TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 50
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
dvitī́yāṃ
cítimúpadadʰāti
Sentence: b
etadvaí
devā́ḥ
pratʰamāṃ
cítiṃ
citvā́
samā́rohannayaṃ
vaí
lokáḥ
pratʰamā
cítirimámeva
tállokáṃ
saṃskŕ̥tya
samā́rohan
Verse: 2
Sentence: a
te
'bruvan
Sentence: b
cetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvannitá
ūrdʰvámicʰatéti
té
cetáyamānā
etā́ṃ
dvitī́yāṃ
cítimapaśyanyádūrdʰvám
pr̥tʰivyā́
arvācī́namantárikṣāttéṣāmeṣá
lokó
'dʰruva
ivā́pratiṣṭʰita
iva
mánasyāsīt
Verse: 3
Sentence: a
te
'śvínāvabruvan
Sentence: b
yuvaṃ
vaí
brahmā́ṇau
bʰiṣájau
stʰo
yuváṃ
na
imā́ṃ
dvitī́yāṃ
cítimúpadʰattamíti
kíṃ
nau
táto
bʰaviṣyatī́ti
yuvámevá
no
'syā́
agnicityā́yā
adʰvaryū́
bʰaviṣyatʰa
íti
tatʰéti
tébʰya
etā́maśvínau
dvitī́yāṃ
cítimúpādʰattāṃ
tásmādāhuraśvínāvevá
devā́nāmadʰvaryū
íti
Verse: 4
Sentence: a
sa
úpadadʰāti
Sentence: b
dʰruvákṣitirdʰruváyonirdʰruvā̀sī́ti
yadvaí
stʰiraṃ
yatprátiṣṭʰitaṃ
táddʰruvamátʰa
vā́
eṣāmeṣá
lokó
'dʰruva
ivā́pratiṣṭʰita
iva
mánasyāsīttámevaìtátstʰiráṃ
dʰruváṃ
kr̥tvā
prátyadʰattāṃ
dʰruvaṃ
yónimā́sīda
sādʰuyéti
stʰiraṃ
yónimā́sīda
sādʰuyetyetadúkʰyasya
ketúm
pratʰamáṃ
juṣāṇétyayaṃ
vā́
agnirúkʰyastásyaiṣá
pratʰamáḥ
keturyátpratʰamā
cítistáṃ
juṣāṇétyetádaśvínādʰvaryū́
sādayatāmiha
tvétyaśvínau
hyádʰvaryū́
upā́dʰattām
Verse: 5
Sentence: a
kulāyínī
gʰr̥távatī
púraṃdʰiríti
Sentence: b
kulā́yamiva
vaí
dvitī́yā
cítiḥ
syoné
sīda
sádane
pr̥tʰivyā
íti
pr̥tʰivī
vaí
pratʰamā
cítistásyai
śivé
syoné
sīda
sádana
ítyetádabʰí
tvā
rudrā
vásavo
gr̥ṇantvítyetā́stvāṃ
devátā
abʰígr̥ṇantvítyetádimā
bráhma
pīpihi
saúbʰagāyétīmā
bráhmāva
saúbʰagāyétyetádaśvínādʰváryū
sādayatāmiha
tvétyaśvínau
hyádʰvaryū́
upā́dʰattām
Verse: 6
Sentence: a
svairdákṣairdákṣapitehá
sīdéti
Sentence: b
svéna
vīryèṇehá
sīdétyetáddevā́nāṃ
samné
br̥hate
ráṇāyeti
devā́nāṃ
sumnā́ya
mahate
ráṇāyétyetátpitèvaidʰi
sūnáva
ā́
suśevéti
yátʰā
pitā́
putrā́ya
syonáḥ
suśéva
eváṃ
suśévaidʰī́tyetátsvāveśā́
tanvā̀
sáṃviśāsvétyātmā
vaí
tanū́ḥ
svāveśénātmánā
sáṃviśasvétyetádaśvínādʰvaryū́
