TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 48
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    kūrmamúpadadʰāti
Sentence: b    
ráso vaí kūrmo rásamevaìtadúpadadʰāti yo vai eṣā́ṃ lokā́nāmapsu práviddʰānām párāṅráso 'tyákṣaratsá eṣá kūrmastámevaìtadúpadadʰāti yā́vānu vai rásastā́vānātmā eṣá imá evá lokā́ḥ

Verse: 2 
Sentence: a    
tásya yadádʰaraṃ kapā́lam
Sentence: b    
ayaṃ lokastatprátiṣṭʰitamiva bʰavati prátiṣṭʰita iva hyáyáṃ lokó 'tʰa yadúttaraṃ dyaustadbyavagr̥hītāntamiva bʰavati vyávagr̥hītānteva hi dyaurátʰa yádantarā tádantárikṣaṃ eṣá imá evá lokā imā́nevaìtállokānúpadadʰāti

Verse: 3 
Sentence: a    
támabʰyánakti
Sentence: b    
dadʰnā mádʰunā gʰr̥téna dádʰi haivā̀syá lokásya rūpáṃ gʰr̥támantárikṣasya mádʰvamúṣya svénaivaìnametádrūpéṇa sámardʰayatyátʰo dádʰi haivā̀syá lokásya ráso gʰr̥támantárikṣasya mádʰvamúṣya svénaivaìnametadrásena sámardʰayati

Verse: 4 
Sentence: a    
mádʰu vā́tā r̥tāyata íti
Sentence: b    
yāṃ vaí devátāmŕ̥gabʰyánūktā yāṃ yájuḥ saìvá devátā sa 'ksò devátā tadyájustáddʰaitanmádʰvevaìṣá trico ráso vai mádʰu rásamevā̀sminnetáddadʰāti gāyatrī́bʰistisŕ̥bʰistásyokto bándʰuḥ

Verse: 5 
Sentence: a    
sa yátkūrmo nā́ma
Sentence: b    
etadvaí rūpáṃ kr̥tvā́ prajā́patiḥ prajā́ asr̥jata yadásr̥jatā́karottadyadákarottásmātkūrmáḥ kaśyápo vaí kūrmastásmādāhuḥ sárvāḥ prajāḥ kā́śyapya íti

Verse: 6 
Sentence: a    
sa yaḥ kūrmò 'sau ādityò
Sentence: b    
'múmevaìtádādityamúpadadʰāti táṃ purástātpratyáñcamúpadadʰātyamuṃ tádādityám purástātpratyáñcaṃ dadʰāti tásmādasā́vādityáḥ purástātpratyáṅ dʰīyate dakṣiṇató 'ṣāḍʰāyai vŕ̥ṣā vaí kūrmo yoṣā́ṣāḍʰā dakṣiṇato vai vŕ̥ṣā yóṣāmúpaśete 'ratnimātrè 'ratnimātrāddʰi vŕ̥ṣā yóṣāmupaśéte saìṣā sárvāsāmíṣṭakānām máhiṣī yadáṣāḍʰaitásyai dakṣiṇataḥ santsárvāsāmíṣṭakāna:ṃ dakṣiṇató bʰavati

Verse: 7 
Sentence: a    
yádvevá kūrmámupadádʰāti
Sentence: b    
prāṇo vaí kūrmáḥ prāṇo hī̀māḥ sárvāḥ prajā́ḥ karóti prāṇámevaìtadúpadadʰāti tám purástātpratyáñcamúpadadʰāti purástāttátpratyáñcam prāṇáṃ dadʰāti tásmātpurástātpratyáṅ prāṇó dʰīyate púruṣamabʰyā́vr̥ttaṃ yájamāne tátprāṇáṃ dadʰāti dakṣiṇató 'ṣāḍʰāyai prāṇo vaí kūrmo vāgáṣāḍʰā prāṇo vaí vāco vŕ̥ṣā prāṇó mitʰunám

Verse: 8 
Sentence: a    
apāṃ gámbʰantstīdéti
Sentence: b    
etáddʰāpāṃ gámbʰiṣṭʰaṃ yátraiṣá etattápati mā́ tvā sū́ryo 'bʰítāpsīnmā̀gnírvaiśvānara íti maìvá tvā sū́ryo hiṃsīnmò agnírvaiśvānara ítyetadácʰinnapatrāḥ prajā́ anuvī̀kṣasvétīmā vai sárvāḥ prajā yā́ imā íṣṭakāstā áriṣṭā ánārtā anuvī̀kṣasvétyetadánu tvā divyā vŕ̥ṣṭiḥ sacatāmíti yátʰaivaìnaṃ divyā vŕ̥ṣṭiranusácetaivámetádāha

Verse: 9 
Sentence: a    
átʰainamejayati
Sentence: b    
trī́ntsamudrāntsámasr̥patsvargānítīme vai tráyaḥ samudrā́ḥ svargā́ lokāstā́neṣá kūrmó bʰūtvā̀nusáṃsasarpāpām pátirvr̥ṣabʰa íṣṭakānāmítyapāṃ hyèṣa pátirvr̥ṣabʰa íṣṭakānām púrīṣaṃ vásānaḥ sukr̥tásya loka íti paśávo vai púrīṣam paśūnvásānaḥ sukr̥tásya loka ítyetattátra gacʰa yátra pū́rve páretā íti tátra gacʰa yátraiténa pū́rve kármaṇeyurítyetát

Verse: 10 
Sentence: a    
mahī dyaúḥ pr̥tʰivī́ ca na íti
Sentence: b    
mahatī dyaúḥ pr̥tʰivī́ ca na ítyetádimáṃ yajñám mimikṣatāmítīmáṃ yajñámavatāmítyetátpipr̥tā́ṃ no bʰárīmabʰiríti bibʰr̥tā́ṃ no bʰárīmabʰirítyetáddyāvāpr̥tʰivyáyóttamayópadadʰāti dyāvāpr̥tʰivyò kūrmáḥ

