TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 46
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    cito gā́rhapatyo bʰavati
Sentence: b    
ácita āhavanīyó 'tʰa rā́jānaṃ krīṇātyayaṃ vaí loko gā́rhapatyo dyaúrāhavanīyó 'tʰa 'yáṃ vāyuḥ pávata eṣa sóma etaṃ tádimaú lokāvántareṇa dadʰāti tásmādeṣá imaú lokāvántareṇa pavate

Verse: 2 
Sentence: a    
yádvevá cite gā́rhapatye
Sentence: b    
ácita āhavanīyé 'tʰa rā́jānaṃ krīṇā́tyātmā vā́ agníḥ prāṇaḥ sóma ātmaṃstátprāṇám madʰyató dadʰāti tásmādayámātmánprāṇó madʰyataḥ

Verse: 3 
Sentence: a    
yádvevá cite gā́rhapatye
Sentence: b    
ácita āhavanīyé 'tʰa rā́jānaṃ krīṇā́tyātmā vā́ agnī rásaḥ sóma ātmā́naṃ tadrásenā́nuṣajati tásmādayámāntámevā̀tmā rásenā́nuṣaktaḥ

Verse: 4 
Sentence: a    
rā́jānaṃ krītvā́ paryúhya
Sentence: b    
átʰāsmā ātitʰyáṃ havirnírvapati tásya haviṣkŕ̥tā vā́caṃ vísr̥jaté 'tʰa vā́ etadvyátiṣajatyadʰvarakarmá cāgnikarmá ca kármaṇaḥ samānátāyai samānámidaṃ kármāsadíti

Verse: 5 
Sentence: a    
yádvevá vyatiṣájati
Sentence: b    
ātmā vā́ agníḥ prāṇò 'dʰvará ātmaṃstátprāṇám madʰyató dadʰāti tásmādayámātmánprāṇó madʰyatáḥ

Verse: 6 
Sentence: a    
yádvevá vyatiṣájati
Sentence: b    
ātmā vā́ agnī ráso 'dʰvará ātmānaṃ tadrásenā́nuṣajati tásmādayámāntámevā̀tmā rásenā́nuṣaktó 'tʰāhavanī́yasyā́rdʰamaíti

Verse: 7 
Sentence: a    
taddʰaíke
Sentence: b    
ubʰayátraivá palāśaśā́kʰayā vyúdūhantyubʰayátra vaí cinotī́ti na tátʰā kuryādavasyáti vāva gā́rhapatyenordʰvá evā̀havanī́yena rohati tásmāttátʰā kuryāt

Verse: 8 
Sentence: a    
átʰa gā́rhapatya evòṣānnivápati
Sentence: b    
nāhavanī́ye 'yaṃ vaí loko gā́rhapatyaḥ paśáva ū́ṣā asmiṃstálloké paśū́ndadʰāti tásmādimè 'smíṃloké paśávaḥ

Verse: 9 
Sentence: a    
átʰāhavanī́ya evá puṣkaraparṇámupadádʰāti
Sentence: b    
na gā́rhapatya ā́po vaí puṣkaraparṇaṃ dyaúrāhavanī́yo divi tádapó dadʰātyubʰayátra síkatā nívapati réto vai síkatā ubʰayátra vai víkriyate tásmādrétasó 'dʰi víkriyātā íti

Verse: 10 
Sentence: a    
nā́nā mántrābʰyāṃ nívapati
Sentence: b    
manuṣyaloko vai gā́rhapatyo devaloká āhavanī́yo nā́no vā́ etadyaddaívaṃ ca mānuṣáṃ ca drā́gʰīyasā mántreṇāhavanī́ye nivápati hrásīyasā gā́rhapatye drā́gʰīyo devāyuṣaṃ hrásīyo manuṣyāyuṣaṃ sa pūrvāḥ pariśrídbʰyo gā́rhapatye síkatā nívapati réto vai síkatā asmādrétasó 'dīmā víkriyāntā íti

