TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 49
Previous part

Book: 8 
Book 8


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    prāṇabʰŕ̥ta úpadadʰāti
Sentence: b    
prāṇā vaí prāṇabʰŕ̥taḥ prāṇā́nevaitadúpadadʰāti tā́ḥ pratʰamā́yāṃ cítā úpadadʰāti pūrvārdʰá eṣò 'gneryátpratʰamā cítiḥ purástāttátprāṇā́ndadʰāti tásmādimé purástātprāṇā́ḥ

Verse: 2 
Sentence: a    
dáśa-daśópadadʰāti
Sentence: b    
dáśa vaí prāṇā yádu ápi bahu kŕ̥tvo dáśa-daśa dáśaiva tr̥tpáñca kŕ̥tvo dáśa-daśópadadʰāti páñca vā́ etā́npaśūnúpadadʰāti dáśa-daśa ékaikasminpaśaú prāṇāstadeṣu sárveṣu prāṇā́ndadʰātyánantarhitāḥ paśúbʰya úpadadʰātyánantarhitāṃstátpaśúbʰyaḥ prāṇā́ndadʰāti sarváta úpadadʰāti sarváta evaìṣvetátprāṇā́ndadʰāti

Verse: 3 
Sentence: a    
yádvevá prāṇabʰŕ̥ta upadádʰāti
Sentence: b    
prajā́patervísrastātprāṇā údakrāmandevátā bʰūtvā tā́nabravīdúpa méta práti ma etáddʰatta yéna me yūyámudákramiṣṭéti sa vai tadánnaṃ sr̥jasva yátte vayam páśyanta upavásāméti te vā́ ubʰáye sr̥jāmahā íti tatʰéti prāṇā́śca prajā́patiścaitadánnamasr̥jantaitā́ḥ prāṇabʰŕ̥taḥ

Verse: 4 
Sentence: a    
purástādúpadadʰāti
Sentence: b    
ayám puro bʰúva ítyagnirvaí purastadyattamā́ha pura íti prā́ñcaṃ hyágnímuddʰáranti prā́ñcamupacárantyátʰa yadbʰúva ityā́hāgnirvai bʰúvo 'gnerhī̀daṃ sárvam bʰávati prāṇó hāgnírbʰūtvā́ purástāttastʰau tádeva tádrūpamúpadadʰāti

Verse: 5 
Sentence: a    
tásya prāṇó bʰauvāyana íti
Sentence: b    
prāṇaṃ tásmādrūpā́dagnerníramimīta vasantáḥ prāṇāyana íti vasantámr̥túm prāṇānníramimīta gāyatrī́ vāsantī́ti gāyatrīṃ cʰándo vasantā́dr̥torníramimīta gāyatryaí gāyatramíti gāyatryai cʰándaso gāyatraṃ sā́ma níramimīta gāyatrā́dupāṃśuríti gāyatrātsā́mna upāṃśuṃ gráhaṃ níramimītopāṃśóstrivr̥dítyupāṃśorgráhāttrivŕ̥taṃ stómaṃ níramimīta trivŕ̥to ratʰantaramíti trivŕ̥ta stómādratʰantarám pr̥ṣṭʰaṃ níramimīta

Verse: 6 
Sentence: a    
vásiṣṭʰa ŕ̥ṣiríti
Sentence: b    
prāṇo vai vásiṣṭʰa ŕ̥ṣiryadvai nu śréṣṭʰasténa vásiṣṭʰó 'tʰo yadvástr̥tamo vásati téno eva vásiṣṭʰaḥ prajā́patigr̥hītayā tvayéti prajā́patisr̥ṣṭayā tvayétyetátprāṇáṃ gr̥hṇāmi prajā́bʰya íti prāṇám purástātprā́pādayata nānópadadʰāti nānākāmā́ḥ prāṇe tāṃstáddadʰāti sakŕ̥tsādayatyékaṃ tátprāṇáṃ karotyátʰa yannā́nā sādáyetprāṇaṃ ha vícʰindyātsaìṣā́ trivr̥díṣṭakā yájuḥ sā́danaṃ sū́dadohāstáttrivŕ̥ttrivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vattátkr̥tvópadadʰāti

