TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 46
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
cito
gā́rhapatyo
bʰavati
Sentence: b
ácita
āhavanīyó
'tʰa
rā́jānaṃ
krīṇātyayaṃ
vaí
loko
gā́rhapatyo
dyaúrāhavanīyó
'tʰa
yò
'yáṃ
vāyuḥ
pávata
eṣa
sóma
etaṃ
tádimaú
lokāvántareṇa
dadʰāti
tásmādeṣá
imaú
lokāvántareṇa
pavate
Verse: 2
Sentence: a
yádvevá
cite
gā́rhapatye
Sentence: b
ácita
āhavanīyé
'tʰa
rā́jānaṃ
krīṇā́tyātmā
vā́
agníḥ
prāṇaḥ
sóma
ātmaṃstátprāṇám
madʰyató
dadʰāti
tásmādayámātmánprāṇó
madʰyataḥ
Verse: 3
Sentence: a
yádvevá
cite
gā́rhapatye
Sentence: b
ácita
āhavanīyé
'tʰa
rā́jānaṃ
krīṇā́tyātmā
vā́
agnī
rásaḥ
sóma
ātmā́naṃ
tadrásenā́nuṣajati
tásmādayámāntámevā̀tmā
rásenā́nuṣaktaḥ
Verse: 4
Sentence: a
rā́jānaṃ
krītvā́
paryúhya
Sentence: b
átʰāsmā
ātitʰyáṃ
havirnírvapati
tásya
haviṣkŕ̥tā
vā́caṃ
vísr̥jaté
'tʰa
vā́
etadvyátiṣajatyadʰvarakarmá
cāgnikarmá
ca
kármaṇaḥ
samānátāyai
samānámidaṃ
kármāsadíti
Verse: 5
Sentence: a
yádvevá
vyatiṣájati
Sentence: b
ātmā
vā́
agníḥ
prāṇò
'dʰvará
ātmaṃstátprāṇám
madʰyató
dadʰāti
tásmādayámātmánprāṇó
madʰyatáḥ
Verse: 6
Sentence: a
yádvevá
vyatiṣájati
Sentence: b
ātmā
vā́
agnī
ráso
'dʰvará
ātmānaṃ
tadrásenā́nuṣajati
tásmādayámāntámevā̀tmā
rásenā́nuṣaktó
'tʰāhavanī́yasyā́rdʰamaíti
Verse: 7
Sentence: a
taddʰaíke
Sentence: b
ubʰayátraivá
palāśaśā́kʰayā
vyúdūhantyubʰayátra
vaí
cinotī́ti
na
tátʰā
kuryādavasyáti
vāva
gā́rhapatyenordʰvá
evā̀havanī́yena
rohati
tásmāttátʰā
ná
kuryāt
Verse: 8
Sentence: a
átʰa
gā́rhapatya
evòṣānnivápati
Sentence: b
nāhavanī́ye
'yaṃ
vaí
loko
gā́rhapatyaḥ
paśáva
ū́ṣā
asmiṃstálloké
paśū́ndadʰāti
tásmādimè
'smíṃloké
paśávaḥ
Verse: 9
Sentence: a
átʰāhavanī́ya
evá
puṣkaraparṇámupadádʰāti
Sentence: b
na
gā́rhapatya
ā́po
vaí
puṣkaraparṇaṃ
dyaúrāhavanī́yo
divi
tádapó
dadʰātyubʰayátra
síkatā
nívapati
réto
vai
síkatā
ubʰayátra
vai
víkriyate
tásmādrétasó
'dʰi
víkriyātā
íti
Verse: 10
Sentence: a
tā
nā́nā
mántrābʰyāṃ
nívapati
Sentence: b
manuṣyaloko
vai
gā́rhapatyo
devaloká
āhavanī́yo
nā́no
vā́
etadyaddaívaṃ
ca
mānuṣáṃ
ca
drā́gʰīyasā
mántreṇāhavanī́ye
nivápati
hrásīyasā
gā́rhapatye
drā́gʰīyo
hí
devāyuṣaṃ
hrásīyo
manuṣyāyuṣaṃ
sa
pūrvāḥ
pariśrídbʰyo
gā́rhapatye
síkatā
nívapati
réto
vai
síkatā
asmādrétasó
'dīmā
víkriyāntā
íti
Verse: 11
Sentence: a
tádāhuḥ
Sentence: b
yadyóniḥ
pariśríto
rétaḥ
síkatā
átʰa
pū́rvāḥ
pariśrídbʰyo
gā́rhapatye
síkatā
nivápati
katʰámasyaitadretó
'parāsiktam
párigr̥hītam
bʰavatītyúlbaṃ
vā
