TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 50
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    dvitī́yāṃ cítimúpadadʰāti
Sentence: b    
etadvaí devā́ḥ pratʰamāṃ cítiṃ citvā́ samā́rohannayaṃ vaí lokáḥ pratʰamā cítirimámeva tállokáṃ saṃskŕ̥tya samā́rohan

Verse: 2 
Sentence: a    
te 'bruvan
Sentence: b    
cetáyadʰvamíti cítimicʰatéti vāva tádabruvannitá ūrdʰvámicʰatéti cetáyamānā etā́ṃ dvitī́yāṃ cítimapaśyanyádūrdʰvám pr̥tʰivyā́ arvācī́namantárikṣāttéṣāmeṣá lokó 'dʰruva ivā́pratiṣṭʰita iva mánasyāsīt

Verse: 3 
Sentence: a    
te 'śvínāvabruvan
Sentence: b    
yuvaṃ vaí brahmā́ṇau bʰiṣájau stʰo yuváṃ na imā́ṃ dvitī́yāṃ cítimúpadʰattamíti kíṃ nau táto bʰaviṣyatī́ti yuvámevá no 'syā́ agnicityā́yā adʰvaryū́ bʰaviṣyatʰa íti tatʰéti tébʰya etā́maśvínau dvitī́yāṃ cítimúpādʰattāṃ tásmādāhuraśvínāvevá devā́nāmadʰvaryū íti

Verse: 4 
Sentence: a    
sa úpadadʰāti
Sentence: b    
dʰruvákṣitirdʰruváyonirdʰruvā̀sī́ti yadvaí stʰiraṃ yatprátiṣṭʰitaṃ táddʰruvamátʰa vā́ eṣāmeṣá lokó 'dʰruva ivā́pratiṣṭʰita iva mánasyāsīttámevaìtátstʰiráṃ dʰruváṃ kr̥tvā prátyadʰattāṃ dʰruvaṃ yónimā́sīda sādʰuyéti stʰiraṃ yónimā́sīda sādʰuyetyetadúkʰyasya ketúm pratʰamáṃ juṣāṇétyayaṃ vā́ agnirúkʰyastásyaiṣá pratʰamáḥ keturyátpratʰamā cítistáṃ juṣāṇétyetádaśvínādʰvaryū́ sādayatāmiha tvétyaśvínau hyádʰvaryū́ upā́dʰattām

Verse: 5 
Sentence: a    
kulāyínī gʰr̥távatī púraṃdʰiríti
Sentence: b    
kulā́yamiva vaí dvitī́yā cítiḥ syoné sīda sádane pr̥tʰivyā íti pr̥tʰivī vaí pratʰamā cítistásyai śivé syoné sīda sádana ítyetádabʰí tvā rudrā vásavo gr̥ṇantvítyetā́stvāṃ devátā abʰígr̥ṇantvítyetádimā bráhma pīpihi saúbʰagāyétīmā bráhmāva saúbʰagāyétyetádaśvínādʰváryū sādayatāmiha tvétyaśvínau hyádʰvaryū́ upā́dʰattām

Verse: 6 
Sentence: a    
svairdákṣairdákṣapitehá sīdéti
Sentence: b    
svéna vīryèṇehá sīdétyetáddevā́nāṃ samné br̥hate ráṇāyeti devā́nāṃ sumnā́ya mahate ráṇāyétyetátpitèvaidʰi sūnáva ā́ suśevéti yátʰā pitā́ putrā́ya syonáḥ suśéva eváṃ suśévaidʰī́tyetátsvāveśā́ tanvā̀ sáṃviśāsvétyātmā vaí tanū́ḥ svāveśénātmánā sáṃviśasvétyetádaśvínādʰvaryū́ sādayatāmiha tvétyaśvínau hyádʰvaryū́ upā́dʰattām