Verse: 11 
Sentence: a    
tribʰirúpadadʰāti
Sentence: b    
tráya ime lokā átʰo trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadúpadadʰāti tribʰírabʰyánakti tatṣaṭtásyokto bándʰurávakā adʰástādbʰávantyávakā upáriṣṭādā́po ávakā apā́mevaìnametánmadʰyató dadʰāti sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 12 
Sentence: a    
átʰolūkʰalamusale úpadadʰāti
Sentence: b    
víṣṇurakāmayatānnādáḥ syāmíti ete íṣṭake apaśyadulūkʰalamusale te úpādʰatta upadʰā́yānnādò 'bʰavattátʰaivaìtadyájamāno yádulūkʰalamusalé upadádʰāti yéna rūpéṇa yatkárma kr̥tvā víṣṇurannādó 'bʰavatténa rūpéṇa tatkárma kr̥tvā̀nnādò 'sānī́ti tádetatsárvamánnaṃ yádulūkʰalamusalé ulūkʰalamusalā́bʰyāṃ hyèvā́nnaṃ kriyáta ulūkʰalamusalā́bʰyāmadyate

Verse: 13 
Sentence: a    
retaḥsícorvélayópadadʰāti
Sentence: b    
pr̥ṣṭáyo vaí retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyatá evā̀sminnetadánnaṃ dadʰātyúttare úttaramevā̀smādetadánnaṃ dadʰātyaratnimātrè 'ratnimātrāddʰyánnamadyáte

Verse: 14 
Sentence: a    
prādeśamātré bʰavataḥ
Sentence: b    
prādeśamātro vai gárbʰo víṣṇuránnametádātmásammitamevā̀sminnetadánnaṃ dadʰāti yádu vā́ ātmásammitamánnaṃ tádavati tanná hinasti yadbʰū́yo hinásti tadyatkánīyo na tádavati

Verse: 15 
Sentence: a    
aúdumbare bʰavataḥ
Sentence: b    
ūrgvai rása udumbára ū́rjamevā̀sminnetadrásaṃ dadʰātyátʰo sárva ete vánaspátayo yádudumbára eté upadádʰatsárvānvánaspátīnúpadadʰāti retaḥsícorvélayeme vaí retaḥsícāvanáyostadvánaspátīndadʰāti tásmādanáyorvánaspátayaścátuḥsrakti bʰavati cátasro vai díśaḥ sárvāsu táddikṣu vánaspátīndadʰāti tásmātsárvāsu dikṣu vánaspátayo mádʰye sáṃgr̥hītam bʰavatyulūkʰalarūpátāyai

Verse: 16 
Sentence: a    
yádvevòlūkʰalamusalé upadádʰāti
Sentence: b    
prajā́patervísrastātprāṇó madʰyata údacikramiṣattamánnenāgr̥hṇāttásmātprāṇó 'nnena gr̥hīto yo hyèvā́nnamátti sa prā́ṇiti

Verse: 17 
Sentence: a    
prāṇé gr̥hītè 'smā̀dánnamúdacikramiṣattátprāṇénāgr̥hṇāttasmātprāṇenā́nnaṃ gr̥hītaṃ yo hyèva prā́ṇiti 'nnamatti

Verse: 18 
Sentence: a    
etáyorubʰáyorgr̥hītáyoḥ
Sentence: b    
asmādūrgúdacikramiṣattā́metā́bʰyāmubʰā́bʰyāmagr̥hṇāttásmādetā́bʰyāmubʰā́bʰyāmū́rggr̥hītā yo hyèvā́nnamátti sa prā́ṇiti támūrjayati

Verse: 19 
Sentence: a    
ūrjí gr̥hītā́yām
Sentence: b    
asmādeté ubʰe údacikramiṣatāṃ ūrjā̀gr̥hṇāttásmādeté ubʰé ūrjā́ yaṃ hyèvòrjáyati sa prā́ṇiti 'nnamatti

Verse: 20 
Sentence: a    
tā́nyetā́nyanyò 'nyéna gr̥hītā́ni
Sentence: b    
tā́nyanyò 'nyéna gr̥hītvā̀tmanprā́pādayata tádetadánnam prapádyamānaṃ sárve devā́ anuprā́padyantā́nnajīvanáṃ hīdaṃ sárvam

Verse: 21 
Sentence: a    
tádeṣa ślóko 'bʰyùktaḥ
Sentence: b    
tadvai prāṇò 'bʰavadíti taddʰi prāṇó 'bʰavanmahā́ bʰūtvā́ prajā́patiríti mahānhi sa tadábʰavadyádenameté devāḥ prā́padyanta bʰújo bʰujíṣyā vittvéti prāṇā vai bʰujó 'nnam bʰujíṣyā etatsárvaṃ vittvétye tadyátprāṇānprā́ṇayatpurī́tyātmā vai pūryadvaí prāṇānprā́ṇayattásmātprāṇā́ devā átʰa yátprajā́patiḥ prā́ṇayattásmādu prajā́patiḥ prāṇo yo vai prāṇá eṣā sā́ gāyatryátʰa yattadánnameṣa sa víṣṇurdevatā́tʰa 'rgeṣa udumbáraḥ

Verse: 22 
Sentence: a    
so 'bravīt
Sentence: b    
ayaṃ vāvá sárvasmātpāpmána údabʰārṣīdíti yadábravīdúdabʰārṣīnméti tásmādupumbʰára udumbʰáro ha vai támudumbára ityā́cakṣate paró 'kṣam paró 'kṣakāmā devā́ urú me karadíti tásmādurúkaramurúkaraṃ ha vai tádulū́kʰalamityā́cakṣate paró 'kṣam paró 'kṣakāmā devāḥ saìṣā sárveṣām prāṇā́nāṃ yóniryádulū́kʰalaṃ śíro vaí prāṇā́nāṃ yóniḥ

Verse: 23 
Sentence: a    
tátprādeśamātrám bʰavati
Sentence: b    
prādeśamātrámiva hi śíraścátuḥsrakti bʰavati cátuḥsraktīva hi śíro mádʰye saṃgr̥hītám bʰavati mádʰye saṃgr̥hītámiva hi śíraḥ

Verse: 24 
Sentence: a    
taṃ yátra devā́ḥ samáskurvan
Sentence: b    
tádasminnetatsárvam madʰyatò 'dadʰuḥ prāṇamánnamū́rjaṃ tátʰaivā̀sminnayámetáddadʰāti retaḥsícorvélayā pr̥ṣṭáyo vai retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyatá evā̀sminnetatsárvaṃ dadʰāti