ū́ṣāstadyadū́ṣānpū́rvānnivápatyeténo
hāsyaitadúlbena
retó
'parāsiktam
párigr̥hītam
bʰavatyátʰāhavanī́ye
pariśríto
'bʰímantrayate
tásyokto
bándʰurátʰa
síkatā
nívapati
réto
vai
síkatā
etáyo
asyaitadyónyā
retó
'parāsiktam
párigr̥hītam
bʰavati
Verse: 12
Sentence: a
átʰāhavanī́ya
evā̀pyā́navatībʰyāmabʰimr̥śáti
Sentence: b
na
gā́rhapatye
'yaṃ
vaí
loko
gā́rhapatyaḥ
svargó
loká
āhavanī́yo
'ddʰò
vā́
ayámasmíṃloké
jāto
yájamānaḥ
svargá
evá
loké
prajijanayiṣitávyastadyádāhavanī́ya
evā̀pyā́navatībʰyāmabʰimr̥śáti
na
gā́rhapatye
svargá
evaìnaṃ
tálloke
prájanayati
Verse: 13
Sentence: a
átʰa
logeṣṭakā
úpadadʰāti
Sentence: b
ime
vaí
lokā́
eṣò
'gnirdíśo
logeṣṭakā́
eṣu
tállokéṣu
díśo
dadʰāti
tásmādimā́
eṣú
lokéṣu
díśaḥ
Verse: 14
Sentence: a
bā́hyenāgnimā́harati
Sentence: b
āptā
vā́
asya
tā
díśo
yā́
eṣu
lokeṣvátʰa
yā́
imā́ṃlokānpáreṇa
díśastā́
asminnetáddadʰāti
Verse: 15
Sentence: a
bahirvedériyaṃ
vai
védiḥ
Sentence: b
āptā
vā́
asya
tā
díśo
yā́
asyāmátʰa
yā́
imām
páreṇa
díśastā́
asminnetáddadʰāti
Verse: 16
Sentence: a
yádvevá
logeṣṭakā́
upadádʰāti
Sentence: b
prajā́patervísrastasya
sárvā
díśo
rasó
'nu
vyákṣaratta
yátra
devā́ḥ
samáskurvaṃstadasminnetā́bʰirlogeṣṭakā́bʰistaṃ
rásamadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 17
Sentence: a
bā́hyenāgnimā́harati
Sentence: b
āpto
vā́
asya
sa
ráso
yá
eṣú
lokeṣvátʰa
yá
imā́ṃlokānpárāṅráso
'tyákṣarattámasminnetáddadʰāti
Verse: 18
Sentence: a
bahirvedériyaṃ
vai
védiḥ
Sentence: b
āpto
vā́
asya
sa
ráso
yò
'syāmátʰa
yá
imām
párāṅráso
'tyákṣarattámasminnétaddadʰāti
Verse: 19
Sentence: a
spʰyenā́harati
Sentence: b
vájro
vai
spʰyó
vīryáṃ
vai
vájro
víttiriyáṃ
vīryèṇa
vai
víttiṃ
vindate
Verse: 20
Sentence: a
sá
purástādā́harati
Sentence: b
mā́
mā
hiṃsījjanitā
yáḥ
pr̥tʰivyā
íti
prajā́patirvaí
pr̥tʰivyaí
janitā
mā́
mā
hiṃsītprajā́patirítyetadyó
vā
dívaṃ
satyádʰarmā
vyā́naḍíti
yó
vā
dívaṃ
satyádʰarmā́sr̥jatétyetadyáścāpáścandrā́ḥ
pratʰamó
jajānéti
manuṣyā̀
vā
ā́paścandrā
yó
manuṣyā̀npratʰamó
'sr̥jatétyetatkásmai
devā́ya
havíṣā
vidʰeméti
prajā́patirvai
kastásmai
havíṣā
vidʰemétyetattā́māhr̥tyā́ntareṇa
pariśríta
ātmannúpadadʰāti
sa
yaḥ
prā́cyāṃ
diśi
ráso
'tyákṣarattámasminnetáddadʰātyátʰo
prā́cīmevā̀sminnetaddíśaṃ
dadʰāti
Verse: 21
Sentence: a
atʰa
dakṣiṇátaḥ
Sentence: b
abʰyā́vartasva
pr̥tʰivi
yajñéna
páyasā
sahéti
yátʰaiva
yájustátʰā
bándʰurvapā́ṃ
te
agníriṣitó
arohadíti
yadvai
kíṃ
cāsyāṃ
sāsyaí
vapā
tā́magniriṣitá
upā́dīpto
rohati
tā́māhr̥tyā́ntareṇa
pakṣasaṃdʰímātmannúpadadʰāti
