TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 51
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    tr̥tī́yāṃ cítimúpadadʰāti
Sentence: b    
etadvaí devā́ dvitī́yāṃ cítiṃ citvā́ samā́rohanyádūrdʰvám pr̥tʰivyā́ arvācī́namantárikṣāttádeva tátsaṃskŕ̥tya samā́rohan

Verse: 2 
Sentence: a    
te 'bruvan
Sentence: b    
cetáyadʰvamíti cítimicʰatéti vāva tádabruvannitá ūrdʰvámicʰatéti cetáyamānā antárikṣamevá br̥hatī́ṃ tr̥tī́yāṃ cítimapaśyaṃstébʰya eṣá lokò 'cʰandayat

Verse: 3 
Sentence: a    
indrāgnī́ abruvan
Sentence: b    
yuváṃ na imā́ṃ tr̥tī́yāṃ cítimúpadʰattamíti kíṃ nau táto bʰaviṣyatī́ti yuvámevá naḥ śréṣṭʰau bʰaviṣyatʰa íti tatʰéti tébʰya etā́mindrāgnī́ tr̥tī́yāṃ cítimúpādʰattāṃ tásmādāhurindrāgnī́ evá devā́nāṃ śréṣṭʰāvíti

Verse: 4 
Sentence: a    
sa vā́ indrāgníbʰyāmupadádʰāti
Sentence: b    
viśvákarmaṇā sādayatīndrāgnī́ ca vaí viśvákarmā caitā́ṃ tr̥tī́yāṃ cítimapaśyaṃstásmādindrāgníbʰyāmúpadadʰāti viśvákarmaṇā sādayati

Verse: 5 
Sentence: a    
yádvevèndrāgníbʰyāmupadádʰāti
Sentence: b    
viśvákarmaṇā sādáyati prajā́patiṃ vísrastaṃ devátā ādā́ya vyúdakrāmaṃstasyendrāgnī́ ca viśvákarmā ca mádʰyamādā́yotkámyātiṣṭʰan

Verse: 6 
Sentence: a    
tā́nabravīt
Sentence: b    
úpa méta práti ma etáddʰatta yéna me yūyámudákramiṣṭéti kíṃ nastáto bʰaviṣyatī́ti yuṣmaddevátyamevá ma etádātmáno bʰaviṣyatī́ti tatʰéti tádasminnetádindrāgnī ca viśvákarmā ca prátyadadʰuḥ

Verse: 7 
Sentence: a    
tadyaìṣā́ madʰyamā́ svayamātŕ̥ṇā
Sentence: b    
etádasya tádātmánastadyádetāmátropadádʰāti yádevā̀syaiṣā̀tmánastádasminnetatprátidadʰāti tásmādetāmatrópadadʰāti

Verse: 8 
Sentence: a    
indrāgnī ávyatʰamānām
Sentence: b    
íṣṭakāṃ dr̥ṃhataṃ yuvamíti yátʰaiva yájustátʰā bándʰuḥ pr̥ṣṭʰéna dyā́vāpr̥tʰivī́ antárikṣaṃ ca víbādʰasa íti pr̥ṣṭʰéna hyèṣā dyā́vāpr̥tʰivī́ antárikṣaṃ ca vibā́dʰate

Verse: 9 
Sentence: a    
viśvákarmā tvā sādayatvíti
Sentence: b    
viśvákarmā hyètā́ṃ tr̥tī́yāṃ cítimápaśyadantárikṣasya pr̥ṣṭʰe vyácasvatīm prátʰasva tīmítyantárikṣasya hyètátpr̥ṣṭʰaṃ vyacasvatprátʰasvadantárikṣaṃ yacʰāntárikṣaṃ dr̥ṃhāntárikṣam mā́ hiṃsīrítyātmā́naṃ yacʰātmā́naṃ dr̥ṃhātmā́nam mā́ hiṃsīrítyetát

