TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 48
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
kūrmamúpadadʰāti
Sentence: b
ráso
vaí
kūrmo
rásamevaìtadúpadadʰāti
yo
vai
sá
eṣā́ṃ
lokā́nāmapsu
práviddʰānām
párāṅráso
'tyákṣaratsá
eṣá
kūrmastámevaìtadúpadadʰāti
yā́vānu
vai
rásastā́vānātmā
sá
eṣá
imá
evá
lokā́ḥ
Verse: 2
Sentence: a
tásya
yadádʰaraṃ
kapā́lam
Sentence: b
ayaṃ
sá
lokastatprátiṣṭʰitamiva
bʰavati
prátiṣṭʰita
iva
hyáyáṃ
lokó
'tʰa
yadúttaraṃ
sā
dyaustadbyavagr̥hītāntamiva
bʰavati
vyávagr̥hītānteva
hi
dyaurátʰa
yádantarā
tádantárikṣaṃ
sá
eṣá
imá
evá
lokā
imā́nevaìtállokānúpadadʰāti
Verse: 3
Sentence: a
támabʰyánakti
Sentence: b
dadʰnā
mádʰunā
gʰr̥téna
dádʰi
haivā̀syá
lokásya
rūpáṃ
gʰr̥támantárikṣasya
mádʰvamúṣya
svénaivaìnametádrūpéṇa
sámardʰayatyátʰo
dádʰi
haivā̀syá
lokásya
ráso
gʰr̥támantárikṣasya
mádʰvamúṣya
svénaivaìnametadrásena
sámardʰayati
Verse: 4
Sentence: a
mádʰu
vā́tā
r̥tāyata
íti
Sentence: b
yāṃ
vaí
devátāmŕ̥gabʰyánūktā
yāṃ
yájuḥ
saìvá
devátā
sa
'ksò
devátā
tadyájustáddʰaitanmádʰvevaìṣá
trico
ráso
vai
mádʰu
rásamevā̀sminnetáddadʰāti
gāyatrī́bʰistisŕ̥bʰistásyokto
bándʰuḥ
Verse: 5
Sentence: a
sa
yátkūrmo
nā́ma
Sentence: b
etadvaí
rūpáṃ
kr̥tvā́
prajā́patiḥ
prajā́
asr̥jata
yadásr̥jatā́karottadyadákarottásmātkūrmáḥ
kaśyápo
vaí
kūrmastásmādāhuḥ
sárvāḥ
prajāḥ
kā́śyapya
íti
Verse: 6
Sentence: a
sa
yaḥ
kūrmò
'sau
sá
ādityò
Sentence: b
'múmevaìtádādityamúpadadʰāti
táṃ
purástātpratyáñcamúpadadʰātyamuṃ
tádādityám
purástātpratyáñcaṃ
dadʰāti
tásmādasā́vādityáḥ
purástātpratyáṅ
dʰīyate
dakṣiṇató
'ṣāḍʰāyai
vŕ̥ṣā
vaí
kūrmo
yoṣā́ṣāḍʰā
dakṣiṇato
vai
vŕ̥ṣā
yóṣāmúpaśete
'ratnimātrè
'ratnimātrāddʰi
vŕ̥ṣā
yóṣāmupaśéte
saìṣā
sárvāsāmíṣṭakānām
máhiṣī
yadáṣāḍʰaitásyai
dakṣiṇataḥ
santsárvāsāmíṣṭakāna
:ṃ
dakṣiṇató
bʰavati
Verse: 7
Sentence: a
yádvevá
kūrmámupadádʰāti
Sentence: b
prāṇo
vaí
kūrmáḥ
prāṇo
hī̀māḥ
sárvāḥ
prajā́ḥ
karóti
prāṇámevaìtadúpadadʰāti
tám
purástātpratyáñcamúpadadʰāti
purástāttátpratyáñcam
prāṇáṃ
dadʰāti
tásmātpurástātpratyáṅ
prāṇó
dʰīyate
púruṣamabʰyā́vr̥ttaṃ
yájamāne
tátprāṇáṃ
dadʰāti
dakṣiṇató
'ṣāḍʰāyai
prāṇo
vaí
kūrmo
vāgáṣāḍʰā
prāṇo
vaí
vāco
vŕ̥ṣā
prāṇó
mitʰunám
Verse: 8
Sentence: a
apāṃ
gámbʰantstīdéti
Sentence: b
etáddʰāpāṃ
gámbʰiṣṭʰaṃ
yátraiṣá
etattápati
mā́
tvā
sū́ryo
'bʰítāpsīnmā̀gnírvaiśvānara
íti
maìvá
tvā
sū́ryo
hiṃsīnmò
agnírvaiśvānara
ítyetadácʰinnapatrāḥ
prajā́
anuvī̀kṣasvétīmā
vai
sárvāḥ
prajā
yā́
imā
íṣṭakāstā
áriṣṭā
ánārtā
anuvī̀kṣasvétyetadánu
tvā
divyā
vŕ̥ṣṭiḥ
sacatāmíti
yátʰaivaìnaṃ
divyā
vŕ̥ṣṭiranusácetaivámetádāha
Verse: 9
Sentence: a
átʰainamejayati
Sentence: b
trī́ntsamudrāntsámasr̥patsvargānítīme
vai
tráyaḥ
samudrā́ḥ
svargā́
lokāstā́neṣá
kūrmó
bʰūtvā̀nusáṃsasarpāpām
pátirvr̥ṣabʰa
íṣṭakānāmítyapāṃ
hyèṣa
pátirvr̥ṣabʰa
íṣṭakānām
púrīṣaṃ
vásānaḥ
sukr̥tásya
loka
íti
paśávo
vai
púrīṣam
paśūnvásānaḥ
sukr̥tásya
loka
ítyetattátra
gacʰa
yátra
pū́rve
páretā
íti
tátra
gacʰa
yátraiténa
pū́rve
kármaṇeyurítyetát
Verse: 10
Sentence: a
mahī
dyaúḥ
pr̥tʰivī́
ca
na
íti
Sentence: b
mahatī
dyaúḥ
pr̥tʰivī́
ca
na
ítyetádimáṃ
yajñám
mimikṣatāmítīmáṃ
yajñámavatāmítyetátpipr̥tā́ṃ
no
bʰárīmabʰiríti
bibʰr̥tā́ṃ
no
bʰárīmabʰirítyetáddyāvāpr̥tʰivyáyóttamayópadadʰāti
dyāvāpr̥tʰivyò
hí
kūrmáḥ
Verse: 11
Sentence: a
tribʰirúpadadʰāti
Sentence: b
tráya
ime
lokā
átʰo
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadúpadadʰāti
tribʰírabʰyánakti
tatṣaṭtásyokto
bándʰurávakā
adʰástādbʰávantyávakā
upáriṣṭādā́po
vā
ávakā
apā́mevaìnametánmadʰyató
dadʰāti
