TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 47
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
ātmánnagníṃ
gr̥hṇīte
ceṣyán
Sentence: b
ātmáno
vā́
etamádʰijanayati
yādŕ̥śādva
jā́yate
tādŕ̥ṅṅevá
bʰavati
sa
yádātmannágr̥hītvāgníṃ
cinuyā́nmanúṣyādevá
manuṣyaṃ
janáyenmártyānmártyamanapahatapāpmanó
'napahatapāpmānamátʰa
yádātmánnagníṃ
gr̥hītvā́
cinóti
tádagnérevā́dʰyagníṃ
janáyatyamŕ̥tādamŕ̥tamápahatapāpmanó
'pahatapāpmānam
Verse: 2
Sentence: a
sá
gr̥hṇāti
Sentence: b
máyi
gr̥hṇāmyágre
agnimíti
tádātmánnevā́gre
'gníṃ
gr̥hṇāti
rāyaspóṣāya
suprajāstvā́ya
suvī́ryāyéti
tádu
sárvā
āśíṣa
ātmángr̥hṇīte
mā́mu
devátāḥ
sacantāmíti
tádu
sárvāndevā́nātmángr̥hṇīte
tadyatkíṃ
cātmanó
'dʰi
janayiṣyanbʰávati
tatsárvamātmángr̥hṇīte
sa
vai
tíṣṭʰannātmánnagníṃ
gr̥hītvā̀nūpavíśya
cinoti
paśúreṣa
yádagnistásmātpaśustíṣṭʰangárbʰaṃ
dʰitvā̀nūpavíśya
víjāyate
Verse: 3
Sentence: a
átʰa
satyaṃ
sā́ma
gāyati
Sentence: b
etadvaí
devā́
abruvantsatyámasya
múkʰaṃ
karavāma
té
satyám
bʰaviṣyā́maḥ
satyaṃ
nó
'nuvartsyati
satyó
naḥ
sa
kā́mo
bʰaviṣyati
yátkāmā
etátkariṣyā́maha
íti
Verse: 4
Sentence: a
tá
etátsatyaṃ
sā́ma
purástādagāyan
Sentence: b
tádasya
satyam
múkʰamakurvaṃsté
satyámabʰavantsatyámenānánvavartata
satyá
eṣāṃ
sa
kāmo
'bʰavadyátkāmā
etadákurvata
Verse: 5
Sentence: a
tátʰaivaìtadyájamānaḥ
Sentence: b
yátsatyaṃ
sā́ma
purástādgā́yati
tádasya
satyam
múkʰaṃ
karoti
sá
satyám
bʰavati
satyámenamánuvartate
satyò
'sya
sa
kā́mo
bʰavati
yátkāma
etátkurute
Verse: 6
Sentence: a
tadyattátsatyám
Sentence: b
ā́pa
eva
tadā́po
hi
vaí
satyaṃ
tásmādyenā́po
yánti
tátsatyásya
rūpamítyāhurapá
eva
tásya
sárvasyā́gramakurvaṃstásmādyádaivā́po
yantyátʰedaṃ
sárvaṃ
jāyate
yádidaṃ
kíṃ
ca
Verse: 7
Sentence: a
átʰa
puṣkaraparṇamúpadadʰāti
Sentence: b
yónirvaí
puṣkaraparṇaṃ
yónimevaìtadúpadadʰāti
Verse: 8
Sentence: a
yádvevá
puṣkaraparṇámupadádʰāti
Sentence: b
ā́po
vai
púṣkaraṃ
tā́sāmiyám
parṇaṃ
yátʰā
ha
vā́
idám
puṣkaraparṇámapsvadʰyā́hitamevámiyámapsvádʰyā́hitā
sèyaṃ
yóniragnériyaṃ
hyágnírasyai
hi
sárvo
'gníścīyáta
imā́mevaìtadúpadadʰāti
tāmánantarhitāṃ
satyādúpadadʰātīmāṃ
tátsatye
prátiṣṭʰāpayati
tásmādiyáṃ
satye
prátiṣṭʰitā
tásmādviyámevá
satyámiyaṃ
hyevaìṣā́ṃ
lokā́nāmaddʰātamā́m
Verse: 9
Sentence: a
apā́m
pr̥ṣṭʰámasi
yóniragneríti
Sentence: b
apāṃ
hī̀yám
pr̥ṣṭʰaṃ
yónirhī̀yámagnéḥ
samudrámabʰítaḥ
pínvamānamíti
samudro
hòmā́mabʰítaḥ
pínvate
várdʰamāno
mahāṃ
ā́
ca
púṣkara
íti
várdʰamāno
mahīyasva
púṣkara
ítyetáddivo
mā́trayā
varimṇā́
pratʰasvétyanuvímārṣṭyasau
vā́
ādityá
eṣò
'gnírno
haitámanyó
divó
varimā
yántumarhati
dyaúrbʰūtvaìnaṃ
yacʰétyevaìtádāha
svarājópaddʰāti
svā́rājyaṃ
hyápā́ṃ
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 10
Sentence: a
átʰa
rukbʰamúpadadʰāti
Sentence: b
asau
vā́
ādityá
eṣá
rukbʰá
eṣa
hīmāḥ
sárvāḥ
prajā́
atirócate
rocó
ha
vai
táṃ
rukbʰa
ityā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devā́
amúmevaìtádādityamúpadadʰāti
sá
hiraṇmáyo
bʰavati
parimaṇḍala
ékaviṃśatinirbādʰastásyokto
bándʰuradʰástānnirbādʰamúpadadʰāti
raśmáyo
vā́
etásya
nirbādʰā́
avástādu
vā́
etásya
raśmáyaḥ
Verse: 11
Sentence: a
tám
puṣkaraparṇa
úpadadʰāti
Sentence: b
yónirvaí
puṣkaraparṇaṃ
yónāvevaìnametatprátiṣṭʰāpayati
Verse: 12
Sentence: a
yádvevá
