TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 47
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    ātmánnagníṃ gr̥hṇīte ceṣyán
Sentence: b    
ātmáno vā́ etamádʰijanayati yādŕ̥śādva jā́yate tādŕ̥ṅṅevá bʰavati sa yádātmannágr̥hītvāgníṃ cinuyā́nmanúṣyādevá manuṣyaṃ janáyenmártyānmártyamanapahatapāpmanó 'napahatapāpmānamátʰa yádātmánnagníṃ gr̥hītvā́ cinóti tádagnérevā́dʰyagníṃ janáyatyamŕ̥tādamŕ̥tamápahatapāpmanó 'pahatapāpmānam

Verse: 2 
Sentence: a    
gr̥hṇāti
Sentence: b    
máyi gr̥hṇāmyágre agnimíti tádātmánnevā́gre 'gníṃ gr̥hṇāti rāyaspóṣāya suprajāstvā́ya suvī́ryāyéti tádu sárvā āśíṣa ātmángr̥hṇīte mā́mu devátāḥ sacantāmíti tádu sárvāndevā́nātmángr̥hṇīte tadyatkíṃ cātmanó 'dʰi janayiṣyanbʰávati tatsárvamātmángr̥hṇīte sa vai tíṣṭʰannātmánnagníṃ gr̥hītvā̀nūpavíśya cinoti paśúreṣa yádagnistásmātpaśustíṣṭʰangárbʰaṃ dʰitvā̀nūpavíśya víjāyate

Verse: 3 
Sentence: a    
átʰa satyaṃ sā́ma gāyati
Sentence: b    
etadvaí devā́ abruvantsatyámasya múkʰaṃ karavāma satyám bʰaviṣyā́maḥ satyaṃ 'nuvartsyati satyó naḥ sa kā́mo bʰaviṣyati yátkāmā etátkariṣyā́maha íti

Verse: 4 
Sentence: a    
etátsatyaṃ sā́ma purástādagāyan
Sentence: b    
tádasya satyam múkʰamakurvaṃsté satyámabʰavantsatyámenānánvavartata satyá eṣāṃ sa kāmo 'bʰavadyátkāmā etadákurvata

Verse: 5 
Sentence: a    
tátʰaivaìtadyájamānaḥ
Sentence: b    
yátsatyaṃ sā́ma purástādgā́yati tádasya satyam múkʰaṃ karoti satyám bʰavati satyámenamánuvartate satyò 'sya sa kā́mo bʰavati yátkāma etátkurute

Verse: 6 
Sentence: a    
tadyattátsatyám
Sentence: b    
ā́pa eva tadā́po hi vaí satyaṃ tásmādyenā́po yánti tátsatyásya rūpamítyāhurapá eva tásya sárvasyā́gramakurvaṃstásmādyádaivā́po yantyátʰedaṃ sárvaṃ jāyate yádidaṃ kíṃ ca

Verse: 7 
Sentence: a    
átʰa puṣkaraparṇamúpadadʰāti
Sentence: b    
yónirvaí puṣkaraparṇaṃ yónimevaìtadúpadadʰāti

Verse: 8 
Sentence: a    
yádvevá puṣkaraparṇámupadádʰāti
Sentence: b    
ā́po vai púṣkaraṃ tā́sāmiyám parṇaṃ yátʰā ha vā́ idám puṣkaraparṇámapsvadʰyā́hitamevámiyámapsvádʰyā́hitā sèyaṃ yóniragnériyaṃ hyágnírasyai hi sárvo 'gníścīyáta imā́mevaìtadúpadadʰāti tāmánantarhitāṃ satyādúpadadʰātīmāṃ tátsatye prátiṣṭʰāpayati tásmādiyáṃ satye prátiṣṭʰitā tásmādviyámevá satyámiyaṃ hyevaìṣā́ṃ lokā́nāmaddʰātamā́m

Verse: 9 
Sentence: a    
apā́m pr̥ṣṭʰámasi yóniragneríti
Sentence: b    
apāṃ hī̀yám pr̥ṣṭʰaṃ yónirhī̀yámagnéḥ samudrámabʰítaḥ pínvamānamíti samudro hòmā́mabʰítaḥ pínvate várdʰamāno mahāṃ ā́ ca púṣkara íti várdʰamāno mahīyasva púṣkara ítyetáddivo mā́trayā varimṇā́ pratʰasvétyanuvímārṣṭyasau vā́ ādityá eṣò 'gnírno haitámanyó divó varimā yántumarhati dyaúrbʰūtvaìnaṃ yacʰétyevaìtádāha svarājópaddʰāti svā́rājyaṃ hyápā́ṃ sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 10 
Sentence: a    
átʰa rukbʰamúpadadʰāti
Sentence: b    
asau vā́ ādityá eṣá rukbʰá eṣa hīmāḥ sárvāḥ prajā́ atirócate rocó ha vai táṃ rukbʰa ityā́cakṣate paró 'kṣam paró 'kṣakāmā devā́ amúmevaìtádādityamúpadadʰāti hiraṇmáyo bʰavati parimaṇḍala ékaviṃśatinirbādʰastásyokto bándʰuradʰástānnirbādʰamúpadadʰāti raśmáyo vā́ etásya nirbādʰā́ avástādu vā́ etásya raśmáyaḥ

Verse: 11 
Sentence: a    
tám puṣkaraparṇa úpadadʰāti
Sentence: b    
yónirvaí puṣkaraparṇaṃ yónāvevaìnametatprátiṣṭʰāpayati