sādayatāmiha
tvétyaśvínau
hyádʰvaryū́
upā́dʰattām
Verse: 7
Sentence: a
pr̥tʰivyāḥ
púrīṣamasī́ti
Sentence: b
pr̥tʰivī
vaí
pratʰamā
cítistásyā
etatpúrīṣamiva
yáddvitīyā́pso
nāméti
ráso
nāmétyetattā́ṃ
tvā
víśve
abʰígr̥ṇantu
devā
íti
tā́ṃ
tvā
sárve
'bʰígr̥ṇantu
devā
ítyetatstómapr̥ṣṭʰā
gʰr̥távatīhá
sīdéti
yāntstómānasyāṃ
taṃsyámāno
bʰávati
taíreṣā
stómapr̥ṣṭʰā
prajā́vadasme
dráviṇā́yajasvéti
prajā́vadasme
dráviṇamā́yajasvétyetádaśvínādʰvaryū́
sādayatāmiha
tvétyaśvínau
hyádʰvaryū́
upā́dʰattām
Verse: 8
Sentence: a
tā́
etā
díśaḥ
Sentence: b
tā́
retaḥsícorvélayópadadʰātīme
vaí
retaḥsícāvanáyostaddíśo
dadʰāti
tásmādanáyordíśaḥ
sarváta
úpadadʰāti
sarvátastaddíśo
dadʰāti
tásmātsarváto
díśaḥ
sarvátaḥ
samī́cīḥ
sarvátastátsamī́cīrdíśo
dadʰāti
tásmātsarvátaḥ
samī́cyo
díśastā
nā́nopadádʰāti
nā́nā
sādayati
nā́nā
sū́dadohasā́
'dʰivadati
nā́nā
hi
díśaḥ
Verse: 9
Sentence: a
átʰa
pañcamīṃ
díśyāmúpadadʰāti
Sentence: b
ūrdʰvā́
ha
sā
diksā
yā
sòrdʰvā
dígasau
sá
ādityò
'múmevaìtádādityamúpadadʰāti
tāmántareṇa
dakṣiṇāṃ
díśyāmúpadadʰātyamuṃ
tádādityamántareṇa
dákṣiṇāṃ
díśaṃ
dadʰāti
tásmādeṣó
'ntareṇa
dákṣiṇāṃ
díśameti
Verse: 10
Sentence: a
ádityāstvā
pr̥ṣṭʰe
sādayāmī́ti
Sentence: b
iyaṃ
vā
áditirasyā́mevaìnametátpratiṣṭʰā́yām
prátiṣṭʰāpayatyantárikṣasya
dʰartrī́ṃ
viṣṭámbʰanīṃ
diśāmádʰipatnīm
bʰúvanānāmítyantárikṣasya
hyèṣá
dʰartā́
viṣṭámbʰano
diśāmádʰipatirbʰúvanānāmūrmírdrapsó
apā́masī́ti
ráso
vā́
ūrmírviśvákarmā
ta
ŕ̥ṣiríti
prajā́patirvaí
viśvákarmā
prajā́patisr̥ṣṭāsī́tyetádaśvínādʰvaryū́
sādayatāmiha
tvétyaśvínau
hyádʰvaryū́
upā́dʰattām
Verse: 11
Sentence: a
yádvevaìtā́
āśvinī́rupadádʰāti
Sentence: b
prajā́patiṃ
vísrastaṃ
devátā
ādā́ya
vyúdakrāmaṃstásya
yádūrdʰvám
pratiṣṭʰā́yā
avācī́nam
mádʰyāttádasyāśvínāvādā́yotkrámyātiṣṭʰatām
Verse: 12
Sentence: a
tā́vabravīt
Sentence: b
úpa
métam
práti
ma
etáddʰattaṃ
yéna
me
yuvámuda
!kramiṣṭamíti
kíṃ
nau
táto
bʰaviṣyatī́ti
yuvaddevátyamevá
ma
etádātmáno
bʰaviṣyatī́ti
tatʰéti
tádasminnetádaśvínau
prátyadʰattām
Verse: 13
Sentence: a
tadyā́
etāḥ
páñcāśvinyáḥ