puṣkaraparṇá
upadádʰāti
Sentence: b
pratiṣṭʰā
vaí
puṣkaraparṇámiyaṃ
vaí
puṣkaraparṇámiyámu
vaí
pratiṣṭʰā
yo
vā́
asyāmápratiṣṭʰitó
'pi
dūre
sannápratiṣṭʰita
eva
sá
raśmíbʰirvā́
eṣò
'syām
prátiṣṭʰito
'syā́mevaìnametátpratiṣṭʰā́yām
prátiṣṭʰāpayati
Verse: 13
Sentence: a
yádvevá
puṣkaraparṇá
upadádʰāti
Sentence: b
índro
vr̥tráṃ
hatvā
nāstr̥ṣī́ti
mányamāno
'paḥ
prā́viśattā́
abravīdbibʰémi
vai
púram
me
kurutéti
sa
yò
'pāṃ
rása
ā́sīttámūrdʰváṃ
samúdauhaṃstā́masmai
púramakurvaṃstadyádasmai
púramákurvaṃstásmātpū́ṣkaram
pū́ṣkaraṃ
ha
vai
tatpúṣkaramityā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devāstadyátpuṣkaraparṇá
upadádʰāti
yámevā̀syaitamā́po
rásaṃ
samudaúhanyā́masmai
púramákurvaṃstásminnevaìnametatprátiṣṭʰāpayati
Verse: 14
Sentence: a
bráhma
jajñānám
pratʰamám
purástādíti
Sentence: b
asau
vā́
ādityo
brahmā́harahaḥ
purástājjāyate
ví
sīmatáḥ
surúco
vená
āvaríti
mádʰyaṃ
vaí
sīmèmé
lokā́ḥ
surúco
'sā́vādityó
veno
yadvaí
prajíjaniṣamāṇó
'venattásmādvenastā́neṣá
sīmató
madʰyató
vivr̥ṇvannúdeti
sá
budʰnyā̀
upamā́
asya
viṣṭʰā
íti
díśo
vā́
asya
budʰnyā̀
upamā́
viṣṭʰāstā
hyèṣá
upavitíṣṭʰate
satáśca
yónimásataśca
vívarítīme
vaí
lokā́ḥ
satáśca
yónirásataśca
yácca
hyásti
yácca
na
tádebʰyá
evá
lokébʰyo
jāyate
triṣṭubʰópadadʰāti
traíṣṭabʰo
hyèṣá
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 15
Sentence: a
átʰa
púruṣamúpadadʰāti
Sentence: b
sá
prajā́patiḥ
sò
'gniḥ
sa
yájamānaḥ
sá
hiraṇmáyo
bʰavati
jyótirvai
híraṇyaṃ
jyótiragníramŕ̥taṃ
híraṇyamamŕ̥tamagniḥ
púruṣo
bʰavati
púruṣo
hí
prajā́patiḥ
Verse: 16
Sentence: a
yádveva
púruṣamupadádʰāti
Sentence: b
prajā́patervísrastādramyā̀
tanū́rmadʰyata
údakrāmattásyāmenamútkāntāyāṃ
devā́
ajahustaṃ
yátra
devā́ḥ
samáskurvaṃstádasminnetā́ṃ
ramyā̀ṃ
tanū́m
madʰyatò
'dadʰustásyāmasya
devā́
aramanta
tadyádasyaitásyāṃ
ramyā̀yāṃ
tanvā̀ṃ
devā
áramanta
tásmāddʰíramyaṃ
híramyaṃ
ha
vai
taddʰíraṇyamityā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devāstátʰaivā̀sminnayámetā́ṃ
ramyā̀ṃ
tanū́m
madʰyató
dadʰāti
tásya
:masya
devā́
ramante
prāṇo
vā́
asya
sā́
ramyā̀
tanū́ḥ
prāṇámevā̀sminnetám
madʰyató
dadʰāti
Verse: 17
Sentence: a
táṃ
rukbʰa
úpadadʰāti
Sentence: b
asau
vā́
ādityá
eṣá
rukbʰó
'tʰa
yá
eṣá
etásminmáṇḍale
púruṣaḥ
sá
eṣa
támevaìtadúpadadʰāti
Verse: 18
Sentence: a
uttānamúpadadʰāti
Sentence: b
etadvaí
devā́
abruvanyádi
vā́
imā́varvā́ñcā
upadʰāsyā́maḥ
sárvamevèdam
prádʰakṣyato
yádyu
párāñcau
párāñcāvevá
tapsyato
yádyu
samyáñcāvantaraìvaìtā́vetajjyótirbʰaviṣyatyátʰo
anyò
'nyáṃ
hiṃsiṣyata
íti
tè
'rvā́ñcamanyámupā́dadʰuḥ
párāñcamanyaṃ
sá
eṣá
raśmíbʰirarvā́ṅ
tapati
rukbʰáḥ
prāṇaíreṣá
ūrdʰvaḥ
púruṣaḥ
prā́ñcamúpadadʰāti
prāṅ
hyeṣò
'gníścīyáte
Verse: 19
Sentence: a
hiraṇyagarbʰaḥ
sámavartatā́gra
íti
Sentence: b
hiraṇyagarbʰo
hyèṣá
samávartatā́gre
bʰūtásya
jātaḥ
pátiréka
āsīdítyeṣa
hyásya
sárvasya
bʰūtásya
jātaḥ
pátiréka
āsītsá
dādʰāra
pr̥tʰivīṃ
dyā́mutèmāmítyeṣa
vai
dívaṃ
ca
pr̥tʰivī́ṃ
ca
dādʰāra
kásmai
devā́ya
havíṣa
vidʰeméti
prajā́
patirvai
kastásmai
havíṣā
vidʰemétyetát
Verse: 20
Sentence: a
drapsáścaskanda
pr̥tʰivīmánu
dyāmíti
Sentence: b
asau
vā́
ādityó
drapsaḥ
sa
dívaṃ
ca
pr̥tʰivī́ṃ
ca
skandatī́tyamūmítīmā́mimáṃ
ca
yónimánu
yáśca
pū́rva
ítīmáṃ
ca
lokámamuṃ
cétyetadátʰo
yáccedámetárhi
cīyáte