Verse: 12 
Sentence: a    
yádvevá puṣkaraparṇá upadádʰāti
Sentence: b    
pratiṣṭʰā vaí puṣkaraparṇámiyaṃ vaí puṣkaraparṇámiyámu vaí pratiṣṭʰā yo vā́ asyāmápratiṣṭʰitó 'pi dūre sannápratiṣṭʰita eva raśmíbʰirvā́ eṣò 'syām prátiṣṭʰito 'syā́mevaìnametátpratiṣṭʰā́yām prátiṣṭʰāpayati

Verse: 13 
Sentence: a    
yádvevá puṣkaraparṇá upadádʰāti
Sentence: b    
índro vr̥tráṃ hatvā nāstr̥ṣī́ti mányamāno 'paḥ prā́viśattā́ abravīdbibʰémi vai púram me kurutéti sa 'pāṃ rása ā́sīttámūrdʰváṃ samúdauhaṃstā́masmai púramakurvaṃstadyádasmai púramákurvaṃstásmātpū́ṣkaram pū́ṣkaraṃ ha vai tatpúṣkaramityā́cakṣate paró 'kṣam paró 'kṣakāmā devāstadyátpuṣkaraparṇá upadádʰāti yámevā̀syaitamā́po rásaṃ samudaúhanyā́masmai púramákurvaṃstásminnevaìnametatprátiṣṭʰāpayati

Verse: 14 
Sentence: a    
bráhma jajñānám pratʰamám purástādíti
Sentence: b    
asau vā́ ādityo brahmā́harahaḥ purástājjāyate sīmatáḥ surúco vená āvaríti mádʰyaṃ vaí sīmèmé lokā́ḥ surúco 'sā́vādityó veno yadvaí prajíjaniṣamāṇó 'venattásmādvenastā́neṣá sīmató madʰyató vivr̥ṇvannúdeti budʰnyā̀ upamā́ asya viṣṭʰā íti díśo vā́ asya budʰnyā̀ upamā́ viṣṭʰāstā hyèṣá upavitíṣṭʰate satáśca yónimásataśca vívarítīme vaí lokā́ḥ satáśca yónirásataśca yácca hyásti yácca na tádebʰyá evá lokébʰyo jāyate triṣṭubʰópadadʰāti traíṣṭabʰo hyèṣá sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 15 
Sentence: a    
átʰa púruṣamúpadadʰāti
Sentence: b    
prajā́patiḥ 'gniḥ sa yájamānaḥ hiraṇmáyo bʰavati jyótirvai híraṇyaṃ jyótiragníramŕ̥taṃ híraṇyamamŕ̥tamagniḥ púruṣo bʰavati púruṣo prajā́patiḥ

Verse: 16 
Sentence: a    
yádveva púruṣamupadádʰāti
Sentence: b    
prajā́patervísrastādramyā̀ tanū́rmadʰyata údakrāmattásyāmenamútkāntāyāṃ devā́ ajahustaṃ yátra devā́ḥ samáskurvaṃstádasminnetā́ṃ ramyā̀ṃ tanū́m madʰyatò 'dadʰustásyāmasya devā́ aramanta tadyádasyaitásyāṃ ramyā̀yāṃ tanvā̀ṃ devā áramanta tásmāddʰíramyaṃ híramyaṃ ha vai taddʰíraṇyamityā́cakṣate paró 'kṣam paró 'kṣakāmā devāstátʰaivā̀sminnayámetā́ṃ ramyā̀ṃ tanū́m madʰyató dadʰāti tásya:masya devā́ ramante prāṇo vā́ asya sā́ ramyā̀ tanū́ḥ prāṇámevā̀sminnetám madʰyató dadʰāti

Verse: 17 
Sentence: a    
táṃ rukbʰa úpadadʰāti
Sentence: b    
asau vā́ ādityá eṣá rukbʰó 'tʰa eṣá etásminmáṇḍale púruṣaḥ eṣa támevaìtadúpadadʰāti

Verse: 18 
Sentence: a    
uttānamúpadadʰāti
Sentence: b    
etadvaí devā́ abruvanyádi vā́ imā́varvā́ñcā upadʰāsyā́maḥ sárvamevèdam prádʰakṣyato yádyu párāñcau párāñcāvevá tapsyato yádyu samyáñcāvantaraìvaìtā́vetajjyótirbʰaviṣyatyátʰo anyò 'nyáṃ hiṃsiṣyata íti 'rvā́ñcamanyámupā́dadʰuḥ párāñcamanyaṃ eṣá raśmíbʰirarvā́ṅ tapati rukbʰáḥ prāṇaíreṣá ūrdʰvaḥ púruṣaḥ prā́ñcamúpadadʰāti prāṅ hyeṣò 'gníścīyáte

Verse: 19 
Sentence: a    
hiraṇyagarbʰaḥ sámavartatā́gra íti
Sentence: b    
hiraṇyagarbʰo hyèṣá samávartatā́gre bʰūtásya jātaḥ pátiréka āsīdítyeṣa hyásya sárvasya bʰūtásya jātaḥ pátiréka āsītsá dādʰāra pr̥tʰivīṃ dyā́mutèmāmítyeṣa vai dívaṃ ca pr̥tʰivī́ṃ ca dādʰāra kásmai devā́ya havíṣa vidʰeméti prajā́ patirvai kastásmai havíṣā vidʰemétyetát