sa
yo
dákṣiṇāyāṃ
diśi
ráso
'tyákṣarattámasminnetáddadʰātyátʰo
dákṣiṇāmevā̀sminnetaddíśaṃ
dadʰāti
Verse: 22
Sentence: a
átʰa
paścā́t
Sentence: b
ágne
yátte
śukraṃ
yáccandraṃ
yátpūtaṃ
yácca
yajñíyamítīyaṃ
vā́
agnírasyai
tádāha
táddevébʰyo
bʰarāmasī́ti
tádasmai
daívāya
kármaṇe
harāma
ítyetattā́māhr̥tyā́ntareṇa
pucʰasaṃdʰímātmannúpadadʰāti
sa
yáḥ
pratī́cyāṃ
diśi
ráso
'tyákṣarattámasminnetáddadʰātyátʰo
pratī́cīmévāsminnetaddíśaṃ
dadʰāti
sa
ná
sampratí
paścādā́harennédyajñápatʰādrásamāhárāṇī́tīta
ivā́harati
Verse: 23
Sentence: a
átʰottaratáḥ
Sentence: b
íṣamū́rjamahámita
ā́damitī́ṣamū́rjamahámita
ā́dada
ítyetádr̥tásya
yónimíti
satyaṃ
vā́
r̥táṃ
satyásya
yónimítyetánmahiṣásya
dʰārāmítyagnirvaí
mahiṣaḥ
sa
hī̀dáṃ
jātó
mahāntsárvamaíṣṇādā́
mā
góṣu
viśatvā́
tanūṣvítyātmā
vaí
tanūrā́
mā
góṣu
cātmáni
ca
viśatvítyetajjáhāmi
sedimánirāmámīvāmíti
síkatāḥ
prádʰvaṃsayati
tadyaìvá
sediryā́nirā
yā́mīvā
tā́metásyāṃ
diśí
dadʰāti
tásmādetásyāṃ
diśí
prajā́
aśanā́yukāstā́māhr̥tyā́ntareṇa
pakṣasaṃdʰímātmannúpadadʰāti
sa
ya
údīcyāṃ
diśi
ráso
'tyákṣarattámasminnetáddadʰātyátʰo
údīcīmevā̀sminnetaddíśa
dadʰāti
Verse: 24
Sentence: a
tā́
etā
díśaḥ
Sentence: b
tāḥ
sakváta
úpadadʰāti
sarvátastaddíśo
dadʰāti
tásmātsarváto
díśaḥ
sarvátaḥ
samī́cīḥ
sarvátastátsamī́cīrdíśo
dadʰāti
tásmātsarvátaḥ
samī́cyo
díśastā
nā́nopadádʰāti
nā́nā
sādayati
nā́nā
sū́dadohasā́dʰivadati
nā́nā
hi
díśastíṣṭʰannúpadadʰāti
tíṣṭʰantīva
hi
diśó
'tʰo
tíṣṭʰanvaí
vīryávattaraḥ
Verse: 25
Sentence: a
tā́
etā
yájuṣmatya
íṣṭakāḥ
Sentence: b
tā́
ātmánnaivòpadádʰāti
ná
pakṣapucʰéṣvātmanhyèva
yájuṣmatya
íṣṭakā
upadʰīyánte
ná
pakṣapucʰéṣu
Verse: 26
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitā́ḥ
pakvā́ḥ
śr̥tā
úpahitā
bʰavantī́ti
ráso
vā́
etā́ḥ
svayaṃśr̥tá
u
vai
rasó
'tʰo
yadvai
kíṃ
caitámagníṃ
vaiśvānarámupanigácʰati
táta
eva
tátpakváṃ
śr̥tamúpahitam
bʰavati
Verse: 27
Sentence: a
átʰottaravediṃ
nívapati
Sentence: b
iyaṃ
vaí
vedirdyaíruttaravedirdíśo
logeṣṭakāstadyadántareṇa
védiṃ
cottaravedíṃ
ca
logeṣṭakā́
upadádʰātīmau
tállokāvántareṇa
díśo
dadʰāti
tásmādimaú
lokāvántareṇa
diśastā́ṃ
yugamātrī́ṃ
vā
sarvátaḥ
karóti
catvāriṃśátpadāṃ
vā
yatarátʰā
kāmayetā́tʰa
síkatā
nívapati
tásyokto
bándʰuḥ
Verse: 28
Sentence: a
tā́
uttaravedau
nívapati
Sentence: b
yónirvā́
uttaravediryónau
tadrétaḥ
siñcati
yadvai
yónau
rétaḥ
sicyáte
tátprajaniṣṇú
bʰavati
tā́bʰiḥ
sárvamātmā́nam
prácʰādayati
sárvasmiṃstádātmanréto
dadʰāti
tásmātsárvasmādevā̀tmáno