yáccādaḥ
pū́rvamácīyatéti
samānaṃ
yónimánu
saṃcárantamiti
samānaṃ
hyèpá
etaṃ
yónimánu
saṃcárati
drapsáṃ
juhomyánu
sapta
hótrā
ítyasau
vā
ādityó
drapso
díśaḥ
sapta
hótrā
amuṃ
tádādityaṃ
dikṣu
prátiṣṭʰāpayati
Verse: 21
Sentence: a
dvā́bʰyāmúpadadʰāti
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadúpadadʰāti
triṣṭúbbʰyāṃ
traíṣṭúbʰo
hyèṣá
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 22
Sentence: a
átʰa
sā́ma
gāyati
Sentence: b
etadvaí
devā́
etam
púruṣamupadʰā́ya
támetādŕ̥śamevā̀paśyanyátʰaitacʰúṣkaṃ
pʰálakam
Verse: 23
Sentence: a
te
'bruvan
Sentence: b
úpa
tájjānīta
yátʰāsminpúruṣe
vīryáṃ
dádʰāméti
tè
'bruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstádicʰata
yátʰāsminpúruṣe
vīryáṃ
dádʰāméti
Verse: 24
Sentence: a
té
cetáyamānāḥ
Sentence: b
etatsā́māpaśyaṃstádagāyaṃstádasminvīryámadadʰustátʰaivā̀sminnayámetáddadʰāti
púruṣe
gāyati
púruṣe
tádvīryáṃ
dadʰāti
citré
gāyati
sárvāṇi
hí
citrā́ṇyagnistámupadʰā́ya
ná
purástātpárīyānnénmāyámagnírhinásadíti
Verse: 25
Sentence: a
átʰa
sarpanāmairúpatiṣṭʰata
Sentence: b
ime
vaí
lokā́ḥ
sarpāsté
hānéna
sárveṇa
sarpanti
yádidaṃ
kíṃ
ca
sárveṣā́mu
haiṣá
devā́nāmātmā
yádagnisté
devā́
etámātmā́namupadʰā́yābibʰayuryadvaí
na
imé
lokā́
anénātmánā
na
súrpeyuríti
Verse: 26
Sentence: a
tá
etā́ni
sarpanāmā́nyapaśyan
Sentence: b
tairúpātiṣṭʰanta
taírasmā
imā́ṃlokā́nastʰāpayaṃstaíranamayanyadánamayaṃstásmātsarpanāmā́ni
tátʰaivaìtadyájamāno
yátsarpanāmaírupatíṣṭʰata
imā́nevāsmā
etállokā́ntstʰāpáyatīmā́ṃlokā́nnamayati
tátʰo
hāsyaitá
eténātmánā
ná
sarpanti
Verse: 27
Sentence: a
yádvevá
sarpanāmaírupatíṣṭʰata
Sentence: b
ime
vaí
lokā́ḥ
sarpā
yaddʰi
kíṃ
ca
sárpatyeṣvèva
tállokéṣu
sarpati
tadyátsarpanāmaírupatíṣṭʰate
yaìvaìṣú
lokéṣu
nāṣṭrā
yó
vyadvaro
yā
śímidā
tádevaìtatsárvaṃ
śamayati
Verse: 28
Sentence: a
námo
'stu
sarpébʰyo
ye
ké
ca
pr̥tʰivīmánu
Sentence: b
yé
antárikṣe
yé
divi
tébʰyaḥ
sarpébʰyo
náma
íti
yá
evaìṣú
triṣú
lokéṣu
sarpāstébʰya
etannámaskaroti
Verse: 29
Sentence: a
yā
íṣavo
yātudʰā́nānāmíti
Sentence: b
yātudʰā́napreṣitā
haíke
daśanti
yé
vā
vánaspátīmránu
yé
vāvaṭéṣu
śérate
tébʰyaḥ
sarpébʰyo
náma
iti
ye
caiva
vánaspátiṣu
sarpā
yé
cāvaṭéṣu
śérate
tébʰya
etannámaskaroti
Verse: 30
Sentence: a
yé
vāmī́
rocané
divo
Sentence: b
yé
vā
sū́ryasya
raśmíṣu
yéṣāmapsu
sádaskr̥taṃ
tébʰyaḥ
sarpébʰyo
náma
íti
yátra
yatraite
tádevaìbʰya
etannámaskaroti
námo
náma
íti
yajño
vai
námo
yajñénaivaìnānetánnamaskāréṇa
namasyati
tásmādu
ha
nā̀yajñiyá
brūyānnámasta
íti
yátʰā
hainam
brūyā́dyajñásta
íti
tādr̥ktát
Verse: 31
Sentence: a
tribʰirúpatiṣṭʰate
Sentence: b
tráya
imé
lokā
átʰo
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀smā
etádimā́ṃlokā́ntstʰāpáyatyátʰo
tā́vataivaìtádidam
márvaṃ
śamayati
tíṣṭʰannúpatiṣṭʰate
tíṣṭʰantīva
vā́
imé
lokā
átʰo
tíṣṭʰanvaí
vīryávattaraḥ
Verse: 32
Sentence: a
átʰainamupavíśyābʰíjuhoti
Sentence: b
ā́jyena
pañcagr̥hīténa
tásyokto
bándʰuḥ
sarvátaḥ
parisárpaṃ
sárvābʰya
evaìnametáddigbʰyó
'nnena
prīṇāti
Verse: 33
Sentence: a
yádvevaìnamabʰijuhóti
Sentence: b
etadvaí
devā́
etámātmā́namupadʰā́yābibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tá
etā́nrākṣogʰnā́npratisarā́napaśyankr̥ṇuṣva
pā́jaḥ
prásitiṃ
ná
pr̥tʰvīmíti
rākṣogʰnā
vaí
pratisarāstá
etaíḥ
pratisaraiḥ