Verse: 20 
Sentence: a    
drapsáścaskanda pr̥tʰivīmánu dyāmíti
Sentence: b    
asau vā́ ādityó drapsaḥ sa dívaṃ ca pr̥tʰivī́ṃ ca skandatī́tyamūmítīmā́mimáṃ ca yónimánu yáśca pū́rva ítīmáṃ ca lokámamuṃ cétyetadátʰo yáccedámetárhi cīyáte yáccādaḥ pū́rvamácīyatéti samānaṃ yónimánu saṃcárantamiti samānaṃ hyèpá etaṃ yónimánu saṃcárati drapsáṃ juhomyánu sapta hótrā ítyasau ādityó drapso díśaḥ sapta hótrā amuṃ tádādityaṃ dikṣu prátiṣṭʰāpayati

Verse: 21 
Sentence: a    
dvā́bʰyāmúpadadʰāti
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadúpadadʰāti triṣṭúbbʰyāṃ traíṣṭúbʰo hyèṣá sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 22 
Sentence: a    
átʰa sā́ma gāyati
Sentence: b    
etadvaí devā́ etam púruṣamupadʰā́ya támetādŕ̥śamevā̀paśyanyátʰaitacʰúṣkaṃ pʰálakam

Verse: 23 
Sentence: a    
te 'bruvan
Sentence: b    
úpa tájjānīta yátʰāsminpúruṣe vīryáṃ dádʰāméti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰāsminpúruṣe vīryáṃ dádʰāméti

Verse: 24 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etatsā́māpaśyaṃstádagāyaṃstádasminvīryámadadʰustátʰaivā̀sminnayámetáddadʰāti púruṣe gāyati púruṣe tádvīryáṃ dadʰāti citré gāyati sárvāṇi citrā́ṇyagnistámupadʰā́ya purástātpárīyānnénmāyámagnírhinásadíti

Verse: 25 
Sentence: a    
átʰa sarpanāmairúpatiṣṭʰata
Sentence: b    
ime vaí lokā́ḥ sarpāsté hānéna sárveṇa sarpanti yádidaṃ kíṃ ca sárveṣā́mu haiṣá devā́nāmātmā yádagnisté devā́ etámātmā́namupadʰā́yābibʰayuryadvaí na imé lokā́ anénātmánā na súrpeyuríti

Verse: 26 
Sentence: a    
etā́ni sarpanāmā́nyapaśyan
Sentence: b    
tairúpātiṣṭʰanta taírasmā imā́ṃlokā́nastʰāpayaṃstaíranamayanyadánamayaṃstásmātsarpanāmā́ni tátʰaivaìtadyájamāno yátsarpanāmaírupatíṣṭʰata imā́nevāsmā etállokā́ntstʰāpáyatīmā́ṃlokā́nnamayati tátʰo hāsyaitá eténātmánā sarpanti

Verse: 27 
Sentence: a    
yádvevá sarpanāmaírupatíṣṭʰata
Sentence: b    
ime vaí lokā́ḥ sarpā yaddʰi kíṃ ca sárpatyeṣvèva tállokéṣu sarpati tadyátsarpanāmaírupatíṣṭʰate yaìvaìṣú lokéṣu nāṣṭrā vyadvaro śímidā tádevaìtatsárvaṃ śamayati

Verse: 28 
Sentence: a    
námo 'stu sarpébʰyo ye ca pr̥tʰivīmánu
Sentence: b    
antárikṣe divi tébʰyaḥ sarpébʰyo náma íti evaìṣú triṣú lokéṣu sarpāstébʰya etannámaskaroti

Verse: 29 
Sentence: a    
íṣavo yātudʰā́nānāmíti
Sentence: b    
yātudʰā́napreṣitā haíke daśanti vánaspátīmránu vāvaṭéṣu śérate tébʰyaḥ sarpébʰyo náma iti ye caiva vánaspátiṣu sarpā cāvaṭéṣu śérate tébʰya etannámaskaroti

Verse: 30 
Sentence: a    
vāmī́ rocané divo
Sentence: b    
sū́ryasya raśmíṣu yéṣāmapsu sádaskr̥taṃ tébʰyaḥ sarpébʰyo náma íti yátra yatraite tádevaìbʰya etannámaskaroti námo náma íti yajño vai námo yajñénaivaìnānetánnamaskāréṇa namasyati tásmādu ha nā̀yajñiyá brūyānnámasta íti yátʰā hainam brūyā́dyajñásta íti tādr̥ktát

Verse: 31 
Sentence: a    
tribʰirúpatiṣṭʰate
Sentence: b    
tráya imé lokā átʰo trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀smā etádimā́ṃlokā́ntstʰāpáyatyátʰo tā́vataivaìtádidam márvaṃ śamayati tíṣṭʰannúpatiṣṭʰate tíṣṭʰantīva vā́ imé lokā átʰo tíṣṭʰanvaí vīryávattaraḥ

Verse: 32 
Sentence: a    
átʰainamupavíśyābʰíjuhoti
Sentence: b    
ā́jyena pañcagr̥hīténa tásyokto bándʰuḥ sarvátaḥ parisárpaṃ sárvābʰya evaìnametáddigbʰyó 'nnena prīṇāti

Verse: 33 
Sentence: a    
yádvevaìnamabʰijuhóti
Sentence: b    
etadvaí devā́ etámātmā́namupadʰā́yābibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti etā́nrākṣogʰnā́npratisarā́napaśyankr̥ṇuṣva pā́jaḥ prásitiṃ pr̥tʰvīmíti rākṣogʰnā vaí pratisarāstá etaíḥ pratisaraiḥ sárvābʰyo digbʰyo rákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrá etámātmā́naṃ sámaskurvata tátʰaivaìtadyájamāna etaíḥ pratisaraiḥ sárvābʰyo digbʰyo rákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrá etámātmā́naṃ sáṃ skurute