rétaḥ
sámbʰavati
Verse: 29
Sentence: a
ágne
táva
śrávo
váya
íti
Sentence: b
dʰūmo
vā́
asya
śrávo
váyaḥ
sa
hyènamamúṣmiṃloké
śrāváyati
máhi
bʰrājante
arcáyo
vibʰāvasāvéti
maható
bʰrājante
'rcáyaḥ
prabʰūvasavítyetadbŕ̥hadbʰāno
śávasā
vā́jamuktʰyamíti
bála
vai
śávo
bŕ̥hadbʰāno
válenā́nnamuktʰyámítyetaddádʰāsi
dāśúṣe
kava
íti
yájamāno
vaí
dāśvāndádʰāsi
yájamānāya
kava
ítyetát
Verse: 30
Sentence: a
pāvakávarcāḥ
śukrávarcā
íti
Sentence: b
pavakávarcā
hyèṣá
śukrávarcā
ánūnavarcā
údiyarṣi
bʰānunetyánūnavarcā
úddīpyase
bʰānunétyetátputró
mātárā
vicárannúpāvasī́ti
putro
hyèṣá
mātárā
vicárannupā́vati
pr̥ṇákṣi
ródasī
ubʰe
ítīme
vai
dyā́vāpr̥tʰivī
ródasī
té
eṣá
ubʰé
pr̥ṇakti
dʰūménāmūṃ
vŕ̥ṣṭyemām
Verse: 31
Sentence: a
ū́rjo
napājjātavedaḥ
súśastíbʰiríti
Sentence: b
ū́rjo
napājjātavedaḥ
suṣṭutíbʰirítyetanmándasva
dʰītíbʰirhita
íti
dī́pyasva
dʰītíbʰirhita
ítyetattve
íṣaḥ
sáṃdadʰurbʰū́rivarvasa
íti
tve
íṣaḥ
sáṃdadʰurbahúvarpasa
ítyetáccitrotáyo
vāmájātā
íti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 32
Sentence: a
irajyánnagne
pratʰayasva
jantúbʰiríti
Sentence: b
manuṣyā̀
vaí
jantávo
dī́pyamāno
'gne
pratʰasva
manúṣyairítyetádasme
rā́yo
amartyétyasmé
rayiṃ
dádʰadamartyétatsádarśatásya
vápuśo
vírājasī́ti
darśatásya
hyèṣa
vápuṣo
virā́jati
pr̥ṇákṣi
sānasiṃ
krátumíti
pr̥ṇákṣi
sanātánaṃ
kratumítyetát
Verse: 33
Sentence: a
iṣkartā́ramadʰvarásya
prácetasamíti
Sentence: b
adʰvaro
vaí
yajñáḥ
prakalpayitā́raṃ
yajñásya
prácetasamítyetatkṣáyantaṃ
rā́dʰaso
maha
íti
kṣáyantaṃ
rā́dʰasi
mahatī́tyetádrātíṃ
vāmásya
subʰágām
mahīmíṣamíti
rā́tiṃ
vāmásya
subʰágām
mahatīmíṣamítyetaddádʰāsi
sānasíṃ
rayimíti
dádʰāsi
sanātánaṃ
rayimítyetát
Verse: 34
Sentence: a
r̥tā́vānamíti
Sentence: b
satyā́vānamítyetánmahiṣamítyagnirvaí
mahiṣó
viśvádarśatamíti
viśvádarśato
hyèṣò
'gníṃ
sumnā́ya
dadʰire
puro
jánā
íti
yajño
vaí
sumnáṃ
yajñā́ya
vā́
etám
puró
dadʰate
śrútkarṇaṃ
saprátʰastamaṃ
tvā
girā
daívyam
mā́nuṣā
yugétyāśr̥ṇvántaṃ
saprátʰastamaṃ
tvā
girā́
devám
manuṣyā̀
havāmaha
ítyetát
Verse: 35
Sentence: a
sá
eṣò
'gnírevá
vaiśvānaráḥ
Sentence: b
etátṣaḍr̥cámārambʰā́yaivèmāḥ
síkatā
nyùpyante
'gnímevā̀sminnetádvaiśvānaraṃ
réto
bʰūtáṃ
śiñcati
ṣaḍr̥céna
ṣáḍr̥távaḥ
saṃvatsaráḥ
saṃvatsaró
vaiśvānaráḥ
Verse: 36
Sentence: a
tádāhuḥ
Sentence: b
yadrétaḥ
síkatā
ucyánte
kímāsāṃ
réto
rūpamíti
śuklā
íti
brūyācʰuklaṃ
hi
retó
'tʰo
pŕ̥śnaya
íti
pŕ̥śnīva
hi
rétaḥ
Verse: 37
Sentence: a
tádāhuḥ
Sentence: b
yádārdraṃ
rétaḥ
śúṣkāḥ
síkatā
nivápati