sárvābʰyo
digbʰyo
rákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭrá
etámātmā́naṃ
sámaskurvata
tátʰaivaìtadyájamāna
etaíḥ
pratisaraiḥ
sárvābʰyo
digbʰyo
rákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭrá
etámātmā́naṃ
sáṃ
skurute
Verse: 34
Sentence: a
ā́jyena
juhoti
Sentence: b
vájro
vā
ā́jyaṃ
vájreṇaivaìtaprákṣāṃsi
nāṣṭrā
ápahanti
pañcagr̥hīténa
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìtadrákṣāṃsi
nāṣṭrā
ápahantyāgneyī́bʰiragnirvai
jyótī
rakṣohā̀gnínaivaìtadrákṣāṃsi
nāṣṭrā
ápahanti
triṣṭúbbʰirvájró
vaí
triṣṭubvájreṇaivaìtadrákṣāṃsi
nāṣṭrā
ápahanti
sarvátaḥ
parisárpaṃ
sárvābʰya
evaìtáddigbʰyo
rákṣāṃsi
nāṣṭrā
ápahanti
Verse: 35
Sentence: a
paścādágneḥ
prāṅā́sīno
Sentence: b
'tʰottarató
dakṣiṇā́tʰa
purástātpratyaṅṅátʰa
jagʰánena
parī́tya
dakṣiṇata
údaṅṅā́sīnastáddakṣiṇāvr̥ttaddʰí
devatrā́tʰānuparī́tya
paścātprāṅā́sīnastátʰo
hāsyaitatprā́geva
kárma
kr̥tám
bʰavati
Verse: 36
Sentence: a
átʰa
srúcā
úpadadʰāti
Sentence: b
bāhū
vai
srúcau
bāhū́
evā̀sminnetatprátidadʰāti
te
yatsrúcau
bʰávataḥ
srúcau
hí
bāhū́
idámevá
kapúcʰalamayáṃ
daṇdo
dvé
bʰavato
dvau
hī̀maú
bāhū́
pāśvata
úpadadʰāti
pārśvato
hī̀maú
bāhū́
Verse: 37
Sentence: a
kārṣmaryamáyīṃ
dakṣiṇata
úpadadʰāti
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
no
yajñáṃ
dakṣiṇato
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tá
etáṃ
rakṣoháṇaṃ
vánaspátimapaśyankārṣmáryaṃ
tá
eténa
vánaspátinā
dakṣiṇato
rákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭrá
etáṃ
yajñámatanvata
tátʰaivaìtadyájamāna
eténa
vánaspátinā
dakṣiṇato
rákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭrá
etáṃ
yajñáṃ
tanuta
ā́jyena
pūrṇā́
bʰavati
vájro
vā
ā́jyaṃ
vájreṇaivaìtáddakṣiṇato
rákṣāṃsi
nāṣṭrā
ápahanti
Verse: 38
Sentence: a
atʰaúdumbarīmuttarata
úpadadʰāti
Sentence: b
ūrgvai
rása
udumbára
ū́rjamevā̀sminnetadrásaṃ
dadʰāti
dadʰnā́
pūrṇā́
bʰavati
ráso
vai
dádʰi
rásamevā̀sminnetáddadʰāti
Verse: 39
Sentence: a
yádveva
srúcā
upadádʰāti
Sentence: b
prajā́patervísrastasyāgnistéja
ādā́ya
dakṣiṇā̀karṣatso
'tródaramadyátkr̥ṣṭvòdáramattásmātkārṣmaryó
'tʰāsyéndra
ója
ādāyódaṅṅádakrāmatsá
udumbáro
'bʰavat
Verse: 40
Sentence: a
tā́vabravīt
Sentence: b
úpa
métam
práti
ma
etáddʰattaṃ
yéna
me
yuvámudákramiṣṭamíti
tā́bʰyāṃ
vaí
nau
sárvamánnam
práyacʰéti
tau
vaí
mā
bāhū́
bʰūtvā
prápadyetʰāmíti
tatʰéti
tā́bʰyāṃ
vai
sárvamánnam
prā́yacʰattā́venam
bāhū́
bʰūtvā
prā́padyetāṃ
tásmādbāhúbʰyāmevā́nnaṃ
kriyáte
bāhúbʰyāmadyate
bāhúbʰyāṃ
hi
sa
sárvamánnam
prā́yacʰat
Verse: 41
Sentence: a
sá
kārṣmaryamáyīṃ
dakṣiṇata
úpadadʰāti
Sentence: b
agnéṣṭvā
téjasā
sādayāmī́ti
yádevā̀sya
tádagnistéja
ādā́ya
dakṣiṇā́karṣattádasminnetatprátidadʰātyagnírmūrdʰā́
diváḥ
kakudítyeṣá
u
sò
'gnírgāyatryā́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnāmetadúpadadʰāti
gʰr̥téna
pūrṇā́
bʰavatyāgneyaṃ
vaí
gʰr̥taṃ
svénaivaìnametádbʰāgéna
svéna
rámena
prīṇāti
Verse: 42
Sentence: a
atʰaúdumbarīmuttarata
úpadadʰāti
Sentence: b
índrasya
tvaújasā
sādayāmī́ti
yádevā̀sya
tadíndra
ója
ādāyódaṅṅudákrāmattádasminnetatprátidadʰāti
bʰúvo
yajñásya
rájasaśca
netétyeṣá
u
sa
índraḥ
sā
yádāgneyyágnikarma
hyátʰa
yáttriṣṭuptraíṣṭubʰo
hī́ndra
aindrāgno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnāmetadúpadadʰātīndrāgnī