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 12
Sentence: a
átʰolūkʰalamusale
úpadadʰāti
Sentence: b
víṣṇurakāmayatānnādáḥ
syāmíti
sá
ete
íṣṭake
apaśyadulūkʰalamusale
te
úpādʰatta
té
upadʰā́yānnādò
'bʰavattátʰaivaìtadyájamāno
yádulūkʰalamusalé
upadádʰāti
yéna
rūpéṇa
yatkárma
kr̥tvā
víṣṇurannādó
'bʰavatténa
rūpéṇa
tatkárma
kr̥tvā̀nnādò
'sānī́ti
tádetatsárvamánnaṃ
yádulūkʰalamusalé
ulūkʰalamusalā́bʰyāṃ
hyèvā́nnaṃ
kriyáta
ulūkʰalamusalā́bʰyāmadyate
Verse: 13
Sentence: a
té
retaḥsícorvélayópadadʰāti
Sentence: b
pr̥ṣṭáyo
vaí
retaḥsícau
mádʰyamu
pr̥ṣṭáyo
madʰyatá
evā̀sminnetadánnaṃ
dadʰātyúttare
úttaramevā̀smādetadánnaṃ
dadʰātyaratnimātrè
'ratnimātrāddʰyánnamadyáte
Verse: 14
Sentence: a
prādeśamātré
bʰavataḥ
Sentence: b
prādeśamātro
vai
gárbʰo
víṣṇuránnametádātmásammitamevā̀sminnetadánnaṃ
dadʰāti
yádu
vā́
ātmásammitamánnaṃ
tádavati
tanná
hinasti
yadbʰū́yo
hinásti
tadyatkánīyo
na
tádavati
Verse: 15
Sentence: a
aúdumbare
bʰavataḥ
Sentence: b
ūrgvai
rása
udumbára
ū́rjamevā̀sminnetadrásaṃ
dadʰātyátʰo
sárva
ete
vánaspátayo
yádudumbára
eté
upadádʰatsárvānvánaspátīnúpadadʰāti
retaḥsícorvélayeme
vaí
retaḥsícāvanáyostadvánaspátīndadʰāti
tásmādanáyorvánaspátayaścátuḥsrakti
bʰavati
cátasro
vai
díśaḥ
sárvāsu
táddikṣu
vánaspátīndadʰāti
tásmātsárvāsu
dikṣu
vánaspátayo
mádʰye
sáṃgr̥hītam
bʰavatyulūkʰalarūpátāyai
Verse: 16
Sentence: a
yádvevòlūkʰalamusalé
upadádʰāti
Sentence: b
prajā́patervísrastātprāṇó
madʰyata
údacikramiṣattamánnenāgr̥hṇāttásmātprāṇó
'nnena
gr̥hīto
yo
hyèvā́nnamátti
sa
prā́ṇiti
Verse: 17
Sentence: a
prāṇé
gr̥hītè
'smā̀dánnamúdacikramiṣattátprāṇénāgr̥hṇāttasmātprāṇenā́nnaṃ
gr̥hītaṃ
yo
hyèva
prā́ṇiti
só
'nnamatti
Verse: 18
Sentence: a
etáyorubʰáyorgr̥hītáyoḥ
Sentence: b
asmādūrgúdacikramiṣattā́metā́bʰyāmubʰā́bʰyāmagr̥hṇāttásmādetā́bʰyāmubʰā́bʰyāmū́rggr̥hītā
yo
hyèvā́nnamátti
sa
prā́ṇiti
támūrjayati
Verse: 19
Sentence: a
ūrjí
gr̥hītā́yām
Sentence: b
asmādeté
ubʰe
údacikramiṣatāṃ
té
ūrjā̀gr̥hṇāttásmādeté
ubʰé
ūrjā́
yaṃ
hyèvòrjáyati
sa
prā́ṇiti
só
'nnamatti
Verse: 20
Sentence: a
tā́nyetā́nyanyò
'nyéna
gr̥hītā́ni
Sentence: b
tā́nyanyò
'nyéna
gr̥hītvā̀tmanprā́pādayata
tádetadánnam
prapádyamānaṃ
sárve
devā́
anuprā́padyantā́nnajīvanáṃ
hīdaṃ
sárvam
Verse: 21
Sentence: a
tádeṣa
ślóko
'bʰyùktaḥ
Sentence: b
tadvai
sá
prāṇò
'bʰavadíti
taddʰi
sá
prāṇó
'bʰavanmahā́
bʰūtvā́
prajā́patiríti
mahānhi
sa
tadábʰavadyádenameté
devāḥ
prā́padyanta
bʰújo
bʰujíṣyā
vittvéti
prāṇā
vai
bʰujó
'nnam
bʰujíṣyā
etatsárvaṃ
vittvétye
tadyátprāṇānprā́ṇayatpurī́tyātmā
vai
pūryadvaí
prāṇānprā́ṇayattásmātprāṇā́
devā
átʰa
yátprajā́patiḥ
prā́ṇayattásmādu
prajā́patiḥ
prāṇo
yo
vai
sá
prāṇá
eṣā
sā́
gāyatryátʰa
yattadánnameṣa
sa
víṣṇurdevatā́tʰa
yā
só
'rgeṣa
sá
udumbáraḥ
Verse: 22
Sentence: a
so
'bravīt
Sentence: b
ayaṃ
vāvá
mā
sárvasmātpāpmána
údabʰārṣīdíti
yadábravīdúdabʰārṣīnméti
tásmādupumbʰára
udumbʰáro
ha
vai
támudumbára
ityā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devā́
urú
me
karadíti
tásmādurúkaramurúkaraṃ
ha
vai
tádulū́kʰalamityā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devāḥ
saìṣā
sárveṣām
prāṇā́nāṃ
yóniryádulū́kʰalaṃ
śíro
vaí
prāṇā́nāṃ
yóniḥ
Verse: 23
Sentence: a
tátprādeśamātrám
bʰavati
Sentence: b
prādeśamātrámiva
hi
śíraścátuḥsrakti
bʰavati
cátuḥsraktīva
hi
śíro
mádʰye
saṃgr̥hītám
bʰavati
mádʰye
saṃgr̥hītámiva
hi
śíraḥ
Verse: 24
Sentence: a
taṃ
yátra
devā́ḥ
samáskurvan
Sentence: b
tádasminnetatsárvam
madʰyatò
'dadʰuḥ
prāṇamánnamū́rjaṃ
tátʰaivā̀sminnayámetáddadʰāti
retaḥsícorvélayā