Verse: 25 
Sentence: a    
víṣṇoḥ kármāṇi paśyatéti
Sentence: b    
vīryáṃ vai kárma víṣṇorvīryā̀ṇi paśyatétyetadyáto vratā́ni paspaśa ityánnaṃ vaí vrataṃ yató 'nnaṃ spāśayā́ṃ cakra ítyetadíndrasya yújyaḥ sakʰetī́ndrasya hyèṣa yújyaḥ sákʰā dvidevátyayópadadʰāti dvehyùlūkʰalamumalé sakŕ̥tsādayati samānaṃ tátkaroti samānaṃ hyètadánnamevá sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 26 
Sentence: a    
átʰokʰāmúpadadʰāti yónirvā ukʰā yónimevaìtadúpadadʰāti tā́mulū́kʰala úpadadʰātyantárikṣaṃ vā́ ulū́kʰalaṃ yadvai kíṃ cāsyā́ ūrdʰvámantárikṣameva tanmádʰyaṃ vā́ antárikṣam madʰyatastadyóniṃ dadʰāti tásmātsárveṣām bʰūtā́nām madʰyato yónirápi vánaspátīnām

Verse: 27 
Sentence: a    
yádvevòkʰā́mupadádʰāti
Sentence: b    
yo vai prajā́patirvyásraṃsasataiṣā sòkʰème vaí lokā ukʰèmé lokā́ḥ prajā́patistā́mulū́kʰala úpadadʰāti tádenametásmintsárvasminprátiṣṭʰāpayati prāṇé 'nna ūrjyátʰo etásmādevaìnametatsárvasmādánantarhitaṃ dadʰāti

Verse: 28 
Sentence: a    
átʰopaśayā́m piṣṭvā́
Sentence: b    
lokabʰā́jamukʰā́ṃ kr̥tvā́ purástādukʰā́yā upanívapatyeṣá haitásyai lokastátʰo hāsyaiṣā́nantaritā bʰavati

Verse: 29 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaiṣā́ pakvā́ śr̥tópahitā bʰavatī́tiṃ yádeva yájuṣkr̥tā tenā́tʰo yadvai kíṃ caitámagníṃ vaiśvānarámupanigácʰati táta eva tátpakváṃ śr̥tamúpahitam bʰavati

Verse: 30 
Sentence: a    
dʰruvā̀si dʰaruṇéti
Sentence: b    
tásyokto bándʰuritó jajñe pratʰamámebʰyo yónibʰyo ádʰi jātávedā ítyetébʰyo hi yónibʰyaḥ pratʰamáṃ jātávedā ájāyata gāyatryā́ triṣṭúbʰānuṣṭúbʰā ca devébʰyo havyáṃ vahatu prajānannítyetairvā́ eṣa cʰándobʰirdevébʰyo havyáṃ vahati prajānán

Verse: 31 
Sentence: a    
iṣé rāyé ramasva
Sentence: b    
sáhase dyumná ūrje ápatyāyétyetásmai sárvasmai ramasvétyetátsamrā́ḍasi svarā́ḍasī́ti samrā́ṭca hyèṣá svarā́ṭca sārasvatau tvótsau prā́pavatāmíti máno vai sárasvānvāksárasvatyetaú sārasvatā útsau taú tvā prā́vatāmítyetaddvā́bʰyāmúpadadʰāti tásyokto bándʰurátʰo dvayaṃ hyèvaìtádrūpam mr̥ccā́ paśca sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 32 
Sentence: a    
átʰaināmabʰíjuhoti
Sentence: b    
etadvā́ asyāmetatpū́rvaṃ rétaḥ siktám bʰavati síkatāstádetádabʰíkaroti tásmādyónau rétaḥ siktámabʰíkriyata ā́jyena juhoti sruvéṇa svāhākāréṇa dvā́bʰyāmāgneyī́bʰyāṃ gāyatrī́bʰyāṃ tásyokto bándʰuḥ

Verse: 33 
Sentence: a    
ágne yukṣvā hi ye táva
Sentence: b    
yukṣvā devahū́tamāníti yuktávatībʰyāmidámevaìtadyónau réto yunakti tásmādyónau réto yuktaṃ na níṣpadyate

Verse: 34 
Sentence: a    
sa yádi saṃvatsarábʰr̥taḥ syā́t
Sentence: b    
átʰābʰíjuhuyātsárvaṃ vai t adyátsaṃvatsarabʰr̥taḥ sárvaṃ tadyádabʰijuhītyátʰa yadyásaṃvatsarabʰr̥taḥ syādúpaivá tiṣṭʰetā́sarvaṃ vai tadyadásaṃvatsarabʰr̥tó 'sarvaṃ tadyádupatíṣṭʰate 'bʰi tvèvá juhuyāt

Verse: 35 
Sentence: a    
paśúreṣa yádagníḥ
Sentence: b    
'traiva sárvaḥ kr̥tsnaḥ sáṃskr̥tastasyā́vāṅ prāṇáḥ svayamātr̥ṇā śróṇī dvíyajuḥ pr̥ṣṭáyo retaḥsícau kī́kasā viśvájyotiḥ kákudamr̥tavyè grīvā áṣāḍʰā śíraḥ kūrmo kūrmé prāṇā śīrṣánprāṇāste te

Verse: 36 
Sentence: a    
taṃ etám
Sentence: b    
itá ūrdʰvam prā́ñcaṃ cinotyasau vā́ ādityá eṣò 'gníramu tádādityámita ūrdʰvam prā́ñcaṃ dadʰāti tásmādasāvādityá itá ūrdʰvaḥ prā́ṅ dʰīyate

Verse: 37 
Sentence: a    
átʰainam prasalavyā́vartayati
Sentence: b    
amuṃ tádādityá prasalavyā́vartayati tásmādasā́vādityá imā́ṃlokā́nprasalavyánuparyaíti

Verse: 38 
Sentence: a    
udáramukʰā́
Sentence: b    
yónirulū́kʰalamúttarokʰā bʰávatyadʰaramulū́kʰalamúttaraṃ hyùdáramádʰarā yóniḥ śiśnam músalaṃ tádvr̥ttámiva bʰavati vr̥ttámiva śiśnaṃ táddakṣiṇata úpadadʰāti dakṣiṇato vai vŕ̥ṣā yóṣāmúpaśete yádu paśoḥ sáṃskr̥tasyā́nnaṃ táddūrveṣṭakā tásya vā́ etasyóttaró 'rdʰa udā́hitataro bʰavati paśúreṣa yádagnistásmātpaśoḥ súhitasyóttaraḥ kukṣirúnnatataro bʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
paśuśīrṣāṇyúpadadʰāti
Sentence: b    
paśávo vaí paśuśīrṣā́ṇi paśū́nevaìtadúpadadʰāti tā́nyukʰā́yāmúpadadʰātīme vaí lokā́ ukʰā́ paśávaḥ paśuśīrṣā́ṇyeṣu tállokéṣu paśū́ndadʰāti tásmādimá eṣú lokéṣu paśávaḥ