vai
sárve
devā́ḥ
sarvadevátyo
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnāmetadúpadadʰāti
dadʰnā́
pūrṇā́
bʰavatyaindraṃ
vai
dádʰi
svénaivaìnametádbʰāgéna
svéna
rásena
prīṇāti
Verse: 43
Sentence: a
tā́vasyaitā́vindrāgnī́
evá
bāhū́
Sentence: b
tā́venaṃ
téjasā
ca
vīryèṇa
ca
saha
prápadyete
sá
sampratyúraḥ
púruṣamākā́śya
yátrābʰyāpnóti
tádālíkʰyaine
úpadadʰātyeṣá
haitáyorlokáḥ
Verse: 44
Sentence: a
te
haíke
tiráścyā
úpadadʰati
Sentence: b
tiryáñcau
vā́
imaú
bāhū
íti
na
tátʰā
kuryātprā́cyāvevópadadʰyātprāṅ
hyèṣò
'gníścīyaté
'tʰo
evaṃ
vaí
bāhū́
vīryávattarau
te
nā́nopadádʰāti
nā́nā
sādayati
nā́nā
sū́dadohasā́dʰivadati
nā́nā
hī̀maú
bāhū́
Verse: 45
Sentence: a
tádāhuḥ
Sentence: b
naitásya
púruṣasya
bāhū́
kuryādetau
vā́
asya
bāhū
yé
ete
srúcau
nédatirecáyānī́ti
sa
vaí
kuryā́devaìtau
vā́
asya
bāhū
ánvete
srúcāvátʰo
etaú
pakṣāvátʰo
yā́nyetásminnagnaú
rūpā́ṇyupadʰāsyanbʰávati
yāntstómānyā́ni
pr̥ṣṭʰā́ni
yā́ni
cʰándāṃsyetáyoreva
sā
sáṃskr̥tiretáyorvŕ̥ddʰistásmādu
kuryā́devaìtásya
púruṣasya
bāhū́
Paragraph: 2
Verse: 1
Sentence: a
svayamātr̥ṇāmúpadadʰāti
Sentence: b
iyaṃ
vaí
svayamātr̥ṇèmā́mevaìtadúpadadʰāti
tāmánantarhitām
púruṣādúpadadʰātyánnaṃ
vai
svayamātr̥ṇèyaṃ
vai
svayamātr̥ṇèyámu
vā
ánnamasyāṃ
hi
sárvamánnam
pacyaté
'nantarhitamevā̀smādetadánna
dadʰātyúttarāmúttaramevāsmādetadánnaṃ
dadʰāti
Verse: 2
Sentence: a
yádvevá
svayamātr̥ṇā́mupadádʰāti
Sentence: b
prāṇo
vaí
svayamātr̥ṇā́
prāṇo
hyèvaìtátsvayámātmana
ātr̥ntté
prāṇámevaitadúpadadʰāti
tāmánantarhitām
púruṣādúpadadʰāti
prāṇo
vaí
svayamātr̥ṇèyaṃ
vai
svayamātr̥ṇèyámu
vaí
prāṇo
yaddʰi
kíṃ
ca
prāṇī̀yaṃ
tatsárvam
bibʰartyánantarhitamevā̀smādetátprāṇáṃ
dadʰātyuttarā́múttaramevā̀smādetátprāṇáṃ
dadʰāti
Verse: 3
Sentence: a
yádvevá
svayamātr̥ṇā́mupadádʰāti
Sentence: b
prajā́patiṃ
vísrastaṃ
devátā
ādā́ya
vyúdakrāmaṃstā́su
vyutkrā́mantīṣu
pratiṣṭʰā́mabʰipadyópāviśat
Verse: 4
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò
'yámagníścīyaté
'tʰa
yā
sā́
pratiṣṭʰaìṣā
sā́
pratʰamā́
svayamātr̥ṇā
tadyádetāmátropádadʰāti
yádevā̀syaiṣā̀tmánastádasminnetatprátidadʰāti
tásmādetā́matrópadadʰāti
Verse: 5
Sentence: a
tāṃ
vaí
prajā́patinópadadʰāti
Sentence: b
prajā́patirhyèvaìtátsvayámātmánaḥ
pratyádʰatta
dʰruvā̀sī́ti
stʰirā̀sī́tyetadátʰo
prátiṣṭʰitāsī́ti
dʰaruṇéti
pratiṣṭʰā
vaí
dʰarúṇamā́str̥tā
viśvákarmaṇéti
prajā́patirvaí
viśvákarmā
tenā́str̥tāsī́tyetanmā́
tvā
samudra
údvadʰīnmā́
suparṇa
íti
rukbʰo
vaí
samudraḥ
púruṣaḥ
suparṇastaú
tvā
módvadʰiṣṭāmítyetadávyatʰamānā
pr̥tʰivī́ṃ
dr̥ṃhéti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 6
Sentence: a
prajā́patiṣṭvā
sādayatvíti
Sentence: b
prajā́patirhyètā́m
pratʰamāṃ
cítimápaśyadapā́m
pr̥ṣṭʰé
samudrasyémannítyapāṃ
hī̀yám
pr̥ṣṭʰáṃ
samudrásya
hī̀yaméma
vyácasvatīm
prátʰasvatīmíti
vyácasvatī
ca
hī̀yam
prátʰasvatī
ca
prátʰasva
pr̥tʰivyásī́ti
prátʰasva
pr̥tʰivī́
cāsī́tyetat
Verse: 7
Sentence: a
bʰū́rasī́ti
Sentence: b
bʰūrhī̀yam
bʰū́mirasī́ti
bʰū́mirhī̀yamáditirasī́tīyaṃ
vā
áditiriyaṃ
hī̀daṃ
sárvaṃ
dádate
viśvádʰāyā
ítyasyāṃ
hī̀daṃ
sárvaṃ
hitaṃ
víśvasya
bʰúvanasya
dʰartrī́ti
sárvasya
bʰúvanasya
dʰartrī́tyetátpr̥tʰivī́ṃ
yacʰa
pr̥tʰivī́ṃ
dr̥ṃha
pr̥tʰivīm
mā́
hiṃsīrítyātmā́naṃ
yacʰātmā́naṃ
dr̥ṃhātmā́nam
mā́
hiṃsīrítyetat