Verse: 11 
Sentence: a    
tádāhuḥ
Sentence: b    
yadyóniḥ pariśríto rétaḥ síkatā átʰa pū́rvāḥ pariśrídbʰyo gā́rhapatye síkatā nivápati katʰámasyaitadretó 'parāsiktam párigr̥hītam bʰavatītyúlbaṃ ū́ṣāstadyadū́ṣānpū́rvānnivápatyeténo hāsyaitadúlbena retó 'parāsiktam párigr̥hītam bʰavatyátʰāhavanī́ye pariśríto 'bʰímantrayate tásyokto bándʰurátʰa síkatā nívapati réto vai síkatā etáyo asyaitadyónyā retó 'parāsiktam párigr̥hītam bʰavati

Verse: 12 
Sentence: a    
átʰāhavanī́ya evā̀pyā́navatībʰyāmabʰimr̥śáti
Sentence: b    
na gā́rhapatye 'yaṃ vaí loko gā́rhapatyaḥ svargó loká āhavanī́yo 'ddʰò vā́ ayámasmíṃloké jāto yájamānaḥ svargá evá loké prajijanayiṣitávyastadyádāhavanī́ya evā̀pyā́navatībʰyāmabʰimr̥śáti na gā́rhapatye svargá evaìnaṃ tálloke prájanayati

Verse: 13 
Sentence: a    
átʰa logeṣṭakā úpadadʰāti
Sentence: b    
ime vaí lokā́ eṣò 'gnirdíśo logeṣṭakā́ eṣu tállokéṣu díśo dadʰāti tásmādimā́ eṣú lokéṣu díśaḥ

Verse: 14 
Sentence: a    
bā́hyenāgnimā́harati
Sentence: b    
āptā vā́ asya díśo yā́ eṣu lokeṣvátʰa yā́ imā́ṃlokānpáreṇa díśastā́ asminnetáddadʰāti

Verse: 15 
Sentence: a    
bahirvedériyaṃ vai védiḥ
Sentence: b    
āptā vā́ asya díśo yā́ asyāmátʰa yā́ imām páreṇa díśastā́ asminnetáddadʰāti

Verse: 16 
Sentence: a    
yádvevá logeṣṭakā́ upadádʰāti
Sentence: b    
prajā́patervísrastasya sárvā díśo rasó 'nu vyákṣaratta yátra devā́ḥ samáskurvaṃstadasminnetā́bʰirlogeṣṭakā́bʰistaṃ rásamadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 17 
Sentence: a    
bā́hyenāgnimā́harati
Sentence: b    
āpto vā́ asya sa ráso eṣú lokeṣvátʰa imā́ṃlokānpárāṅráso 'tyákṣarattámasminnetáddadʰāti

Verse: 18 
Sentence: a    
bahirvedériyaṃ vai védiḥ
Sentence: b    
āpto vā́ asya sa ráso 'syāmátʰa imām párāṅráso 'tyákṣarattámasminnétaddadʰāti

Verse: 19 
Sentence: a    
spʰyenā́harati
Sentence: b    
vájro vai spʰyó vīryáṃ vai vájro víttiriyáṃ vīryèṇa vai víttiṃ vindate

Verse: 20 
Sentence: a    
purástādā́harati
Sentence: b    
mā́ hiṃsījjanitā yáḥ pr̥tʰivyā íti prajā́patirvaí pr̥tʰivyaí janitā mā́ hiṃsītprajā́patirítyetadyó dívaṃ satyádʰarmā vyā́naḍíti dívaṃ satyádʰarmā́sr̥jatétyetadyáścāpáścandrā́ḥ pratʰamó jajānéti manuṣyā̀ ā́paścandrā manuṣyā̀npratʰamó 'sr̥jatétyetatkásmai devā́ya havíṣā vidʰeméti prajā́patirvai kastásmai havíṣā vidʰemétyetattā́māhr̥tyā́ntareṇa pariśríta ātmannúpadadʰāti sa yaḥ prā́cyāṃ diśi ráso 'tyákṣarattámasminnetáddadʰātyátʰo prā́cīmevā̀sminnetaddíśaṃ dadʰāti

Verse: 21 
Sentence: a    
atʰa dakṣiṇátaḥ
Sentence: b    
abʰyā́vartasva pr̥tʰivi yajñéna páyasā sahéti yátʰaiva yájustátʰā bándʰurvapā́ṃ te agníriṣitó arohadíti yadvai kíṃ cāsyāṃ sāsyaí vapā tā́magniriṣitá upā́dīpto rohati tā́māhr̥tyā́ntareṇa pakṣasaṃdʰímātmannúpadadʰāti sa yo dákṣiṇāyāṃ diśi ráso 'tyákṣarattámasminnetáddadʰātyátʰo dákṣiṇāmevā̀sminnetaddíśaṃ dadʰāti