Verse: 34 
Sentence: a    
ā́jyena juhoti
Sentence: b    
vájro ā́jyaṃ vájreṇaivaìtaprákṣāṃsi nāṣṭrā ápahanti pañcagr̥hīténa páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìtadrákṣāṃsi nāṣṭrā ápahantyāgneyī́bʰiragnirvai jyótī rakṣohā̀gnínaivaìtadrákṣāṃsi nāṣṭrā ápahanti triṣṭúbbʰirvájró vaí triṣṭubvájreṇaivaìtadrákṣāṃsi nāṣṭrā ápahanti sarvátaḥ parisárpaṃ sárvābʰya evaìtáddigbʰyo rákṣāṃsi nāṣṭrā ápahanti

Verse: 35 
Sentence: a    
paścādágneḥ prāṅā́sīno
Sentence: b    
'tʰottarató dakṣiṇā́tʰa purástātpratyaṅṅátʰa jagʰánena parī́tya dakṣiṇata údaṅṅā́sīnastáddakṣiṇāvr̥ttaddʰí devatrā́tʰānuparī́tya paścātprāṅā́sīnastátʰo hāsyaitatprā́geva kárma kr̥tám bʰavati

Verse: 36 
Sentence: a    
átʰa srúcā úpadadʰāti
Sentence: b    
bāhū vai srúcau bāhū́ evā̀sminnetatprátidadʰāti te yatsrúcau bʰávataḥ srúcau bāhū́ idámevá kapúcʰalamayáṃ daṇdo dvé bʰavato dvau hī̀maú bāhū́ pāśvata úpadadʰāti pārśvato hī̀maú bāhū́

Verse: 37 
Sentence: a    
kārṣmaryamáyīṃ dakṣiṇata úpadadʰāti
Sentence: b    
etadvaí devā́ abibʰayuryadvaí no yajñáṃ dakṣiṇato rákṣāṃsi nāṣṭrā hanyuríti etáṃ rakṣoháṇaṃ vánaspátimapaśyankārṣmáryaṃ eténa vánaspátinā dakṣiṇato rákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrá etáṃ yajñámatanvata tátʰaivaìtadyájamāna eténa vánaspátinā dakṣiṇato rákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrá etáṃ yajñáṃ tanuta ā́jyena pūrṇā́ bʰavati vájro ā́jyaṃ vájreṇaivaìtáddakṣiṇato rákṣāṃsi nāṣṭrā ápahanti

Verse: 38 
Sentence: a    
atʰaúdumbarīmuttarata úpadadʰāti
Sentence: b    
ūrgvai rása udumbára ū́rjamevā̀sminnetadrásaṃ dadʰāti dadʰnā́ pūrṇā́ bʰavati ráso vai dádʰi rásamevā̀sminnetáddadʰāti

Verse: 39 
Sentence: a    
yádveva srúcā upadádʰāti
Sentence: b    
prajā́patervísrastasyāgnistéja ādā́ya dakṣiṇā̀karṣatso 'tródaramadyátkr̥ṣṭvòdáramattásmātkārṣmaryó 'tʰāsyéndra ója ādāyódaṅṅádakrāmatsá udumbáro 'bʰavat

Verse: 40 
Sentence: a    
tā́vabravīt
Sentence: b    
úpa métam práti ma etáddʰattaṃ yéna me yuvámudákramiṣṭamíti tā́bʰyāṃ vaí nau sárvamánnam práyacʰéti tau vaí bāhū́ bʰūtvā prápadyetʰāmíti tatʰéti tā́bʰyāṃ vai sárvamánnam prā́yacʰattā́venam bāhū́ bʰūtvā prā́padyetāṃ tásmādbāhúbʰyāmevā́nnaṃ kriyáte bāhúbʰyāmadyate bāhúbʰyāṃ hi sa sárvamánnam prā́yacʰat

Verse: 41 
Sentence: a    
kārṣmaryamáyīṃ dakṣiṇata úpadadʰāti
Sentence: b    
agnéṣṭvā téjasā sādayāmī́ti yádevā̀sya tádagnistéja ādā́ya dakṣiṇā́karṣattádasminnetatprátidadʰātyagnírmūrdʰā́ diváḥ kakudítyeṣá u 'gnírgāyatryā́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnāmetadúpadadʰāti gʰr̥téna pūrṇā́ bʰavatyāgneyaṃ vaí gʰr̥taṃ svénaivaìnametádbʰāgéna svéna rámena prīṇāti

Verse: 42 
Sentence: a    
atʰaúdumbarīmuttarata úpadadʰāti
Sentence: b    
índrasya tvaújasā sādayāmī́ti yádevā̀sya tadíndra ója ādāyódaṅṅudákrāmattádasminnetatprátidadʰāti bʰúvo yajñásya rájasaśca netétyeṣá u sa índraḥ yádāgneyyágnikarma hyátʰa yáttriṣṭuptraíṣṭubʰo hī́ndra aindrāgno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnāmetadúpadadʰātīndrāgnī vai sárve devā́ḥ sarvadevátyo 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnāmetadúpadadʰāti dadʰnā́ pūrṇā́ bʰavatyaindraṃ vai dádʰi svénaivaìnametádbʰāgéna svéna rásena prīṇāti

Verse: 43 
Sentence: a    
tā́vasyaitā́vindrāgnī́ evá bāhū́
Sentence: b    
tā́venaṃ téjasā ca vīryèṇa ca saha prápadyete sampratyúraḥ púruṣamākā́śya yátrābʰyāpnóti tádālíkʰyaine úpadadʰātyeṣá haitáyorlokáḥ