Verse: 7 
Sentence: a    
pr̥tʰivyāḥ púrīṣamasī́ti
Sentence: b    
pr̥tʰivī vaí pratʰamā cítistásyā etatpúrīṣamiva yáddvitīyā́pso nāméti ráso nāmétyetattā́ṃ tvā víśve abʰígr̥ṇantu devā íti tā́ṃ tvā sárve 'bʰígr̥ṇantu devā ítyetatstómapr̥ṣṭʰā gʰr̥távatīhá sīdéti yāntstómānasyāṃ taṃsyámāno bʰávati taíreṣā stómapr̥ṣṭʰā prajā́vadasme dráviṇā́yajasvéti prajā́vadasme dráviṇamā́yajasvétyetádaśvínādʰvaryū́ sādayatāmiha tvétyaśvínau hyádʰvaryū́ upā́dʰattām

Verse: 8 
Sentence: a    
tā́ etā díśaḥ
Sentence: b    
tā́ retaḥsícorvélayópadadʰātīme vaí retaḥsícāvanáyostaddíśo dadʰāti tásmādanáyordíśaḥ sarváta úpadadʰāti sarvátastaddíśo dadʰāti tásmātsarváto díśaḥ sarvátaḥ samī́cīḥ sarvátastátsamī́cīrdíśo dadʰāti tásmātsarvátaḥ samī́cyo díśastā nā́nopadádʰāti nā́nā sādayati nā́nā sū́dadohasā́ 'dʰivadati nā́nā hi díśaḥ

Verse: 9 
Sentence: a    
átʰa pañcamīṃ díśyāmúpadadʰāti
Sentence: b    
ūrdʰvā́ ha diksā sòrdʰvā dígasau ādityò 'múmevaìtádādityamúpadadʰāti tāmántareṇa dakṣiṇāṃ díśyāmúpadadʰātyamuṃ tádādityamántareṇa dákṣiṇāṃ díśaṃ dadʰāti tásmādeṣó 'ntareṇa dákṣiṇāṃ díśameti

Verse: 10 
Sentence: a    
ádityāstvā pr̥ṣṭʰe sādayāmī́ti
Sentence: b    
iyaṃ áditirasyā́mevaìnametátpratiṣṭʰā́yām prátiṣṭʰāpayatyantárikṣasya dʰartrī́ṃ viṣṭámbʰanīṃ diśāmádʰipatnīm bʰúvanānāmítyantárikṣasya hyèṣá dʰartā́ viṣṭámbʰano diśāmádʰipatirbʰúvanānāmūrmírdrapsó apā́masī́ti ráso vā́ ūrmírviśvákarmā ta ŕ̥ṣiríti prajā́patirvaí viśvákarmā prajā́patisr̥ṣṭāsī́tyetádaśvínādʰvaryū́ sādayatāmiha tvétyaśvínau hyádʰvaryū́ upā́dʰattām

Verse: 11 
Sentence: a    
yádvevaìtā́ āśvinī́rupadádʰāti
Sentence: b    
prajā́patiṃ vísrastaṃ devátā ādā́ya vyúdakrāmaṃstásya yádūrdʰvám pratiṣṭʰā́yā avācī́nam mádʰyāttádasyāśvínāvādā́yotkrámyātiṣṭʰatām

Verse: 12 
Sentence: a    
tā́vabravīt
Sentence: b    
úpa métam práti ma etáddʰattaṃ yéna me yuvámuda !kramiṣṭamíti kíṃ nau táto bʰaviṣyatī́ti yuvaddevátyamevá ma etádātmáno bʰaviṣyatī́ti tatʰéti tádasminnetádaśvínau prátyadʰattām

Verse: 13 
Sentence: a    
tadyā́ etāḥ páñcāśvinyáḥ
Sentence: b    
etádasya tádātmánastadyádetā átropadádʰāti yádevā̀syaitā́ ātmánastadasminnetatprátidadʰāti tásmādetā atrópadadʰāti

Verse: 14 
Sentence: a    
dʰruvákṣitirdʰruváyonirdʰruvā̀sī́ti
Sentence: b    
yadvaí stʰiraṃ yatprátiṣṭʰitaṃ táddʰruvamátʰa vā́ asyaitadástʰiramivā́dʰruvamivātmána āsīttádevaìtátstʰiráṃ dʰruváṃ kr̥tvā prátyadʰattām