Verse: 22 
Sentence: a    
átʰa paścā́t
Sentence: b    
ágne yátte śukraṃ yáccandraṃ yátpūtaṃ yácca yajñíyamítīyaṃ vā́ agnírasyai tádāha táddevébʰyo bʰarāmasī́ti tádasmai daívāya kármaṇe harāma ítyetattā́māhr̥tyā́ntareṇa pucʰasaṃdʰímātmannúpadadʰāti sa yáḥ pratī́cyāṃ diśi ráso 'tyákṣarattámasminnetáddadʰātyátʰo pratī́cīmévāsminnetaddíśaṃ dadʰāti sa sampratí paścādā́harennédyajñápatʰādrásamāhárāṇī́tīta ivā́harati

Verse: 23 
Sentence: a    
átʰottaratáḥ
Sentence: b    
íṣamū́rjamahámita ā́damitī́ṣamū́rjamahámita ā́dada ítyetádr̥tásya yónimíti satyaṃ vā́ r̥táṃ satyásya yónimítyetánmahiṣásya dʰārāmítyagnirvaí mahiṣaḥ sa hī̀dáṃ jātó mahāntsárvamaíṣṇādā́ góṣu viśatvā́ tanūṣvítyātmā vaí tanūrā́ góṣu cātmáni ca viśatvítyetajjáhāmi sedimánirāmámīvāmíti síkatāḥ prádʰvaṃsayati tadyaìvá sediryā́nirā yā́mīvā tā́metásyāṃ diśí dadʰāti tásmādetásyāṃ diśí prajā́ aśanā́yukāstā́māhr̥tyā́ntareṇa pakṣasaṃdʰímātmannúpadadʰāti sa ya údīcyāṃ diśi ráso 'tyákṣarattámasminnetáddadʰātyátʰo údīcīmevā̀sminnetaddíśa dadʰāti

Verse: 24 
Sentence: a    
tā́ etā díśaḥ
Sentence: b    
tāḥ sakváta úpadadʰāti sarvátastaddíśo dadʰāti tásmātsarváto díśaḥ sarvátaḥ samī́cīḥ sarvátastátsamī́cīrdíśo dadʰāti tásmātsarvátaḥ samī́cyo díśastā nā́nopadádʰāti nā́nā sādayati nā́nā sū́dadohasā́dʰivadati nā́nā hi díśastíṣṭʰannúpadadʰāti tíṣṭʰantīva hi diśó 'tʰo tíṣṭʰanvaí vīryávattaraḥ

Verse: 25 
Sentence: a    
tā́ etā yájuṣmatya íṣṭakāḥ
Sentence: b    
tā́ ātmánnaivòpadádʰāti pakṣapucʰéṣvātmanhyèva yájuṣmatya íṣṭakā upadʰīyánte pakṣapucʰéṣu

Verse: 26 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitā́ḥ pakvā́ḥ śr̥tā úpahitā bʰavantī́ti ráso vā́ etā́ḥ svayaṃśr̥tá u vai rasó 'tʰo yadvai kíṃ caitámagníṃ vaiśvānarámupanigácʰati táta eva tátpakváṃ śr̥tamúpahitam bʰavati

Verse: 27 
Sentence: a    
átʰottaravediṃ nívapati
Sentence: b    
iyaṃ vaí vedirdyaíruttaravedirdíśo logeṣṭakāstadyadántareṇa védiṃ cottaravedíṃ ca logeṣṭakā́ upadádʰātīmau tállokāvántareṇa díśo dadʰāti tásmādimaú lokāvántareṇa diśastā́ṃ yugamātrī́ṃ sarvátaḥ karóti catvāriṃśátpadāṃ yatarátʰā kāmayetā́tʰa síkatā nívapati tásyokto bándʰuḥ

Verse: 28 
Sentence: a    
tā́ uttaravedau nívapati
Sentence: b    
yónirvā́ uttaravediryónau tadrétaḥ siñcati yadvai yónau rétaḥ sicyáte tátprajaniṣṇú bʰavati tā́bʰiḥ sárvamātmā́nam prácʰādayati sárvasmiṃstádātmanréto dadʰāti tásmātsárvasmādevā̀tmáno rétaḥ sámbʰavati