pr̥ṣṭáyo
vai
retaḥsícau
mádʰyamu
pr̥ṣṭáyo
madʰyatá
evā̀sminnetatsárvaṃ
dadʰāti
Verse: 25
Sentence: a
víṣṇoḥ
kármāṇi
paśyatéti
Sentence: b
vīryáṃ
vai
kárma
víṣṇorvīryā̀ṇi
paśyatétyetadyáto
vratā́ni
paspaśa
ityánnaṃ
vaí
vrataṃ
yató
'nnaṃ
spāśayā́ṃ
cakra
ítyetadíndrasya
yújyaḥ
sakʰetī́ndrasya
hyèṣa
yújyaḥ
sákʰā
dvidevátyayópadadʰāti
dvehyùlūkʰalamumalé
sakŕ̥tsādayati
samānaṃ
tátkaroti
samānaṃ
hyètadánnamevá
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 26
Sentence: a
átʰokʰāmúpadadʰāti
yónirvā
ukʰā
yónimevaìtadúpadadʰāti
tā́mulū́kʰala
úpadadʰātyantárikṣaṃ
vā́
ulū́kʰalaṃ
yadvai
kíṃ
cāsyā́
ūrdʰvámantárikṣameva
tanmádʰyaṃ
vā́
antárikṣam
madʰyatastadyóniṃ
dadʰāti
tásmātsárveṣām
bʰūtā́nām
madʰyato
yónirápi
vánaspátīnām
Verse: 27
Sentence: a
yádvevòkʰā́mupadádʰāti
Sentence: b
yo
vai
sá
prajā́patirvyásraṃsasataiṣā
sòkʰème
vaí
lokā
ukʰèmé
lokā́ḥ
prajā́patistā́mulū́kʰala
úpadadʰāti
tádenametásmintsárvasminprátiṣṭʰāpayati
prāṇé
'nna
ūrjyátʰo
etásmādevaìnametatsárvasmādánantarhitaṃ
dadʰāti
Verse: 28
Sentence: a
átʰopaśayā́m
piṣṭvā́
Sentence: b
lokabʰā́jamukʰā́ṃ
kr̥tvā́
purástādukʰā́yā
upanívapatyeṣá
haitásyai
lokastátʰo
hāsyaiṣā́nantaritā
bʰavati
Verse: 29
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaiṣā́
pakvā́
śr̥tópahitā
bʰavatī́tiṃ
yádeva
yájuṣkr̥tā
tenā́tʰo
yadvai
kíṃ
caitámagníṃ
vaiśvānarámupanigácʰati
táta
eva
tátpakváṃ
śr̥tamúpahitam
bʰavati
Verse: 30
Sentence: a
dʰruvā̀si
dʰaruṇéti
Sentence: b
tásyokto
bándʰuritó
jajñe
pratʰamámebʰyo
yónibʰyo
ádʰi
jātávedā
ítyetébʰyo
hi
yónibʰyaḥ
pratʰamáṃ
jātávedā
ájāyata
sá
gāyatryā́
triṣṭúbʰānuṣṭúbʰā
ca
devébʰyo
havyáṃ
vahatu
prajānannítyetairvā́
eṣa
cʰándobʰirdevébʰyo
havyáṃ
vahati
prajānán
Verse: 31
Sentence: a
iṣé
rāyé
ramasva
Sentence: b
sáhase
dyumná
ūrje
ápatyāyétyetásmai
sárvasmai
ramasvétyetátsamrā́ḍasi
svarā́ḍasī́ti
samrā́ṭca
hyèṣá
svarā́ṭca
sārasvatau
tvótsau
prā́pavatāmíti
máno
vai
sárasvānvāksárasvatyetaú
sārasvatā
útsau
taú
tvā
prā́vatāmítyetaddvā́bʰyāmúpadadʰāti
tásyokto
bándʰurátʰo
dvayaṃ
hyèvaìtádrūpam
mr̥ccā́
paśca
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 32
Sentence: a
átʰaināmabʰíjuhoti
Sentence: b
etadvā́
asyāmetatpū́rvaṃ
rétaḥ
siktám
bʰavati
síkatāstádetádabʰíkaroti
tásmādyónau
rétaḥ
siktámabʰíkriyata
ā́jyena
juhoti
sruvéṇa
svāhākāréṇa
dvā́bʰyāmāgneyī́bʰyāṃ
gāyatrī́bʰyāṃ
tásyokto
bándʰuḥ
Verse: 33
Sentence: a
ágne
yukṣvā
hi
ye
táva
Sentence: b
yukṣvā
hí
devahū́tamāníti
yuktávatībʰyāmidámevaìtadyónau
réto
yunakti
tásmādyónau
réto
yuktaṃ
na
níṣpadyate
Verse: 34
Sentence: a
sa
yádi
saṃvatsarábʰr̥taḥ
syā́t
Sentence: b
átʰābʰíjuhuyātsárvaṃ
vai
t
adyátsaṃvatsarabʰr̥taḥ
sárvaṃ
tadyádabʰijuhītyátʰa
yadyásaṃvatsarabʰr̥taḥ
syādúpaivá
tiṣṭʰetā́sarvaṃ
vai
tadyadásaṃvatsarabʰr̥tó
'sarvaṃ
tadyádupatíṣṭʰate
'bʰi
tvèvá
juhuyāt
Verse: 35
Sentence: a
paśúreṣa
yádagníḥ
Sentence: b
só
'traiva
sárvaḥ
kr̥tsnaḥ
sáṃskr̥tastasyā́vāṅ
prāṇáḥ
svayamātr̥ṇā
śróṇī
dvíyajuḥ
pr̥ṣṭáyo
retaḥsícau
kī́kasā
viśvájyotiḥ
kákudamr̥tavyè
grīvā
áṣāḍʰā
śíraḥ
kūrmo
yé
kūrmé
prāṇā
yé
śīrṣánprāṇāste
te
Verse: 36
Sentence: a
taṃ
vā
etám
Sentence: b
itá
ūrdʰvam
prā́ñcaṃ
cinotyasau
vā́
ādityá
eṣò
'gníramu
tádādityámita
ūrdʰvam
prā́ñcaṃ
dadʰāti
tásmādasāvādityá
itá
ūrdʰvaḥ
prā́ṅ
dʰīyate
Verse: 37
Sentence: a
átʰainam
prasalavyā́vartayati
Sentence: b
amuṃ
tádādityá
prasalavyā́vartayati
tásmādasā́vādityá
imā́ṃlokā́nprasalavyánuparyaíti
Verse: 38
Sentence: a
udáramukʰā́
Sentence: b
yónirulū́kʰalamúttarokʰā
bʰávatyadʰaramulū́kʰalamúttaraṃ