Sentence: b
etádasya
tádātmánastadyádetā
átropadádʰāti
yádevā̀syaitā́
ātmánastadasminnetatprátidadʰāti
tásmādetā
atrópadadʰāti
Verse: 14
Sentence: a
dʰruvákṣitirdʰruváyonirdʰruvā̀sī́ti
Sentence: b
yadvaí
stʰiraṃ
yatprátiṣṭʰitaṃ
táddʰruvamátʰa
vā́
asyaitadástʰiramivā́dʰruvamivātmána
āsīttádevaìtátstʰiráṃ
dʰruváṃ
kr̥tvā
prátyadʰattām
Verse: 15
Sentence: a
kulāyínī
gʰr̥távatī
púraṃdʰiríti
Sentence: b
kulā́yamiva
vā́
asyaitádātmánaḥ
svairdákṣairdákṣapitehá
sīdetyádakṣayatāmevā̀syaitádātmánaḥ
pr̥tʰivyāḥ
púrīṣamasī́ti
púrīṣasaṃhitamiva
vā́
asyaitádātmáno
retaḥsícorvélayā
pr̥ṣṭáyo
vaí
retaḥsícau
pr̥ṣṭisācayámiva
vā́
asyaitádātmánaḥ
sarváta
úpadadʰāti
sarváto
hyasyaitádaśvínāvātmánaḥ
pratyádʰattām
Verse: 16
Sentence: a
átʰa
'rtavyè
úpadadʰāti
Sentence: b
r̥táva
ete
yádr̥tavyè
r̥tū́nevaìtadúpadadʰāti
śukráśca
śúciśca
graíṣmāvr̥tū
íti
nā́manī
enayorete
nā́mabʰyāmevaìne
etadúpadadʰāti
dve
iṣṭake
bʰavato
dvau
hi
mā́sāvr̥tuḥ
sakŕ̥tsādayatyékaṃ
tádr̥túṃ
karoti
Verse: 17
Sentence: a
tadyádete
átropadádʰāti
Sentence: b
saṃvatsará
eṣò
'gnírimá
u
lokā́ḥ
saṃvatsarastásya
yádūrdʰvám
pr̥tʰivyā
arvācī́namantárikṣāttádasyaiṣā́
dvitī́yāṃ
cítistádvasya
grīṣmá
r̥tustadyádete
átropadádʰāti
Verse: 18
Sentence: a
yádvevaìte
átropadádʰāti
Sentence: b
prajā́patireṣò
'gníḥ
saṃvatsará
u
prajā́patistásya
yádūrdʰvám
pratiṣṭʰā́yā
avācī́nam
mádʰyāttádasyaiṣā́
dvitī́yā
cítistádvasya
grīṣmá
r̥tustadyádete
átropadádʰāti
yádevā̀syaité
ātmánastádasminnetatprátidadʰāti
tásmādete
atrópadadʰāti
Paragraph: 2
Verse: 1
Sentence: a
átʰa
vaiśvadevīrúpadadʰāti
Sentence: b
eṣā
vai
sā́
dvītī́yā
cítiryā́mebʰyastádaśvínā
upā́dʰattāṃ
tā́mupadʰā́yedaṃ
sárvamabʰavatāṃ
yádidaṃ
kíṃ
ca
Verse: 2
Sentence: a
té
devā́
abruvan
Sentence: b
aśvínau
vā́
idaṃ
sárvamabʰūtāmúpa
tájjānīta
yátʰā
vyámihā̀pyásāméti
tè
'bruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstádicʰata
yátʰā
vayámihā̀pyásāméti
té
cetáyamānā
etā
íṣṭakā
apaśyanvaiśvadevīḥ
Verse: 3
Sentence: a
te
'bruvan
Sentence: b
aśvínau
vā́
idaṃ
sarvamabʰūtāmaśvíbʰyāmevā̀śvínościtimanū́padadʰāmahā