Verse: 8
Sentence: a
víśvasmai
prāṇā́yāpānā́ya
Sentence: b
vyānā́yodānāyéti
prāṇo
vaí
svayamātr̥ṇā
sárvasmā
u
vā́
etásmai
prāṇáḥ
pratiṣṭʰā́yai
carítrāyétīme
vaí
lokā́ḥ
svayamātr̥ṇā
imá
u
lokā́ḥ
pratiṣṭʰā́
carítramagníṣṭvābʰípātvítyagníṣṭvābʰígopāyatvítyetánmahyā́
svastyéti
mahatyā́
svastyétyetáccʰardíṣā
śáṃtamenéti
yáccʰardiḥ
śáṃtamaṃ
tenétyetátsādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰurátʰa
sā́ma
gāyati
tásyopári
bándʰuḥ
Verse: 9
Sentence: a
tádāhuḥ
Sentence: b
katʰamepa
púruṣaḥ
svayamātr̥ṇayā́nabʰinihito
bʰavatītyánnaṃ
vaí
svayamātr̥ṇā́
prāṇáḥ
svayamātr̥ṇānabʰinihito
v
ai
púruṣó
'nnena
ca
prāṇéna
ca
Verse: 10
Sentence: a
átʰa
dūrveṣṭakāmúpadadʰāti
Sentence: b
paśávo
vaí
dūrveṣṭakā́
paśū́nevaìtadúpadadʰāti
tadyaíradò
'gniránantarhitaiḥ
paśúbʰirupaittá
ete
tā́nevaìtadúpadadʰāti
tā́manantarhitāṃ
svayamātr̥ṇā́yā
úpadadʰātīyaṃ
vaí
svayamātr̥ṇā́nantarhitāṃstádasyaí
paśū́ndadʰātyúttarāmúttarāṃstádasyaí
paśū́ndadʰāti
Verse: 11
Sentence: a
yádvevá
dūrveṣṭakāmúpadadʰāti
Sentence: b
prajā́patervísrastasya
yā́ni
lómānyáśīyanta
tā́
imā
óṣadʰayo
'bʰavannátʰāsmātprāṇó
madʰyata
údakrāmattásminnútkrānte
'padyata
Verse: 12
Sentence: a
so
'bravīt
Sentence: b
ayaṃ
vāvá
mādʰūrvīdíti
yadábravīdádʰūrvīnméti
tásmāddʰū́rvā
dʰū́rvā
ha
vai
tāṃ
dūrvetyā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devāstádetátkṣatrám
prāṇo
hyèṣa
ráso
lómānyanyā
óṣadʰaya
etā́mupadádʰatsárvā
óṣadʰīrúpadadʰāti
Verse: 13
Sentence: a
taṃ
yátra
devā́ḥ
samáskurvam
Sentence: b
stádasminnetám
prāṇaṃ
rásam
madʰyatò
'dadʰustátʰaivā̀sminnayámetáddadʰāti
tāmánantarhitāṃ
svayamātr̥ṇā́ya
úpadadʰātīyaṃ
vaí
svayamātr̥ṇā́nannarhitāstádasyā
óṣadʰīrdadʰātyúttarāmúttarāstádasyā
óṣadʰīrdadʰāti
sā́
syātsámūlā
sā́grā
kr̥tsnátāyai
yátʰā
svayamātr̥ṇā́yāmúpahitā
bʰū́mim
prāpnuyā́devamúpadadʰyādasyāṃ
hyèvaìtā
jā́yanta
imāmánu
praróhanti
Verse: 14
Sentence: a
kā́ṇḍātkāṇḍātpraróhantī
Sentence: b
páruṣaḥ-paruṣasparī́ti
kā́ṇḍātkāṇḍāddʰyèṣā
párvaṇaḥ-parvaṇaḥ
praróhatyevā́
no
pūrve
prátanu
sahásreṇa
śaténa
céti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 15
Sentence: a
yā́
śaténa
pratanóṣi
Sentence: b
sahásreṇa
viróhasī́ti
śaténa
hyèṣā́
pratanóti
sahásreṇa
viróhati
tásyāste
devīṣṭake
vidʰéma
havíṣā
vayamíti
yátʰaiva
yájustátʰā
bándʰurdvā́bʰyāmúpadadʰāti
tásyokto
bándʰuḥ
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 16
Sentence: a
átʰa
dvíyajuṣamúpadadʰāti
Sentence: b
indrāgnī́
akāmayetāṃ
svargáṃ
lokámiyāvéti
tā́vetāmíṣṭakāmapaśyatāṃ
dvíyajuṣamimā́meva
tāmúpādadʰātāṃ
tā́mupadʰā́yāsyai
prátiṣṭʰā́yai
svargáṃ
lokámaitāṃ
tátʰaivaìtadyájamāno
yaddvíyajuṣamupadádʰāti
yéna
rūpéṇa
yatkárma
kr̥tvèndrāgnī́
svargáṃ
lokamaítāṃ
téna
rūpéṇa
tatkárma
kr̥tvā́
svargáṃ
lokámayānī́ti
sā
yaddvíyajurnā́ma
dve
hyètā́ṃ
deváte
ápaśyatāṃ
yádveva
dvíyajuṣamupadádʰāti
yájamāno
vai
dvíyajuḥ
Verse: 17
Sentence: a
tádāhuḥ
Sentence: b
yádasā́veva
yájamāno
yò
'saú
hiraṇmáyaḥ
púruṣó
'tʰa
katamádasyedáṃ
rūpamíti
daívo
vā́
asya
sá
ātmā́
manuṣò
'yaṃ
tadyatsá
hiraṇmáyo
bʰávatyamŕ̥taṃ
vā́
asya
tádrūpáṃ
devarūpámamŕ̥taṃ
híraṇyamátʰa
yádiyám
mr̥dáḥ
kr̥tā
bʰávati
mānuṣáṃ
hyasyedáṃ
rūpám
Verse: 18
Sentence: a
sa
yádamū́mevòpadadʰyāt
Sentence: b
nemā́mapaśiṃṣyā́tkṣipré
hāsmā́llokādyájamānaḥ