hyùdáramádʰarā
yóniḥ
śiśnam
músalaṃ
tádvr̥ttámiva
bʰavati
vr̥ttámiva
hí
śiśnaṃ
táddakṣiṇata
úpadadʰāti
dakṣiṇato
vai
vŕ̥ṣā
yóṣāmúpaśete
yádu
paśoḥ
sáṃskr̥tasyā́nnaṃ
táddūrveṣṭakā
tásya
vā́
etasyóttaró
'rdʰa
udā́hitataro
bʰavati
paśúreṣa
yádagnistásmātpaśoḥ
súhitasyóttaraḥ
kukṣirúnnatataro
bʰavati
Paragraph: 2
Verse: 1
Sentence: a
paśuśīrṣāṇyúpadadʰāti
Sentence: b
paśávo
vaí
paśuśīrṣā́ṇi
paśū́nevaìtadúpadadʰāti
tā́nyukʰā́yāmúpadadʰātīme
vaí
lokā́
ukʰā́
paśávaḥ
paśuśīrṣā́ṇyeṣu
tállokéṣu
paśū́ndadʰāti
tásmādimá
eṣú
lokéṣu
paśávaḥ
Verse: 2
Sentence: a
yádvevòkʰā́yām
Sentence: b
yónirvā́
ukʰā́
paśávaḥ
paśuśīrṣā́ṇi
yónau
tátpaśūnprátiṣṭʰāpayati
tásmādadyámānāḥ
pacyámānāḥ
paśávo
ná
kṣīyante
yónau
hyènānpratiṣṭʰāpáyati
Verse: 3
Sentence: a
yádvevá
paśuśīrṣā́ṇyupadádʰāti
Sentence: b
yā
vai
tāḥ
śríya
etā́ni
tā́ni
paśuśīrṣāṇyátʰa
yā́ni
tā́ni
kúsindʰānyetāstāḥ
páñca
cítayastadyāstāḥ
páñca
cítaya
ime
té
lokāstadye
tá
imé
lokā́
eṣā
sòkʰā́
tadyádukʰā́yām
paśuśīrṣā́ṇyupadádʰātyetaíreva
tácʰīrṣábʰiretā́ni
kúsindʰāni
sáṃdadʰāti
Verse: 4
Sentence: a
tā́npurástātpratī́ca
úpadadʰāti
Sentence: b
etadvai
yátraitā́nprajā́patiḥ
paśūnā́lipsata
tá
ālipsyámānā
údacikramiṣaṃstā́nprāṇéṣu
sámagr̥hṇāttā́nprāṇéṣu
saṃgŕ̥hya
purástātpratī́ca
ātmánnadʰatta
Verse: 5
Sentence: a
tadvā́
etátkriyate
Sentence: b
yáddevā
ákurvannidaṃ
nvásmātté
paśávo
nóccikramiṣanti
yattvètátkaróti
yáddevā
ákurvaṃstátkaravāṇītyátʰo
prāṇéṣvevaìnānetátsaṃgŕ̥hya
purástātpratī́ca
ātmándʰatte
Verse: 6
Sentence: a
yádvevá
paśuśīrṣā́ṇyupadádʰāti
Sentence: b
prajā́patirvā́
idamágra
āsīdéka
eva
sò
'kāmayatā́nnaṃ
sr̥jeya
prájāyeyéti
sá
prāṇébʰya
evā́dʰi
paśūnníramimīta
mánasaḥ
púruṣa
cákṣuṣó
'śvam
prāṇādgāṃ
śrótrādáviṃ
vācò
'jaṃ
tadyádenānprāṇebʰyó
'dʰi
nirámimīta
tásmādāhuḥ
prāṇā́ḥ
paśáva
íti
máno
vai
prāṇā́nām
pratʰamaṃ
tadyatmánasaḥ
púruṣaṃ
nirámimīta
tásmādāhuḥ
púruṣaḥ
pratʰamáḥ
paśūnā́ṃ
vīryávattama
íti
máno
vai
sárve
gʰrāṇā
mánasi
hi
sárve
prāṇāḥ
prátiṣṭʰitāstadyanmánasaḥ
púruṣaṃ
nirámimīta
tásmādāhuḥ
púruṣaḥ
sárve
paśáva
íti
púruṣasya
hyèvaìte
sárve
bʰávanti
Verse: 7
Sentence: a
tádetadánnaṃ
sr̥ṣṭvā́
Sentence: b
purástātpratyágātmánnadʰatta
tásmādyaḥ
kaścā́nnaṃ
sr̥játe
purástādevaìnatpratyágātmándʰatte
tadvā́
ukʰā́yāmudáraṃ
vā́
ukʰòdáre
tadánnaṃ
dadʰāti
Verse: 8
Sentence: a
átʰaiṣu
hiraṇyaśakalānprátyasyati
Sentence: b
prāṇo
vai
híraṇyamátʰa
vā́
etébʰyaḥ
paśúbʰyaḥ
saṃjñapyámānebʰya
evá
prāṇā
útkāmanti
tadyáddʰiraṇyaśakalā́npratyásyati
prāṇā́nevaìṣvetáddadʰāti
Verse: 9
Sentence: a
sapta
prátyasyati
Sentence: b
sapta
vaí
śīrṣánprāṇāstā́nasminnetáddadʰātyátʰa
yádi
páñca
paśávaḥ
syuḥ
páñcaiva
kŕ̥tvaḥ
saptá-sapta
prátyasyetpáñca
vā́
etā́npaśūnúpadadʰāti
saptá-sapta
vā
ékaikasminpaśaú
prāṇāstádeṣu
sárveṣu
prāṇā́ndadʰāti
Verse: 10
Sentence: a
taddʰaiké
'pi
Sentence: b
yadyékaḥ
paśurbʰávati
páñcaiva
kŕ̥tvaḥ
sapta-sapta
prátyasyanti
páñca
vā́
etā́npaśūnúpadadʰāti
saptá-sapta
vā
ékaikasminpaśaú
prāṇāstádeṣu
sárveṣu
prāṇā́ndadʰma
íti
na
tátʰā
kuryādetásminvaí
paśau
sárveṣām
paśūnā́ṃ
rūpaṃ
tadyádetásminpratyásyati
tádevaìṣu
sárveṣu
prāṇā́ndadʰāti
Verse: 11
Sentence: a
múkʰe
pratʰamam
prátyasyati
Sentence: b
samyáksravanti
saríto
na
dʰénā
ityánnaṃ
vai
dʰénāstádidáṃ
samyaṅmúkʰamabʰisáṃsravatyantárhr̥dā
mánasā
pūyámānā
ítyantarvai
hŕ̥dayena
mánasā
satā́nnam
pūtaṃ
yá
r̥justásya
gʰr̥tásya
dʰā́rā
abʰícākaśīmī́ti
yā́
evaìtasminnagnāvā́hutīrhoṣyanbʰávati
tā́
etádāha
hiraṇyáyo
vetaso
mádʰye
agneríti
yá
evaìṣá
hiraṇmáyaḥ
púruṣastámetádāha
Verse: 12