Verse: 29 
Sentence: a    
ágne táva śrávo váya íti
Sentence: b    
dʰūmo vā́ asya śrávo váyaḥ sa hyènamamúṣmiṃloké śrāváyati máhi bʰrājante arcáyo vibʰāvasāvéti maható bʰrājante 'rcáyaḥ prabʰūvasavítyetadbŕ̥hadbʰāno śávasā vā́jamuktʰyamíti bála vai śávo bŕ̥hadbʰāno válenā́nnamuktʰyámítyetaddádʰāsi dāśúṣe kava íti yájamāno vaí dāśvāndádʰāsi yájamānāya kava ítyetát

Verse: 30 
Sentence: a    
pāvakávarcāḥ śukrávarcā íti
Sentence: b    
pavakávarcā hyèṣá śukrávarcā ánūnavarcā údiyarṣi bʰānunetyánūnavarcā úddīpyase bʰānunétyetátputró mātárā vicárannúpāvasī́ti putro hyèṣá mātárā vicárannupā́vati pr̥ṇákṣi ródasī ubʰe ítīme vai dyā́vāpr̥tʰivī ródasī eṣá ubʰé pr̥ṇakti dʰūménāmūṃ vŕ̥ṣṭyemām

Verse: 31 
Sentence: a    
ū́rjo napājjātavedaḥ súśastíbʰiríti
Sentence: b    
ū́rjo napājjātavedaḥ suṣṭutíbʰirítyetanmándasva dʰītíbʰirhita íti dī́pyasva dʰītíbʰirhita ítyetattve íṣaḥ sáṃdadʰurbʰū́rivarvasa íti tve íṣaḥ sáṃdadʰurbahúvarpasa ítyetáccitrotáyo vāmájātā íti yátʰaiva yájustátʰā bándʰuḥ

Verse: 32 
Sentence: a    
irajyánnagne pratʰayasva jantúbʰiríti
Sentence: b    
manuṣyā̀ vaí jantávo dī́pyamāno 'gne pratʰasva manúṣyairítyetádasme rā́yo amartyétyasmé rayiṃ dádʰadamartyétatsádarśatásya vápuśo vírājasī́ti darśatásya hyèṣa vápuṣo virā́jati pr̥ṇákṣi sānasiṃ krátumíti pr̥ṇákṣi sanātánaṃ kratumítyetát

Verse: 33 
Sentence: a    
iṣkartā́ramadʰvarásya prácetasamíti
Sentence: b    
adʰvaro vaí yajñáḥ prakalpayitā́raṃ yajñásya prácetasamítyetatkṣáyantaṃ rā́dʰaso maha íti kṣáyantaṃ rā́dʰasi mahatī́tyetádrātíṃ vāmásya subʰágām mahīmíṣamíti rā́tiṃ vāmásya subʰágām mahatīmíṣamítyetaddádʰāsi sānasíṃ rayimíti dádʰāsi sanātánaṃ rayimítyetát

Verse: 34 
Sentence: a    
r̥tā́vānamíti
Sentence: b    
satyā́vānamítyetánmahiṣamítyagnirvaí mahiṣó viśvádarśatamíti viśvádarśato hyèṣò 'gníṃ sumnā́ya dadʰire puro jánā íti yajño vaí sumnáṃ yajñā́ya vā́ etám puró dadʰate śrútkarṇaṃ saprátʰastamaṃ tvā girā daívyam mā́nuṣā yugétyāśr̥ṇvántaṃ saprátʰastamaṃ tvā girā́ devám manuṣyā̀ havāmaha ítyetát

Verse: 35 
Sentence: a    
eṣò 'gnírevá vaiśvānaráḥ
Sentence: b    
etátṣaḍr̥cámārambʰā́yaivèmāḥ síkatā nyùpyante 'gnímevā̀sminnetádvaiśvānaraṃ réto bʰūtáṃ śiñcati ṣaḍr̥céna ṣáḍr̥távaḥ saṃvatsaráḥ saṃvatsaró vaiśvānaráḥ

Verse: 36 
Sentence: a    
tádāhuḥ
Sentence: b    
yadrétaḥ síkatā ucyánte kímāsāṃ réto rūpamíti śuklā íti brūyācʰuklaṃ hi retó 'tʰo pŕ̥śnaya íti pŕ̥śnīva hi rétaḥ