préyādatʰa
yádimā́mapaśináṣṭi
yádevā̀syedám
mānuṣáṃ
rūpaṃ
tádasyaitadápaśinaṣṭi
tátʰo
hānénātmánā
sárvamā́yureti
Verse: 19
Sentence: a
sa
yannā̀nūpadadʰyā́t
Sentence: b
ná
haitaṃ
daívamātmā́namanuprájānīyādátʰa
yádanūpadádʰāti
tátʰo
haitaṃ
daívamātmā́namanuprájānāti
tāmánantarhitāṃ
dūrveṣṭakā́yā
úpadadʰāti
paśávo
vaí
dūrveṣṭakā
yájamānaṃ
tátpaśúṣu
prátiṣṭʰāpayati
Verse: 20
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitā́vātmā́nau
prāṇéna
sáṃtatāvávyavacʰinnau
bʰávata
íti
prāṇo
vaí
svayamātr̥ṇā́
prāṇó
dūrveṣṭakā
yájamāno
dvíyajuḥ
sa
yadánantarhitāṃ
svayamātr̥ṇā́yai
dūrveṣṭakā́mupadádʰāti
prāṇéṇaiva
tátprāṇaṃ
sáṃtanoti
sáṃdadʰātyátʰa
yadánantarhitāṃ
dūrveṣṭakā́yai
dvíyajuṣamupadádʰāti
prāṇo
vaí
dūrveṣṭakā
yájamāno
dvíyajurevámu
hāsyaitā́vātmā́nau
prāṇéna
sáṃtatāvávyavacʰinnau
bʰavataḥ
Verse: 21
Sentence: a
yā́ste
agne
sū́rye
rúco
Sentence: b
yā́
vo
devāḥ
sū́rye
rúca
íti
rúcaṃ
rúcamítyamr̥tatvaṃ
vai
rúgamr̥tatvámevā̀sminnetáddadʰāti
dvā́bʰyāmúpadadʰāti
tásyokto
bándʰurátʰo
dvayaṃ
hyèvaìtádrūpam
mr̥ccā́paśca
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 22
Sentence: a
átʰa
retaḥsícā
úpadadʰāti
Sentence: b
imau
vaí
lokaú
retaḥsícāvimau
hyèvá
lokau
rétaḥ
siñcáta
ito
vā́
ayámūrdʰvaṃ
rétaḥ
siñcati
dʰūmaṃ
sā̀mútra
vŕ̥ṣṭirbʰavati
tā́masā́vamúto
vŕ̥ṣṭiṃ
tádimā
ántareṇa
prájāyante
tásmādimaú
lokaú
retaḥsícau
Verse: 23
Sentence: a
virāḍjyótiradʰārayadíti
Sentence: b
ayaṃ
vaí
lokó
virāṭ
sá
imámagniṃ
jyótirdʰārayati
svarāḍjyótiradʰārayadítyasau
vaí
lokáḥ
svarāṭ
so
múmādityaṃ
jyótirdʰārayati
virāḍváhemaú
lokaú
svarā́ṭca
nānópadadʰāti
nā́nā
hī̀maú
lokaú
sakŕ̥tsādayati
samānaṃ
tátkaroti
tásmādu
hānáyorlokáyorántāḥ
samā́yanti
Verse: 24
Sentence: a
yádvevá
retaḥsícā
upadádʰāti
Sentence: b
āṇḍau
vaí
retaḥsícau
yásya
hyā̀ṇḍau
bʰávataḥ
sá
eva
rétaḥ
siñcati
virāḍjyótiradʰārayatsvarāḍjyótiradʰārayadíti
virāḍváhemā́vāṇḍaú
svarā́ṭca
tā́vetajjyótirdʰārayato
réta
evá
prajā́patimeva
nānópadadʰāti
nā́nā
hòmā́vāṇḍaú
sakŕ̥tsādayati
samānaṃ
tátkaroti
tásmātsamānásambandʰanau
te
ánantarhite
dvíyajuṣa
úpadadʰāti
yájamāno
vai
dvíyajuránantarhitau
tadyájamānādāṇḍaú
dadʰāti
Verse: 25
Sentence: a
átʰa
viśvájyotiṣamúpadadʰāti
Sentence: b
agnirvaí
pratʰamā
viśvájyotiragnirhyèvā̀smíṃloke
víśvaṃ
jyótiragnímevaìtadúpadadʰāti
tāmánantarhitāṃ
retaḥsígbʰyāmúpadadʰātīmau
vai
lokaú
retaḥsícāvánantarhitaṃ
tádābʰyā́ṃ
lokā́bʰyāmagníṃ
dadʰātyantárevópadadʰātyantáreva
hī̀maú
lokā́vagníḥ
Verse: 26
Sentence: a
yádvevá
viśvájyotiṣamupadádʰāti
Sentence: b
prajā
vaí
viśvájyotiḥ
prajā
hyèva
víśvaṃ
jyótiḥ
prajánanamevaìtadúpadadʰāti
tāmánantarhitāṃ
retaḥsígbʰyāmúpadadʰātyāṇḍau
vaí
retaḥsícāvánantarhitāṃ
tádāṇḍā́bʰyām
prájātiṃ
dadʰātyantarevópadadʰātyantáreva
hyā̀ṇḍaú
prajā́ḥ
prajā́yante
Verse: 27
Sentence: a
prajā́patiṣṭvā
sādayatvíti
Sentence: b
prajā́patirhyètā́m
pratʰamāṃ
cítimápaśyatpr̥ṣṭʰé
pr̥tʰivyā
jyótiṣmatīmíti
pr̥ṣṭʰe
hyáyám
pr̥tʰivyai
jyótiṣmānagníḥ
Verse: 28
Sentence: a
víśvasmai
prāṇā́yāpānā́ya
Sentence: b
vyānāyéti
prāṇo
vaí
viśvájyotiḥ
sárvasmā
u
etásmai
prāṇo
víśvaṃ
jyótiryacʰéti
sárvaṃ
jyótiryacʰétyetádagniṣṭé
'dʰipatirítyagnímevā̀syā
ádʰipatiṃ
karoti
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 29
Sentence: a
átʰa
'rtavyè
úpadadʰāti