Verse: 44 
Sentence: a    
te haíke tiráścyā úpadadʰati
Sentence: b    
tiryáñcau vā́ imaú bāhū íti na tátʰā kuryātprā́cyāvevópadadʰyātprāṅ hyèṣò 'gníścīyaté 'tʰo evaṃ vaí bāhū́ vīryávattarau te nā́nopadádʰāti nā́nā sādayati nā́nā sū́dadohasā́dʰivadati nā́nā hī̀maú bāhū́

Verse: 45 
Sentence: a    
tádāhuḥ
Sentence: b    
naitásya púruṣasya bāhū́ kuryādetau vā́ asya bāhū ete srúcau nédatirecáyānī́ti sa vaí kuryā́devaìtau vā́ asya bāhū ánvete srúcāvátʰo etaú pakṣāvátʰo yā́nyetásminnagnaú rūpā́ṇyupadʰāsyanbʰávati yāntstómānyā́ni pr̥ṣṭʰā́ni yā́ni cʰándāṃsyetáyoreva sáṃskr̥tiretáyorvŕ̥ddʰistásmādu kuryā́devaìtásya púruṣasya bāhū́

Paragraph: 2 
Verse: 1 
Sentence: a    
svayamātr̥ṇāmúpadadʰāti
Sentence: b    
iyaṃ vaí svayamātr̥ṇèmā́mevaìtadúpadadʰāti tāmánantarhitām púruṣādúpadadʰātyánnaṃ vai svayamātr̥ṇèyaṃ vai svayamātr̥ṇèyámu ánnamasyāṃ hi sárvamánnam pacyaté 'nantarhitamevā̀smādetadánna dadʰātyúttarāmúttaramevāsmādetadánnaṃ dadʰāti

Verse: 2 
Sentence: a    
yádvevá svayamātr̥ṇā́mupadádʰāti
Sentence: b    
prāṇo vaí svayamātr̥ṇā́ prāṇo hyèvaìtátsvayámātmana ātr̥ntté prāṇámevaitadúpadadʰāti tāmánantarhitām púruṣādúpadadʰāti prāṇo vaí svayamātr̥ṇèyaṃ vai svayamātr̥ṇèyámu vaí prāṇo yaddʰi kíṃ ca prāṇī̀yaṃ tatsárvam bibʰartyánantarhitamevā̀smādetátprāṇáṃ dadʰātyuttarā́múttaramevā̀smādetátprāṇáṃ dadʰāti

Verse: 3 
Sentence: a    
yádvevá svayamātr̥ṇā́mupadádʰāti
Sentence: b    
prajā́patiṃ vísrastaṃ devátā ādā́ya vyúdakrāmaṃstā́su vyutkrā́mantīṣu pratiṣṭʰā́mabʰipadyópāviśat

Verse: 4 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa 'yámagníścīyaté 'tʰa sā́ pratiṣṭʰaìṣā sā́ pratʰamā́ svayamātr̥ṇā tadyádetāmátropádadʰāti yádevā̀syaiṣā̀tmánastádasminnetatprátidadʰāti tásmādetā́matrópadadʰāti

Verse: 5 
Sentence: a    
tāṃ vaí prajā́patinópadadʰāti
Sentence: b    
prajā́patirhyèvaìtátsvayámātmánaḥ pratyádʰatta dʰruvā̀sī́ti stʰirā̀sī́tyetadátʰo prátiṣṭʰitāsī́ti dʰaruṇéti pratiṣṭʰā vaí dʰarúṇamā́str̥tā viśvákarmaṇéti prajā́patirvaí viśvákarmā tenā́str̥tāsī́tyetanmā́ tvā samudra údvadʰīnmā́ suparṇa íti rukbʰo vaí samudraḥ púruṣaḥ suparṇastaú tvā módvadʰiṣṭāmítyetadávyatʰamānā pr̥tʰivī́ṃ dr̥ṃhéti yátʰaiva yájustátʰā bándʰuḥ

Verse: 6 
Sentence: a    
prajā́patiṣṭvā sādayatvíti
Sentence: b    
prajā́patirhyètā́m pratʰamāṃ cítimápaśyadapā́m pr̥ṣṭʰé samudrasyémannítyapāṃ hī̀yám pr̥ṣṭʰáṃ samudrásya hī̀yaméma vyácasvatīm prátʰasvatīmíti vyácasvatī ca hī̀yam prátʰasvatī ca prátʰasva pr̥tʰivyásī́ti prátʰasva pr̥tʰivī́ cāsī́tyetat

Verse: 7 
Sentence: a    
bʰū́rasī́ti
Sentence: b    
bʰūrhī̀yam bʰū́mirasī́ti bʰū́mirhī̀yamáditirasī́tīyaṃ áditiriyaṃ hī̀daṃ sárvaṃ dádate viśvádʰāyā ítyasyāṃ hī̀daṃ sárvaṃ hitaṃ víśvasya bʰúvanasya dʰartrī́ti sárvasya bʰúvanasya dʰartrī́tyetátpr̥tʰivī́ṃ yacʰa pr̥tʰivī́ṃ dr̥ṃha pr̥tʰivīm mā́ hiṃsīrítyātmā́naṃ yacʰātmā́naṃ dr̥ṃhātmā́nam mā́ hiṃsīrítyetat

Verse: 8 
Sentence: a    
víśvasmai prāṇā́yāpānā́ya
Sentence: b    
vyānā́yodānāyéti prāṇo vaí svayamātr̥ṇā sárvasmā u vā́ etásmai prāṇáḥ pratiṣṭʰā́yai carítrāyétīme vaí lokā́ḥ svayamātr̥ṇā imá u lokā́ḥ pratiṣṭʰā́ carítramagníṣṭvābʰípātvítyagníṣṭvābʰígopāyatvítyetánmahyā́ svastyéti mahatyā́ svastyétyetáccʰardíṣā śáṃtamenéti yáccʰardiḥ śáṃtamaṃ tenétyetátsādayitvā sū́dadohasā́dʰivadati tásyokto bándʰurátʰa sā́ma gāyati tásyopári bándʰuḥ