Verse: 2 
Sentence: a    
yádvevòkʰā́yām
Sentence: b    
yónirvā́ ukʰā́ paśávaḥ paśuśīrṣā́ṇi yónau tátpaśūnprátiṣṭʰāpayati tásmādadyámānāḥ pacyámānāḥ paśávo kṣīyante yónau hyènānpratiṣṭʰāpáyati

Verse: 3 
Sentence: a    
yádvevá paśuśīrṣā́ṇyupadádʰāti
Sentence: b    
vai tāḥ śríya etā́ni tā́ni paśuśīrṣāṇyátʰa yā́ni tā́ni kúsindʰānyetāstāḥ páñca cítayastadyāstāḥ páñca cítaya ime lokāstadye imé lokā́ eṣā sòkʰā́ tadyádukʰā́yām paśuśīrṣā́ṇyupadádʰātyetaíreva tácʰīrṣábʰiretā́ni kúsindʰāni sáṃdadʰāti

Verse: 4 
Sentence: a    
tā́npurástātpratī́ca úpadadʰāti
Sentence: b    
etadvai yátraitā́nprajā́patiḥ paśūnā́lipsata ālipsyámānā údacikramiṣaṃstā́nprāṇéṣu sámagr̥hṇāttā́nprāṇéṣu saṃgŕ̥hya purástātpratī́ca ātmánnadʰatta

Verse: 5 
Sentence: a    
tadvā́ etátkriyate
Sentence: b    
yáddevā ákurvannidaṃ nvásmātté paśávo nóccikramiṣanti yattvètátkaróti yáddevā ákurvaṃstátkaravāṇītyátʰo prāṇéṣvevaìnānetátsaṃgŕ̥hya purástātpratī́ca ātmándʰatte

Verse: 6 
Sentence: a    
yádvevá paśuśīrṣā́ṇyupadádʰāti
Sentence: b    
prajā́patirvā́ idamágra āsīdéka eva 'kāmayatā́nnaṃ sr̥jeya prájāyeyéti prāṇébʰya evā́dʰi paśūnníramimīta mánasaḥ púruṣa cákṣuṣó 'śvam prāṇādgāṃ śrótrādáviṃ vācò 'jaṃ tadyádenānprāṇebʰyó 'dʰi nirámimīta tásmādāhuḥ prāṇā́ḥ paśáva íti máno vai prāṇā́nām pratʰamaṃ tadyatmánasaḥ púruṣaṃ nirámimīta tásmādāhuḥ púruṣaḥ pratʰamáḥ paśūnā́ṃ vīryávattama íti máno vai sárve gʰrāṇā mánasi hi sárve prāṇāḥ prátiṣṭʰitāstadyanmánasaḥ púruṣaṃ nirámimīta tásmādāhuḥ púruṣaḥ sárve paśáva íti púruṣasya hyèvaìte sárve bʰávanti

Verse: 7 
Sentence: a    
tádetadánnaṃ sr̥ṣṭvā́
Sentence: b    
purástātpratyágātmánnadʰatta tásmādyaḥ kaścā́nnaṃ sr̥játe purástādevaìnatpratyágātmándʰatte tadvā́ ukʰā́yāmudáraṃ vā́ ukʰòdáre tadánnaṃ dadʰāti

Verse: 8 
Sentence: a    
átʰaiṣu hiraṇyaśakalānprátyasyati
Sentence: b    
prāṇo vai híraṇyamátʰa vā́ etébʰyaḥ paśúbʰyaḥ saṃjñapyámānebʰya evá prāṇā útkāmanti tadyáddʰiraṇyaśakalā́npratyásyati prāṇā́nevaìṣvetáddadʰāti

Verse: 9 
Sentence: a    
sapta prátyasyati
Sentence: b    
sapta vaí śīrṣánprāṇāstā́nasminnetáddadʰātyátʰa yádi páñca paśávaḥ syuḥ páñcaiva kŕ̥tvaḥ saptá-sapta prátyasyetpáñca vā́ etā́npaśūnúpadadʰāti saptá-sapta ékaikasminpaśaú prāṇāstádeṣu sárveṣu prāṇā́ndadʰāti

Verse: 10 
Sentence: a    
taddʰaiké 'pi
Sentence: b    
yadyékaḥ paśurbʰávati páñcaiva kŕ̥tvaḥ sapta-sapta prátyasyanti páñca vā́ etā́npaśūnúpadadʰāti saptá-sapta ékaikasminpaśaú prāṇāstádeṣu sárveṣu prāṇā́ndadʰma íti na tátʰā kuryādetásminvaí paśau sárveṣām paśūnā́ṃ rūpaṃ tadyádetásminpratyásyati tádevaìṣu sárveṣu prāṇā́ndadʰāti

Verse: 11 
Sentence: a    
múkʰe pratʰamam prátyasyati
Sentence: b    
samyáksravanti saríto na dʰénā ityánnaṃ vai dʰénāstádidáṃ samyaṅmúkʰamabʰisáṃsravatyantárhr̥dā mánasā pūyámānā ítyantarvai hŕ̥dayena mánasā satā́nnam pūtaṃ r̥justásya gʰr̥tásya dʰā́rā abʰícākaśīmī́ti yā́ evaìtasminnagnāvā́hutīrhoṣyanbʰávati tā́ etádāha hiraṇyáyo vetaso mádʰye agneríti evaìṣá hiraṇmáyaḥ púruṣastámetádāha

Verse: 12 
Sentence: a    
r̥ce tvétīhá
Sentence: b    
prāṇo ŕ̥kprāṇéna hyárcati ruce tvétīhá prāṇo vai rúkprāṇéna hi rócaté 'tʰo prāṇā́ya hī̀daṃ sárvaṃ rócate bʰāse tvétīha jyótiṣe tvétīha bʰā́svatī hī̀me jyótiṣmatī cákṣuṣī ábʰūdidaṃ víśvasya bʰúvanasya vā́jinamagnérvaiśvānarásya cétīhā̀gnirjyótiṣā jyótiṣmānrukbʰo várcasā várcasvānítīha víśvāvatībʰyāṃ víśvaṃ hi śrótram