Sentence: a
r̥ce
tvétīhá
Sentence: b
prāṇo
vā
ŕ̥kprāṇéna
hyárcati
ruce
tvétīhá
prāṇo
vai
rúkprāṇéna
hi
rócaté
'tʰo
prāṇā́ya
hī̀daṃ
sárvaṃ
rócate
bʰāse
tvétīha
jyótiṣe
tvétīha
bʰā́svatī
hī̀me
jyótiṣmatī
cákṣuṣī
ábʰūdidaṃ
víśvasya
bʰúvanasya
vā́jinamagnérvaiśvānarásya
cétīhā̀gnirjyótiṣā
jyótiṣmānrukbʰo
várcasā
várcasvānítīha
víśvāvatībʰyāṃ
víśvaṃ
hi
śrótram
Verse: 13
Sentence: a
átʰa
puruṣaśīrṣamúdgr̥hṇāti
Sentence: b
maháyatyevaìnadetátsahasradā́
asi
sahásrāya
tvéti
sárvaṃ
vaí
sahásraṃ
sárvasya
dātā̀si
sárvasmai
tvétyetát
Verse: 14
Sentence: a
átʰainānúpadadʰāti
Sentence: b
púruṣam
pratʰamam
púruṣaṃ
tádvīryèṇāptvā́
dadʰāti
mádʰye
púruṣamabʰíta
ítarānpaśūnpúruṣaṃ
tátpaśūnā́m
madʰyatò
'ttā́raṃ
dadʰāti
tásmātpúruṣa
evá
paśūnā́m
madʰyatò
'ttā́
Verse: 15
Sentence: a
áśvaṃ
cā́viṃ
cottaratá
Sentence: b
etásyāṃ
táddiśyètaú
paśū
dadʰāti
tásmādetásyāṃ
diśyètaú
paśū
bʰū́yiṣṭʰau
Verse: 16
Sentence: a
gā́ṃ
cājáṃ
ca
dakṣiṇatá
Sentence: b
etásyāṃ
táddiśyètaú
paśū́
dadʰāti
tásmādetasyāṃ
diśyètaú
paśū
bʰū́yiṣṭʰau
Verse: 17
Sentence: a
páyasi
púruṣamúpadadʰāti
Sentence: b
paśávo
vai
páyo
yájamānaṃ
tátpaśúṣu
prátiṣṭʰāpayatyādityaṃ
gárbʰam
páyasā
sámaṅgdʰī́tyādityo
vā́
eṣa
gárbʰo
yatpúruṣastam
páyasā
sámaṅgdʰī́tyetátsahásrasya
pratimā́ṃ
viśvárūpamíti
púruṣo
vaí
sahásrasya
pratimā
púruṣasya
hyèvá
sahásram
bʰávati
párivr̥ṅgdʰi
hárasā
mā̀bʰímaṃstʰā
íti
páryenaṃ
vr̥ṅgdʰyarcíṣā
maìnaṃ
hiṃsīrítyetácʰatā́yuṣaṃ
kr̥ṇuhi
cīyámāna
íti
púruṣaṃ
tátpaśūna
:
!ṃ
śatā́yuṃ
karoti
tásmātpúruṣa
evá
paśūnā́ṃ
śatā́yuḥ
Verse: 18
Sentence: a
átʰottarató
'śvam
Sentence: b
vā́tasya
jūtimíti
vā́tasya
vā́
eṣá
jūtiryadáśvo
váruṇasya
nā́bʰimíti
vāruṇo
hyaśvó
'śvaṃ
jajñānáṃ
sarirásya
mádʰya
ityā́po
vaí
sarirámapsujā́
u
vā
áśvaḥ
śíśuṃ
nadī́nāṃ
harimádribudʰnamíti
girirvā
ádrirgiríbudʰnā
u
vā
āpó
'gne
mā́
hiṃsīḥ
parame
vyòmannítīme
vaí
lokā́ḥ
paramaṃ
vyòmaiṣú
lokéṣvenam
mā́
hiṃsīrítyetát
Verse: 19
Sentence: a
átʰa
dakṣiṇato
gā́m
Sentence: b
ájasramíndumaruṣamíti
sómo
vā
índuḥ
sá
haiṣa
somó
'jasro
yadgaúrbʰuraṇyumíti
bʰartā́ramityetádagnímīḍe
pūrvácittiṃ
námobʰirítyāgneyo
vai
gaúḥ
pūrvácittimítimíti
prā́ñcaṃ
hyágnímuddʰáranti
prā́ñcamupacáranti
sa
párvabʰirr̥tuśaḥ
kálpamāna
íti
yadvā́
eṣá
cīyáte
tádeṣa
párvabʰirr̥tuśáḥ
kalpate
gām
mā́
hiṃsīráditiṃ
virā́jamíti
virāḍvai
gauránnaṃ
vaí
virāḍánnamu
gaúḥ
Verse: 20
Sentence: a
átʰottarató
'vim
Sentence: b
várūtrīṃ
tváṣṭurváruṇasya
nā́bʰimíti
vāruṇī́
ca
hí
tvāṣṭrī
cā́viráviṃ
jajñānāṃ
rájasaḥ
párasmādíti
śrótraṃ
vai
páraṃ
rájo
díśo
vai
śrótram
páraṃ
rájo
mahī́ṃ
sāhasrīmásurasya
māyāmíti
mahatī́ṃ
sāhasrīmásurasya
māyāmítyetadágne
mā́
hiṃsīḥ
parame
vyòmannítīme
vaí
lokā́ḥ
paramaṃ
vyòmaiṣú
lokéṣvenam
mā́
hiṃsīrítyetát
Verse: 21
Sentence: a
átʰa
dakṣiṇatò
'jám
Sentence: b
yó
agníragneradʰyájāyatétyagnirvā́
eṣò
'gnerádʰyajāyata
śókātpr̥tʰivyā́
u
tá
vā
divasparī́ti
yadvaí
prajā́pateḥ
śókādájāyata
táddiváśca
pr̥tʰivyaí
ca
śókādajāyata
yéna
prajā́
viśvákarmā
jajānéti
vāgvā́
ajó
vācò
vaí
prajā́
viśvákarmā
jajāna
támagne
héḍaḥ
pári
te
vr̥ṇaktvíti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 22
Sentence: a
tá
eté
paśávaḥ
Sentence: b
tānnā́nopadádʰāti
nā́nā
sādayati
nā́nā
sū́dadohasā́dʰivadati
nā́nā
hyèté
paśávaḥ
Verse: 23
Sentence: a
átʰa
puruṣaśīrṣámabʰíjuhoti
Sentence: b
ā́hutirvaí
yajñaḥ
púruṣaṃ
tátpaśūnā́ṃ
yajñíyaṃ
karoti
tásmātpúruṣa
evá
paśūnā́ṃ
yajate
Verse: 24
Sentence: a
yádvevaìnadabʰijuhóti
Sentence: b
śīrṣaṃstádvīryáṃ
dadʰātyā́jyena
juhoti
vájro
vā
ā́jyaṃ
vīryáṃ
vai
vájro
