TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 49
Book: 8
Book
8
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
prāṇabʰŕ̥ta
úpadadʰāti
Sentence: b
prāṇā
vaí
prāṇabʰŕ̥taḥ
prāṇā́nevaitadúpadadʰāti
tā́ḥ
pratʰamā́yāṃ
cítā
úpadadʰāti
pūrvārdʰá
eṣò
'gneryátpratʰamā
cítiḥ
purástāttátprāṇā́ndadʰāti
tásmādimé
purástātprāṇā́ḥ
Verse: 2
Sentence: a
tā
dáśa-daśópadadʰāti
Sentence: b
dáśa
vaí
prāṇā
yádu
vā
ápi
bahu
kŕ̥tvo
dáśa-daśa
dáśaiva
tr̥tpáñca
kŕ̥tvo
dáśa-daśópadadʰāti
páñca
vā́
etā́npaśūnúpadadʰāti
dáśa-daśa
vā
ékaikasminpaśaú
prāṇāstadeṣu
sárveṣu
prāṇā́ndadʰātyánantarhitāḥ
paśúbʰya
úpadadʰātyánantarhitāṃstátpaśúbʰyaḥ
prāṇā́ndadʰāti
sarváta
úpadadʰāti
sarváta
evaìṣvetátprāṇā́ndadʰāti
Verse: 3
Sentence: a
yádvevá
prāṇabʰŕ̥ta
upadádʰāti
Sentence: b
prajā́patervísrastātprāṇā
údakrāmandevátā
bʰūtvā
tā́nabravīdúpa
méta
práti
ma
etáddʰatta
yéna
me
yūyámudákramiṣṭéti
sa
vai
tadánnaṃ
sr̥jasva
yátte
vayam
páśyanta
upavásāméti
te
vā́
ubʰáye
sr̥jāmahā
íti
tatʰéti
té
prāṇā́śca
prajā́patiścaitadánnamasr̥jantaitā́ḥ
prāṇabʰŕ̥taḥ
Verse: 4
Sentence: a
sá
purástādúpadadʰāti
Sentence: b
ayám
puro
bʰúva
ítyagnirvaí
purastadyattamā́ha
pura
íti
prā́ñcaṃ
hyágnímuddʰáranti
prā́ñcamupacárantyátʰa
yadbʰúva
ityā́hāgnirvai
bʰúvo
'gnerhī̀daṃ
sárvam
bʰávati
prāṇó
hāgnírbʰūtvā́
purástāttastʰau
tádeva
tádrūpamúpadadʰāti
Verse: 5
Sentence: a
tásya
prāṇó
bʰauvāyana
íti
Sentence: b
prāṇaṃ
tásmādrūpā́dagnerníramimīta
vasantáḥ
prāṇāyana
íti
vasantámr̥túm
prāṇānníramimīta
gāyatrī́
vāsantī́ti
gāyatrīṃ
cʰándo
vasantā́dr̥torníramimīta
gāyatryaí
gāyatramíti
gāyatryai
cʰándaso
gāyatraṃ
sā́ma
níramimīta
gāyatrā́dupāṃśuríti
gāyatrātsā́mna
upāṃśuṃ
gráhaṃ
níramimītopāṃśóstrivr̥dítyupāṃśorgráhāttrivŕ̥taṃ
stómaṃ
níramimīta
trivŕ̥to
ratʰantaramíti
trivŕ̥ta
stómādratʰantarám
pr̥ṣṭʰaṃ
níramimīta
Verse: 6
Sentence: a
vásiṣṭʰa
ŕ̥ṣiríti
Sentence: b
prāṇo
vai
vásiṣṭʰa
ŕ̥ṣiryadvai
nu
śréṣṭʰasténa
vásiṣṭʰó
'tʰo
yadvástr̥tamo
vásati
téno
eva
vásiṣṭʰaḥ
prajā́patigr̥hītayā
tvayéti