katʰámasyaitā́
ārdrā́
retorūpám
bʰavantī́ti
ráso
vai
cʰándāṃsyārdrá
u
vai
rásastadyádenāścʰándobʰirnivápatyevámu
hāsyaitā́
ārdrā́
retorūpám
bʰavanti
Verse: 38
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitā́
ahorātrā́bʰyāmúpahitā
bʰavantī́ti
dve
vā́
ahorātré
śukláṃ
ca
kr̥ṣṇáṃ
ca
dva
síkate
śuklā́
ca
kr̥ṣṇā́
caivámu
hāsyaitā́
ahorātrā́bʰyāmúpahitā
bʰavanti
Verse: 39
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitā́
ahorātraiḥ
sámpannā
ányūnā
ánatiriktā
úpahitā
bʰavantī́tyanantā́ni
vā́
ahorātrā́ṇyanantāḥ
síkatā
evámu
hāsyaitā́
ahorātraiḥ
sámpannā
ányūnā
ánatiriktā
úpahitā
bʰavantyátʰa
kásmātsamudríyaṃ
cʰánda
ítyananto
vaí
samúdro
'nantāḥ
síkatāstátsamudríyaṃ
cʰándaḥ
Verse: 40
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitāḥ
pŕ̥tʰaṅnā́nā
yájurbʰirúpahitā
bʰavantī́ti
máno
vai
yájustádidam
máno
yájuḥ
sárvāḥ
síkatā
anuvíbʰavatyevámu
hāsyaitāḥ
pŕ̥tʰaṅnā́nā
yájurbʰirúpahitā
bʰavanti
Verse: 41
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitāḥ
sárvaiścʰándobʰirúpahitā
bʰavantī́ti
yádevaìnā
eténa
ṣaḍr̥céna
nivápati
yā́vanti
hí
saptānāṃ
cʰándasāmakṣárāṇi
tā́vantyetásya
ṣaḍr̥cásyākṣárāṇyevámu
hāsyaitāḥ
sárvaiścʰandobʰirúpahitā
bʰavanti
Verse: 42
Sentence: a
yádveva
síkatā
nivápati
Sentence: b
prajā́patireṣò
'gniḥ
sárvamu
bráhma
prajā́patistáddʰaitadbráhmaṇa
útsanne
yatsíkatā
átʰa
yadánutsannamidaṃ
tádyo
'yámagníścīyáte
tadyatsíkatā
nivápati
yádeva
tadbráhmaṇa
útsannaṃ
tádasminnetatprátidadʰāti
tā
ásaṃkʰyātā
áparimitā
nívapati
ko
hi
tadvéda
yā́vattadbráhmaṇa
útsannaṃ
sá
ha
vā́
etaṃ
sárvaṃ
kr̥tsnám
prajā́patiṃ
sáṃskaroti
yá
eváṃ
vidvāntsíkatā
nivápati
Verse: 43
Sentence: a
tádāhuḥ
Sentence: b
kaìtā́sāmásaṃkʰyātānāṃ
saṃkʰyéti
dve
íti
brūyāddve
hi
síkate
śuklā́
ca
kr̥ṣṇā
cā́tʰo
saptá
viṃśatíśatānī́ti
brūyādetā́vanti
hí
saṃvatsarásyāhorātrāṇyátʰo
dvé
dvāpañcāśé
śate
ítyetā́vanti
hyètásya
ṣaḍr̥cásyākṣárāṇyátʰo
páñcaviṃśatiríti
pañcaviṃśaṃ
hi
rétaḥ
Verse: 44
Sentence: a
tā́
etā
yájuṣmatya
íṣṭakāḥ
Sentence: b
tā́
ātmánnevòpadádʰāti
ná
pakṣapucʰéṣvātmanhyèva
yájuṣmatya
íṣṭakā
upadʰīyánte
ná
pakṣapucʰéṣu
ná
sādayati
nedrétaḥ
prájātiṃ
stʰāpáyānī́ti
Verse: 45
Sentence: a
átʰainā
āpyā́navatībʰyāmabʰímr̥śati
Sentence: b
idámevaìtadrétaḥ
siktamā́pyāyayati
tásmādyónau
rétaḥ
siktamā́pyāyate
saumī́bʰyām
prāṇo
vai
sómaḥ
prāṇaṃ
tadrétasi
dadʰāti
tásmādrétaḥ
siktám
prāṇámabʰisámbʰavati
pū́yeddʰa
yádr̥té
prāṇā́tsambʰávedeṣò
haivā́tra
sū́dadohāḥ
prāṇo
vai
sómaḥ
sū́dadohāḥ
Verse: 46