Verse: 9 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰamepa púruṣaḥ svayamātr̥ṇayā́nabʰinihito bʰavatītyánnaṃ vaí svayamātr̥ṇā́ prāṇáḥ svayamātr̥ṇānabʰinihito v ai púruṣó 'nnena ca prāṇéna ca

Verse: 10 
Sentence: a    
átʰa dūrveṣṭakāmúpadadʰāti
Sentence: b    
paśávo vaí dūrveṣṭakā́ paśū́nevaìtadúpadadʰāti tadyaíradò 'gniránantarhitaiḥ paśúbʰirupaittá ete tā́nevaìtadúpadadʰāti tā́manantarhitāṃ svayamātr̥ṇā́yā úpadadʰātīyaṃ vaí svayamātr̥ṇā́nantarhitāṃstádasyaí paśū́ndadʰātyúttarāmúttarāṃstádasyaí paśū́ndadʰāti

Verse: 11 
Sentence: a    
yádvevá dūrveṣṭakāmúpadadʰāti
Sentence: b    
prajā́patervísrastasya yā́ni lómānyáśīyanta tā́ imā óṣadʰayo 'bʰavannátʰāsmātprāṇó madʰyata údakrāmattásminnútkrānte 'padyata

Verse: 12 
Sentence: a    
so 'bravīt
Sentence: b    
ayaṃ vāvá mādʰūrvīdíti yadábravīdádʰūrvīnméti tásmāddʰū́rvā dʰū́rvā ha vai tāṃ dūrvetyā́cakṣate paró 'kṣam paró 'kṣakāmā devāstádetátkṣatrám prāṇo hyèṣa ráso lómānyanyā óṣadʰaya etā́mupadádʰatsárvā óṣadʰīrúpadadʰāti

Verse: 13 
Sentence: a    
taṃ yátra devā́ḥ samáskurvam
Sentence: b    
stádasminnetám prāṇaṃ rásam madʰyatò 'dadʰustátʰaivā̀sminnayámetáddadʰāti tāmánantarhitāṃ svayamātr̥ṇā́ya úpadadʰātīyaṃ vaí svayamātr̥ṇā́nannarhitāstádasyā óṣadʰīrdadʰātyúttarāmúttarāstádasyā óṣadʰīrdadʰāti sā́ syātsámūlā sā́grā kr̥tsnátāyai yátʰā svayamātr̥ṇā́yāmúpahitā bʰū́mim prāpnuyā́devamúpadadʰyādasyāṃ hyèvaìtā jā́yanta imāmánu praróhanti

Verse: 14 
Sentence: a    
kā́ṇḍātkāṇḍātpraróhantī
Sentence: b    
páruṣaḥ-paruṣasparī́ti kā́ṇḍātkāṇḍāddʰyèṣā párvaṇaḥ-parvaṇaḥ praróhatyevā́ no pūrve prátanu sahásreṇa śaténa céti yátʰaiva yájustátʰā bándʰuḥ

Verse: 15 
Sentence: a    
yā́ śaténa pratanóṣi
Sentence: b    
sahásreṇa viróhasī́ti śaténa hyèṣā́ pratanóti sahásreṇa viróhati tásyāste devīṣṭake vidʰéma havíṣā vayamíti yátʰaiva yájustátʰā bándʰurdvā́bʰyāmúpadadʰāti tásyokto bándʰuḥ sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 16 
Sentence: a    
átʰa dvíyajuṣamúpadadʰāti
Sentence: b    
indrāgnī́ akāmayetāṃ svargáṃ lokámiyāvéti tā́vetāmíṣṭakāmapaśyatāṃ dvíyajuṣamimā́meva tāmúpādadʰātāṃ tā́mupadʰā́yāsyai prátiṣṭʰā́yai svargáṃ lokámaitāṃ tátʰaivaìtadyájamāno yaddvíyajuṣamupadádʰāti yéna rūpéṇa yatkárma kr̥tvèndrāgnī́ svargáṃ lokamaítāṃ téna rūpéṇa tatkárma kr̥tvā́ svargáṃ lokámayānī́ti yaddvíyajurnā́ma dve hyètā́ṃ deváte ápaśyatāṃ yádveva dvíyajuṣamupadádʰāti yájamāno vai dvíyajuḥ

Verse: 17 
Sentence: a    
tádāhuḥ
Sentence: b    
yádasā́veva yájamāno 'saú hiraṇmáyaḥ púruṣó 'tʰa katamádasyedáṃ rūpamíti daívo vā́ asya ātmā́ manuṣò 'yaṃ tadyatsá hiraṇmáyo bʰávatyamŕ̥taṃ vā́ asya tádrūpáṃ devarūpámamŕ̥taṃ híraṇyamátʰa yádiyám mr̥dáḥ kr̥tā bʰávati mānuṣáṃ hyasyedáṃ rūpám

Verse: 18 
Sentence: a    
sa yádamū́mevòpadadʰyāt
Sentence: b    
nemā́mapaśiṃṣyā́tkṣipré hāsmā́llokādyájamānaḥ préyādatʰa yádimā́mapaśináṣṭi yádevā̀syedám mānuṣáṃ rūpaṃ tádasyaitadápaśinaṣṭi tátʰo hānénātmánā sárvamā́yureti