Verse: 7 
Sentence: a    
átʰa dakṣiṇatáḥ
Sentence: b    
ayáṃ dakṣiṇā́ viśvákarmétyayaṃ vaí vāyúrviśvákarmā 'yam pávata eṣa hī̀daṃ sárvaṃ karóti tadyattamā́ha dakṣiṇéti tásmādeṣá dakṣiṇaìva bʰū́yiṣṭʰaṃ vāti máno ha vāyúrbʰūtvā́ dakṣiṇatástastʰau tádeva tádrūpamúpadadʰāti

Verse: 8 
Sentence: a    
tásya máno vaiśvakarmaṇamíti
Sentence: b    
mánastásmādrūpā́dvāyorníramimīta grīṣmó mānasa íti grīṣmámr̥tum mánaso níramimīta triṣṭubgraiṣmī́ti triṣṭúbʰaṃ cʰándo grīṣmā́dr̥torníramimīta triṣṭúbʰaḥ svāramíti triṣṭúbʰaścʰándasaḥ svāraṃ sā́ma níramimīta svārā́dantaryāma íti svārātsā́mno 'ntaryāmaṃ gráhaṃ níramimītāntaryāmā́tpañcadaśa ítyantaryāmādgráhātpañcadaśaṃ stómaṃ níramimīta pañcadaśā́dbr̥hadíti pañcadaśātstómādbr̥hátpr̥ṣṭʰaṃ níramimīta

Verse: 9 
Sentence: a    
bʰarádvāja ŕ̥ṣiríti
Sentence: b    
máno vaí bʰarádvāja ŕ̥ṣiránnaṃ vājo yo vai máno bibʰárti 'nnaṃ vā́jam bʰarati tásmānmáno bʰarádvāja ŕ̥ṣiḥ prajā́patigr̥hītayā tvayéti prajā́patisr̥ṣṭayā tvayétyetanmáno gr̥hṇāmi prajā́bʰya íti máno dakṣiṇataḥ prā́pādayata nānópadadʰāti nānākāmā mánasi tāṃstáddadʰāti sakŕ̥tsādayatyékaṃ tanmánaḥ karotyátʰa yannā́nā sādáyenmáno ha vícʰindyātsaìṣā́ trivr̥díṣṭakā tásyokto bándʰuḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa paścā́t
Sentence: b    
ayám paścā́dviśvávyacā ítyasau vā́ ādityó viśvávyacā yadā hyèvaiṣá udetyátʰedaṃ sárvaṃ vyáco bʰavati tadyattamā́ha paścādíti tásmādetám pratyáñcameva yántam paśyanti cákṣurhādityó bʰūtvā́ paścā́ttastʰau tádeva tádrūpamúpadadʰāti

Verse: 2 
Sentence: a    
tásya cákṣurvaiśvavyacasamíti
Sentence: b    
cákṣustásmādrūpā́dādityānníramimīta varṣā́ścākṣuṣyá íti varṣā́ r̥tuṃ cákṣuṣo níramimīta jágatī vārṣī́ti jágatīṃ cʰándo varṣā́bʰya r̥torníramimīta jágatyā ŕ̥ksamamíti jágatyai cʰándasa ŕ̥ksamaṃ sā́ma níramimītá 'rksamācʰukra ityŕ̥ksamātsā́mnaḥ śukraṃ gráhaṃ níramimīta śukrā́tsaptadaśa íti śukrādgráhātsaptadaśaṃ stómaṃ níramimīta saptadaśā́dvairūpamíti saptadaśātstómādvairu:pám pr̥ṣṭʰaṃ níramimīta

Verse: 3 
Sentence: a    
jamádagnirŕ̥ṣiríti
Sentence: b    
cákṣurvaí jamádagnirŕ̥ṣiryádenena jágatpáśyatyátʰo manute tásmāccákṣurjamádagnirŕ̥ṣiḥ prajā́patigr̥hītayā tvayéti prajā́patisr̥ṣṭayā tvayétyetaccákṣurgr̥hṇāmi prajā́bʰya íti cákṣuḥ paścātprā́pādayata nānópadadʰāti nānākāmāścákṣuṣi tāṃstáddadʰāti sakŕ̥tsādayatyékaṃ taccákṣuḥ karotyátʰa yannā́nā sādáyeccákṣurha vícʰindyātsaìṣā trivr̥díṣṭakā tásyokto bándʰuḥ