Sentence: a
ā́pyāyasva
sámetu
te
Sentence: b
viśvátaḥ
soma
vŕ̥ṣṇyamíti
réto
vai
vŕ̥ṣṇyamā́pyāyasva
sámetu
te
sarvátaḥ
soma
réta
ítyetadbʰávā
vā́jasya
saṃgatʰa
ityánne
vai
vā́jo
bʰavā́nnasya
saṃgatʰa
ítyetatsáṃ
te
páyāṃsi
sámu
yanti
vā́jā
íti
ráso
vai
payó
'nne
vā́jāḥ
sáṃ
te
rásāḥ
sámu
yantvánnānī́tyetatsaṃ
vŕ̥ṣṇyabʰimātiṣā́ha
íti
saṃ
rétāṃsi
pāpmasáha
ítyetádāpyā́yamāno
amŕ̥tāya
sométi
prájātyāṃ
tádamŕ̥taṃ
dadʰāti
tásmātprájātiramŕ̥tā
divi
śrávāṃsyuttamā́ni
dʰiṣvéti
candrámā
vā́
asya
divi
śráva
uttamaṃ
sa
hyènamamúṣmiṃloké
śrāváyati
dvā́bʰyāmā́pyāyayati
gāyatryā́
ca
triṣṭúbʰā
ca
tásyokto
bándʰuḥ
Verse: 47
Sentence: a
atʰā́tāḥ
sampádevá
Sentence: b
cátasro
logeṣṭakā́
upadádʰāti
ṣaḍr̥céna
nívapati
dvā́bʰyāmā́pyāyayati
taddvā́daśa
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Paragraph: 2
Verse: 1
Sentence: a
āpyā́navatībʰyāmabʰimŕ̥śya
Sentence: b
pratyétyātitʰyéna
prácaratyātitʰyéna
pracárya
pravargyopasádbʰyām
prácarati
pravargyopasádbʰyām
pracaryā́tʰaitāṃ
cármaṇi
cítiṃ
samávaśamayanti
tadyaccármaṇi
cárma
vaí
rūpáṃ
rūpā́ṇāmúpāptyai
lomato
lóma
vaí
rūpáṃ
rūpā́ṇāmúpāptyai
róhite
róhite
ha
sárvāṇi
rūpā́ṇi
sárveṣāṃ
rūpā́ṇāmúpāptyā
ā́naḍuhe
'gnireṣa
yádanaḍvā́nagnirūpā́ṇāmúpāptyai
prācī́nagnīve
taddʰí
devatrā́
Verse: 2
Sentence: a
tadágreṇa
gā́rhapatyam
Sentence: b
antarvedyúttaraloma
prācī́nagnīvamúpastr̥ṇāti
tádetāṃ
cítiṃ
samavaśamayantyátʰa
prókṣati
tadyátprokṣáti
śuddʰámevaìtanmédʰyaṃ
karotyā́jyena
taddʰí
śuddʰam
médʰyamátʰo
ánabʰyārohāya
na
hi
kíṃ
cánānyáddʰavirā́jyena
prokṣánti
tūṣṇīmániruktaṃ
vai
tadyáttūṣṇīṃ
sárvaṃ
vā
ániruktaṃ
sárveṇaivaìtácʰuddʰam
médʰyaṃ
karotyátʰo
ánabʰyārohāya
na
hi
kíṃ
canā̀nyáddʰavístūṣṇī́m
prokṣánti
Verse: 3
Sentence: a
yádvevá
prokṣáti
Sentence: b
havirvā́
etattádetádabʰígʰārayati
yadvaí
havírabʰyáktaṃ
yádabʰígʰāritaṃ
tajjúṣṭaṃ
tanmédʰyamā́jyenā́jyena
hí
havirabʰigʰāráyanti
tūṣṇī́ṃ
tūṣṇīṃ
hí
havírabʰigʰāráyanti
darbʰaiste
hí
śuddʰā
médʰyā
ágrairágraṃ
hí
devā́nām
Verse: 4
Sentence: a
tádāhuḥ
Sentence: b
yátpratʰamā́meva
cítim
prokṣáti
katʰámasyaiṣa
sárvo
'gniḥ
prókṣito
bʰávati
katʰaṃ
cármaṇi
práṇītaḥ
katʰamáśvapraṇīta
íti
yádevā́tra
sárvāsāṃ
cítīnāmíṣṭakāḥ
prokṣátyevámu
hāsyaiṣa
sárvo
'gniḥ
prókṣito
bʰávatyevaṃ
cármaṇi
práṇīta
evamáśvapraṇīta
údyacʰantyetāṃ
cítim
Verse: 5
Sentence: a
átʰāhāgníbʰyaḥ
prahriyámāṇebʰyó
'nubrūhī́ti
Sentence: b
etadvaí
devā́nupapraiṣyatá
etáṃ
yajñáṃ
taṃsyámānānrákṣāṃsi
nāṣṭrā́
ajigʰāṃsanná
yakṣyadʰve
ná
yajñaṃ