prajā́patisr̥ṣṭayā
tvayétyetátprāṇáṃ
gr̥hṇāmi
prajā́bʰya
íti
prāṇám
purástātprā́pādayata
nānópadadʰāti
yé
nānākāmā́ḥ
prāṇe
tāṃstáddadʰāti
sakŕ̥tsādayatyékaṃ
tátprāṇáṃ
karotyátʰa
yannā́nā
sādáyetprāṇaṃ
ha
vícʰindyātsaìṣā́
trivr̥díṣṭakā
yájuḥ
sā́danaṃ
sū́dadohāstáttrivŕ̥ttrivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vattátkr̥tvópadadʰāti
Verse: 7
Sentence: a
átʰa
dakṣiṇatáḥ
Sentence: b
ayáṃ
dakṣiṇā́
viśvákarmétyayaṃ
vaí
vāyúrviśvákarmā
yò
'yam
pávata
eṣa
hī̀daṃ
sárvaṃ
karóti
tadyattamā́ha
dakṣiṇéti
tásmādeṣá
dakṣiṇaìva
bʰū́yiṣṭʰaṃ
vāti
máno
ha
vāyúrbʰūtvā́
dakṣiṇatástastʰau
tádeva
tádrūpamúpadadʰāti
Verse: 8
Sentence: a
tásya
máno
vaiśvakarmaṇamíti
Sentence: b
mánastásmādrūpā́dvāyorníramimīta
grīṣmó
mānasa
íti
grīṣmámr̥tum
mánaso
níramimīta
triṣṭubgraiṣmī́ti
triṣṭúbʰaṃ
cʰándo
grīṣmā́dr̥torníramimīta
triṣṭúbʰaḥ
svāramíti
triṣṭúbʰaścʰándasaḥ
svāraṃ
sā́ma
níramimīta
svārā́dantaryāma
íti
svārātsā́mno
'ntaryāmaṃ
gráhaṃ
níramimītāntaryāmā́tpañcadaśa
ítyantaryāmādgráhātpañcadaśaṃ
stómaṃ
níramimīta
pañcadaśā́dbr̥hadíti
pañcadaśātstómādbr̥hátpr̥ṣṭʰaṃ
níramimīta
Verse: 9
Sentence: a
bʰarádvāja
ŕ̥ṣiríti
Sentence: b
máno
vaí
bʰarádvāja
ŕ̥ṣiránnaṃ
vājo
yo
vai
máno
bibʰárti
só
'nnaṃ
vā́jam
bʰarati
tásmānmáno
bʰarádvāja
ŕ̥ṣiḥ
prajā́patigr̥hītayā
tvayéti
prajā́patisr̥ṣṭayā
tvayétyetanmáno
gr̥hṇāmi
prajā́bʰya
íti
máno
dakṣiṇataḥ
prā́pādayata
nānópadadʰāti
yé
nānākāmā
mánasi
tāṃstáddadʰāti
sakŕ̥tsādayatyékaṃ
tanmánaḥ
karotyátʰa
yannā́nā
sādáyenmáno
ha
vícʰindyātsaìṣā́
trivr̥díṣṭakā
tásyokto
bándʰuḥ
Paragraph: 2
Verse: 1
Sentence: a
átʰa
paścā́t
Sentence: b
ayám
paścā́dviśvávyacā
ítyasau
vā́
ādityó
viśvávyacā
yadā
hyèvaiṣá
udetyátʰedaṃ
sárvaṃ
vyáco
bʰavati
tadyattamā́ha
paścādíti
tásmādetám
pratyáñcameva
yántam
paśyanti
cákṣurhādityó
bʰūtvā́
paścā́ttastʰau
tádeva
tádrūpamúpadadʰāti
Verse: 2
Sentence: a
tásya
cákṣurvaiśvavyacasamíti
Sentence: b
cákṣustásmādrūpā́dādityānníramimīta
varṣā́ścākṣuṣyá
íti
varṣā́
r̥tuṃ
cákṣuṣo
níramimīta
jágatī