Verse: 10 
Sentence: a    
víśvasmai prāṇā́yāpānā́ya
Sentence: b    
vyānā́yodānāyéti prāṇo vai svayamātr̥ṇā sárvasmā u vā́ etásmai prāṇáḥ pratiṣṭʰā́yai carítrāyétīme vaí lokā́ḥ svayamātr̥ṇā́ imá u lokā́ḥ pratiṣṭʰā́ carítraṃ vāyúṣṭvābʰípātvíti vāyúṣṭvābʰígopāyatvítyetánmahyā́ svastyéti mahatyā svastyétyetáccʰardíṣā śáṃtamenéti yáccʰardiḥ śáṃtamaṃ tenétyetátsādayitvā sū́dadohasā́dʰivadati tásyokto bándʰurátʰa sā́ma gāyati tásyopári bándʰuḥ

Verse: 11 
Sentence: a    
átʰa díśyā úpadadʰāti
Sentence: b    
díśo vai díśyā díśa evaìtadúpadadʰāti tadyā́bʰiradó vāyúrdigbʰiránantarhitābʰirupaittā́ etāstā́ evaìtadúpadadʰāti tā́ u evā̀mū́ḥ purástāddarbʰastambáṃ ca logeṣṭakāścópadadʰātyasau vā́ ādityá etā́ amuṃ tádādityáṃ dikṣvádʰyū́hati dikṣú cinoti yattátraiva syúrbahirdʰā tátsyurbahirdʰò vā́ etadyóneragnikarma yátpurā́ puṣkaraparṇāttā yádihā̀hŕ̥tyopadádʰāti tádenā yónau puṣkaraparṇe prátiṣṭʰāpayati tátʰo haitā ábahirdʰā bʰavanti ánantarhitāḥ svayamātr̥ṇā́yā úpadadʰātyantárikṣaṃ vaí madʰyamā́ svayamātr̥ṇā́nantarhitāstádantárikṣāddíśo dadʰātyúttarā úttarāstádantárikṣāddíśo dadʰāti retaḥsícorvélayeme vaí retaḥsícāvanáyostaddíśo dadʰāti tásmādanáyordíśaḥ sarváta úpadadʰāti sarvátastaddíśo dadʰāti tásmātsarváto díśaḥ samī́cīḥ sarvátastátsamī́cīrdíśo dadʰāti tásmātsarvátaḥ samī́cyo díśaḥ

Verse: 12 
Sentence: a    
yádveva díśyā upadádʰāti
Sentence: b    
cʰándāṃsi vai díśo gāyatrī vai prā́cī díktraṣṭubdákṣiṇā jágatī pratī́cyanuṣṭubúdīcī paṅktírūrdʰvā́ paśávo vai cʰándāṃsyantárikṣam madʰyamā cítirantárikṣe tátpaśū́ndadʰāti tásmādantárikṣāyatanāḥ paśávaḥ

Verse: 13 
Sentence: a    
yádveva díśyā upadádʰāti
Sentence: b    
cʰándāṃsi vai díśaḥ paśávo vai cʰándāṃsyánnam paśávo mádʰyam madʰyamā cítirmadʰyatastadánnaṃ dadʰāti ánantarhitāḥ svayamātr̥ṇā́yā úpadadʰāti prāṇo vaí svayamātr̥ṇā́nantarhitaṃ tátprāṇādánnaṃ dadʰātyúttarā úttaraṃ tátprāṇādánnaṃ dadʰāti retaḥsícorvélayā pr̥ṣṭáyo vaí retaḥsícau mádʰyamu pr̥ṣṭáyo madʰyatá evā̀sminnetadánnaṃ dadʰāti sarváta úpadadʰāti sarváta evā̀sminnatadánnaṃ dadʰāti

Verse: 14 
Sentence: a    
rā́ñyasi prā́cī dík
Sentence: b    
virā́ḍasi dákṣiṇā díksamrā́ḍasi pratī́cī díksvarā́ḍasyúdīcī digádʰipatnyasi br̥hatī digíti nā́mānyāsāmetā́ni nāmagrā́hamevaìnā etadúpadadʰāti nā́nopadádʰāti nā́nā sādayati nā́nā sū́dadohasā́dʰivadati nā́nā hi díśaḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa viśvájyotiṣamúpadadʰāti
Sentence: b    
vāyurvaí madʰyamā́ viśvájyotirvāyurhyèvā̀ntarikṣaloke víśvaṃ jyótirvāyúmevaìtadúpadadʰāti tāmánantarhitāṃ díśyābʰya úpadadʰāti dikṣu tádvāyúṃ dadʰāti tásmātsárvāsu dikṣú vāyúḥ