Verse: 15 
Sentence: a    
kulāyínī gʰr̥távatī púraṃdʰiríti
Sentence: b    
kulā́yamiva vā́ asyaitádātmánaḥ svairdákṣairdákṣapitehá sīdetyádakṣayatāmevā̀syaitádātmánaḥ pr̥tʰivyāḥ púrīṣamasī́ti púrīṣasaṃhitamiva vā́ asyaitádātmáno retaḥsícorvélayā pr̥ṣṭáyo vaí retaḥsícau pr̥ṣṭisācayámiva vā́ asyaitádātmánaḥ sarváta úpadadʰāti sarváto hyasyaitádaśvínāvātmánaḥ pratyádʰattām

Verse: 16 
Sentence: a    
átʰa 'rtavyè úpadadʰāti
Sentence: b    
r̥táva ete yádr̥tavyè r̥tū́nevaìtadúpadadʰāti śukráśca śúciśca graíṣmāvr̥tū íti nā́manī enayorete nā́mabʰyāmevaìne etadúpadadʰāti dve iṣṭake bʰavato dvau hi mā́sāvr̥tuḥ sakŕ̥tsādayatyékaṃ tádr̥túṃ karoti

Verse: 17 
Sentence: a    
tadyádete átropadádʰāti
Sentence: b    
saṃvatsará eṣò 'gnírimá u lokā́ḥ saṃvatsarastásya yádūrdʰvám pr̥tʰivyā arvācī́namantárikṣāttádasyaiṣā́ dvitī́yāṃ cítistádvasya grīṣmá r̥tustadyádete átropadádʰāti

Verse: 18 
Sentence: a    
yádvevaìte átropadádʰāti
Sentence: b    
prajā́patireṣò 'gníḥ saṃvatsará u prajā́patistásya yádūrdʰvám pratiṣṭʰā́yā avācī́nam mádʰyāttádasyaiṣā́ dvitī́yā cítistádvasya grīṣmá r̥tustadyádete átropadádʰāti yádevā̀syaité ātmánastádasminnetatprátidadʰāti tásmādete atrópadadʰāti

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa vaiśvadevīrúpadadʰāti
Sentence: b    
eṣā vai sā́ dvītī́yā cítiryā́mebʰyastádaśvínā upā́dʰattāṃ tā́mupadʰā́yedaṃ sárvamabʰavatāṃ yádidaṃ kíṃ ca

Verse: 2 
Sentence: a    
devā́ abruvan
Sentence: b    
aśvínau vā́ idaṃ sárvamabʰūtāmúpa tájjānīta yátʰā vyámihā̀pyásāméti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰā vayámihā̀pyásāméti cetáyamānā etā íṣṭakā apaśyanvaiśvadevīḥ

Verse: 3 
Sentence: a    
te 'bruvan
Sentence: b    
aśvínau vā́ idaṃ sarvamabʰūtāmaśvíbʰyāmevā̀śvínościtimanū́padadʰāmahā íti 'śvíbʰyāmevā̀śvínoścítimanū́pādadʰata tásmādetā́māśvinī cítirityā́cakṣate tásmādyátʰaiva pū́rvāsāmudarká evámetā́sāmiśvíbʰyāṃ hyèvā̀śvínoścítimanūpā́dadʰata

Verse: 4 
Sentence: a    
yádvevá vaiśvadevī́rupadádʰāti
Sentence: b    
ye vai te víśve devā́ etā́ṃ dvitī́yāṃ cítimápaśyanye eténa rásenopā́yaṃstá ete tā́nevaìtadúpadadʰāti tā́ etāḥ sárvāḥ prajāstā́ retaḥsícorvélayópadadʰātīme vaí retaḥsicā́vanáyostátprajā́ dadʰāti tásmādanáyoḥ prajā́ḥ sarváta úpadadʰāti sarvátastátprajā́ dadʰāti tásmātsarvátaḥ prajā díśyā anū́padadʰāti dikṣu tátprajā́ dadʰāti tásmātsárvāsu dikṣú prajā́ḥ

Verse: 5 
Sentence: a    
yádvevá vaiśvadevī́rupadádʰāti
Sentence: b    
prajā́patervísrastātsárvāḥ prajā́ madʰyata údakrāmannetásyā ádʰi yónestā́ enametásminn:tmánaḥ prátihite prā́padyanta