taṃsyadʰva
íti
tébʰya
etā́nagnī́netā
íṣṭakā
vájrānkṣurápavīnkr̥tvā
prā́haraṃstaírenānastr̥ṇvata
tā́ntstr̥tvā́bʰaye
'nāṣṭrā́
etá
yajñámatanvata
Verse: 6
Sentence: a
tadvā́
etátkriyate
Sentence: b
yáddevā
ákurvannidaṃ
nu
tā́ni
rákṣāṃsi
devaírevópahatāni
yattvètátkaróti
yáddevā
ákurvaṃstátkaravāṇītyátʰo
yádeva
rákṣo
yáḥ
pāpmā
tébʰya
etā́nagnī́netā
íṣṭakā
vájrānkṣurápavīnkr̥tvā
práharati
taírenāntstr̥ṇute
tā́ntstr̥tvā́bʰaye
'nāṣṭrā́
etáṃ
yajñáṃ
tanute
Verse: 7
Sentence: a
tadyádagníbʰya
íti
Sentence: b
bahávo
hyète
'gnáyo
yádetāścítayó
'tʰa
yátprahriyámāṇebʰya
íti
pra
hi
hárati
Verse: 8
Sentence: a
taddʰaiké
'nvāhuḥ
Sentence: b
purīṣyā̀so
agnáyaḥ
prāvaṇábʰiḥ
sajóṣasa
íti
prāyaṇarūpaṃ
na
tátʰā
kuryādāgneyī́revá
gāyatrīḥ
kā́mavatīránubrūyādā́
te
vatso
máno
yamattúbʰyaṃ
tā́
aṅgirastamāgníḥ
priyéṣu
dʰā́masvíti
Verse: 9
Sentence: a
āgneyīránvāha
Sentence: b
agnirūpā́ṇāmúpāptya
kā́mavatīḥ
kā́mānāmúpāptyai
gāyatrī́rgāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcati
tisrásrivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcati
tā́ḥ
sapta
sámpadyante
sahá
triranūktā́bʰyāṃ
saptácitiko
'gníḥ
saptá
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavatyupāṃśvánvāha
réto
vā
átra
yajñá
upāṃśu
vai
rétaḥ
sicyate
paścā́danubruvannánveti
cʰándobʰirevaìtádyajñám
paścā́dabʰirákṣanneti
Verse: 10
Sentence: a
atʰā́śvaṃ
śuklám
purástānnayanti
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
iha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tá
etaṃ
vájramapaśyannamúmevā̀dityámasau
vā́
ādityá
eṣó
'śvastá
eténa
vájreṇa
purástādrákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭré
svasti
sámāśnuvata
tátʰaivaìtadyájamāna
eténa
vájreṇa
purástādrákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭré
svasti
sámaśnuta
ā́gagʰantyagníṃ
dakṣiṇataḥ
púcʰasya
cítimupanídadʰatyuttarató
'śvamā́kramayanti
Verse: 11
Sentence: a
támuttarādʰénāgnéḥ
Sentence: b
ántareṇa
pariśrítaḥ
prā́ñcaṃ
nayanti
tatprā́cyai
diśáḥ
pāpmā́namápahanti
táṃ
dakṣiṇā
taddákṣiṇāyai
diśáḥ
pāpmā́namápahanti
tám
pratyáñcaṃ
tátpratī́cyai
diśáḥ
pāpmā́namápahanti
tamúdañcaṃ
tadúdīcyai
diśáḥ
pāpmā́namápahanti
sárvābʰya
evaìtáddigbʰyo
rákṣāṃsi
nāṣṭrā́
apahatyā́tʰainamúdañcam
prā́ñcam
prásr̥jati
tásyokto
bándʰuḥ
Verse: 12
Sentence: a
tám
pratyáñcaṃ
yántam
Sentence: b
etāṃ
cítimávagʰrāpayatyasaú
vā́
ādityá
eṣó
'śva
imā́
u
sárvāḥ
prajā
yā́
imā
íṣṭakāstadyádavagʰrādáyatyasā́veva
tádādityá
imā́ḥ
prajā́
abʰíjigʰrati
tásmādu