Verse: 2 
Sentence: a    
yádvevá viśvájyotiṣamupadádʰāti
Sentence: b    
prajā vaí viśvájyotiḥ prajā hyèva víśvaṃ jyótiḥ prajánanamevaìtádupadadʰāti tāmánantarhitāṃ díśyābʰyā úpadadʰāti dikṣu tátprajā́ dadʰāti tásmātsárvāsu dikṣú prajā́ḥ

Verse: 3 
Sentence: a    
viśvákarmā tvā sādayatvíti
Sentence: b    
viśvákarmā hyètā́ṃ tr̥tī́yāṃ cítimápaśyadantárikṣasya pr̥ṣṭʰe jyótiṣmatīmítyantárikṣasya hyáyám pr̥ṣṭʰe jyótiṣmānvāyúḥ

Verse: 4 
Sentence: a    
víśvasmai prāṇā́yāpānā́ya
Sentence: b    
vyānāyéti prāṇo vaí viśvájyotiḥ sárvasmā u etásmai prāṇo víśvaṃ jyótiryacʰéti sárvaṃ jyótiryacʰétyetádvāyuṣṭé 'dʰipatiríti vāyúmavā̀syā ádʰipatiṃ karoti sādayitvā sū́dadohasā́dʰivadati tásyokto bándʰuḥ

Verse: 5 
Sentence: a    
átʰa 'rtavyā̀ úpadadʰāti
Sentence: b    
r̥táva ete yádr̥tavyā̀ r̥tū́nevaìtadúpadadʰāti nábʰaśca nabʰasyáśca vā́rṣikāvr̥tū íti nā́manī enayorete nā́mabʰyāmevaìne etadúpadadʰāti dve íṣṭake bʰavato dvau hi mā́sāvr̥túḥ sakŕ̥tsādayatyékaṃ tádr̥túṃ karotyávakāsū́padadʰātyávakābʰiḥ prácʰādayatyā́po ávakā apastádetásminnr̥taú dadʰāti tásmādetásminnr̥tau bʰū́yiṣṭʰaṃ varṣati

Verse: 6 
Sentence: a    
atʰóttare
Sentence: b    
iṣáścorjáśca śāradā́vr̥tū íti nā́manī enayorete nā́mabʰyāmevaìne etadúpadadʰāti dve íṣṭake bʰavato dvau hi mā́sāvr̥túḥ sakŕ̥tsādayatyékaṃ tádr̥túṃ karotyávakāsū́padadʰātyā́po ávakā apastádetásya 'rtóḥ purástāddadʰāti tásmādetásya 'rtóḥ purástādvarṣati nòpáriṣṭātprácʰādayati tásmānna tátʰevopáriṣṭādvarṣati

Verse: 7 
Sentence: a    
tadyádetā
Sentence: b    
átropadádʰāti saṃvatsará eṣò 'gnírimá u lokā́ḥ saṃvatsarastásyāntárikṣamevá madʰyamā cítirantárikṣamasya varṣāśarádāvr̥t tadyádetā átropadádʰāti yádevā̀syaitā́ ātmánastádasminnetatprátidadʰāti tásmādetā atrópadadʰāti

Verse: 8 
Sentence: a    
yádvevaìtā átropadádʰāti
Sentence: b    
prajā́patireṣò 'gníḥ saṃvatsará u prajā́patistásya mádʰyamevá madʰyamā cítirmádʰyamasya varṣāśarádāvr̥tū tadyádetā átropadádʰāti yádevā̀syaitā́ ātmánastádasminnetatprátidadʰāti tásmādetā atrópadadʰāti

Verse: 9 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
cátasra r̥tavyā̀ madʰyamā́yāṃ cítā úpadadʰāti dvé-dve ítarāsu cítiṣu cátuṣpādā vaí paśávo 'ntárikṣam madʰyamā cítirantárikṣe tátpaśū́ndadʰāti tásmādantárikṣāyatanāḥ paśávaḥ

Verse: 10 
Sentence: a    
yádveva cátasraḥ cátuṣpādā vaí paśavó 'nnam paśávo mádʰyam madʰyamā cítirmadʰyatastadánnaṃ dadʰāti

Verse: 11 
Sentence: a    
yádveva cátasraḥ
Sentence: b    
cáturakṣaraṃ vā́ antárikṣaṃ dvyákṣarā ítarāścítayastadyā́vadantárikṣaṃ tā́vattátkr̥tvópadadʰāti