Verse: 6 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa 'yámagníścīyaté 'tʰa yā́ asmāttā́ḥ prajā́ madʰyáta udákrāmannetāstā́ vaiśvadevyá íṣṭakāstadyádetā́ upadádʰāti yā́ evā̀smāttā́ḥ prajā́ madʰyatá udákrāmaṃstā́ asminnetatprápādayati retaḥsícorvélayā pr̥ṣṭáyo vaí retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyatá evā̀sminnetā́ḥ prajāḥ prápādayati sarváta úpadadʰāti sarváta evā̀sminnetā́ḥ prajāḥ prápādayati

Verse: 7 
Sentence: a    
yádvevá vaiśvadevī́rupadádʰāti
Sentence: b    
etadvaí prajā́patiretásminnātmánaḥ prátihite 'kāmayata prajā́ḥ sr̥jeya prájāyeyéti r̥túbʰiradbʰíḥ prāṇaíḥ saṃvatsaréṇāśvíbʰyāṃ sayúgbʰūtvaìtā́ḥ prajāḥ prā́janayattátʰaivaìtadyájamāna etā́bʰirdevátābʰiḥ sayúgbʰūtvaìtā́ḥ prajāḥ prájanayati tásmādu sárvāsvéva sajū́ḥ-sajūrityánuvartate

Verse: 8 
Sentence: a    
sajū́rr̥túbʰiríti
Sentence: b    
tádr̥tūnprā́janayadr̥túbʰirvaí sayúgbʰūtvā prā́janayatsajū́rvidʰā́bʰirityā́po vaí vidʰā́ adbʰirhī̀daṃ sárvaṃ víhitamadbʰirvaí sayúgbʰūtvā prā́janayatsajū́rdevairíti táddevānprā́janayadyáddevā ítyācákṣate sajū́rdevaírvayonādʰairíti prāṇā vaí devā́ vayonādʰā́ḥ prāṇairhī̀daṃ sárvaṃ vayúnaṃ naddʰamátʰo cʰándāṃsi vaí devā́ vayonādʰāścʰándobʰirhī̀daṃ sárvaṃ vayúnaṃ naddʰám prāṇairvaí sayúgbʰūtvā prā́janayadagnáye tvā vaiśvānarāyéti saṃvatsaro vā́ agnírvaiśvānaráḥ saṃvatsaréṇa vaí sayúgbʰūtvā prā́janayadaśvínādʰvaryū́ sādayatāmiha tvétyaśvíbʰyāṃ vaí sayúgbʰūtvā prā́janayat

Verse: 9 
Sentence: a    
sajūrvásubʰiríti dakṣiṇatáḥ
Sentence: b    
tadvásūnprā́janayatsajū́ rudrairíti paścāttádrudrānprā́janayatsajū́rādityairítyuttaratastádādityānprā́janayatsajūrvíśvairdevairítyupariṣṭāttadvíśvāndevānprā́janayattā vaí samānáprabʰr̥tayaḥ samānódarkā nā́nā madʰyatastā yátsamānáprabʰr̥tayaḥ samānī́bʰirhí devátābʰiḥ purástāccopariṣṭācca sayúgbʰūtvā prā́janayadátʰa yannā́nā madʰyatò 'nyā́-anyā prajā́ madʰyataḥ prā́janayat

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa prāṇabʰŕ̥ta úpadadʰāti
Sentence: b    
etadvaí devā́ abruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃsté cetáyamānā vāyúmeva cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 2 
Sentence: a    
prāṇabʰŕ̥ta úpadadʰāti
Sentence: b    
prāṇo vaí vāyúrvāyúmevā̀sminnetáddadʰāti retaḥsícorvélayeme vaí retaḥsícāvanayóstádvāyúṃ dadʰāti tásmādanáyorvāyúḥ sarvata úpadadʰāti sarvátastádvāyúṃ dadʰāti tásmātsarváto vāyúḥ sarvátaḥ samī́cīḥ sarvátastátsamyáñcaṃ vāyúṃ dadʰāti tásmātsarvátaḥ samyáṅbʰūtvā sárvābʰyo digbʰyó vāti díśyā anū́padadʰāti dikṣu tádvāyúṃ dadʰāti tásmātsárvāsu dikṣú vāyúḥ