Sentence: b
r̥táva
ete
yádr̥tavyè
r̥tū́nevaìtadúpadadʰāti
mádʰuśca
mā́dʰavaśca
vā́santikāvr̥tū
íti
nā́manī
enayorete
nā́mabʰyāmevaìne
etadúpadadʰāti
dve
íṣṭake
bʰavato
dvau
hi
mā́sāvr̥túḥ
sakŕ̥tsādayatyékaṃ
tádr̥túṃ
karoti
Verse: 30
Sentence: a
tadyádete
átropadádʰāti
Sentence: b
saṃvatsará
eṣò
'gnírimá
u
lokā́ḥ
saṃvatsarastásyāyámevá
lokáḥ
pratʰamā
cítirayámasya
lokó
vasantá
r̥tustadyádete
átropadádʰāti
yádevā̀syaité
ātmánastádasminnetatprátidadʰāti
tásmādete
atrópadadʰāti
Verse: 31
Sentence: a
yádvevaìte
átropadádʰāti
Sentence: b
prajā́patireṣò
'gníḥsaṃvatsará
u
prajā́patistásya
pratiṣṭʰaìvá
pratʰamā
cítiḥ
pratiṣṭʰò
asya
vasantá
r̥tustadyádete
átropadádʰāti
yádevā̀syaité
ātmánastádasminnetatprátidadʰāti
tásmādete
atrópadadʰāti
te
ánantarhite
viśvájyotiṣa
úpadadʰāti
prajā
vaí
viśvájyotiránantarhitāstátprajā́
r̥túbʰyo
dadʰāti
tásmātprajā́
r̥tū́nevā̀nuprájāyanta
r̥túbʰirhyèva
gárbʰe
sántaṃ
sampáśyantyutúbʰirjātám
Verse: 32
Sentence: a
atʰā́ṣāḍʰāmúpadadʰāti
Sentence: b
iyaṃ
vā
áṣāḍʰemā́mevaìtadúpadadʰāti
tā́m
pūrvārdʰa
úpadadʰāti
pratʰamā
hī̀yamásr̥jyata
Verse: 33
Sentence: a
sā
yadáṣāḍʰā
nā́ma
Sentence: b
devāścā́surāścobʰáye
prājāpatyā́
aspardʰanta
té
devā́
etāmíṣṭakāmapaśyannáṣāḍʰāmimā́meva
tāmúpādadʰata
tā́mupadʰāyā́surāntsapátnānbʰrā́tr̥vyānasmātsárvasmādasahanta
yadásahanta
tásmādáṣāḍʰā
tátʰaivaìtadyájamāna
etā́mupadʰā́ya
diṣántam
bʰrā́tr̥vyamasmātsárvasmātsahate
Verse: 34
Sentence: a
yádvevā́ṣāḍʰāmupadádʰāti
Sentence: b
vāgvā
áṣāḍʰā
vācaìva
táddaivā
ásurāntsapátnānbʰrā́tr̥vyānasmātsárvasmādasahanta
tátʰaivaìtadyájamāno
vācaìvá
dviṣántam
bʰrā́tr̥vyamasmātsárvasmātsahate
vā́cameva
táddevā
úpādadʰata
tátʰaivaìtadyájamāno
vā́camevópadʰatte
Verse: 35
Sentence: a
seyáṃ
vāmabʰŕ̥t
Sentence: b
prāṇā
vaí
vāmaṃ
yaddʰi
kíṃ
ca
prāṇī̀yaṃ
tatsárvam
bibʰarti
téneyáṃ
vāmabʰr̥dvā́ggʰa
tvèvá
vābʰŕ̥tprāṇā
vaí
vāmáṃ
vāci
vaí
prāṇebʰyó
'nnaṃ
dʰīyate
tásmādvā́gvāmabʰŕ̥t
Verse: 36
Sentence: a
tá
ete
sárve
prāṇā
yadáṣāḍʰā
Sentence: b
tā́m
pūrvārdʰa
úpadadʰāti
purástāttátprāṇā́ndadʰāti
tásmādimé
purástātprāṇāstānnā̀nyáyā
yájuṣmatyéṣṭakayā
purástātpratyúpadadʰyādetásyāṃ
cítau
nétprāṇā́napidádʰānīti
Verse: 37
Sentence: a
yádvapasyā̀ḥ
páñca
purástādúpadadʰāti
Sentence: b
ánnaṃ
vā
āpó
'napihitā
vā
ánnena
prāṇāstāmánantarhitāmr̥tavyā̀bʰyāmúpadadʰātyr̥túṣu
tadvā́cam
prátiṣṭʰāpayati
sèyaṃ
vā́gr̥túṣu
prátiṣṭʰitā
vadati
Verse: 38
Sentence: a
tádāhuḥ
Sentence: b
yátprajā
viśvájyotirvāgáṣāḍʰā́ya
kásmādántareṇa
'rtavye
úpadadʰātī́ti
saṃvatsaro
vā́
r̥távye
saṃvatsaréṇa
tátprajā́bʰyo
vā́camantárdadʰāti
tásmātsaṃvatsaravelā́yām
prajā
vā́cam
právadanti
Verse: 39
Sentence: a
áṣāḍʰāsi
sáhamānéti
Sentence: b
ásahanta
hyetáyā
devā
ásurāntsáhasvā́rātīḥ
sáhasva
pr̥tanāyata
íti
yátʰaiva
yájustátʰā
bándʰuḥ
sahásravīryā̀si
sā́
mā
jinvéti
sárvaṃ
vaí
sahásraṃ
sárvavīryāsi
sā
mā
jinvétyetátsādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 40
Sentence: a
tádāhuḥ
Sentence: b
kásmādabʰisvayamātr̥ṇámanyā
íṣṭakā
upadʰīyánte
prā́cya
etā
íti
dve
vai
yónī
íti
brūyāddevayoníranyó
manuṣyayoníranyáḥ
prācī́naprajananā
vaí
devā́ḥ
pratīcī́naprajananā
manuṣyā̀stadyádetāḥ
prā́cīrupadádʰāti
devayonérevaìtadyájamānam
prájanayati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.