Verse: 12 
Sentence: a    
yádveva catasraḥ
Sentence: b    
paśúreṣa yádagnirmádʰyaṃ tatpráti paśuṃ váriṣṭʰaṃ karoti tásmānmádʰyam práti paśurváriṣṭʰaḥ

Verse: 13 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
cátasra r̥tavyā̀stā́sāṃ viśvájyotiḥ pañcamī páñca díśyāstaddáśa dáśākṣarā virāḍánnaṃ virāṇmádʰyam madʰyamā cítirmadʰyatastadánnaṃ dadʰāti ánantarhitāḥ svayamātr̥ṇā́yā úpadadʰāti prāṇo vaí svayamātr̥ṇā́nantarhitaṃ tátprāṇādánnaṃ dadʰātyúttarā úttaraṃ tátprāṇādánnaṃ dadʰāti

Verse: 14 
Sentence: a    
átʰa prāṇabʰŕ̥ta úpadadʰāti
Sentence: b    
prāṇā vaí prāṇabʰŕ̥taḥ prāṇā́nevaìtadúpadadʰāti dáśa bʰavanti dáśa vaí prāṇā́ḥ pūrvārdʰa úpadadʰāti purástāddʰī̀me prāṇā ā́yurme pāhi jyótirme yacʰéti prāṇo vai jyótiḥ prāṇám me yacʰétyevaìtádāha ánantarhitā r̥tavyā̀bʰya úpadadʰāti prāṇo vaí vāyúrr̥túṣu tádvāyum prátiṣṭʰāpayati

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa cʰandasyā̀ úpadadʰāti
Sentence: b    
paśávo vai cʰándāṃsyantárikṣam madʰyamā cítirantárikṣe tátpaśúṃ dadʰāti tásmādantárikṣāyatanāḥ paśávaḥ

Verse: 2 
Sentence: a    
yádvevá cʰandasyā̀ upadádʰāti
Sentence: b    
paśávo vai cʰándāṃsyánnm paśávo mádʰyam madʰyamā cítirmadʰyatastadánnaṃ dadʰāti

Verse: 3 
Sentence: a    
dvā́daśa-dvādaśópadadʰāti
Sentence: b    
dvā́daśākṣarā vai jágatī paśávo jágatyantárikṣam madʰyamā cítirantárikṣe tátpaśū́ndadʰāti tásmādantárikṣāyatanāḥ paśávaḥ

Verse: 4 
Sentence: a    
yádveva dvā́daśa-dvādaśa
Sentence: b    
dvā́daśākṣarā vai jágatī paśávo vai jágatyánnam paśávo mádʰyam madʰyamā cítirmadʰyatastadánna dadʰāti ánantarhitāḥ prāṇabʰŕ̥dbʰya úpadadʰātyánantarhitaṃ tátprāṇebʰyó 'nnaṃ dadʰātyúttarā úttaraṃ tátprāṇebʰyó 'nnaṃ dadʰāti

Verse: 5 
Sentence: a    
cʰánda íti
Sentence: b    
ayaṃ vaí loko mā̀yaṃ lokó mitá iva pramā cʰánda ítyantarikṣaloko vaí pramā̀ntarikṣalokò hyasmā́llokātprámita iva pratimā cʰánda ítyasau vaí lokáḥ pratimaìṣa hyántarikṣaloke prátimita ivāsrīváyaścʰánda ityánnamasrīváyastadyádeṣú lokeṣvánnaṃ tádasrīvayó 'tʰo yádebʰyó lokebʰyó 'nnaṃ srávati tádasrīvayo 'tʰā́to níruktānyeva cʰándāṃsyúpadadʰāti

Verse: 6 
Sentence: a    
paṅktiścʰándaḥ
Sentence: b    
uṣṇikcʰándo br̥hatī cʰándo 'nuṣṭupcʰándo virāṭ cʰándo gāyatrī cʰándastriṣṭupcʰándo jágatī cʰánda ítyetā́ni níruktāni virā́ḍaṣṭamāni cʰándāṃsyúpadadʰāti pr̥tʰivī cʰándo 'ntárikṣaṃ cʰánda íti yā́nyetaddevátyāni cʰándāṃsi tā́nyevaìtadúpadadʰātyagnirdevátā vā́to devatétyetā vaí devátāścʰándāṃsi tā́nyevaìtadúpadadʰāti