Verse: 4 
Sentence: a    
átʰottaratáḥ
Sentence: b    
idámuttarātsváríti díśo vā́ uttarāttadyattā ā́hottarādityúttarā hyásmātsárvasmāddiśó 'tʰa yatsvárityā́ha svargo loko díśaḥ śrótraṃ ha díśo bʰūtvòttaratástastʰau tádeva tádrūpamúpadadʰāti

Verse: 5 
Sentence: a    
tásya śrótraṃ sauvamíti
Sentence: b    
śrótraṃ tásmādrūpā́ddigbʰyo níramimīta śarácʰrautrī́ti śarádamr̥tuṃ śrótrānníramimītānuṣṭúpśāradī́tyanuṣṭúbʰaṃ cʰándaḥ śaráda r̥torníramimītānuṣṭúbʰa aiḍamítyanuṣṭúbʰaścʰándasa aiḍaṃ sā́ma níramimītaiḍā́nmantʰī́tyaiḍātsā́mno mantʰínaṃ gráhaṃ níramimīta mantʰína ekaviṃśa íti mantʰíno gráhādekaviṃśaṃ stómaṃ níramimītaikaviṃśā́dvairājamítyekaviṃśātstómādvairājám pr̥ṣṭʰaṃ níramimīta

Verse: 6 
Sentence: a    
viśvā́mitra ŕ̥ṣiríti
Sentence: b    
śrótraṃ vaí viśvā́mitra ŕ̥ṣiryádenena sarvátaḥ śr̥ṇotyátʰo yádasmai sarváto mitram bʰávati tásmācʰrótraṃ viśvā́mitra ŕ̥ṣiḥ prajā́patigr̥hītayā tvayéti prajā́patisr̥ṣṭayā tvayétyetacʰrótraṃ gr̥hṇāmi prajā́bʰya íti śrótramuttarataḥ prā́pādayata nānópadadʰāti nānākāmāḥ śrótre tāṃstáddadʰāti sakŕ̥tsādayatyékaṃ tacʰrótraṃ karotyátʰa yannā́nā sādáyecʰrótraṃ ha vícʰindyātsaìṣā trivr̥díṣṭaka: tásyokto bándʰuḥ

Verse: 7 
Sentence: a    
átʰa mádʰye
Sentence: b    
iyámupári matiríti candrámā vā́ upári tadyattamā́hoparótyupári candrámā átʰa yánmatirityā́ha vāgvaí matírvācā hī̀daṃ sárvam manute vā́ggʰa candrámā bʰūtvòpáriṣṭāttastʰau tádeva tádrūpamúpadadʰāti

Verse: 8 
Sentence: a    
tásyai vā́ṅnātyéti
Sentence: b    
vā́caṃ tásmādrūpā́ccandrámaso níramimīta hemantó vācya íti hemantámr̥túṃ vāco níramimīta paṅktírhaimantī́ti paṅktiṃ cʰándo hemantā́dr̥torníramimīta paṅktyaí nidʰánavadíti paṅktyai cʰándaso nidʰánavatsā́ma níramimīta nidʰánavata āgrayaṇa íti nidʰánavataḥ sā́mna āgrayaṇaṃ gráhaṃ níramimītāgrayaṇā́ttriṇavatrayastriṃśāvítyāgrayaṇādgráhāttriṇavatrayastriṃśau stómau níramimīta triṇavatrayastriṃśa:!bʰyāṃ śākvararaivate íti triṇavatrayastriṃśā́bʰyāṃ stómābʰyāṃ śākvararaivaté pr̥ṣṭʰe níramimīta

Verse: 9 
Sentence: a    
viśvákarma ŕ̥ṣiríti
Sentence: b    
vāgvaí viśvákarmá 'rṣirvācā hī̀daṃ sárvaṃ kr̥taṃ tásmādvā́gviśvákarmá 'rṣiḥ prajā́patigr̥hītayā tvayéti prajā́patisr̥ṣṭayā tvayétyetadvā́caṃ gr̥hṇāmi prajā́bʰya íti vā́camupáriṣṭātprā́pādayata nānópadadʰāti nānākāmā́ vāci tāṃstáddadʰāti sakŕ̥tsādayatyékāṃ tadvā́caṃ karotyátʰa yannā́nā sādáyedvā́caṃ ha vícʰindyā́tsaiṣā́ trivr̥díṣṭakā tásyokto bándʰuḥ