íti
tè
'śvíbʰyāmevā̀śvínoścítimanū́pādadʰata
tásmādetā́māśvinī
cítirityā́cakṣate
tásmādyátʰaiva
pū́rvāsāmudarká
evámetā́sāmiśvíbʰyāṃ
hyèvā̀śvínoścítimanūpā́dadʰata
Verse: 4
Sentence: a
yádvevá
vaiśvadevī́rupadádʰāti
Sentence: b
ye
vai
te
víśve
devā́
etā́ṃ
dvitī́yāṃ
cítimápaśyanye
tá
eténa
rásenopā́yaṃstá
ete
tā́nevaìtadúpadadʰāti
tā́
etāḥ
sárvāḥ
prajāstā́
retaḥsícorvélayópadadʰātīme
vaí
retaḥsicā́vanáyostátprajā́
dadʰāti
tásmādanáyoḥ
prajā́ḥ
sarváta
úpadadʰāti
sarvátastátprajā́
dadʰāti
tásmātsarvátaḥ
prajā
díśyā
anū́padadʰāti
dikṣu
tátprajā́
dadʰāti
tásmātsárvāsu
dikṣú
prajā́ḥ
Verse: 5
Sentence: a
yádvevá
vaiśvadevī́rupadádʰāti
Sentence: b
prajā́patervísrastātsárvāḥ
prajā́
madʰyata
údakrāmannetásyā
ádʰi
yónestā́
enametásminn
:tmánaḥ
prátihite
prā́padyanta
Verse: 6
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò
'yámagníścīyaté
'tʰa
yā́
asmāttā́ḥ
prajā́
madʰyáta
udákrāmannetāstā́
vaiśvadevyá
íṣṭakāstadyádetā́
upadádʰāti
yā́
evā̀smāttā́ḥ
prajā́
madʰyatá
udákrāmaṃstā́
asminnetatprápādayati
retaḥsícorvélayā
pr̥ṣṭáyo
vaí
retaḥsícau
mádʰyamu
pr̥ṣṭáyo
madʰyatá
evā̀sminnetā́ḥ
prajāḥ
prápādayati
sarváta
úpadadʰāti
sarváta
evā̀sminnetā́ḥ
prajāḥ
prápādayati
Verse: 7
Sentence: a
yádvevá
vaiśvadevī́rupadádʰāti
Sentence: b
etadvaí
prajā́patiretásminnātmánaḥ
prátihite
'kāmayata
prajā́ḥ
sr̥jeya
prájāyeyéti
sá
r̥túbʰiradbʰíḥ
prāṇaíḥ
saṃvatsaréṇāśvíbʰyāṃ
sayúgbʰūtvaìtā́ḥ
prajāḥ
prā́janayattátʰaivaìtadyájamāna
etā́bʰirdevátābʰiḥ
sayúgbʰūtvaìtā́ḥ
prajāḥ
prájanayati
tásmādu
sárvāsvéva
sajū́ḥ-sajūrityánuvartate
Verse: 8
Sentence: a
sajū́rr̥túbʰiríti
Sentence: b
tádr̥tūnprā́janayadr̥túbʰirvaí
sayúgbʰūtvā
prā́janayatsajū́rvidʰā́bʰirityā́po
vaí
vidʰā́
adbʰirhī̀daṃ
sárvaṃ
víhitamadbʰirvaí
sayúgbʰūtvā
prā́janayatsajū́rdevairíti
táddevānprā́janayadyáddevā
ítyācákṣate
sajū́rdevaírvayonādʰairíti
prāṇā
vaí
devā́
vayonādʰā́ḥ
prāṇairhī̀daṃ
sárvaṃ
vayúnaṃ
naddʰamátʰo
cʰándāṃsi
vaí
devā́
vayonādʰāścʰándobʰirhī̀daṃ
sárvaṃ
vayúnaṃ
naddʰám
prāṇairvaí
sayúgbʰūtvā
prā́janayadagnáye
tvā