Verse: 37 
Sentence: a    
tádāhuḥ
Sentence: b    
yádārdraṃ rétaḥ śúṣkāḥ síkatā nivápati katʰámasyaitā́ ārdrā́ retorūpám bʰavantī́ti ráso vai cʰándāṃsyārdrá u vai rásastadyádenāścʰándobʰirnivápatyevámu hāsyaitā́ ārdrā́ retorūpám bʰavanti

Verse: 38 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitā́ ahorātrā́bʰyāmúpahitā bʰavantī́ti dve vā́ ahorātré śukláṃ ca kr̥ṣṇáṃ ca dva síkate śuklā́ ca kr̥ṣṇā́ caivámu hāsyaitā́ ahorātrā́bʰyāmúpahitā bʰavanti

Verse: 39 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitā́ ahorātraiḥ sámpannā ányūnā ánatiriktā úpahitā bʰavantī́tyanantā́ni vā́ ahorātrā́ṇyanantāḥ síkatā evámu hāsyaitā́ ahorātraiḥ sámpannā ányūnā ánatiriktā úpahitā bʰavantyátʰa kásmātsamudríyaṃ cʰánda ítyananto vaí samúdro 'nantāḥ síkatāstátsamudríyaṃ cʰándaḥ

Verse: 40 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitāḥ pŕ̥tʰaṅnā́nā yájurbʰirúpahitā bʰavantī́ti máno vai yájustádidam máno yájuḥ sárvāḥ síkatā anuvíbʰavatyevámu hāsyaitāḥ pŕ̥tʰaṅnā́nā yájurbʰirúpahitā bʰavanti

Verse: 41 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitāḥ sárvaiścʰándobʰirúpahitā bʰavantī́ti yádevaìnā eténa ṣaḍr̥céna nivápati yā́vanti saptānāṃ cʰándasāmakṣárāṇi tā́vantyetásya ṣaḍr̥cásyākṣárāṇyevámu hāsyaitāḥ sárvaiścʰandobʰirúpahitā bʰavanti

Verse: 42 
Sentence: a    
yádveva síkatā nivápati
Sentence: b    
prajā́patireṣò 'gniḥ sárvamu bráhma prajā́patistáddʰaitadbráhmaṇa útsanne yatsíkatā átʰa yadánutsannamidaṃ tádyo 'yámagníścīyáte tadyatsíkatā nivápati yádeva tadbráhmaṇa útsannaṃ tádasminnetatprátidadʰāti ásaṃkʰyātā áparimitā nívapati ko hi tadvéda yā́vattadbráhmaṇa útsannaṃ ha vā́ etaṃ sárvaṃ kr̥tsnám prajā́patiṃ sáṃskaroti eváṃ vidvāntsíkatā nivápati

Verse: 43 
Sentence: a    
tádāhuḥ
Sentence: b    
kaìtā́sāmásaṃkʰyātānāṃ saṃkʰyéti dve íti brūyāddve hi síkate śuklā́ ca kr̥ṣṇā cā́tʰo saptá viṃśatíśatānī́ti brūyādetā́vanti saṃvatsarásyāhorātrāṇyátʰo dvé dvāpañcāśé śate ítyetā́vanti hyètásya ṣaḍr̥cásyākṣárāṇyátʰo páñcaviṃśatiríti pañcaviṃśaṃ hi rétaḥ

Verse: 44 
Sentence: a    
tā́ etā yájuṣmatya íṣṭakāḥ
Sentence: b    
tā́ ātmánnevòpadádʰāti pakṣapucʰéṣvātmanhyèva yájuṣmatya íṣṭakā upadʰīyánte pakṣapucʰéṣu sādayati nedrétaḥ prájātiṃ stʰāpáyānī́ti

Verse: 45 
Sentence: a    
átʰainā āpyā́navatībʰyāmabʰímr̥śati
Sentence: b    
idámevaìtadrétaḥ siktamā́pyāyayati tásmādyónau rétaḥ siktamā́pyāyate saumī́bʰyām prāṇo vai sómaḥ prāṇaṃ tadrétasi dadʰāti tásmādrétaḥ siktám prāṇámabʰisámbʰavati pū́yeddʰa yádr̥té prāṇā́tsambʰávedeṣò haivā́tra sū́dadohāḥ prāṇo vai sómaḥ sū́dadohāḥ