vārṣī́ti
jágatīṃ
cʰándo
varṣā́bʰya
r̥torníramimīta
jágatyā
ŕ̥ksamamíti
jágatyai
cʰándasa
ŕ̥ksamaṃ
sā́ma
níramimītá
'rksamācʰukra
ityŕ̥ksamātsā́mnaḥ
śukraṃ
gráhaṃ
níramimīta
śukrā́tsaptadaśa
íti
śukrādgráhātsaptadaśaṃ
stómaṃ
níramimīta
saptadaśā́dvairūpamíti
saptadaśātstómādvairu
:pám
pr̥ṣṭʰaṃ
níramimīta
Verse: 3
Sentence: a
jamádagnirŕ̥ṣiríti
Sentence: b
cákṣurvaí
jamádagnirŕ̥ṣiryádenena
jágatpáśyatyátʰo
manute
tásmāccákṣurjamádagnirŕ̥ṣiḥ
prajā́patigr̥hītayā
tvayéti
prajā́patisr̥ṣṭayā
tvayétyetaccákṣurgr̥hṇāmi
prajā́bʰya
íti
cákṣuḥ
paścātprā́pādayata
nānópadadʰāti
yé
nānākāmāścákṣuṣi
tāṃstáddadʰāti
sakŕ̥tsādayatyékaṃ
taccákṣuḥ
karotyátʰa
yannā́nā
sādáyeccákṣurha
vícʰindyātsaìṣā
trivr̥díṣṭakā
tásyokto
bándʰuḥ
Verse: 4
Sentence: a
átʰottaratáḥ
Sentence: b
idámuttarātsváríti
díśo
vā́
uttarāttadyattā
ā́hottarādityúttarā
hyásmātsárvasmāddiśó
'tʰa
yatsvárityā́ha
svargo
hí
loko
díśaḥ
śrótraṃ
ha
díśo
bʰūtvòttaratástastʰau
tádeva
tádrūpamúpadadʰāti
Verse: 5
Sentence: a
tásya
śrótraṃ
sauvamíti
Sentence: b
śrótraṃ
tásmādrūpā́ddigbʰyo
níramimīta
śarácʰrautrī́ti
śarádamr̥tuṃ
śrótrānníramimītānuṣṭúpśāradī́tyanuṣṭúbʰaṃ
cʰándaḥ
śaráda
r̥torníramimītānuṣṭúbʰa
aiḍamítyanuṣṭúbʰaścʰándasa
aiḍaṃ
sā́ma
níramimītaiḍā́nmantʰī́tyaiḍātsā́mno
mantʰínaṃ
gráhaṃ
níramimīta
mantʰína
ekaviṃśa
íti
mantʰíno
gráhādekaviṃśaṃ
stómaṃ
níramimītaikaviṃśā́dvairājamítyekaviṃśātstómādvairājám
pr̥ṣṭʰaṃ
níramimīta
Verse: 6
Sentence: a
viśvā́mitra
ŕ̥ṣiríti
Sentence: b
śrótraṃ
vaí
viśvā́mitra
ŕ̥ṣiryádenena
sarvátaḥ
śr̥ṇotyátʰo
yádasmai
sarváto
mitram
bʰávati
tásmācʰrótraṃ
viśvā́mitra
ŕ̥ṣiḥ
prajā́patigr̥hītayā
tvayéti
prajā́patisr̥ṣṭayā
tvayétyetacʰrótraṃ
gr̥hṇāmi
prajā́bʰya
íti
śrótramuttarataḥ
prā́pādayata
nānópadadʰāti
yé
nānākāmāḥ
śrótre
tāṃstáddadʰāti
sakŕ̥tsādayatyékaṃ
tacʰrótraṃ
karotyátʰa
yannā́nā
sādáyecʰrótraṃ
ha
vícʰindyātsaìṣā
trivr̥díṣṭaka
:
tásyokto
bándʰuḥ
Verse: 7
Sentence: a
átʰa
mádʰye
Sentence: b
iyámupári
matiríti
candrámā
vā́
upári
tadyattamā́hoparótyupári