vaiśvānarāyéti
saṃvatsaro
vā́
agnírvaiśvānaráḥ
saṃvatsaréṇa
vaí
sayúgbʰūtvā
prā́janayadaśvínādʰvaryū́
sādayatāmiha
tvétyaśvíbʰyāṃ
vaí
sayúgbʰūtvā
prā́janayat
Verse: 9
Sentence: a
sajūrvásubʰiríti
dakṣiṇatáḥ
Sentence: b
tadvásūnprā́janayatsajū́
rudrairíti
paścāttádrudrānprā́janayatsajū́rādityairítyuttaratastádādityānprā́janayatsajūrvíśvairdevairítyupariṣṭāttadvíśvāndevānprā́janayattā
vaí
samānáprabʰr̥tayaḥ
samānódarkā
nā́nā
madʰyatastā
yátsamānáprabʰr̥tayaḥ
samānī́bʰirhí
devátābʰiḥ
purástāccopariṣṭācca
sayúgbʰūtvā
prā́janayadátʰa
yannā́nā
madʰyatò
'nyā́-anyā
hí
prajā́
madʰyataḥ
prā́janayat
Paragraph: 3
Verse: 1
Sentence: a
átʰa
prāṇabʰŕ̥ta
úpadadʰāti
Sentence: b
etadvaí
devā́
abruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃsté
cetáyamānā
vāyúmeva
cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 2
Sentence: a
prāṇabʰŕ̥ta
úpadadʰāti
Sentence: b
prāṇo
vaí
vāyúrvāyúmevā̀sminnetáddadʰāti
retaḥsícorvélayeme
vaí
retaḥsícāvanayóstádvāyúṃ
dadʰāti
tásmādanáyorvāyúḥ
sarvata
úpadadʰāti
sarvátastádvāyúṃ
dadʰāti
tásmātsarváto
vāyúḥ
sarvátaḥ
samī́cīḥ
sarvátastátsamyáñcaṃ
vāyúṃ
dadʰāti
tásmātsarvátaḥ
samyáṅbʰūtvā
sárvābʰyo
digbʰyó
vāti
díśyā
anū́padadʰāti
dikṣu
tádvāyúṃ
dadʰāti
tásmātsárvāsu
dikṣú
vāyúḥ
Verse: 3
Sentence: a
yádvevá
prāṇabʰŕ̥ta
upadádʰāti
Sentence: b
āsvèvaìtátprajā́su
prāṇā́ndadʰāti
tā
ánantarhitā
vaiśvadevī́bʰya
úpadadʰātyánantarhitāṃstátprajā́bʰyaḥ
prāṇā́ndadʰāti
prāṇám
me
pāhyapānám
mé
pāhi
vyānám
me
pāhi
cákṣurma
urvyā
bíbʰāhi
śrótram
me
ślokayétyetā́nevā̀svetátkl̥ptā́nprāṇā́ndadʰāti
Verse: 4
Sentence: a
átʰāpasyā̀
úpadadʰāti
Sentence: b
etadvaí
devā́
abruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃsté
cetáyamānā
vŕ̥ṣṭimeva
cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 5
Sentence: a
apasyā̀
úpadadʰāti
Sentence: b
ā́po
vai
vŕ̥ṣṭirvŕ̥ṣṭimevā̀sminnetáddadʰāti
retaḥsícorvélayeme
vaí
retaḥsícāvanáyostadvŕ̥ṣṭiṃ
dadʰāti
tásmādanáyorvarṣati
sarváta
úpadadʰāti
sarvátastadvŕ̥ṣṭiṃ
dadʰāti
tásmātsarváto
varṣati
sarvátaḥ
samī́cīḥ
sarvátastámī́cīṃ
vŕ̥ṣṭiṃ