Verse: 46 
Sentence: a    
ā́pyāyasva sámetu te
Sentence: b    
viśvátaḥ soma vŕ̥ṣṇyamíti réto vai vŕ̥ṣṇyamā́pyāyasva sámetu te sarvátaḥ soma réta ítyetadbʰávā vā́jasya saṃgatʰa ityánne vai vā́jo bʰavā́nnasya saṃgatʰa ítyetatsáṃ te páyāṃsi sámu yanti vā́jā íti ráso vai payó 'nne vā́jāḥ sáṃ te rásāḥ sámu yantvánnānī́tyetatsaṃ vŕ̥ṣṇyabʰimātiṣā́ha íti saṃ rétāṃsi pāpmasáha ítyetádāpyā́yamāno amŕ̥tāya sométi prájātyāṃ tádamŕ̥taṃ dadʰāti tásmātprájātiramŕ̥tā divi śrávāṃsyuttamā́ni dʰiṣvéti candrámā vā́ asya divi śráva uttamaṃ sa hyènamamúṣmiṃloké śrāváyati dvā́bʰyāmā́pyāyayati gāyatryā́ ca triṣṭúbʰā ca tásyokto bándʰuḥ

Verse: 47 
Sentence: a    
atʰā́tāḥ sampádevá
Sentence: b    
cátasro logeṣṭakā́ upadádʰāti ṣaḍr̥céna nívapati dvā́bʰyāmā́pyāyayati taddvā́daśa dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
āpyā́navatībʰyāmabʰimŕ̥śya
Sentence: b    
pratyétyātitʰyéna prácaratyātitʰyéna pracárya pravargyopasádbʰyām prácarati pravargyopasádbʰyām pracaryā́tʰaitāṃ cármaṇi cítiṃ samávaśamayanti tadyaccármaṇi cárma vaí rūpáṃ rūpā́ṇāmúpāptyai lomato lóma vaí rūpáṃ rūpā́ṇāmúpāptyai róhite róhite ha sárvāṇi rūpā́ṇi sárveṣāṃ rūpā́ṇāmúpāptyā ā́naḍuhe 'gnireṣa yádanaḍvā́nagnirūpā́ṇāmúpāptyai prācī́nagnīve taddʰí devatrā́

Verse: 2 
Sentence: a    
tadágreṇa gā́rhapatyam
Sentence: b    
antarvedyúttaraloma prācī́nagnīvamúpastr̥ṇāti tádetāṃ cítiṃ samavaśamayantyátʰa prókṣati tadyátprokṣáti śuddʰámevaìtanmédʰyaṃ karotyā́jyena taddʰí śuddʰam médʰyamátʰo ánabʰyārohāya na hi kíṃ cánānyáddʰavirā́jyena prokṣánti tūṣṇīmániruktaṃ vai tadyáttūṣṇīṃ sárvaṃ ániruktaṃ sárveṇaivaìtácʰuddʰam médʰyaṃ karotyátʰo ánabʰyārohāya na hi kíṃ canā̀nyáddʰavístūṣṇī́m prokṣánti

Verse: 3 
Sentence: a    
yádvevá prokṣáti
Sentence: b    
havirvā́ etattádetádabʰígʰārayati yadvaí havírabʰyáktaṃ yádabʰígʰāritaṃ tajjúṣṭaṃ tanmédʰyamā́jyenā́jyena havirabʰigʰāráyanti tūṣṇī́ṃ tūṣṇīṃ havírabʰigʰāráyanti darbʰaiste śuddʰā médʰyā ágrairágraṃ devā́nām

Verse: 4 
Sentence: a    
tádāhuḥ
Sentence: b    
yátpratʰamā́meva cítim prokṣáti katʰámasyaiṣa sárvo 'gniḥ prókṣito bʰávati katʰaṃ cármaṇi práṇītaḥ katʰamáśvapraṇīta íti yádevā́tra sárvāsāṃ cítīnāmíṣṭakāḥ prokṣátyevámu hāsyaiṣa sárvo 'gniḥ prókṣito bʰávatyevaṃ cármaṇi práṇīta evamáśvapraṇīta údyacʰantyetāṃ cítim