hí
candrámā
átʰa
yánmatirityā́ha
vāgvaí
matírvācā
hī̀daṃ
sárvam
manute
vā́ggʰa
candrámā
bʰūtvòpáriṣṭāttastʰau
tádeva
tádrūpamúpadadʰāti
Verse: 8
Sentence: a
tásyai
vā́ṅnātyéti
Sentence: b
vā́caṃ
tásmādrūpā́ccandrámaso
níramimīta
hemantó
vācya
íti
hemantámr̥túṃ
vāco
níramimīta
paṅktírhaimantī́ti
paṅktiṃ
cʰándo
hemantā́dr̥torníramimīta
paṅktyaí
nidʰánavadíti
paṅktyai
cʰándaso
nidʰánavatsā́ma
níramimīta
nidʰánavata
āgrayaṇa
íti
nidʰánavataḥ
sā́mna
āgrayaṇaṃ
gráhaṃ
níramimītāgrayaṇā́ttriṇavatrayastriṃśāvítyāgrayaṇādgráhāttriṇavatrayastriṃśau
stómau
níramimīta
triṇavatrayastriṃśa
:
!bʰyāṃ
śākvararaivate
íti
triṇavatrayastriṃśā́bʰyāṃ
stómābʰyāṃ
śākvararaivaté
pr̥ṣṭʰe
níramimīta
Verse: 9
Sentence: a
viśvákarma
ŕ̥ṣiríti
Sentence: b
vāgvaí
viśvákarmá
'rṣirvācā
hī̀daṃ
sárvaṃ
kr̥taṃ
tásmādvā́gviśvákarmá
'rṣiḥ
prajā́patigr̥hītayā
tvayéti
prajā́patisr̥ṣṭayā
tvayétyetadvā́caṃ
gr̥hṇāmi
prajā́bʰya
íti
vā́camupáriṣṭātprā́pādayata
nānópadadʰāti
yé
nānākāmā́
vāci
tāṃstáddadʰāti
sakŕ̥tsādayatyékāṃ
tadvā́caṃ
karotyátʰa
yannā́nā
sādáyedvā́caṃ
ha
vícʰindyā́tsaiṣā́
trivr̥díṣṭakā
tásyokto
bándʰuḥ
Verse: 10
Sentence: a
etadvai
tadánnam
Sentence: b
yattátprāṇā́śca
prajā́patiścā́sr̥jantaitā́vānvai
sárvo
yajñó
yajñá
u
devā́nāmánnam
Verse: 11
Sentence: a
tā
dáśa-dśópadadʰāti
Sentence: b
dáśākṣarā
virā́ḍvirā́ḍu
kr̥tsnamánnaṃ
sárvamevā̀sminnetátkr̥tsnamánnaṃ
dadʰāti
sarváta
úpadadʰāti
sarváta
evā̀sminnetátkr̥tsnamánnaṃ
dadʰāti
tā́
haitā́
virā́ja
etā́nprāṇā́nbibʰrati
yátprāṇānbíbʰrati
tásmātprāṇabʰŕ̥taḥ
Paragraph: 3
Verse: 1
Sentence: a
tádāhuḥ
Sentence: b
kím
prāṇāḥ
kím
prāṇabʰŕ̥ta
íti
prāṇā́
evá
prāṇā
áṅgāni
prāṇabʰr̥ntyáṅgāni
hí
prāṇānbíbʰrati
prāṇāstvèvá
prāṇā
ánnam
prāṇabʰr̥dánnaṃ
hí
prāṇā́nbibʰárti
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitāḥ
sárvāḥ
prājāpatyā́
bʰavantī́ti
yádeva
sárvāsvā́ha
prajā́patigr̥hītayā
tvayétyevámu
hāsyaitāḥ
sárvāḥ
prājāpatyā́
bʰavanti
Verse: 3
Sentence: a
tádāhuḥ
Sentence: b
yadgráhāya
gr̥hītā́ya
stuvaté
'tʰa
śáṃsatyátʰa