dadʰāti
tásmātsarvátaḥ
samyáṅbʰūtvā
sárvābʰyo
digbʰyó
varṣati
vāyavyā̀
anū́padadʰāti
vāyau
tadvŕ̥ṣṭiṃ
dadʰāti
tásmādyāṃ
díśaṃ
vāyuréti
tā́ṃ
diśaṃ
vŕ̥ṣṭiránveti
Verse: 6
Sentence: a
yádvevā̀pasyā̀
upadádʰāti
Sentence: b
eṣvèvaìtátprāṇéṣvapó
dadʰāti
tā
ántarhitāḥ
prāṇabʰŕ̥dbʰya
úpadadʰātyánantarhitāstátprāṇébʰyo
'pó
dadʰātyátʰo
ánnaṃ
vā
āpó
'nantarhitaṃ
tátprāṇebʰyó
'nnaṃ
dadʰātyapáḥ
pinvaúṣadʰīrjinva
dvipā́dava
cátuṣpātpāhi
divo
vŕ̥ṣṭimérayétyetā́
evaìṣvetátkl̥ptā́
apó
dadʰāti
Verse: 7
Sentence: a
átʰa
cʰandasyā̀
úpadadʰāti
Sentence: b
etadvaí
devā́
abruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃsté
cetáyamānāḥ
paśū́neva
cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 8
Sentence: a
cʰandasyā̀
úpadadʰāti
Sentence: b
paśávo
vai
cʰándāṃsi
paśū́nevā̀sminnetáddadʰāti
sarváta
úpadadʰāti
sarvátastátpaśū́ndadʰāti
tásmātsarvátaḥ
paśávo
'pasyā̀
anū́padadʰātyapsu
tátpaśūnprátiṣṭʰāpayati
tásmādyadā
várṣatyátʰa
paśávaḥ
prátitiṣṭʰanti
Verse: 9
Sentence: a
yádvevá
cʰandasyā̀
upadádʰāti
Sentence: b
prajā́patervísrastātpaśáva
údakrāmaṃścʰándāṃsi
bʰūtvā
tā́ngāyatrī
cʰándo
bʰūtvā
váyasāpnottadyádgāyatryā́pnodetaddʰi
cʰánda
ā́śiṣṭʰaṃ
sā
tádbʰūtvā́
prajā́patiretā́npaśūnváyasāpnot
Verse: 10
Sentence: a
mūrdʰā
váya
íti
Sentence: b
prajā́patirvaí
mūrdʰā
sa
váyo
'bʰavatprajā́patiścʰánda
íti
prajā́patireva
cʰándo
'bʰavat
Verse: 11
Sentence: a
kṣatraṃ
váya
íti
Sentence: b
prajā́patirvaí
kṣatraṃ
sa
váyo
'bʰavanmáyaṃdaṃ
cʰánda
íti
yadvā
ániruktaṃ
tanmáyaṃdamánirukto
vaí
prajā́patiḥ
prajā́patireva
cʰándo
'bʰavat
Verse: 12
Sentence: a
viṣṭambʰo
váya
íti
Sentence: b
prajā́patirvaí
viṣṭambʰaḥ
sa
váyo
'bʰavadádʰipatiścʰánda
íti
prajā́patirvā
ádʰipatiḥ
prajā́patireva
cʰándo
'bʰavat
Verse: 13
Sentence: a
viśvákarmā
váya
íti
Sentence: b
prajā́parirvaí
viśvákarmā
sa
váyo
'bʰavatparameṣṭʰī
cʰánda
ityā́po
vaí
prajā́patiḥ
parameṣṭʰī
tā
hí
parame
stʰā́ne
tíṣṭʰanti
prajā́patirevá
parameṣṭʰī
cʰándo
'bʰavat
Verse: 14
Sentence: a
tā́ni
vā́
etā́ni
Sentence: b
cátvāri
váyāṃsi
cátvāri
cʰándāṃsi
tádaṣṭā́vaṣṭā́kṣarā