Verse: 13 
Sentence: a    
átʰa puruṣaśīrṣamúdgr̥hṇāti
Sentence: b    
maháyatyevaìnadetátsahasradā́ asi sahásrāya tvéti sárvaṃ vaí sahásraṃ sárvasya dātā̀si sárvasmai tvétyetát

Verse: 14 
Sentence: a    
átʰainānúpadadʰāti
Sentence: b    
púruṣam pratʰamam púruṣaṃ tádvīryèṇāptvā́ dadʰāti mádʰye púruṣamabʰíta ítarānpaśūnpúruṣaṃ tátpaśūnā́m madʰyatò 'ttā́raṃ dadʰāti tásmātpúruṣa evá paśūnā́m madʰyatò 'ttā́

Verse: 15 
Sentence: a    
áśvaṃ cā́viṃ cottaratá
Sentence: b    
etásyāṃ táddiśyètaú paśū dadʰāti tásmādetásyāṃ diśyètaú paśū bʰū́yiṣṭʰau

Verse: 16 
Sentence: a    
gā́ṃ cājáṃ ca dakṣiṇatá
Sentence: b    
etásyāṃ táddiśyètaú paśū́ dadʰāti tásmādetasyāṃ diśyètaú paśū bʰū́yiṣṭʰau

Verse: 17 
Sentence: a    
páyasi púruṣamúpadadʰāti
Sentence: b    
paśávo vai páyo yájamānaṃ tátpaśúṣu prátiṣṭʰāpayatyādityaṃ gárbʰam páyasā sámaṅgdʰī́tyādityo vā́ eṣa gárbʰo yatpúruṣastam páyasā sámaṅgdʰī́tyetátsahásrasya pratimā́ṃ viśvárūpamíti púruṣo vaí sahásrasya pratimā púruṣasya hyèvá sahásram bʰávati párivr̥ṅgdʰi hárasā mā̀bʰímaṃstʰā íti páryenaṃ vr̥ṅgdʰyarcíṣā maìnaṃ hiṃsīrítyetácʰatā́yuṣaṃ kr̥ṇuhi cīyámāna íti púruṣaṃ tátpaśūna:!ṃ śatā́yuṃ karoti tásmātpúruṣa evá paśūnā́ṃ śatā́yuḥ

Verse: 18 
Sentence: a    
átʰottarató 'śvam
Sentence: b    
vā́tasya jūtimíti vā́tasya vā́ eṣá jūtiryadáśvo váruṇasya nā́bʰimíti vāruṇo hyaśvó 'śvaṃ jajñānáṃ sarirásya mádʰya ityā́po vaí sarirámapsujā́ u áśvaḥ śíśuṃ nadī́nāṃ harimádribudʰnamíti girirvā ádrirgiríbudʰnā u āpó 'gne mā́ hiṃsīḥ parame vyòmannítīme vaí lokā́ḥ paramaṃ vyòmaiṣú lokéṣvenam mā́ hiṃsīrítyetát

Verse: 19 
Sentence: a    
átʰa dakṣiṇato gā́m
Sentence: b    
ájasramíndumaruṣamíti sómo índuḥ haiṣa somó 'jasro yadgaúrbʰuraṇyumíti bʰartā́ramityetádagnímīḍe pūrvácittiṃ námobʰirítyāgneyo vai gaúḥ pūrvácittimítimíti prā́ñcaṃ hyágnímuddʰáranti prā́ñcamupacáranti sa párvabʰirr̥tuśaḥ kálpamāna íti yadvā́ eṣá cīyáte tádeṣa párvabʰirr̥tuśáḥ kalpate gām mā́ hiṃsīráditiṃ virā́jamíti virāḍvai gauránnaṃ vaí virāḍánnamu gaúḥ

Verse: 20 
Sentence: a    
átʰottarató 'vim
Sentence: b    
várūtrīṃ tváṣṭurváruṇasya nā́bʰimíti vāruṇī́ ca tvāṣṭrī cā́viráviṃ jajñānāṃ rájasaḥ párasmādíti śrótraṃ vai páraṃ rájo díśo vai śrótram páraṃ rájo mahī́ṃ sāhasrīmásurasya māyāmíti mahatī́ṃ sāhasrīmásurasya māyāmítyetadágne mā́ hiṃsīḥ parame vyòmannítīme vaí lokā́ḥ paramaṃ vyòmaiṣú lokéṣvenam mā́ hiṃsīrítyetát

Verse: 21 
Sentence: a    
átʰa dakṣiṇatò 'jám
Sentence: b    
agníragneradʰyájāyatétyagnirvā́ eṣò 'gnerádʰyajāyata śókātpr̥tʰivyā́ u divasparī́ti yadvaí prajā́pateḥ śókādájāyata táddiváśca pr̥tʰivyaí ca śókādajāyata yéna prajā́ viśvákarmā jajānéti vāgvā́ ajó vācò vaí prajā́ viśvákarmā jajāna támagne héḍaḥ pári te vr̥ṇaktvíti yátʰaiva yájustátʰā bándʰuḥ

Verse: 22 
Sentence: a    
eté paśávaḥ
Sentence: b    
tānnā́nopadádʰāti nā́nā sādayati nā́nā sū́dadohasā́dʰivadati nā́nā hyèté paśávaḥ

Verse: 23 
Sentence: a    
átʰa puruṣaśīrṣámabʰíjuhoti
Sentence: b    
ā́hutirvaí yajñaḥ púruṣaṃ tátpaśūnā́ṃ yajñíyaṃ karoti tásmātpúruṣa evá paśūnā́ṃ yajate

Verse: 24 
Sentence: a    
yádvevaìnadabʰijuhóti
Sentence: b    
śīrṣaṃstádvīryáṃ dadʰātyā́jyena juhoti vájro ā́jyaṃ vīryáṃ vai vájro vīryámevā̀sminnetáddadʰāti svāhākāréṇa vŕ̥ṣā vaí svāhākāró vīryáṃ vai vŕ̥ṣā vīryámevā̀sminnetáddadʰāti priṣṭúbʰā vájro vaí triṣṭúbvīryáṃ vai vájro vīryáṃ triṣṭúbvīryèṇaivā̀sminnetádvīryáṃ dadʰāti