Verse: 7 
Sentence: a    
sa vai níruktāni cā́niruktāni cópadadʰāti
Sentence: b    
sa yatsárvāṇi níruktānyupā́dʰāsyadántavaddʰā́nnamabʰaviṣyadákṣeṣyata hā́tʰa yatsárvāṇyániruktāni paró 'kṣaṃ hā́nnamabʰaviṣyanná hainadádrakṣyaṃścana níruktāni cā́niruktāni cópadadʰāti tásmānníruktamánnamadyámānaṃ kṣīyate

Verse: 8 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
trī́ṇi dvādaśānyúpadadʰāti tatṣáṭtriṃśatṣáṭtriṃśadakṣarā br̥hatyèṣā vai br̥hatī yāṃ táddevā́ antárikṣam br̥hatī́ṃ tr̥tī́yāṃ cítimapaśyaṃstásyā etásyai devā́ uttamā́ḥ

Verse: 9 
Sentence: a    
yádvevaìtā íṣṭakā upadádʰāti
Sentence: b    
prajā́patervisrastātsárvāṇi bʰūtā́ni sárvā diśó 'nu vyúdakrāman

Verse: 10 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa 'yámagníścīyaté 'tʰa yā́nyasmāttā́ni bʰūtā́ni vyudákrāmannetāstā íṣṭakāstadyádetā́ upadádʰāti yā́nyevā̀smāttā́ni bʰūtā́ni vyudákrāmaṃstā́nyasminnetatprátidadʰāti

Verse: 11 
Sentence: a    
tadyā dáśa pratʰamā́ upadádʰāti
Sentence: b    
candrámāstā dáśa bʰavanti dáśākṣarā virāḍánnaṃ virāḍánnamu candrámā átʰa úttarāḥ ṣáṭtriṃśadardʰamāsā́śca te mā́sāśca cáturviṃśatirardʰamāsā dvā́daśa mā́sāścandrámā vaí saṃvatsaraḥ sárvāṇi bʰūtā́ni

Verse: 12 
Sentence: a    
taṃ yátra devā́ḥ samáskurvan
Sentence: b    
tádasminnetā́ni sárvāṇi bʰūtā́ni madʰyatò 'dadʰustátʰaivā̀sminnayámetáddadʰāti ánantarhitā r̥tavyā̀bʰya úpadadʰātyr̥túṣu tatsárvāṇi bʰūtā́ni prátiṣṭʰāpayati

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰa vā́lakʰilyā úpadadʰāti
Sentence: b    
prāṇā vai vā́lakʰilyāḥ prāṇā́nevaìtadúpadadʰāti yadvā́lakʰilyā nāma yadvā́ urvárayorásambʰinnam bʰávati kʰila íti vai tadā́cakṣate vālamātrā́du hemé prāṇā ásambʰinnāste yádvālasātrādásambʰinnāstásmādvā́lakʰilyāḥ

Verse: 2 
Sentence: a    
sa vaí saptá purástādupadádʰāti
Sentence: b    
saptá paścāttadyā́ḥ saptá purástādupadádʰāti evèmé saptá purástātprāṇāstā́nasminnetáddadʰāti

Verse: 3 
Sentence: a    
átʰa yā́ḥ saptá paścā́t
Sentence: b    
eṣā́mevaìtátprāṇā́nāmetā́nprāṇā́npratī́nkaroti tásmādyádebʰiránnamátti tádetairátyeti

Verse: 4 
Sentence: a    
yádvevá saptá purástādupadádʰāti
Sentence: b    
sapta vā́ imé purástātprāṇā́ścatvā́ri dorbāhavā́ṇi śíro grīvā yádūrdʰvaṃ nā́bʰestátsaptamamáṅge 'ṅge prāṇá ete vaí saptá purástātprāṇāstā́nasminnetáddadʰāti

Verse: 5 
Sentence: a    
átʰa yā́ḥ saptá paścā́t
Sentence: b    
sapta vā́ imé paścā́tprāṇā́ścatvā́ryūrvaṣṭʰīvā́ni dvaí pratiṣṭʰe yadávāṅnā́bʰestátsaptamamáṅge 'ṅge prāṇa ete vaí saptá paścā́tprāṇāstā́nasminnetáddadʰāti