gāyatryèṣā
vai
sā́
gāyatrī
yā
tádbʰūtvā́
prajā́patiretā́npaśūnváyasā́pnottásmājjīrṇám
paśuṃ
váyasāpta
ityā́cakṣate
tásmādu
sárvāsveva
váyo
váya
ityámuvartaté
'tʰa
yè
'smātté
paśáva
udákrāmannete
te
páñcadaśóttare
vájro
vaí
paśávo
vájraḥ
pañcadaśastásmādyásya
paśávo
bʰávantyápaiva
sá
pāpmā́naṃ
hate
vájro
haiva
tásya
pāpmā́namápahanti
tásmādyāṃ
kā́ṃ
ca
díśam
paśumānéti
vájravihitāṃ
haiva
tāmánveti
Paragraph: 4
Verse: 1
Sentence: a
basto
váya
íti
bastaṃ
váyasāpnodvivalaṃ
cʰánda
ityékapadā
vaí
vivalaṃ
cʰánda
ékapadā
ha
bʰūtvā̀jā
úccakramuḥ
Verse: 2
Sentence: a
vŕ̥ṣṇirváya
íti
Sentence: b
vŕ̥ṣṇiṃ
váyasāpnodviśālaṃ
cʰanda
íti
dvípadā
vaí
viśālaṃ
cándo
dvípadā
ha
bʰūtvā́vaya
úccakramuḥ
Verse: 3
Sentence: a
púruṣo
váya
íti
Sentence: b
púruṣaṃ
váyasāpnottandraṃ
cʰánda
íti
paṅktirvaí
tandraṃ
cʰándaḥ
paṅktírha
bʰūtvā
púruṣā
úccakramuḥ
Verse: 4
Sentence: a
vyāgʰro
váya
íti
Sentence: b
vyāgʰraṃ
váyasāpnodánādʰr̥ṣṭaṃ
cʰánda
íti
virāḍvā
ánādʰr̥ṣṭaṃ
cʰandó
'nnaṃ
vaí
virāḍánnamánādʰr̥ṣṭaṃ
virā́ḍr̥
bʰūtvā́
vyāgʰrā
úccakramuḥ
Verse: 5
Sentence: a
siṃho
váya
íti
Sentence: b
siṃhaṃ
váyasāpnoccʰadiścʰánda
ityáticʰandā
vaí
cʰadiścʰándaḥ
sā
hi
sárvāṇi
cʰándāṃsi
cʰādáyatyáticʰandā
ha
bʰūtvā́
siṃhā
úccakramuratʰā́to
níruktānevá
paśūnníruktāni
cʰándāṃsyúpadadʰāti
Verse: 6
Sentence: a
paṣṭʰavāḍváya
íti
Sentence: b
paṣṭʰavā́haṃ
váyasāpnodbr̥hatī
cʰánda
íti
br̥hatī́
ha
bʰūtvā́
paṣṭʰavā́ha
úccakramuḥ
Verse: 7
Sentence: a
ukṣā
váya
íti
Sentence: b
ukṣā́ṇaṃ
váyasāpnotkakupcʰánda
íti
kakúbbʰa
bʰūtvòkṣā́ṇa
úccakramuḥ
Verse: 8
Sentence: a
r̥ṣabʰo
váya
íti
Sentence: b
r̥ṣabʰaṃ
váyasāpnotsatóbr̥hatī
cʰánda
íti
satóbr̥hatī
ha
bʰūtvá
'rṣabʰā
úccakramuḥ
Verse: 9
Sentence: a
anaḍvānváya
íti
Sentence: b
anaḍvā́haṃ
váyasāpnotpaṅktiścʰánda
íti
paṅktírha
bʰūtvā̀naḍvā́ha
uccakramuḥ
Verse: 10
Sentence: a
dʰenurváya
íti
Sentence: b
dʰenuṃ
váyasāpnojjágatī
cʰánda
íti
jágatī
ha
bʰūtvā́
dʰenáva
úccakramuḥ
Verse: 11
Sentence: a
tryávirváya
íti
Sentence: b
tryáviṃ
váyasāpnottriṣṭupcʰánda
íti
triṣṭúbbʰa
bʰūtvā
tryávaya
úccakramuḥ