vīryámevā̀sminnetáddadʰāti
svāhākāréṇa
vŕ̥ṣā
vaí
svāhākāró
vīryáṃ
vai
vŕ̥ṣā
vīryámevā̀sminnetáddadʰāti
priṣṭúbʰā
vájro
vaí
triṣṭúbvīryáṃ
vai
vájro
vīryáṃ
triṣṭúbvīryèṇaivā̀sminnetádvīryáṃ
dadʰāti
Verse: 25
Sentence: a
sa
vā́
ardʰarcámanudrútya
svā́hākaroti
Sentence: b
ástʰi
vā
ŕ̥gidaṃ
tácʰīrṣakapāláṃ
vihā́pya
yádidámantaratáḥ
śīrṣṇó
vīryáṃ
tádasmindadʰāti
Verse: 26
Sentence: a
atʰóttaramardʰarcámanudrútya
svā́hākaroti
Sentence: b
idaṃ
tácʰīrṣakapāláṃ
saṃdʰā́ya
yádidámupáriṣṭācʰīrṣṇó
vīryáṃ
tádasmindadʰāti
Verse: 27
Sentence: a
citráṃ
devā́nāmúdagādánīkamíti
Sentence: b
asau
vā́
ādityá
eṣa
púruṣastádetáccitráṃ
devā́nāmúdetyánīkaṃ
cákṣurmitrásya
váruṇasyāgnerítyubʰáyeṣāṃ
haitáddevamanuṣyā́ṇāṃ
cákṣurā́prā
dyā́vāpr̥tʰivī́
antárikṣamítyúdyanvā́
eṣá
imā́ṃlokānā́pūrayati
sū́rya
ātmā
jágatastastʰúṣaścétyeṣa
hyásya
sárvasyātmā
yácca
jágadyácca
tíṣṭʰati
Verse: 28
Sentence: a
átʰotsargairúpatiṣṭʰata
Sentence: b
etadvaí
yátraitā́nprajā́patiḥ
paśūnā́lipsata
tá
ālipsyámānā
aśocaṃstéṣāmetaírutsargaiḥ
śúcam
pāpmā́namápāhaṃstátʰaivaìṣāmayámetádetaírutsargaiḥ
śúcam
pāpmā́namápahanti
Verse: 29
Sentence: a
taddʰaíke
Sentence: b
yáṃ-yamevá
paśúmupadádʰati
Sentence: c
tásyātasya
śúcamutsr̥janti
necʰúcam
pāpmā́namabʰyupadádʰāmahā
íti
té
ha
te
śúcam
pāpmā́namabʰyúpadadʰati
yāṃ
hi
pū́rvasya
śúcamutsr̥jánti
tāmúttareṇa
sahópadadʰati
Verse: 30
Sentence: a
viparikrā́mamu
haíka
úpatiṣṭʰante
Sentence: b
ūrdʰvāṃ
śúcamútsr̥jāma
íti
té
ha
te
śúcam
pāpmā́namanū́dyantyūrdʰvo
hyèténa
kármaṇaityūrdʰvā́mu
śúcamútsr̥janti
Verse: 31
Sentence: a
bā́hyenaivā̀gnimútsr̥jet
Sentence: b
ime
vaí
lokā́
eṣò
'gnírebʰyastállokébʰyo
bahirdʰā
śúcaṃ
dadʰāti
bahirvedī̀yaṃ
vai
védirasyai
tádbahirdʰā
śúcaṃ
dadʰātyúdaṅ
tíṣṭʰannetásyāṃ
ha
diśyèté
paśávastadyátraité
paśávastádevaìṣvetacʰúcaṃ
dadʰāti
Verse: 32
Sentence: a
púruṣasya
pratʰamamútsr̥jati
Sentence: b
taṃ
hí
pratʰamámupadádʰātīmam
mā
hiṃsīrdvipā́dam
paśumíti
dvipādvā́
eṣá
paśuryatpúruṣastam
mā́
hiṃsīrítyetátsahasrākṣo
médʰāya
cīyámāna
íti
hiraṇyaśakalairvā́
eṣá
sahasrākṣo
médʰāyetyánnāyétyetánmayúm
paśum
médʰamagne
juṣasvéti
kimpuruṣo
vaí
mayúḥ
kimpuruṣámagne
juṣasvétyetatténa
cinvānástanvò
níṣīdétyātmā
vaí
tanūsténa
cinvāná
ātmā́naṃ
sáṃskuruṣvétyetánmayúṃ
te
śúgr̥cʰatu
yáṃ
dviṣmastáṃ
te
śúgr̥cʰatvíti
tánmayaú
ca
śúcaṃ
dádʰāti
yáṃ
ca
dvéṣṭi
tásmiṃśca
Verse: 33
Sentence: a
atʰā́śvasya
Sentence: b
imam
mā
hiṃsīrékaśapʰam
paśumityékaśapʰo
vā́
eṣá
paśuryadáśvastam
mā
hiṃsīrítyetátkanikradáṃ
vājínaṃ
vā́jineṣvíti
kanikrado
vā́
eṣá
vājyù
vā́jineṣu
gaurámāraṇyamánu
te
diśāmī́ti
tádasmai
gaurámāraṇyamánudiśati
téna
cinvānastanvò
níṣīdéti
téna
cinvāná
ātmā́naṃ
sáṃskuruṣvétyetádgauráṃ
te
śúgr̥cʰatu
yáṃ
dviṣamastáṃ
te
śúgr̥cʰatvíti
tádgauré
ca
śúcaṃ
dádʰāti
yáṃ
ca
dvéṣṭi
tásmiṃśca
Verse: 34
Sentence: a
átʰa
góḥ
Sentence: b
imáṃ
sāhasráṃ
śatádʰāramútmamíti
sāhasro
vā́
eṣá
śatádʰāra
utso
yadgaúrvyacyámānaṃ
sarirásya
mádʰya
ítīme
vaí
lokā́ḥ
sarirámupajīvyámānameṣú
lokeṣvítyetádvr̥taṃ
dúhānāmáditiṃ
jánāyéti
gʰr̥taṃ
vā́
eṣā́ditirjánāya
duhé
'gne
mā́
hiṃsīḥ
parame
vyomannítīme
vaí
lokā́ḥ
paramaṃ
vyòmaiṣú
lokéṣvenam
mā́
hiṃsīrítyetádgavayámāraṇyamánu
te
diśāmī́ti
tádasmai
gavayámāraṇyamánudiśati
téna
cinvānástanvò
níṣīdéti
téna
cinvā́na
ātmā́naṃ
sáṃskuruṣvétyetádgavayáṃ
te
śúgr̥cʰatu
yáṃ
dviṣāstáṃ
te
śúgr̥cʰatvíti
tádgavayé
ca
śúcaṃ
dádʰāti
yáṃ
ca
dvéṣṭi
tásmiṃśca
Verse: 35
Sentence: a
atʰā́veḥ
Sentence: b
imámūrṇāyumítyūrṇāvalimítyetadváruṇasya
nā́bʰimíti
vāruṇo
hyávistvácam
paśūnā́ṃ
dvipádāṃ