Verse: 19 
Sentence: a    
sa yannā̀nūpadadʰyā́t
Sentence: b    
haitaṃ daívamātmā́namanuprájānīyādátʰa yádanūpadádʰāti tátʰo haitaṃ daívamātmā́namanuprájānāti tāmánantarhitāṃ dūrveṣṭakā́yā úpadadʰāti paśávo vaí dūrveṣṭakā yájamānaṃ tátpaśúṣu prátiṣṭʰāpayati

Verse: 20 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitā́vātmā́nau prāṇéna sáṃtatāvávyavacʰinnau bʰávata íti prāṇo vaí svayamātr̥ṇā́ prāṇó dūrveṣṭakā yájamāno dvíyajuḥ sa yadánantarhitāṃ svayamātr̥ṇā́yai dūrveṣṭakā́mupadádʰāti prāṇéṇaiva tátprāṇaṃ sáṃtanoti sáṃdadʰātyátʰa yadánantarhitāṃ dūrveṣṭakā́yai dvíyajuṣamupadádʰāti prāṇo vaí dūrveṣṭakā yájamāno dvíyajurevámu hāsyaitā́vātmā́nau prāṇéna sáṃtatāvávyavacʰinnau bʰavataḥ

Verse: 21 
Sentence: a    
yā́ste agne sū́rye rúco
Sentence: b    
yā́ vo devāḥ sū́rye rúca íti rúcaṃ rúcamítyamr̥tatvaṃ vai rúgamr̥tatvámevā̀sminnetáddadʰāti dvā́bʰyāmúpadadʰāti tásyokto bándʰurátʰo dvayaṃ hyèvaìtádrūpam mr̥ccā́paśca sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 22 
Sentence: a    
átʰa retaḥsícā úpadadʰāti
Sentence: b    
imau vaí lokaú retaḥsícāvimau hyèvá lokau rétaḥ siñcáta ito vā́ ayámūrdʰvaṃ rétaḥ siñcati dʰūmaṃ sā̀mútra vŕ̥ṣṭirbʰavati tā́masā́vamúto vŕ̥ṣṭiṃ tádimā ántareṇa prájāyante tásmādimaú lokaú retaḥsícau

Verse: 23 
Sentence: a    
virāḍjyótiradʰārayadíti
Sentence: b    
ayaṃ vaí lokó virāṭ imámagniṃ jyótirdʰārayati svarāḍjyótiradʰārayadítyasau vaí lokáḥ svarāṭ so múmādityaṃ jyótirdʰārayati virāḍváhemaú lokaú svarā́ṭca nānópadadʰāti nā́nā hī̀maú lokaú sakŕ̥tsādayati samānaṃ tátkaroti tásmādu hānáyorlokáyorántāḥ samā́yanti

Verse: 24 
Sentence: a    
yádvevá retaḥsícā upadádʰāti
Sentence: b    
āṇḍau vaí retaḥsícau yásya hyā̀ṇḍau bʰávataḥ eva rétaḥ siñcati virāḍjyótiradʰārayatsvarāḍjyótiradʰārayadíti virāḍváhemā́vāṇḍaú svarā́ṭca tā́vetajjyótirdʰārayato réta evá prajā́patimeva nānópadadʰāti nā́nā hòmā́vāṇḍaú sakŕ̥tsādayati samānaṃ tátkaroti tásmātsamānásambandʰanau te ánantarhite dvíyajuṣa úpadadʰāti yájamāno vai dvíyajuránantarhitau tadyájamānādāṇḍaú dadʰāti

Verse: 25 
Sentence: a    
átʰa viśvájyotiṣamúpadadʰāti
Sentence: b    
agnirvaí pratʰamā viśvájyotiragnirhyèvā̀smíṃloke víśvaṃ jyótiragnímevaìtadúpadadʰāti tāmánantarhitāṃ retaḥsígbʰyāmúpadadʰātīmau vai lokaú retaḥsícāvánantarhitaṃ tádābʰyā́ṃ lokā́bʰyāmagníṃ dadʰātyantárevópadadʰātyantáreva hī̀maú lokā́vagníḥ

Verse: 26 
Sentence: a    
yádvevá viśvájyotiṣamupadádʰāti
Sentence: b    
prajā vaí viśvájyotiḥ prajā hyèva víśvaṃ jyótiḥ prajánanamevaìtadúpadadʰāti tāmánantarhitāṃ retaḥsígbʰyāmúpadadʰātyāṇḍau vaí retaḥsícāvánantarhitāṃ tádāṇḍā́bʰyām prájātiṃ dadʰātyantarevópadadʰātyantáreva hyā̀ṇḍaú prajā́ḥ prajā́yante

Verse: 27 
Sentence: a    
prajā́patiṣṭvā sādayatvíti
Sentence: b    
prajā́patirhyètā́m pratʰamāṃ cítimápaśyatpr̥ṣṭʰé pr̥tʰivyā jyótiṣmatīmíti pr̥ṣṭʰe hyáyám pr̥tʰivyai jyótiṣmānagníḥ

Verse: 28 
Sentence: a    
víśvasmai prāṇā́yāpānā́ya
Sentence: b    
vyānāyéti prāṇo vaí viśvájyotiḥ sárvasmā u etásmai prāṇo víśvaṃ jyótiryacʰéti sárvaṃ jyótiryacʰétyetádagniṣṭé 'dʰipatirítyagnímevā̀syā ádʰipatiṃ karoti sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 29 
Sentence: a    
átʰa 'rtavyè úpadadʰāti
Sentence: b    
r̥táva ete yádr̥tavyè r̥tū́nevaìtadúpadadʰāti mádʰuśca mā́dʰavaśca vā́santikāvr̥tū íti nā́manī enayorete nā́mabʰyāmevaìne etadúpadadʰāti dve íṣṭake bʰavato dvau hi mā́sāvr̥túḥ sakŕ̥tsādayatyékaṃ tádr̥túṃ karoti