Verse: 12
Sentence: a
divyavāḍváya
íti
Sentence: b
dityavā́haṃ
váyasāpnodvirāṭ
cʰánda
íti
virā́ḍa
bʰūtvā́
dityavā́ha
úccakramuḥ
Verse: 13
Sentence: a
páñcāvirváya
íti
Sentence: b
páñcāviṃ
váyasāpnodgāyatrī
cʰánda
íti
gāyatrī́
ha
bʰūtvā
páñcāvaya
úccakramuḥ
Verse: 14
Sentence: a
trivatso
váya
íti
Sentence: b
trivatsaṃ
váyasāpnoduṣṇikcʰánda
ítyuṣṇíggʰa
bʰūtvā́
trivatsā
úccakramuḥ
Verse: 15
Sentence: a
turyavāḍváya
íti
Sentence: b
turyavā́haṃ
váyasāptodanuṣṭupcʰánda
ítyanuṣṭubbʰa
bʰūtvā́
turyavā́ha
úccakramuḥ
Verse: 16
Sentence: a
ete
vai
té
paśávaḥ
Sentence: b
yāṃstátprajā́patirváyasā́pnotsa
vai
paśúm
pratʰamámāhā́tʰa
vayó
'tʰa
cʰándo
váyasā
ca
hyènāṃścʰándasā
ca
parigátyātmánnadʰattātmánnakuruta
tátʰaivaìnānayámetadváyasā
caiva
cʰándasā
ca
parigátyātmándʰatta
ātmánkurute
Verse: 17
Sentence: a
sá
eṣá
paśuryádagníḥ
Sentence: b
só
'traiva
sárvaḥ
kr̥tsnaḥ
sáṃskr̥tastásya
yā́ḥ
purástādupadádʰāti
śíro
'sya
tā
átʰa
yā́
dakṣiṇatáścottaratáśca
sá
ātmā́tʰa
yā́ḥ
paścāttatpúcʰam
Verse: 18
Sentence: a
sa
vaí
purástādevā́gra
úpadadʰāti
Sentence: b
śíro
hí
pratʰamaṃ
jā́yamānasya
jā́yaté
'tʰa
dakṣiṇatá
upadʰā́yottarata
úpadadʰāti
sārdʰámayámātmā́
jāyātā
ityátʰa
paścātpúcʰaṃ
hyántato
jā́yamānasya
jā́yate
Verse: 19
Sentence: a
tadyā́ni
várṣiṣṭʰāni
cʰándāṃsi
Sentence: b
ye
stʰáviṣṭʰāḥ
paśávastānmádʰya
úpadadʰāti
mádʰyaṃ
tatpráti
paśuṃ
váriṣṭʰaṃ
karoti
tásmānmádʰyam
práti
paśurváriṣṭʰó
'tʰa
yé
vīryávattamāḥ
paśávastā́ndakṣiṇata
úpadadʰāti
dákṣiṇaṃ
tadárdʰam
paśórvīryávattaraṃ
karoti
tásmāddákṣiṇó
'rdʰaḥ
paśórvīyáttaraḥ
Verse: 20
Sentence: a
pūrvārdʰáṃ
ca
jagʰanārdʰaṃ
cā́ṇiṣṭʰau
karoti
Sentence: b
yadáhāmūścátasrasténainā
áṇiṣṭʰā
átʰa
yádiha
hrásiṣṭʰānpaśū́nupadádʰāti
téno
etā
áṇiṣṭʰāḥ
pūrvārdʰáṃ
ca
tájjagʰanārdʰáṃ
ca
paśoráṇiṣṭʰau
karoti
tásmātpūrvārdʰáśca
jagʰanārdʰáśca
paśoráṇiṣṭʰau
tásmātpūrvārdʰéna
ca
jagʰanārdʰéna
ca
paśurúcca
tíṣṭʰati
sáṃ
ca
viśatyátʰa
lokampr̥ṇe
úpadadʰātyasyā́ṃ
sraktyāṃ
táyorupári
bándʰuḥ
púrīṣaṃ
nívapati
tásyopári
bándʰuḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.