Verse: 3 
Sentence: a    
yádvevá prāṇabʰŕ̥ta upadádʰāti
Sentence: b    
āsvèvaìtátprajā́su prāṇā́ndadʰāti ánantarhitā vaiśvadevī́bʰya úpadadʰātyánantarhitāṃstátprajā́bʰyaḥ prāṇā́ndadʰāti prāṇám me pāhyapānám pāhi vyānám me pāhi cákṣurma urvyā bíbʰāhi śrótram me ślokayétyetā́nevā̀svetátkl̥ptā́nprāṇā́ndadʰāti

Verse: 4 
Sentence: a    
átʰāpasyā̀ úpadadʰāti
Sentence: b    
etadvaí devā́ abruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃsté cetáyamānā vŕ̥ṣṭimeva cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 5 
Sentence: a    
apasyā̀ úpadadʰāti
Sentence: b    
ā́po vai vŕ̥ṣṭirvŕ̥ṣṭimevā̀sminnetáddadʰāti retaḥsícorvélayeme vaí retaḥsícāvanáyostadvŕ̥ṣṭiṃ dadʰāti tásmādanáyorvarṣati sarváta úpadadʰāti sarvátastadvŕ̥ṣṭiṃ dadʰāti tásmātsarváto varṣati sarvátaḥ samī́cīḥ sarvátastámī́cīṃ vŕ̥ṣṭiṃ dadʰāti tásmātsarvátaḥ samyáṅbʰūtvā sárvābʰyo digbʰyó varṣati vāyavyā̀ anū́padadʰāti vāyau tadvŕ̥ṣṭiṃ dadʰāti tásmādyāṃ díśaṃ vāyuréti tā́ṃ diśaṃ vŕ̥ṣṭiránveti

Verse: 6 
Sentence: a    
yádvevā̀pasyā̀ upadádʰāti
Sentence: b    
eṣvèvaìtátprāṇéṣvapó dadʰāti ántarhitāḥ prāṇabʰŕ̥dbʰya úpadadʰātyánantarhitāstátprāṇébʰyo 'pó dadʰātyátʰo ánnaṃ āpó 'nantarhitaṃ tátprāṇebʰyó 'nnaṃ dadʰātyapáḥ pinvaúṣadʰīrjinva dvipā́dava cátuṣpātpāhi divo vŕ̥ṣṭimérayétyetā́ evaìṣvetátkl̥ptā́ apó dadʰāti

Verse: 7 
Sentence: a    
átʰa cʰandasyā̀ úpadadʰāti
Sentence: b    
etadvaí devā́ abruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃsté cetáyamānāḥ paśū́neva cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 8 
Sentence: a    
cʰandasyā̀ úpadadʰāti
Sentence: b    
paśávo vai cʰándāṃsi paśū́nevā̀sminnetáddadʰāti sarváta úpadadʰāti sarvátastátpaśū́ndadʰāti tásmātsarvátaḥ paśávo 'pasyā̀ anū́padadʰātyapsu tátpaśūnprátiṣṭʰāpayati tásmādyadā várṣatyátʰa paśávaḥ prátitiṣṭʰanti

Verse: 9 
Sentence: a    
yádvevá cʰandasyā̀ upadádʰāti
Sentence: b    
prajā́patervísrastātpaśáva údakrāmaṃścʰándāṃsi bʰūtvā tā́ngāyatrī cʰándo bʰūtvā váyasāpnottadyádgāyatryā́pnodetaddʰi cʰánda ā́śiṣṭʰaṃ tádbʰūtvā́ prajā́patiretā́npaśūnváyasāpnot

Verse: 10 
Sentence: a    
mūrdʰā váya íti
Sentence: b    
prajā́patirvaí mūrdʰā sa váyo 'bʰavatprajā́patiścʰánda íti prajā́patireva cʰándo 'bʰavat

Verse: 11 
Sentence: a    
kṣatraṃ váya íti
Sentence: b    
prajā́patirvaí kṣatraṃ sa váyo 'bʰavanmáyaṃdaṃ cʰánda íti yadvā ániruktaṃ tanmáyaṃdamánirukto vaí prajā́patiḥ prajā́patireva cʰándo 'bʰavat