Verse: 25 
Sentence: a    
sa vā́ ardʰarcámanudrútya svā́hākaroti
Sentence: b    
ástʰi ŕ̥gidaṃ tácʰīrṣakapāláṃ vihā́pya yádidámantaratáḥ śīrṣṇó vīryáṃ tádasmindadʰāti

Verse: 26 
Sentence: a    
atʰóttaramardʰarcámanudrútya svā́hākaroti
Sentence: b    
idaṃ tácʰīrṣakapāláṃ saṃdʰā́ya yádidámupáriṣṭācʰīrṣṇó vīryáṃ tádasmindadʰāti

Verse: 27 
Sentence: a    
citráṃ devā́nāmúdagādánīkamíti
Sentence: b    
asau vā́ ādityá eṣa púruṣastádetáccitráṃ devā́nāmúdetyánīkaṃ cákṣurmitrásya váruṇasyāgnerítyubʰáyeṣāṃ haitáddevamanuṣyā́ṇāṃ cákṣurā́prā dyā́vāpr̥tʰivī́ antárikṣamítyúdyanvā́ eṣá imā́ṃlokānā́pūrayati sū́rya ātmā jágatastastʰúṣaścétyeṣa hyásya sárvasyātmā yácca jágadyácca tíṣṭʰati

Verse: 28 
Sentence: a    
átʰotsargairúpatiṣṭʰata
Sentence: b    
etadvaí yátraitā́nprajā́patiḥ paśūnā́lipsata ālipsyámānā aśocaṃstéṣāmetaírutsargaiḥ śúcam pāpmā́namápāhaṃstátʰaivaìṣāmayámetádetaírutsargaiḥ śúcam pāpmā́namápahanti

Verse: 29 
Sentence: a    
taddʰaíke
Sentence: b    
yáṃ-yamevá paśúmupadádʰati
Sentence: c    
tásyātasya śúcamutsr̥janti necʰúcam pāpmā́namabʰyupadádʰāmahā íti ha te śúcam pāpmā́namabʰyúpadadʰati yāṃ hi pū́rvasya śúcamutsr̥jánti tāmúttareṇa sahópadadʰati

Verse: 30 
Sentence: a    
viparikrā́mamu haíka úpatiṣṭʰante
Sentence: b    
ūrdʰvāṃ śúcamútsr̥jāma íti ha te śúcam pāpmā́namanū́dyantyūrdʰvo hyèténa kármaṇaityūrdʰvā́mu śúcamútsr̥janti

Verse: 31 
Sentence: a    
bā́hyenaivā̀gnimútsr̥jet
Sentence: b    
ime vaí lokā́ eṣò 'gnírebʰyastállokébʰyo bahirdʰā śúcaṃ dadʰāti bahirvedī̀yaṃ vai védirasyai tádbahirdʰā śúcaṃ dadʰātyúdaṅ tíṣṭʰannetásyāṃ ha diśyèté paśávastadyátraité paśávastádevaìṣvetacʰúcaṃ dadʰāti

Verse: 32 
Sentence: a    
púruṣasya pratʰamamútsr̥jati
Sentence: b    
taṃ pratʰamámupadádʰātīmam hiṃsīrdvipā́dam paśumíti dvipādvā́ eṣá paśuryatpúruṣastam mā́ hiṃsīrítyetátsahasrākṣo médʰāya cīyámāna íti hiraṇyaśakalairvā́ eṣá sahasrākṣo médʰāyetyánnāyétyetánmayúm paśum médʰamagne juṣasvéti kimpuruṣo vaí mayúḥ kimpuruṣámagne juṣasvétyetatténa cinvānástanvò níṣīdétyātmā vaí tanūsténa cinvāná ātmā́naṃ sáṃskuruṣvétyetánmayúṃ te śúgr̥cʰatu yáṃ dviṣmastáṃ te śúgr̥cʰatvíti tánmayaú ca śúcaṃ dádʰāti yáṃ ca dvéṣṭi tásmiṃśca

Verse: 33 
Sentence: a    
atʰā́śvasya
Sentence: b    
imam hiṃsīrékaśapʰam paśumityékaśapʰo vā́ eṣá paśuryadáśvastam hiṃsīrítyetátkanikradáṃ vājínaṃ vā́jineṣvíti kanikrado vā́ eṣá vājyù vā́jineṣu gaurámāraṇyamánu te diśāmī́ti tádasmai gaurámāraṇyamánudiśati téna cinvānastanvò níṣīdéti téna cinvāná ātmā́naṃ sáṃskuruṣvétyetádgauráṃ te śúgr̥cʰatu yáṃ dviṣamastáṃ te śúgr̥cʰatvíti tádgauré ca śúcaṃ dádʰāti yáṃ ca dvéṣṭi tásmiṃśca

Verse: 34 
Sentence: a    
átʰa góḥ
Sentence: b    
imáṃ sāhasráṃ śatádʰāramútmamíti sāhasro vā́ eṣá śatádʰāra utso yadgaúrvyacyámānaṃ sarirásya mádʰya ítīme vaí lokā́ḥ sarirámupajīvyámānameṣú lokeṣvítyetádvr̥taṃ dúhānāmáditiṃ jánāyéti gʰr̥taṃ vā́ eṣā́ditirjánāya duhé 'gne mā́ hiṃsīḥ parame vyomannítīme vaí lokā́ḥ paramaṃ vyòmaiṣú lokéṣvenam mā́ hiṃsīrítyetádgavayámāraṇyamánu te diśāmī́ti tádasmai gavayámāraṇyamánudiśati téna cinvānástanvò níṣīdéti téna cinvā́na ātmā́naṃ sáṃskuruṣvétyetádgavayáṃ te śúgr̥cʰatu yáṃ dviṣāstáṃ te śúgr̥cʰatvíti tádgavayé ca śúcaṃ dádʰāti yáṃ ca dvéṣṭi tásmiṃśca