cátuṣpadāmítyubʰáyeṣāṃ
haiṣá
paśūnāṃ
tvágdvipádāṃ
ca
cátuṣpadāṃ
ca
tváṣṭuḥ
prajā́nām
pratʰamáṃ
janítramítyetáddʰa
tváṣṭā
pratʰamáṃ
rūpaṃ
vícakārā́gne
mā́
hiṃsīḥ
parame
vyòmannítīme
vaí
lokā́ḥ
paramaṃ
vyòmaiṣú
lokéṣvenam
mā́
hiṃsīrítyetadúṣṭramāraṇyamánu
te
diśāmī́ti
tádasmā
úṣṭramāran\yamánudiśati
téna
cinvānástanvò
níṣīdéti
téna
cinvāná
ātmā́naṃ
sáṃskuraṣvétyetadúṣṭraṃ
te
śúgr̥cʰatu
yáṃ
dviṣmastáṃ
te
śúgr̥cʰatvíti
tadúṣṭre
ca
śúcaṃ
dádʰāti
yáṃ
ca
dvéṣṭi
tásmiṃśca
Verse: 36
Sentence: a
átʰājásya
Sentence: b
ajo
hyágnerájaniṣṭa
śo
kādíti
yadvaí
prajā́pateḥ
śókādájāyata
tádagneḥ
śókādajāyata
só
apaśyajjanitā́ramágra
íti
prajā́patirvai
janitā
sò
paśyatprajā́patimágra
ítyetatténa
devā́
devátāmágra
āyanníti
vāgvā́
ajó
vācò
vaí
devā́
devátāmágramāyaṃsténa
róhamāyannúpa
médʰyāsa
íti
svargo
vaí
loko
róhasténa
svargáṃ
lokámāyunnúpa
médʰyāsa
ítyetácʰarabʰámāraṇyamánu
te
diśāmī́ti
tádasmai
śarabʰámāraṇyamánudiśati
téna
cinvānástanvò
níṣīdéti
téna
cinvā́na
ātmā́naṃ
sáṃskuruṣvétyetácʰarabʰáṃ
te
śúgr̥cʰatu
yáṃ
dviṣmastáṃ
te
śúgr̥cʰatvíti
tácʰarabʰé
ca
śúcaṃ
dádʰāti
yáṃ
ca
dvéṣṭi
tásmiṃśca
Verse: 37
Sentence: a
tádāhuḥ
Sentence: b
yāṃ
vai
tátprajā́patiretéṣām
paśūnāṃ
śúcam
pāpmā́namapā́haṃstá
ete
páñca
paśávo
'bʰavaṃstá
eta
útkrāntamedʰā
amedʰyā́
ayajñiyāstéṣām
brāhmaṇo
nā̀śnīyāttā́netásyāṃ
diśí
dadʰāti
tásmādetásyāṃ
diśí
parjányo
na
várṣuko
yátraite
bʰávanti
Verse: 38
Sentence: a
pratyétyāgnimúpatiṣṭʰate
Sentence: b
etadvā́
etadáyatʰāyatʰaṃ
karoti
yádagnaú
sāmícite
bahirvedyéti
tásmā
evaìtanníhnuté
'hiṃsāyā
āgneyyā̀gnáya
evaìtanníhnute
gāyatryā́
gāyatryò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀smā
etanníhnute
'niruktayā
sárvaṃ
vā
ániruktaṃ
sárveṇaivā̀smā
etanníhnute
yáviṣṭavatyaitáddʰāsya
priyaṃ
dʰā́ma
yadyáviṣṭʰa
íti
yadvaí
jātá
idaṃ
sárvamáyuvata
tásmādyáviṣṭʰaḥ
Verse: 39
Sentence: a
tváṃ
yaviṣṭʰa
dāśúṣa
íti
Sentence: b
yájamāno
vaí
dāśvānnŕ̥ḥ
pāhī́ti
manuṣyā̀
vai
náraḥ
śr̥ṇudʰī
gíra
íti
śr̥ṇú
na
imāṃ
stútimítyetadrákṣā
tokámuta
tmanéti
prajā
vaí
tokaṃ
rákṣa
prajā́ṃ
cātmā́naṃ
cetyetát
Verse: 40
Sentence: a
āruhyā̀gníṃ
jagʰánena
svayamātr̥ṇā́m
parī́tyāpasyā̀
úpadadʰāti
Sentence: b
ā́pa
etā
yádapasyā̀
átʰa
vā́
etébʰyaḥ
paśúbʰya
ā́pa
útkrāntā
bʰavanti
tadyádapasyā̀
upadádʰātyéṣvevaìtátpaśúṣvapó
dadʰātyánantarhitāḥ
paśúbʰya
úpadadʰātyánantarhitāstátpaśúbʰyo
'pó
dadʰāti
páñca-pañcópadadʰāti
páñca
hyèté
paśávaḥ
sarváta
úpadadʰāti
sarváta
evaìṣvetádapó
dadʰāti
Verse: 41
Sentence: a
tadyāḥ
páñcadaśa
pū́rvāḥ
Sentence: b
tā́
apasyā̀
vájro
vā
ā́po
vájraḥ
pañcadaśastásmāṃdyenā́po
yantyápaiva
tátra
pāpmā́naṃ
gʰnanti
vájro
haiva
tasyā́rdʰasya
pāpmā́namápahanti
tásmādvárṣatyáprāvr̥to
vrajedayám
me
vájraḥ
pāpmā́namápahanadíti
Verse: 42
Sentence: a
átʰa
yāḥ
pañcóttarāḥ
Sentence: b
tā́ścʰandasyā̀ḥ
paśávo
vai
cʰándāṃsyánnam
paśavó
'nnamu
paśórmāṃsamátʰa
vā́
etébʰyaḥ
paśúbʰyo
māṃsānyútkrāntāni
bʰavanti
tadyáccʰandasyā̀
upadádʰātyeṣvèvaìtátpaśúṣu
māṃsā́ni
dadʰātyánantarhitāḥ
paśúbʰya
úpadadʰātyánantarhitāni
tátpaśúbʰyo
māṃsā́ni
dadʰātyántarā
apasyā̀
bʰávanti
bā́hyāścʰandasyā̀
ántarā
hyā́po
bā́hyāni
māṃsā́ni
Verse: 43
Sentence: a
tádāhuḥ
Sentence: b
yádimā
ā́pa
etā́ni
māṃsānyátʰa
kvá
tvakvvá
lometyánnaṃ
vāvá
paśostvagánnaṃ
lóma
tadyáccʰandasyā̀
upadádʰāti
saìvá
paśostvaktallomā́tʰo
yā́nyamū́nyukʰā́yāmajalomā́ni
tā́ni
lómāni
bā́hyokʰā
bʰávatyántarāṇi
paśuśīrṣā́ṇi
bā́hyāni
hi
lómānyántara
ātmā
yadī́tareṇa
yadī́tareṇéti
ha
smāha
śā́ṇḍilyaḥ
sárvānevá
vayáṃ
kr̥tsnā́npaśūntsáṃskurma
íti
Verse: 44