kásmātpurástādgráhāṇāmŕ̥caśca
sā́māni
cópadadʰātī́ti
saṃstʰā
vai
kármaṇo
'nvīkṣitávya
'rcā
vaí
pratipádā
gráho
gr̥hyata
r̥ci
sā́ma
gīyate
tádasyaitadyátpurástādgráhāṇāmŕ̥caśca
sā́māni
copadádʰātyátʰa
yádupáriṣṭādgráhāṇāṃ
stutaśastre
bʰávatastádvasyaitadyádupáriṣṭādgráhāṇāṃ
stómāṃśca
pr̥ṣṭʰā́ni
copadádʰāti
Verse: 4
Sentence: a
tádāhuḥ
Sentence: b
yádetáttrayaṃ
sahá
kriyáte
gráha
stotráṃ
śastramatʰā́tra
gráhaṃ
caivá
stotráṃ
copadádʰāti
katʰámasyātrā́pi
śasramúpahitaṃ
yadvāvá
stotraṃ
tácʰastraṃ
yā́su
hyevá
stuváte
tā́
u
evā́nuśaṃsatyevámu
hāsyātrā́pi
śastramúpahitam
bʰavati
Verse: 5
Sentence: a
tádāhuḥ
Sentence: b
yadyátʰā
pitúḥ
putrámevaṃ
trī́ṇi
pratʰamānyāhā́tʰa
kásmādr̥ksāmáyoḥ
sáṃkrāmatī́ti
sā́ma
vā́
r̥caḥ
pátistadyattatrā́pi
yátʰā
pitúḥ
putrámevám
brūyādyátʰā
pátiṃ
sántam
putrám
brūyā́ttādr̥ktattásmādr̥ksāmáyoḥ
sáṃkrāmati
kásmādu
triḥ
sáṃtanotī́ti
pitáram
putram
paútraṃ
tāṃstatsáṃtanoti
tásmādu
tébʰya
éka
evá
dadāti
Verse: 6
Sentence: a
tadyā́ḥ
purástādupadádʰāti
Sentence: b
tā́ḥ
prāṇabʰr̥tó
'tʰa
yā́ḥ
paścāttā́ścakṣurbʰŕ̥tastā́
apānabʰr̥tó
'tʰa
yā́
dakṣiṇatastā́
manobʰŕ̥tastā́
u
vyānabʰr̥tó
'tʰa
yā
uttaratastā́ḥ
śrotrabʰŕ̥tastā́
udānabʰr̥tó
'tʰa
yā
mádʰye
tā́
vāgbʰŕ̥tastā́
u
samānabʰŕ̥taḥ
Verse: 7
Sentence: a
tádu
ha
cárakādʰvaryavaḥ
Sentence: b
anyā́
evā̀pānabʰŕ̥to
vyānabʰŕ̥ta
udānabʰŕ̥taḥ
samānabʰŕ̥taścakṣurbʰŕ̥to
manobʰŕ̥taḥ
śrotrabʰŕ̥to
vāgbʰŕ̥ta
ityúpadadʰati
na
tátʰā
kuryādatyáhaivá
rocáyantyátro
evaìtā́ni
sárvāṇi
rūpāṇyúpadʰīyante
Verse: 8
Sentence: a
sa
vaí
purástādupadʰā́ya
paścādúpadadʰāti
Sentence: b
prāṇó
hāpānó
bʰūtvā̀ṅgulyagrébʰya
íti
sáṃcaratyapāná
u
ha
prāṇó
bʰūtvā̀ṅgulyagrébʰya
íti
sáṃcarati
tadyátpurástādupadʰā́ya
paścā́dupadádʰātyenā́vevaìtátprāṇau
sáṃtanoti
sáṃdadʰāti
tásmādetaú
prāṇau
sáṃtatau
sáṃhitau
Verse: 9
Sentence: a
átʰa
dakṣiṇatá
upadʰā́yottarata
úpadadʰāti
Sentence: b
vyānó
hodānó
bʰūtvā̀ṅgulyagrébʰya
íti
sáṃcaratyudāná
u
ha
vyānó
bʰūtvā̀ṅgulyagrébʰya
íti
sáṃcarati
tadyáddakṣiṇatá
upadʰā́yottaratá