Verse: 35 
Sentence: a    
atʰā́veḥ
Sentence: b    
imámūrṇāyumítyūrṇāvalimítyetadváruṇasya nā́bʰimíti vāruṇo hyávistvácam paśūnā́ṃ dvipádāṃ cátuṣpadāmítyubʰáyeṣāṃ haiṣá paśūnāṃ tvágdvipádāṃ ca cátuṣpadāṃ ca tváṣṭuḥ prajā́nām pratʰamáṃ janítramítyetáddʰa tváṣṭā pratʰamáṃ rūpaṃ vícakārā́gne mā́ hiṃsīḥ parame vyòmannítīme vaí lokā́ḥ paramaṃ vyòmaiṣú lokéṣvenam mā́ hiṃsīrítyetadúṣṭramāraṇyamánu te diśāmī́ti tádasmā úṣṭramāran\yamánudiśati téna cinvānástanvò níṣīdéti téna cinvāná ātmā́naṃ sáṃskuraṣvétyetadúṣṭraṃ te śúgr̥cʰatu yáṃ dviṣmastáṃ te śúgr̥cʰatvíti tadúṣṭre ca śúcaṃ dádʰāti yáṃ ca dvéṣṭi tásmiṃśca

Verse: 36 
Sentence: a    
átʰājásya
Sentence: b    
ajo hyágnerájaniṣṭa śo kādíti yadvaí prajā́pateḥ śókādájāyata tádagneḥ śókādajāyata apaśyajjanitā́ramágra íti prajā́patirvai janitā paśyatprajā́patimágra ítyetatténa devā́ devátāmágra āyanníti vāgvā́ ajó vācò vaí devā́ devátāmágramāyaṃsténa róhamāyannúpa médʰyāsa íti svargo vaí loko róhasténa svargáṃ lokámāyunnúpa médʰyāsa ítyetácʰarabʰámāraṇyamánu te diśāmī́ti tádasmai śarabʰámāraṇyamánudiśati téna cinvānástanvò níṣīdéti téna cinvā́na ātmā́naṃ sáṃskuruṣvétyetácʰarabʰáṃ te śúgr̥cʰatu yáṃ dviṣmastáṃ te śúgr̥cʰatvíti tácʰarabʰé ca śúcaṃ dádʰāti yáṃ ca dvéṣṭi tásmiṃśca

Verse: 37 
Sentence: a    
tádāhuḥ
Sentence: b    
yāṃ vai tátprajā́patiretéṣām paśūnāṃ śúcam pāpmā́namapā́haṃstá ete páñca paśávo 'bʰavaṃstá eta útkrāntamedʰā amedʰyā́ ayajñiyāstéṣām brāhmaṇo nā̀śnīyāttā́netásyāṃ diśí dadʰāti tásmādetásyāṃ diśí parjányo na várṣuko yátraite bʰávanti

Verse: 38 
Sentence: a    
pratyétyāgnimúpatiṣṭʰate
Sentence: b    
etadvā́ etadáyatʰāyatʰaṃ karoti yádagnaú sāmícite bahirvedyéti tásmā evaìtanníhnuté 'hiṃsāyā āgneyyā̀gnáya evaìtanníhnute gāyatryā́ gāyatryò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀smā etanníhnute 'niruktayā sárvaṃ ániruktaṃ sárveṇaivā̀smā etanníhnute yáviṣṭavatyaitáddʰāsya priyaṃ dʰā́ma yadyáviṣṭʰa íti yadvaí jātá idaṃ sárvamáyuvata tásmādyáviṣṭʰaḥ

Verse: 39 
Sentence: a    
tváṃ yaviṣṭʰa dāśúṣa íti
Sentence: b    
yájamāno vaí dāśvānnŕ̥ḥ pāhī́ti manuṣyā̀ vai náraḥ śr̥ṇudʰī gíra íti śr̥ṇú na imāṃ stútimítyetadrákṣā tokámuta tmanéti prajā vaí tokaṃ rákṣa prajā́ṃ cātmā́naṃ cetyetát

Verse: 40 
Sentence: a    
āruhyā̀gníṃ jagʰánena svayamātr̥ṇā́m parī́tyāpasyā̀ úpadadʰāti
Sentence: b    
ā́pa etā yádapasyā̀ átʰa vā́ etébʰyaḥ paśúbʰya ā́pa útkrāntā bʰavanti tadyádapasyā̀ upadádʰātyéṣvevaìtátpaśúṣvapó dadʰātyánantarhitāḥ paśúbʰya úpadadʰātyánantarhitāstátpaśúbʰyo 'pó dadʰāti páñca-pañcópadadʰāti páñca hyèté paśávaḥ sarváta úpadadʰāti sarváta evaìṣvetádapó dadʰāti

Verse: 41 
Sentence: a    
tadyāḥ páñcadaśa pū́rvāḥ
Sentence: b    
tā́ apasyā̀ vájro ā́po vájraḥ pañcadaśastásmāṃdyenā́po yantyápaiva tátra pāpmā́naṃ gʰnanti vájro haiva tasyā́rdʰasya pāpmā́namápahanti tásmādvárṣatyáprāvr̥to vrajedayám me vájraḥ pāpmā́namápahanadíti

Verse: 42 
Sentence: a    
átʰa yāḥ pañcóttarāḥ
Sentence: b    
tā́ścʰandasyā̀ḥ paśávo vai cʰándāṃsyánnam paśavó 'nnamu paśórmāṃsamátʰa vā́ etébʰyaḥ paśúbʰyo māṃsānyútkrāntāni bʰavanti tadyáccʰandasyā̀ upadádʰātyeṣvèvaìtátpaśúṣu māṃsā́ni dadʰātyánantarhitāḥ paśúbʰya úpadadʰātyánantarhitāni tátpaśúbʰyo māṃsā́ni dadʰātyántarā apasyā̀ bʰávanti bā́hyāścʰandasyā̀ ántarā hyā́po bā́hyāni māṃsā́ni

Verse: 43 
Sentence: a    
tádāhuḥ
Sentence: b    
yádimā ā́pa etā́ni māṃsānyátʰa kvá tvakvvá lometyánnaṃ vāvá paśostvagánnaṃ lóma tadyáccʰandasyā̀ upadádʰāti saìvá paśostvaktallomā́tʰo yā́nyamū́nyukʰā́yāmajalomā́ni tā́ni lómāni bā́hyokʰā bʰávatyántarāṇi paśuśīrṣā́ṇi bā́hyāni hi lómānyántara ātmā yadī́tareṇa yadī́tareṇéti ha smāha śā́ṇḍilyaḥ sárvānevá vayáṃ kr̥tsnā́npaśūntsáṃskurma íti