Verse: 5 
Sentence: a    
átʰāhāgníbʰyaḥ prahriyámāṇebʰyó 'nubrūhī́ti
Sentence: b    
etadvaí devā́nupapraiṣyatá etáṃ yajñáṃ taṃsyámānānrákṣāṃsi nāṣṭrā́ ajigʰāṃsanná yakṣyadʰve yajñaṃ taṃsyadʰva íti tébʰya etā́nagnī́netā íṣṭakā vájrānkṣurápavīnkr̥tvā prā́haraṃstaírenānastr̥ṇvata tā́ntstr̥tvā́bʰaye 'nāṣṭrā́ etá yajñámatanvata

Verse: 6 
Sentence: a    
tadvā́ etátkriyate
Sentence: b    
yáddevā ákurvannidaṃ nu tā́ni rákṣāṃsi devaírevópahatāni yattvètátkaróti yáddevā ákurvaṃstátkaravāṇītyátʰo yádeva rákṣo yáḥ pāpmā tébʰya etā́nagnī́netā íṣṭakā vájrānkṣurápavīnkr̥tvā práharati taírenāntstr̥ṇute tā́ntstr̥tvā́bʰaye 'nāṣṭrā́ etáṃ yajñáṃ tanute

Verse: 7 
Sentence: a    
tadyádagníbʰya íti
Sentence: b    
bahávo hyète 'gnáyo yádetāścítayó 'tʰa yátprahriyámāṇebʰya íti pra hi hárati

Verse: 8 
Sentence: a    
taddʰaiké 'nvāhuḥ
Sentence: b    
purīṣyā̀so agnáyaḥ prāvaṇábʰiḥ sajóṣasa íti prāyaṇarūpaṃ na tátʰā kuryādāgneyī́revá gāyatrīḥ kā́mavatīránubrūyādā́ te vatso máno yamattúbʰyaṃ tā́ aṅgirastamāgníḥ priyéṣu dʰā́masvíti

Verse: 9 
Sentence: a    
āgneyīránvāha
Sentence: b    
agnirūpā́ṇāmúpāptya kā́mavatīḥ kā́mānāmúpāptyai gāyatrī́rgāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati tisrásrivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati tā́ḥ sapta sámpadyante sahá triranūktā́bʰyāṃ saptácitiko 'gníḥ saptá 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavatyupāṃśvánvāha réto átra yajñá upāṃśu vai rétaḥ sicyate paścā́danubruvannánveti cʰándobʰirevaìtádyajñám paścā́dabʰirákṣanneti

Verse: 10 
Sentence: a    
atʰā́śvaṃ śuklám purástānnayanti
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na iha rákṣāṃsi nāṣṭrā hanyuríti etaṃ vájramapaśyannamúmevā̀dityámasau vā́ ādityá eṣó 'śvastá eténa vájreṇa purástādrákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭré svasti sámāśnuvata tátʰaivaìtadyájamāna eténa vájreṇa purástādrákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭré svasti sámaśnuta ā́gagʰantyagníṃ dakṣiṇataḥ púcʰasya cítimupanídadʰatyuttarató 'śvamā́kramayanti

Verse: 11 
Sentence: a    
támuttarādʰénāgnéḥ
Sentence: b    
ántareṇa pariśrítaḥ prā́ñcaṃ nayanti tatprā́cyai diśáḥ pāpmā́namápahanti táṃ dakṣiṇā taddákṣiṇāyai diśáḥ pāpmā́namápahanti tám pratyáñcaṃ tátpratī́cyai diśáḥ pāpmā́namápahanti tamúdañcaṃ tadúdīcyai diśáḥ pāpmā́namápahanti sárvābʰya evaìtáddigbʰyo rákṣāṃsi nāṣṭrā́ apahatyā́tʰainamúdañcam prā́ñcam prásr̥jati tásyokto bándʰuḥ

Verse: 12 
Sentence: a    
tám pratyáñcaṃ yántam
Sentence: b    
etāṃ cítimávagʰrāpayatyasaú vā́ ādityá eṣó 'śva imā́ u sárvāḥ prajā yā́ imā íṣṭakāstadyádavagʰrādáyatyasā́veva tádādityá imā́ḥ prajā́ abʰíjigʰrati tásmādu haitatsárvo 'smī́ti manyate prajā́patervīryèṇa tadyátpratyáñcaṃ yántamavagʰrāpáyati pratyaṅ hyevaìṣa yánnimāḥ sárvāḥ prajā́ abʰijígʰrati