Verse: 10 
Sentence: a    
etadvai tadánnam
Sentence: b    
yattátprāṇā́śca prajā́patiścā́sr̥jantaitā́vānvai sárvo yajñó yajñá u devā́nāmánnam

Verse: 11 
Sentence: a    
dáśa-dśópadadʰāti
Sentence: b    
dáśākṣarā virā́ḍvirā́ḍu kr̥tsnamánnaṃ sárvamevā̀sminnetátkr̥tsnamánnaṃ dadʰāti sarváta úpadadʰāti sarváta evā̀sminnetátkr̥tsnamánnaṃ dadʰāti tā́ haitā́ virā́ja etā́nprāṇā́nbibʰrati yátprāṇānbíbʰrati tásmātprāṇabʰŕ̥taḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
tádāhuḥ
Sentence: b    
kím prāṇāḥ kím prāṇabʰŕ̥ta íti prāṇā́ evá prāṇā áṅgāni prāṇabʰr̥ntyáṅgāni prāṇānbíbʰrati prāṇāstvèvá prāṇā ánnam prāṇabʰr̥dánnaṃ prāṇā́nbibʰárti

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitāḥ sárvāḥ prājāpatyā́ bʰavantī́ti yádeva sárvāsvā́ha prajā́patigr̥hītayā tvayétyevámu hāsyaitāḥ sárvāḥ prājāpatyā́ bʰavanti

Verse: 3 
Sentence: a    
tádāhuḥ
Sentence: b    
yadgráhāya gr̥hītā́ya stuvaté 'tʰa śáṃsatyátʰa kásmātpurástādgráhāṇāmŕ̥caśca sā́māni cópadadʰātī́ti saṃstʰā vai kármaṇo 'nvīkṣitávya 'rcā vaí pratipádā gráho gr̥hyata r̥ci sā́ma gīyate tádasyaitadyátpurástādgráhāṇāmŕ̥caśca sā́māni copadádʰātyátʰa yádupáriṣṭādgráhāṇāṃ stutaśastre bʰávatastádvasyaitadyádupáriṣṭādgráhāṇāṃ stómāṃśca pr̥ṣṭʰā́ni copadádʰāti

Verse: 4 
Sentence: a    
tádāhuḥ
Sentence: b    
yádetáttrayaṃ sahá kriyáte gráha stotráṃ śastramatʰā́tra gráhaṃ caivá stotráṃ copadádʰāti katʰámasyātrā́pi śasramúpahitaṃ yadvāvá stotraṃ tácʰastraṃ yā́su hyevá stuváte tā́ u evā́nuśaṃsatyevámu hāsyātrā́pi śastramúpahitam bʰavati

Verse: 5 
Sentence: a    
tádāhuḥ
Sentence: b    
yadyátʰā pitúḥ putrámevaṃ trī́ṇi pratʰamānyāhā́tʰa kásmādr̥ksāmáyoḥ sáṃkrāmatī́ti sā́ma vā́ r̥caḥ pátistadyattatrā́pi yátʰā pitúḥ putrámevám brūyādyátʰā pátiṃ sántam putrám brūyā́ttādr̥ktattásmādr̥ksāmáyoḥ sáṃkrāmati kásmādu triḥ sáṃtanotī́ti pitáram putram paútraṃ tāṃstatsáṃtanoti tásmādu tébʰya éka evá dadāti

Verse: 6 
Sentence: a    
tadyā́ḥ purástādupadádʰāti
Sentence: b    
tā́ḥ prāṇabʰr̥tó 'tʰa yā́ḥ paścāttā́ścakṣurbʰŕ̥tastā́ apānabʰr̥tó 'tʰa yā́ dakṣiṇatastā́ manobʰŕ̥tastā́ u vyānabʰr̥tó 'tʰa uttaratastā́ḥ śrotrabʰŕ̥tastā́ udānabʰr̥tó 'tʰa mádʰye tā́ vāgbʰŕ̥tastā́ u samānabʰŕ̥taḥ