Sentence: a
yádvevā̀pásyā
apadádʰāti
Sentence: b
prajā́patervísrastādā́pa
āyaṃstā́svitā́svaviśadyadáviśattásmādviṃśatistā́
asyāṅgúlibʰyó
'dʰyasravannánto
vā́
aṅgulayo
'ntatá
evā̀smāttā
ā́pa
āyan
Verse: 45
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò
'yámagníścīyaté
'tʰa
yā́
asmāttā
ā́pa
ā́yannetāstā́
apasyā̀stadyádetā́
upadádʰāti
yā́
evā̀smāttā
ā́pa
ā́yaṃstā́
asminnetatprátidadʰāti
tásmādetā́
atrópadadʰāti
Verse: 46
Sentence: a
apāṃ
tvémantsādayāmī́ti
Sentence: b
vāyurvā́
apāméma
yadā́
hyevaìṣá
itáścetáśca
vātyatʰā́po
yanti
vāyau
tā́ṃ
sādayati
Verse: 47
Sentence: a
apāṃ
tvódmantsādayāmī́ti
Sentence: b
óṣadʰayo
vā́
apāmódma
yátra
hyā́pa
undántyastíṣṭʰanti
tadóṣadʰayo
jāyanta
óṣadʰiṣu
tā́ṃ
sādayati
Verse: 48
Sentence: a
apā́ṃ
tvā
bʰásmantsādayāmī́ti
Sentence: b
abʰraṃ
vā́
apām
bʰásmābʰre
tā́ṃ
sādayati
Verse: 49
Sentence: a
apā́ṃ
tvā
jyótiṣi
sādayāmī́ti
Sentence: b
vidyudvā́
apāṃ
jyótirvidyúti
tā́ṃ
sādayati
Verse: 50
Sentence: a
apāṃ
tvā́yane
sādayāmī́ti
Sentence: b
iyaṃ
vā́
apāmáyanamasyāṃ
hyā́po
yántyasyāṃ
tā́ṃ
sādayati
tadyā́
asyaitébʰyo
rūpébʰya
ā́pa
ā́yaṃstā́
asminnetatprátidadʰātyátʰo
etā́nyevā̀sminnetádrūpā́ṇi
dadʰāti
Verse: 51
Sentence: a
arṇavé
tvā
sádane
sādayāmī́ti
Sentence: b
prāṇo
vā́
arṇaváḥ
prāṇe
tā́ṃ
sādayati
Verse: 52
Sentence: a
samudré
tvā
sádane
sādayāmī́ti
Sentence: b
máno
vaí
samudrā
mánaso
vaí
samudrā́dvācā́bʰryā
devā́striyīṃ
vidyāṃ
nírakʰanaṃstádeṣa
ślóko
'bʰyùkto
yé
samudrā́nnirákʰanandevā́stīkṣṇā́bʰirábʰribʰiḥ
sudevó
adya
tádvidyādyátra
nirvápaṇaṃ
dadʰuríti
mánaḥ
samudro
vā́ktīkṣṇā́bʰristrayī́
vidyā́
nirvápaṇametádeṣa
ślóko
'bʰyùkto
mánasi
tā́ṃ
sādayati
Verse: 53
Sentence: a
sariré
tvā
sádane
sādayāmī́ti
Sentence: b
vāgvaí
sariráṃ
vāci
tā́ṃ
sādayati
Verse: 54
Sentence: a
apā́ṃ
tvā
kṣáye
sādayāmī́ti
Sentence: b
cákṣurvā́
apāṃ
kṣáyastátra
hí
sarvadaìvā́paḥ
kṣiyánti
cákṣuṣi
tā́ṃ
sādayati
Verse: 55
Sentence: a
apā́ṃ
tvā
sádʰiṣi
sādayāmī́ti
Sentence: b
ótraṃ
vā́
apāṃ
sádʰiḥ
śrótre
tā́ṃ
sādayati
tadyā́
asyaitebʰyo
rūpébʰyo
ā́pa
ā́yaṃstā́
asminnetatprátidadʰātyátʰo
etā́nyevā̀sminnetádrūpā́ṇi
dadʰāti
Verse: 56
Sentence: a
apā́ṃ
tvā
sádane
sādayāmī́ti
Sentence: b
dyaurvā́
apāṃ
sádanaṃ
divi
hyā́paḥ
sannā́
divi
tā́ṃ
sādayati
Verse: 57
Sentence: a
apā́ṃ
tvā
sadʰástʰe
sādayāmī́ti
antárikṣaṃ
vā́
apā́ṃ
sadʰástʰamantárikṣe
tā́ṃ
sādayati
Verse: 58
Sentence: a
apā́ṃ
tvā
yónau
sādayāmī́ti
Sentence: b
samudro
vā́
apāṃ
yóniḥ
samudre
tā́ṃ
sādayati
Verse: 59
Sentence: a
apā́ṃ
tvā
púrīṣe
sādayāmī́ti
Sentence: b
síkatā
vā́
apām
púrīṣaṃ
síkatāsu
tā́ṃ
sādayati
Verse: 60
Sentence: a
apā́ṃ
tvā
pā́tʰasi
sādayāmī́ti
Sentence: b
ánnaṃ
vā́
apām
pātʰó
'nne
tā́ṃ
sādayati
tadyā́
asyaitébʰyo
rūpébʰya
āpa
ā́yaṃstā́
asminnetatprátidadʰātyátʰo
etā́nyevā̀sminnetádrūpā́ṇi
dadʰāti
Verse: 61
Sentence: a
gāyatréṇa
tvā
cʰándasā
sādayāmi
Sentence: b
traíṣṭubʰena
tvā
cʰándasā
sādayāmi
jā́gatena
tvā
cʰándasā
sādayāmyā́nuṣṭubʰena
tvā
cʰándasā
sādayāmi
pā́ṅktena
tvā
cʰándamā
sādayāmī́ti
tadyā́
asyaitébʰyaścʰándobʰya
ā́pa
ā́yaṃstā́
asminnetatprátidadʰātyátʰo
etā́nyevā̀sminnetaccʰándāṃsi
dadʰāti
Verse: 62
Sentence: a
tā́
etā́
aṅgúlayaḥ
Sentence: b
tā́ḥ
Sentence: c
sarváta
úpadadʰāti
sarváto
hī̀mā́
aṅgúlayó
'nteṣū́padadʰātyánteṣu
hī̀mā́
aṅgúlayaścaturdʰópadadʰāti
caturdʰā
hī̀mā́
aṅgúlayaḥ
páñca-pañcópadadʰāti
páñca-pañca
hī̀mā́
aṅgúlayo
nānópadadʰāti
nā́nā
hī̀mā́
aṅgúlayaḥ
sakŕ̥tsakr̥tsādayati
samānaṃ
tátkaroti
tásmātsamānásambandʰanāḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.