haitatsárvo
'smī́ti
manyate
prajā́patervīryèṇa
tadyátpratyáñcaṃ
yántamavagʰrāpáyati
pratyaṅ
hyevaìṣa
yánnimāḥ
sárvāḥ
prajā́
abʰijígʰrati
Verse: 13
Sentence: a
yádvevā̀vagʰrāpáyati
Sentence: b
asau
vā́
ādityá
eṣó
'śva
imá
u
lokā́
etā́ḥ
svayamātr̥ṇāstadyádavagʰrāpáyatyasā́veva
tádādityá
imā́ṃlokāntsū́tre
samā́vayate
tadyattatsū́tramupári
tásya
bándʰuḥ
Verse: 14
Sentence: a
yádvevā̀gʰrāpáyati
Sentence: b
agnírdevébʰya
údakrāmatsò
'paḥ
prā́viśatté
devā́ḥ
prajā́patimabruvaṃstvámimamánvicʰa
sa
túbʰyaṃ
svā́ya
pitrá
āvírbʰaviṣyatī́ti
tamáśvaḥ
śukló
bʰūtvā́nvaicʰattámadbʰyá
upodā́sr̥ptam
puṣkaraparṇe
viveda
támabʰyavekṣā́ṃ
cakre
sá
hainamúduvoṣa
tásmāduvoṣa
tásmādáśvaḥ
śukla
úduṣṭamukʰa
ivā́tʰā
ha
durakṣo
bʰā́vukastámu
vā́
r̥tvèva
hiṃsitvèva
mete
táṃ
hovāca
váraṃ
te
dadāmī́ti
Verse: 15
Sentence: a
sá
hovāca
Sentence: b
yástvānéna
rūpéṇānvicʰā́dvindā́devá
tvā
sa
íti
sa
yó
hainameténa
rūpéṇānvicʰáti
vindáti
hainaṃ
vittvā́
haivaìnaṃ
cinute
Verse: 16
Sentence: a
sá
śukláḥ
syāt
Sentence: b
taddʰyetásya
rūpaṃ
yá
eṣa
tápati
yádi
śuklaṃ
na
vindedapyáśuklaḥ
syādáśvastvèvá
syādyadyáśvaṃ
ná
vindedápyanaḍvā́nevá
syādāgneyo
vā́
anaḍvā́nagníru
sárveṣām
pāpmánāmapahantā́
Verse: 17
Sentence: a
atʰā́to
'dʰiróhaṇasyaivá
Sentence: b
taṃ
haíke
purástātpratyáñcamádʰirohanti
paścā́dvā
prā́ñcaṃ
na
tátʰā
kuryātpaśúreṣa
yádagniryo
vaí
paśúm
purástātpratyáñcamadʰiróhati
viṣā́ṇābʰyāṃ
táṃ
hantyátʰa
yáḥ
paścātprā́ñcam
padbʰyāṃ
támātmánevaìnamā́rohedyaṃ
vā́
ātmánā
paśúmāróhanti
sá
pārayati
sa
ná
hinastyuttarato
yaṃ
hi
káṃ
ca
paśúmārohántyuttaratá
evaìnammā́rohantyārúhyāgnimaúttaravedikaṃ
kárma
kr̥tvā̀tmánnagníṃ
gr̥hṇīta
ātmannagníṃ
gr̥hītvā́
satyaṃ
sā́ma
gāyati
puṣkaraparṇamúpadadʰāti
tasyā́taḥ
Verse: 18
Sentence: a
átʰaitáṃ
sāyé
bʰūté
'śvam
páriṇayanti
Sentence: b
etadvá
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tásmā
etaṃ
vájramabʰigoptā́ramakurvannamúmevā̀dityámasau
vā́
ādítya
eṣó
'śvastátʰaivā̀smā
ayámetaṃ
vájramabʰigoptā́raṃ
karoti
Verse: 19
Sentence: a
taṃ
vā
úpāstamayamādityásya
páriṇayati
Sentence: b
eṣa
vā́
asya
pratyákṣaṃ
dívā
goptā́
bʰavati
rātrisācayā́nyu
vai
rákṣāṃsi
rā́tryā
evā̀smā
etaṃ
vájramabʰigoptā́raṃ
karoti
sarvátaḥ
páriṇayati
sarváta
evā̀smā
etaṃ
vájramabʰigoptā́raṃ
karoti
triṣkŕ̥tvaḥ
páriṇayati
trivŕ̥tamevā̀smā
etaṃ
vájramabʰigoptā́raṃ
karotyátʰainamúdañcam
prā́ñcam
prásr̥jati
tásyokto
bándʰurátʰa
sa
púnarvipályayate
tásyopári
bándʰuḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.