Verse: 7 
Sentence: a    
tádu ha cárakādʰvaryavaḥ
Sentence: b    
anyā́ evā̀pānabʰŕ̥to vyānabʰŕ̥ta udānabʰŕ̥taḥ samānabʰŕ̥taścakṣurbʰŕ̥to manobʰŕ̥taḥ śrotrabʰŕ̥to vāgbʰŕ̥ta ityúpadadʰati na tátʰā kuryādatyáhaivá rocáyantyátro evaìtā́ni sárvāṇi rūpāṇyúpadʰīyante

Verse: 8 
Sentence: a    
sa vaí purástādupadʰā́ya paścādúpadadʰāti
Sentence: b    
prāṇó hāpānó bʰūtvā̀ṅgulyagrébʰya íti sáṃcaratyapāná u ha prāṇó bʰūtvā̀ṅgulyagrébʰya íti sáṃcarati tadyátpurástādupadʰā́ya paścā́dupadádʰātyenā́vevaìtátprāṇau sáṃtanoti sáṃdadʰāti tásmādetaú prāṇau sáṃtatau sáṃhitau

Verse: 9 
Sentence: a    
átʰa dakṣiṇatá upadʰā́yottarata úpadadʰāti
Sentence: b    
vyānó hodānó bʰūtvā̀ṅgulyagrébʰya íti sáṃcaratyudāná u ha vyānó bʰūtvā̀ṅgulyagrébʰya íti sáṃcarati tadyáddakṣiṇatá upadʰā́yottaratá upadádʰātyetā́vevaìtátprāṇau sáṃtanoti sáṃdadʰāti tásmādetaú prāṇau sáṃtatau sáṃhitau

Verse: 10 
Sentence: a    
átʰa mádʰya upadádʰāti
Sentence: b    
prāṇastā́ retaḥsícorvélayópadadʰāti pr̥ṣṭáyo vaí retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyatá evā̀sminnetátprāṇáṃ dadʰāti sarváta úpadadʰāti sarváta evā̀sminnetátprāṇáṃ dadʰātyátʰo eváṃ haiṣá gudáḥ prāṇáḥ samantaṃ nā́bʰim páryakno nū́cīśca tiraścīścópadadʰāti tásmādimè 'nváñcaśca tiryáñcaścātmánprāṇāḥ sáṃspr̥ṣṭā úpadadʰāti prāṇā́nevaìtatsáṃtanoti sáṃdadʰāti tásmādimé prāṇāḥ sáṃtatāḥ sáṃhitāḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
haíke púruṣamupārpyópadadʰati
Sentence: b    
eṣa vaí prāṇastámetā́ bibʰrati yátprāṇam bíbʰrati tásmātprāṇabʰŕ̥ta íti na tátʰā kuryādeṣó 'haivá prāṇo eṣá hiraṇmáyaḥ púruṣastásya tváyámātmā yā́vadidámabʰyáyámagnirvíhitastadyáddʰāsyaitā áṅga nā̀bʰiprāpnuyúḥ prāṇó hāsya tadáṅgaṃ nā̀bʰiprā́pnuyādyádu vaí prāṇó 'ṅgaṃ nā̀bʰiprāpnóti śúṣyati vai tanmlā́yati tásmādenāḥ pariśrítsvevòpārpyópadadʰyādátʰa ya: mádʰya upadádʰāti tā́bʰirasyaiṣá ātmā́ pūrṇastā́ u evaìtásmādánantarhitāḥ

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
yádayám puro bʰúvo 'yáṃ dakṣiṇā́ viśvákarmāyám paścā́dviśvávyacā idámuttarātsvariyámupári matiríti samprati díśo 'bʰyanūcyanté 'tʰa kásmādenā akṣṇayādeśeṣū́padadʰātī́ti prāṇā vaí prāṇabʰŕ̥tastā yátsamprati díśa upadadʰyā́tprāgapáṃ haivā̀yám prāṇaḥ sáṃcaredátʰa yádenā evamabʰyanūktā́ḥ satī́rakṣṇayādeśéṣūpadádʰāti tásmādayám prāgapám prāṇaḥ sánnakṣṇayā sárvāṇyaṅgāni sárvamātmā́namanusáṃcarati