Verse: 30 
Sentence: a    
tadyádete átropadádʰāti
Sentence: b    
saṃvatsará eṣò 'gnírimá u lokā́ḥ saṃvatsarastásyāyámevá lokáḥ pratʰamā cítirayámasya lokó vasantá r̥tustadyádete átropadádʰāti yádevā̀syaité ātmánastádasminnetatprátidadʰāti tásmādete atrópadadʰāti

Verse: 31 
Sentence: a    
yádvevaìte átropadádʰāti
Sentence: b    
prajā́patireṣò 'gníḥsaṃvatsará u prajā́patistásya pratiṣṭʰaìvá pratʰamā cítiḥ pratiṣṭʰò asya vasantá r̥tustadyádete átropadádʰāti yádevā̀syaité ātmánastádasminnetatprátidadʰāti tásmādete atrópadadʰāti te ánantarhite viśvájyotiṣa úpadadʰāti prajā vaí viśvájyotiránantarhitāstátprajā́ r̥túbʰyo dadʰāti tásmātprajā́ r̥tū́nevā̀nuprájāyanta r̥túbʰirhyèva gárbʰe sántaṃ sampáśyantyutúbʰirjātám

Verse: 32 
Sentence: a    
atʰā́ṣāḍʰāmúpadadʰāti
Sentence: b    
iyaṃ áṣāḍʰemā́mevaìtadúpadadʰāti tā́m pūrvārdʰa úpadadʰāti pratʰamā hī̀yamásr̥jyata

Verse: 33 
Sentence: a    
yadáṣāḍʰā nā́ma
Sentence: b    
devāścā́surāścobʰáye prājāpatyā́ aspardʰanta devā́ etāmíṣṭakāmapaśyannáṣāḍʰāmimā́meva tāmúpādadʰata tā́mupadʰāyā́surāntsapátnānbʰrā́tr̥vyānasmātsárvasmādasahanta yadásahanta tásmādáṣāḍʰā tátʰaivaìtadyájamāna etā́mupadʰā́ya diṣántam bʰrā́tr̥vyamasmātsárvasmātsahate

Verse: 34 
Sentence: a    
yádvevā́ṣāḍʰāmupadádʰāti
Sentence: b    
vāgvā áṣāḍʰā vācaìva táddaivā ásurāntsapátnānbʰrā́tr̥vyānasmātsárvasmādasahanta tátʰaivaìtadyájamāno vācaìvá dviṣántam bʰrā́tr̥vyamasmātsárvasmātsahate vā́cameva táddevā úpādadʰata tátʰaivaìtadyájamāno vā́camevópadʰatte

Verse: 35 
Sentence: a    
seyáṃ vāmabʰŕ̥t
Sentence: b    
prāṇā vaí vāmaṃ yaddʰi kíṃ ca prāṇī̀yaṃ tatsárvam bibʰarti téneyáṃ vāmabʰr̥dvā́ggʰa tvèvá vābʰŕ̥tprāṇā vaí vāmáṃ vāci vaí prāṇebʰyó 'nnaṃ dʰīyate tásmādvā́gvāmabʰŕ̥t

Verse: 36 
Sentence: a    
ete sárve prāṇā yadáṣāḍʰā
Sentence: b    
tā́m pūrvārdʰa úpadadʰāti purástāttátprāṇā́ndadʰāti tásmādimé purástātprāṇāstānnā̀nyáyā yájuṣmatyéṣṭakayā purástātpratyúpadadʰyādetásyāṃ cítau nétprāṇā́napidádʰānīti

Verse: 37 
Sentence: a    
yádvapasyā̀ḥ páñca purástādúpadadʰāti
Sentence: b    
ánnaṃ āpó 'napihitā ánnena prāṇāstāmánantarhitāmr̥tavyā̀bʰyāmúpadadʰātyr̥túṣu tadvā́cam prátiṣṭʰāpayati sèyaṃ vā́gr̥túṣu prátiṣṭʰitā vadati

Verse: 38 
Sentence: a    
tádāhuḥ
Sentence: b    
yátprajā viśvájyotirvāgáṣāḍʰā́ya kásmādántareṇa 'rtavye úpadadʰātī́ti saṃvatsaro vā́ r̥távye saṃvatsaréṇa tátprajā́bʰyo vā́camantárdadʰāti tásmātsaṃvatsaravelā́yām prajā vā́cam právadanti

Verse: 39 
Sentence: a    
áṣāḍʰāsi sáhamānéti
Sentence: b    
ásahanta hyetáyā devā ásurāntsáhasvā́rātīḥ sáhasva pr̥tanāyata íti yátʰaiva yájustátʰā bándʰuḥ sahásravīryā̀si sā́ jinvéti sárvaṃ vaí sahásraṃ sárvavīryāsi jinvétyetátsādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 40 
Sentence: a    
tádāhuḥ
Sentence: b    
kásmādabʰisvayamātr̥ṇámanyā íṣṭakā upadʰīyánte prā́cya etā íti dve vai yónī íti brūyāddevayoníranyó manuṣyayoníranyáḥ prācī́naprajananā vaí devā́ḥ pratīcī́naprajananā manuṣyā̀stadyádetāḥ prā́cīrupadádʰāti devayonérevaìtadyájamānam prájanayati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.