Verse: 12 
Sentence: a    
viṣṭambʰo váya íti
Sentence: b    
prajā́patirvaí viṣṭambʰaḥ sa váyo 'bʰavadádʰipatiścʰánda íti prajā́patirvā ádʰipatiḥ prajā́patireva cʰándo 'bʰavat

Verse: 13 
Sentence: a    
viśvákarmā váya íti
Sentence: b    
prajā́parirvaí viśvákarmā sa váyo 'bʰavatparameṣṭʰī cʰánda ityā́po vaí prajā́patiḥ parameṣṭʰī parame stʰā́ne tíṣṭʰanti prajā́patirevá parameṣṭʰī cʰándo 'bʰavat

Verse: 14 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
cátvāri váyāṃsi cátvāri cʰándāṃsi tádaṣṭā́vaṣṭā́kṣarā gāyatryèṣā vai sā́ gāyatrī tádbʰūtvā́ prajā́patiretā́npaśūnváyasā́pnottásmājjīrṇám paśuṃ váyasāpta ityā́cakṣate tásmādu sárvāsveva váyo váya ityámuvartaté 'tʰa 'smātté paśáva udákrāmannete te páñcadaśóttare vájro vaí paśávo vájraḥ pañcadaśastásmādyásya paśávo bʰávantyápaiva pāpmā́naṃ hate vájro haiva tásya pāpmā́namápahanti tásmādyāṃ kā́ṃ ca díśam paśumānéti vájravihitāṃ haiva tāmánveti

Paragraph: 4 
Verse: 1 
Sentence: a    
basto váya íti bastaṃ váyasāpnodvivalaṃ cʰánda ityékapadā vaí vivalaṃ cʰánda ékapadā ha bʰūtvā̀jā úccakramuḥ

Verse: 2 
Sentence: a    
vŕ̥ṣṇirváya íti
Sentence: b    
vŕ̥ṣṇiṃ váyasāpnodviśālaṃ cʰanda íti dvípadā vaí viśālaṃ cándo dvípadā ha bʰūtvā́vaya úccakramuḥ

Verse: 3 
Sentence: a    
púruṣo váya íti
Sentence: b    
púruṣaṃ váyasāpnottandraṃ cʰánda íti paṅktirvaí tandraṃ cʰándaḥ paṅktírha bʰūtvā púruṣā úccakramuḥ

Verse: 4 
Sentence: a    
vyāgʰro váya íti
Sentence: b    
vyāgʰraṃ váyasāpnodánādʰr̥ṣṭaṃ cʰánda íti virāḍvā ánādʰr̥ṣṭaṃ cʰandó 'nnaṃ vaí virāḍánnamánādʰr̥ṣṭaṃ virā́ḍr̥ bʰūtvā́ vyāgʰrā úccakramuḥ

Verse: 5 
Sentence: a    
siṃho váya íti
Sentence: b    
siṃhaṃ váyasāpnoccʰadiścʰánda ityáticʰandā vaí cʰadiścʰándaḥ hi sárvāṇi cʰándāṃsi cʰādáyatyáticʰandā ha bʰūtvā́ siṃhā úccakramuratʰā́to níruktānevá paśūnníruktāni cʰándāṃsyúpadadʰāti

Verse: 6 
Sentence: a    
paṣṭʰavāḍváya íti
Sentence: b    
paṣṭʰavā́haṃ váyasāpnodbr̥hatī cʰánda íti br̥hatī́ ha bʰūtvā́ paṣṭʰavā́ha úccakramuḥ

Verse: 7 
Sentence: a    
ukṣā váya íti
Sentence: b    
ukṣā́ṇaṃ váyasāpnotkakupcʰánda íti kakúbbʰa bʰūtvòkṣā́ṇa úccakramuḥ

Verse: 8 
Sentence: a    
r̥ṣabʰo váya íti
Sentence: b    
r̥ṣabʰaṃ váyasāpnotsatóbr̥hatī cʰánda íti satóbr̥hatī ha bʰūtvá 'rṣabʰā úccakramuḥ

Verse: 9 
Sentence: a    
anaḍvānváya íti
Sentence: b    
anaḍvā́haṃ váyasāpnotpaṅktiścʰánda íti paṅktírha bʰūtvā̀naḍvā́ha uccakramuḥ