Verse: 3 
Sentence: a    
eṣá paśuryádagníḥ
Sentence: b    
'traiva sárvaḥ kr̥tsnaḥ sáṃskr̥tastásya yā́ḥ purástādupadádʰāti taú bāhū átʰa yā́ḥ paścātté saktʰay:!vatʰa mádʰya upadádʰāti ātmā tā́ retaḥsícorvélayópadadʰāti pr̥ṣṭáyo vaí retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyato hyáyámātmā́ sarváta úpadadʰāti sarváto hyayámātmā́

Verse: 4 
Sentence: a    
tádāhuḥ
Sentence: b    
yatpū́rveṣu gaṇeṣvékaikaṃ stómamékaikam pr̥ṣṭʰámupadádʰātyátʰa kásmādátra dvau stómau dvé pr̥ṣṭʰe úpadadʰātī́tyātmā vā́ asyaiṣá ātmā́naṃ tadáṅgānāṃ jyéṣṭʰaṃ váriṣṭʰaṃ vīryávattamaṃ karoti tásmādayámātmā́ṅgānāṃ jyeṣṭʰo váriṣṭʰo vīryávattamaḥ

Verse: 5 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaiṣò 'gniḥ sárvaḥ kr̥tsna íṣṭakāyāmiṣṭakāyāṃ sáṃskr̥to bʰavatī́ti majjā yájurastʰī́ṣṭakā māṃsaṃ sā́danaṃ tvaksū́dadohā lóma púrīṣasya yájuránnam púrīṣamevámu hāsyaiṣò 'gniḥ sárvaḥ kr̥tsna íṣṭakāyāmiṣṭakāyāṃ sáṃskr̥to bʰavati

Verse: 6 
Sentence: a    
eṣá sārvāyuṣò 'gníḥ
Sentence: b    
sa haitámevaṃ sārvāyuṣámagniṃ véda sárvaṃ haivā́yureti

Verse: 7 
Sentence: a    
atʰā́taḥ samañcanaprasāraṇásyaivá
Sentence: b    
sáṃcitaṃ haíke samañcanaprasāraṇenétyabʰímr̥śanti paśúreṣa yádagníryadā vai paśuráṅgāni saṃ cā́ñcati prá ca sāráyatyátʰa sa tairvī̀ryaṃ karoti

Verse: 8 
Sentence: a    
saṃvatsarò 'si parivatsarò 'si
Sentence: b    
idāvatsarò 'sīdvatsarò 'si vatsarò 'si uṣásaste kalpantāmahorātrā́ste kalpantāmardʰamāsā́ste kalpantām mā́sāste kalpantāmr̥távaste kalpantāṃ saṃvatsaráste kalpatām prétyā étyai saṃ cā́ñca prá ca sāraya suparṇācídasi táyā devatáyāṅgirasváddʰruváḥ sīdéti

Verse: 9 
Sentence: a    
ápi ha smāha śā́ṭyāyaniḥ
Sentence: b    
spʰóṭatorhaíkaḥ pakṣáyorúpaśuśrāvaiténābʰímr̥ṣṭasya tásmādenameténābʰyèvá mr̥śedíti

Verse: 10 
Sentence: a    
átʰa ha smāha svarhínnāgnajitáḥ
Sentence: b    
nagnajídvā gā́ndʰāraḥ prāṇo vaí samañcanaprasāraṇaṃ yásminvā áṅge prāṇo bʰávati tatsaṃ cāñcati prá ca sārayati sáṃcitamevaìnam bahíṣṭādabʰyányāttádasminprāṇáṃ samañcanaprasāraṇáṃ dadʰāti tátʰā saṃ cā́ñcati prá ca sāráyatī́ti tadáhaivá samañcanaprasāraṇaṃ yatsa táduvā́ca rājanyábandʰuriva tvèva táduvāca yannú śataṃ kr̥tvó 'tʰo sahásram bahíṣṭādabʰyanyurna vaí tásmiṃsté prāṇáṃ dadʰyuryo vā́ ātmánprāṇaḥ evá prāṇastadyátprāṇabʰŕ̥ta upadádʰāti tádasminprāṇáṃ samañcanaprasāraṇáṃ dadʰāti tátʰā saṃ cā́ñcati prá ca sārayatyátʰa lokampr̥ṇe úpadadʰātyasyā́ṃ sraktyāṃ táyorupári bándʰuḥ púrīṣaṃ nívapati tásyopári bándʰuḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.