Verse: 13 
Sentence: a    
yádvevā̀vagʰrāpáyati
Sentence: b    
asau vā́ ādityá eṣó 'śva imá u lokā́ etā́ḥ svayamātr̥ṇāstadyádavagʰrāpáyatyasā́veva tádādityá imā́ṃlokāntsū́tre samā́vayate tadyattatsū́tramupári tásya bándʰuḥ

Verse: 14 
Sentence: a    
yádvevā̀gʰrāpáyati
Sentence: b    
agnírdevébʰya údakrāmatsò 'paḥ prā́viśatté devā́ḥ prajā́patimabruvaṃstvámimamánvicʰa sa túbʰyaṃ svā́ya pitrá āvírbʰaviṣyatī́ti tamáśvaḥ śukló bʰūtvā́nvaicʰattámadbʰyá upodā́sr̥ptam puṣkaraparṇe viveda támabʰyavekṣā́ṃ cakre hainamúduvoṣa tásmāduvoṣa tásmādáśvaḥ śukla úduṣṭamukʰa ivā́tʰā ha durakṣo bʰā́vukastámu vā́ r̥tvèva hiṃsitvèva mete táṃ hovāca váraṃ te dadāmī́ti

Verse: 15 
Sentence: a    
hovāca
Sentence: b    
yástvānéna rūpéṇānvicʰā́dvindā́devá tvā sa íti sa hainameténa rūpéṇānvicʰáti vindáti hainaṃ vittvā́ haivaìnaṃ cinute

Verse: 16 
Sentence: a    
śukláḥ syāt
Sentence: b    
taddʰyetásya rūpaṃ eṣa tápati yádi śuklaṃ na vindedapyáśuklaḥ syādáśvastvèvá syādyadyáśvaṃ vindedápyanaḍvā́nevá syādāgneyo vā́ anaḍvā́nagníru sárveṣām pāpmánāmapahantā́

Verse: 17 
Sentence: a    
atʰā́to 'dʰiróhaṇasyaivá
Sentence: b    
taṃ haíke purástātpratyáñcamádʰirohanti paścā́dvā prā́ñcaṃ na tátʰā kuryātpaśúreṣa yádagniryo vaí paśúm purástātpratyáñcamadʰiróhati viṣā́ṇābʰyāṃ táṃ hantyátʰa yáḥ paścātprā́ñcam padbʰyāṃ támātmánevaìnamā́rohedyaṃ vā́ ātmánā paśúmāróhanti pārayati sa hinastyuttarato yaṃ hi káṃ ca paśúmārohántyuttaratá evaìnammā́rohantyārúhyāgnimaúttaravedikaṃ kárma kr̥tvā̀tmánnagníṃ gr̥hṇīta ātmannagníṃ gr̥hītvā́ satyaṃ sā́ma gāyati puṣkaraparṇamúpadadʰāti tasyā́taḥ

Verse: 18 
Sentence: a    
átʰaitáṃ sāyé bʰūté 'śvam páriṇayanti
Sentence: b    
etadvá devā́ abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti tásmā etaṃ vájramabʰigoptā́ramakurvannamúmevā̀dityámasau vā́ ādítya eṣó 'śvastátʰaivā̀smā ayámetaṃ vájramabʰigoptā́raṃ karoti

Verse: 19 
Sentence: a    
taṃ úpāstamayamādityásya páriṇayati
Sentence: b    
eṣa vā́ asya pratyákṣaṃ dívā goptā́ bʰavati rātrisācayā́nyu vai rákṣāṃsi rā́tryā evā̀smā etaṃ vájramabʰigoptā́raṃ karoti sarvátaḥ páriṇayati sarváta evā̀smā etaṃ vájramabʰigoptā́raṃ karoti triṣkŕ̥tvaḥ páriṇayati trivŕ̥tamevā̀smā etaṃ vájramabʰigoptā́raṃ karotyátʰainamúdañcam prā́ñcam prásr̥jati tásyokto bándʰurátʰa sa púnarvipályayate tásyopári bándʰuḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.