upadádʰātyetā́vevaìtátprāṇau
sáṃtanoti
sáṃdadʰāti
tásmādetaú
prāṇau
sáṃtatau
sáṃhitau
Verse: 10
Sentence: a
átʰa
yā
mádʰya
upadádʰāti
Sentence: b
sá
prāṇastā́
retaḥsícorvélayópadadʰāti
pr̥ṣṭáyo
vaí
retaḥsícau
mádʰyamu
pr̥ṣṭáyo
madʰyatá
evā̀sminnetátprāṇáṃ
dadʰāti
sarváta
úpadadʰāti
sarváta
evā̀sminnetátprāṇáṃ
dadʰātyátʰo
eváṃ
haiṣá
gudáḥ
prāṇáḥ
samantaṃ
nā́bʰim
páryakno
nū́cīśca
tiraścīścópadadʰāti
tásmādimè
'nváñcaśca
tiryáñcaścātmánprāṇāḥ
sáṃspr̥ṣṭā
úpadadʰāti
prāṇā́nevaìtatsáṃtanoti
sáṃdadʰāti
tásmādimé
prāṇāḥ
sáṃtatāḥ
sáṃhitāḥ
Paragraph: 4
Verse: 1
Sentence: a
tā
haíke
púruṣamupārpyópadadʰati
Sentence: b
eṣa
vaí
prāṇastámetā́
bibʰrati
yátprāṇam
bíbʰrati
tásmātprāṇabʰŕ̥ta
íti
na
tátʰā
kuryādeṣó
'haivá
prāṇo
yá
eṣá
hiraṇmáyaḥ
púruṣastásya
tváyámātmā
yā́vadidámabʰyáyámagnirvíhitastadyáddʰāsyaitā
áṅga
nā̀bʰiprāpnuyúḥ
prāṇó
hāsya
tadáṅgaṃ
nā̀bʰiprā́pnuyādyádu
vaí
prāṇó
'ṅgaṃ
nā̀bʰiprāpnóti
śúṣyati
vā
vai
tanmlā́yati
vā
tásmādenāḥ
pariśrítsvevòpārpyópadadʰyādátʰa
ya
:
mádʰya
upadádʰāti
tā́bʰirasyaiṣá
ātmā́
pūrṇastā́
u
evaìtásmādánantarhitāḥ
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
yádayám
puro
bʰúvo
'yáṃ
dakṣiṇā́
viśvákarmāyám
paścā́dviśvávyacā
idámuttarātsvariyámupári
matiríti
samprati
díśo
'bʰyanūcyanté
'tʰa
kásmādenā
akṣṇayādeśeṣū́padadʰātī́ti
prāṇā
vaí
prāṇabʰŕ̥tastā
yátsamprati
díśa
upadadʰyā́tprāgapáṃ
haivā̀yám
prāṇaḥ
sáṃcaredátʰa
yádenā
evamabʰyanūktā́ḥ
satī́rakṣṇayādeśéṣūpadádʰāti
tásmādayám
prāgapám
prāṇaḥ
sánnakṣṇayā
sárvāṇyaṅgāni
sárvamātmā́namanusáṃcarati
Verse: 3
Sentence: a
sá
eṣá
paśuryádagníḥ
Sentence: b
só
'traiva
sárvaḥ
kr̥tsnaḥ
sáṃskr̥tastásya
yā́ḥ
purástādupadádʰāti
taú
bāhū
átʰa
yā́ḥ
paścātté
saktʰay
:
!vatʰa
yā
mádʰya
upadádʰāti
sá
ātmā
tā́
retaḥsícorvélayópadadʰāti
pr̥ṣṭáyo
vaí
retaḥsícau
mádʰyamu
pr̥ṣṭáyo
madʰyato
hyáyámātmā́
sarváta
úpadadʰāti
sarváto
hyayámātmā́
Verse: 4
Sentence: a
tádāhuḥ
Sentence: b
yatpū́rveṣu
gaṇeṣvékaikaṃ
stómamékaikam
pr̥ṣṭʰámupadádʰātyátʰa
kásmādátra
dvau
stómau