Verse: 10 
Sentence: a    
dʰenurváya íti
Sentence: b    
dʰenuṃ váyasāpnojjágatī cʰánda íti jágatī ha bʰūtvā́ dʰenáva úccakramuḥ

Verse: 11 
Sentence: a    
tryávirváya íti
Sentence: b    
tryáviṃ váyasāpnottriṣṭupcʰánda íti triṣṭúbbʰa bʰūtvā tryávaya úccakramuḥ

Verse: 12 
Sentence: a    
divyavāḍváya íti
Sentence: b    
dityavā́haṃ váyasāpnodvirāṭ cʰánda íti virā́ḍa bʰūtvā́ dityavā́ha úccakramuḥ

Verse: 13 
Sentence: a    
páñcāvirváya íti
Sentence: b    
páñcāviṃ váyasāpnodgāyatrī cʰánda íti gāyatrī́ ha bʰūtvā páñcāvaya úccakramuḥ

Verse: 14 
Sentence: a    
trivatso váya íti
Sentence: b    
trivatsaṃ váyasāpnoduṣṇikcʰánda ítyuṣṇíggʰa bʰūtvā́ trivatsā úccakramuḥ

Verse: 15 
Sentence: a    
turyavāḍváya íti
Sentence: b    
turyavā́haṃ váyasāptodanuṣṭupcʰánda ítyanuṣṭubbʰa bʰūtvā́ turyavā́ha úccakramuḥ

Verse: 16 
Sentence: a    
ete vai paśávaḥ
Sentence: b    
yāṃstátprajā́patirváyasā́pnotsa vai paśúm pratʰamámāhā́tʰa vayó 'tʰa cʰándo váyasā ca hyènāṃścʰándasā ca parigátyātmánnadʰattātmánnakuruta tátʰaivaìnānayámetadváyasā caiva cʰándasā ca parigátyātmándʰatta ātmánkurute

Verse: 17 
Sentence: a    
eṣá paśuryádagníḥ
Sentence: b    
'traiva sárvaḥ kr̥tsnaḥ sáṃskr̥tastásya yā́ḥ purástādupadádʰāti śíro 'sya átʰa yā́ dakṣiṇatáścottaratáśca ātmā́tʰa yā́ḥ paścāttatpúcʰam

Verse: 18 
Sentence: a    
sa vaí purástādevā́gra úpadadʰāti
Sentence: b    
śíro pratʰamaṃ jā́yamānasya jā́yaté 'tʰa dakṣiṇatá upadʰā́yottarata úpadadʰāti sārdʰámayámātmā́ jāyātā ityátʰa paścātpúcʰaṃ hyántato jā́yamānasya jā́yate

Verse: 19 
Sentence: a    
tadyā́ni várṣiṣṭʰāni cʰándāṃsi
Sentence: b    
ye stʰáviṣṭʰāḥ paśávastānmádʰya úpadadʰāti mádʰyaṃ tatpráti paśuṃ váriṣṭʰaṃ karoti tásmānmádʰyam práti paśurváriṣṭʰó 'tʰa vīryávattamāḥ paśávastā́ndakṣiṇata úpadadʰāti dákṣiṇaṃ tadárdʰam paśórvīryávattaraṃ karoti tásmāddákṣiṇó 'rdʰaḥ paśórvīyáttaraḥ

Verse: 20 
Sentence: a    
pūrvārdʰáṃ ca jagʰanārdʰaṃ cā́ṇiṣṭʰau karoti
Sentence: b    
yadáhāmūścátasrasténainā áṇiṣṭʰā átʰa yádiha hrásiṣṭʰānpaśū́nupadádʰāti téno etā áṇiṣṭʰāḥ pūrvārdʰáṃ ca tájjagʰanārdʰáṃ ca paśoráṇiṣṭʰau karoti tásmātpūrvārdʰáśca jagʰanārdʰáśca paśoráṇiṣṭʰau tásmātpūrvārdʰéna ca jagʰanārdʰéna ca paśurúcca tíṣṭʰati sáṃ ca viśatyátʰa lokampr̥ṇe úpadadʰātyasyā́ṃ sraktyāṃ táyorupári bándʰuḥ púrīṣaṃ nívapati tásyopári bándʰuḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.