Verse: 44 
Sentence: a    
yádvevā̀pásyā apadádʰāti
Sentence: b    
prajā́patervísrastādā́pa āyaṃstā́svitā́svaviśadyadáviśattásmādviṃśatistā́ asyāṅgúlibʰyó 'dʰyasravannánto vā́ aṅgulayo 'ntatá evā̀smāttā ā́pa āyan

Verse: 45 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa 'yámagníścīyaté 'tʰa yā́ asmāttā ā́pa ā́yannetāstā́ apasyā̀stadyádetā́ upadádʰāti yā́ evā̀smāttā ā́pa ā́yaṃstā́ asminnetatprátidadʰāti tásmādetā́ atrópadadʰāti

Verse: 46 
Sentence: a    
apāṃ tvémantsādayāmī́ti
Sentence: b    
vāyurvā́ apāméma yadā́ hyevaìṣá itáścetáśca vātyatʰā́po yanti vāyau tā́ṃ sādayati

Verse: 47 
Sentence: a    
apāṃ tvódmantsādayāmī́ti
Sentence: b    
óṣadʰayo vā́ apāmódma yátra hyā́pa undántyastíṣṭʰanti tadóṣadʰayo jāyanta óṣadʰiṣu tā́ṃ sādayati

Verse: 48 
Sentence: a    
apā́ṃ tvā bʰásmantsādayāmī́ti
Sentence: b    
abʰraṃ vā́ apām bʰásmābʰre tā́ṃ sādayati

Verse: 49 
Sentence: a    
apā́ṃ tvā jyótiṣi sādayāmī́ti
Sentence: b    
vidyudvā́ apāṃ jyótirvidyúti tā́ṃ sādayati

Verse: 50 
Sentence: a    
apāṃ tvā́yane sādayāmī́ti
Sentence: b    
iyaṃ vā́ apāmáyanamasyāṃ hyā́po yántyasyāṃ tā́ṃ sādayati tadyā́ asyaitébʰyo rūpébʰya ā́pa ā́yaṃstā́ asminnetatprátidadʰātyátʰo etā́nyevā̀sminnetádrūpā́ṇi dadʰāti

Verse: 51 
Sentence: a    
arṇavé tvā sádane sādayāmī́ti
Sentence: b    
prāṇo vā́ arṇaváḥ prāṇe tā́ṃ sādayati

Verse: 52 
Sentence: a    
samudré tvā sádane sādayāmī́ti
Sentence: b    
máno vaí samudrā mánaso vaí samudrā́dvācā́bʰryā devā́striyīṃ vidyāṃ nírakʰanaṃstádeṣa ślóko 'bʰyùkto samudrā́nnirákʰanandevā́stīkṣṇā́bʰirábʰribʰiḥ sudevó adya tádvidyādyátra nirvápaṇaṃ dadʰuríti mánaḥ samudro vā́ktīkṣṇā́bʰristrayī́ vidyā́ nirvápaṇametádeṣa ślóko 'bʰyùkto mánasi tā́ṃ sādayati

Verse: 53 
Sentence: a    
sariré tvā sádane sādayāmī́ti
Sentence: b    
vāgvaí sariráṃ vāci tā́ṃ sādayati

Verse: 54 
Sentence: a    
apā́ṃ tvā kṣáye sādayāmī́ti
Sentence: b    
cákṣurvā́ apāṃ kṣáyastátra sarvadaìvā́paḥ kṣiyánti cákṣuṣi tā́ṃ sādayati

Verse: 55 
Sentence: a    
apā́ṃ tvā sádʰiṣi sādayāmī́ti
Sentence: b    
ótraṃ vā́ apāṃ sádʰiḥ śrótre tā́ṃ sādayati tadyā́ asyaitebʰyo rūpébʰyo ā́pa ā́yaṃstā́ asminnetatprátidadʰātyátʰo etā́nyevā̀sminnetádrūpā́ṇi dadʰāti

Verse: 56 
Sentence: a    
apā́ṃ tvā sádane sādayāmī́ti
Sentence: b    
dyaurvā́ apāṃ sádanaṃ divi hyā́paḥ sannā́ divi tā́ṃ sādayati

Verse: 57 
Sentence: a    
apā́ṃ tvā sadʰástʰe sādayāmī́ti antárikṣaṃ vā́ apā́ṃ sadʰástʰamantárikṣe tā́ṃ sādayati

Verse: 58 
Sentence: a    
apā́ṃ tvā yónau sādayāmī́ti
Sentence: b    
samudro vā́ apāṃ yóniḥ samudre tā́ṃ sādayati

Verse: 59 
Sentence: a    
apā́ṃ tvā púrīṣe sādayāmī́ti
Sentence: b    
síkatā vā́ apām púrīṣaṃ síkatāsu tā́ṃ sādayati

Verse: 60 
Sentence: a    
apā́ṃ tvā pā́tʰasi sādayāmī́ti
Sentence: b    
ánnaṃ vā́ apām pātʰó 'nne tā́ṃ sādayati tadyā́ asyaitébʰyo rūpébʰya āpa ā́yaṃstā́ asminnetatprátidadʰātyátʰo etā́nyevā̀sminnetádrūpā́ṇi dadʰāti

Verse: 61 
Sentence: a    
gāyatréṇa tvā cʰándasā sādayāmi
Sentence: b    
traíṣṭubʰena tvā cʰándasā sādayāmi jā́gatena tvā cʰándasā sādayāmyā́nuṣṭubʰena tvā cʰándasā sādayāmi pā́ṅktena tvā cʰándamā sādayāmī́ti tadyā́ asyaitébʰyaścʰándobʰya ā́pa ā́yaṃstā́ asminnetatprátidadʰātyátʰo etā́nyevā̀sminnetaccʰándāṃsi dadʰāti

Verse: 62 
Sentence: a    
tā́ etā́ aṅgúlayaḥ
Sentence: b    
tā́ḥ
Sentence: c    
sarváta úpadadʰāti sarváto hī̀mā́ aṅgúlayó 'nteṣū́padadʰātyánteṣu hī̀mā́ aṅgúlayaścaturdʰópadadʰāti caturdʰā hī̀mā́ aṅgúlayaḥ páñca-pañcópadadʰāti páñca-pañca hī̀mā́ aṅgúlayo nānópadadʰāti nā́nā hī̀mā́ aṅgúlayaḥ sakŕ̥tsakr̥tsādayati samānaṃ tátkaroti tásmātsamānásambandʰanāḥ




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.