dvé
pr̥ṣṭʰe
úpadadʰātī́tyātmā
vā́
asyaiṣá
ātmā́naṃ
tadáṅgānāṃ
jyéṣṭʰaṃ
váriṣṭʰaṃ
vīryávattamaṃ
karoti
tásmādayámātmā́ṅgānāṃ
jyeṣṭʰo
váriṣṭʰo
vīryávattamaḥ
Verse: 5
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaiṣò
'gniḥ
sárvaḥ
kr̥tsna
íṣṭakāyāmiṣṭakāyāṃ
sáṃskr̥to
bʰavatī́ti
majjā
yájurastʰī́ṣṭakā
māṃsaṃ
sā́danaṃ
tvaksū́dadohā
lóma
púrīṣasya
yájuránnam
púrīṣamevámu
hāsyaiṣò
'gniḥ
sárvaḥ
kr̥tsna
íṣṭakāyāmiṣṭakāyāṃ
sáṃskr̥to
bʰavati
Verse: 6
Sentence: a
sá
eṣá
sārvāyuṣò
'gníḥ
Sentence: b
sa
yó
haitámevaṃ
sārvāyuṣámagniṃ
véda
sárvaṃ
haivā́yureti
Verse: 7
Sentence: a
atʰā́taḥ
samañcanaprasāraṇásyaivá
Sentence: b
sáṃcitaṃ
haíke
samañcanaprasāraṇenétyabʰímr̥śanti
paśúreṣa
yádagníryadā
vai
paśuráṅgāni
saṃ
cā́ñcati
prá
ca
sāráyatyátʰa
sa
tairvī̀ryaṃ
karoti
Verse: 8
Sentence: a
saṃvatsarò
'si
parivatsarò
'si
Sentence: b
idāvatsarò
'sīdvatsarò
'si
vatsarò
'si
uṣásaste
kalpantāmahorātrā́ste
kalpantāmardʰamāsā́ste
kalpantām
mā́sāste
kalpantāmr̥távaste
kalpantāṃ
saṃvatsaráste
kalpatām
prétyā
étyai
saṃ
cā́ñca
prá
ca
sāraya
suparṇācídasi
táyā
devatáyāṅgirasváddʰruváḥ
sīdéti
Verse: 9
Sentence: a
ápi
ha
smāha
śā́ṭyāyaniḥ
Sentence: b
spʰóṭatorhaíkaḥ
pakṣáyorúpaśuśrāvaiténābʰímr̥ṣṭasya
tásmādenameténābʰyèvá
mr̥śedíti
Verse: 10
Sentence: a
átʰa
ha
smāha
svarhínnāgnajitáḥ
Sentence: b
nagnajídvā
gā́ndʰāraḥ
prāṇo
vaí
samañcanaprasāraṇaṃ
yásminvā
áṅge
prāṇo
bʰávati
tatsaṃ
cāñcati
prá
ca
sārayati
sáṃcitamevaìnam
bahíṣṭādabʰyányāttádasminprāṇáṃ
samañcanaprasāraṇáṃ
dadʰāti
tátʰā
saṃ
cā́ñcati
prá
ca
sāráyatī́ti
tadáhaivá
samañcanaprasāraṇaṃ
yatsa
táduvā́ca
rājanyábandʰuriva
tvèva
táduvāca
yannú
śataṃ
kr̥tvó
'tʰo
sahásram
bahíṣṭādabʰyanyurna
vaí
tásmiṃsté
prāṇáṃ
dadʰyuryo
vā́
ātmánprāṇaḥ
sá
evá
prāṇastadyátprāṇabʰŕ̥ta
upadádʰāti
tádasminprāṇáṃ
samañcanaprasāraṇáṃ
dadʰāti
tátʰā
saṃ
cā́ñcati
prá
ca
sārayatyátʰa
lokampr̥ṇe
úpadadʰātyasyā́ṃ
sraktyāṃ
táyorupári
bándʰuḥ
púrīṣaṃ
nívapati
tásyopári
bándʰuḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.