Verse: 6 
Sentence: a    
mūrdʰā̀si rā́ṭ
Sentence: b    
dʰruvā̀si dʰarúṇā dʰartryási dʰáraṇī yántrī rā́ḍyantryási yámanī dʰruvā̀si dʰáritrī́tyetā́nevā̀sminnetáddʰruvā́nprāṇā́nyacʰati

Verse: 7 
Sentence: a    
yádveva vā́lakʰilyā upadádʰāti
Sentence: b    
etadvaí devā vā́lakʰilyābʰirevèmā́ṃlokāntsámayuritáścordʰvā́namútaścārvā́castátʰaivaìtadyájamāno vā́lakʰilyābʰirevèmā́ṃlokāntsáṃyātītáścordʰvā́namútaścārvā́caḥ

Verse: 8 
Sentence: a    
mūrdʰā̀si rāḍítīmaṃ lokámarohan
Sentence: b    
dʰruvā̀si dʰaruṇétyantarikṣalokáṃ dʰartryási dʰáraṇī́tyamúṃ dʰáraṇī́tyamúṃ lokamā́yuṣe tvā várcase tvā kr̥ṣyaí tvā kṣémāya tvéti catvā́raścatuṣpādāḥ paśavó 'nnam paśávastá etaíścatúrbʰiścátuṣpādaiḥ paśúbʰiretenā́nnenāmúṣmiṃloke prátyatiṣṭʰaṃstátʰaivaìtadyájamāna etaíścatúrbʰiścátuṣpādaiḥ paśúbʰiretenā́nnenāmúṣmiṃloke prátitiṣṭʰati

Verse: 9 
Sentence: a    
sa sa párāṅiva róhaḥ
Sentence: b    
iyámu vaí pratiṣṭʰā devā́ imā́m pratiṣṭʰā́mabʰipratyā́yaṃstátʰaívaitadyájamāna imā́m prati ṣhā́mabʰipratyaíti

Verse: 10 
Sentence: a    
yántri rāḍítyamúṃ lokámarohan
Sentence: b    
yantryási yámanī́tyantarikṣalokáṃ dʰruvā̀si dʰáritrī́tīmáṃ lokámiṣé tvorjé tvā rayyaí tvā póṣāya tvéti catvā́raścátuṣpādāḥ paśavó 'nnam paśavastá etaíścatúrbʰiścátuṣpādaiḥ paśúbʰiretenā́nnenāsmíṃloke prátyatiṣṭʰaṃstátʰaivaìtadyájamāna etaíścatúrbʰiścátuṣpādaiḥ paśúbʰiretenā́nnenāsmíṃloke prátitiṣṭʰati

Verse: 11 
Sentence: a    
atʰā́taḥ sáṃskr̥tirevá
Sentence: b    
amūrékādaśéṣṭakā upadádʰāti 'saú pratʰamò 'nuvākastádantárikṣaṃ ātmā tadyattā ékādaśa bʰávantyékādaśākṣarā vaí triṣṭuptraíṣṭubʰamantárikṣamátʰa úttarāḥ ṣaṣṭiḥ vāyuḥ prajā́patiḥ 'gniḥ sa yájamānaḥ

Verse: 12 
Sentence: a    
tadyā́ḥ purástādupadádʰāti
Sentence: b    
śíro 'sya tāstā dáśa bʰavanti dáśa vaí prāṇā́ḥ prāṇā́ u vai śíraḥ pūrvārdʰa úpadadʰāti purástāddʰī̀daṃ śíraḥ

Verse: 13 
Sentence: a    
átʰa yā́ dakṣiṇatáḥ
Sentence: b    
yádūrdʰvam mádʰyādavācī́naṃ śīrṣṇastádasya átʰa yā́ḥ paścādyádūrdʰvám pratiṣṭʰā́yā avācī́nam mádʰyāttádasya tā́ḥ pratiṣṭʰaìvòttaratáḥ

Verse: 14 
Sentence: a    
tadyā́ḥ saptá purástādvā́lakʰilyā upadádʰāti
Sentence: b    
evèmé saptá purástātprāṇāstā́nasminnetáddadʰāti ánantarhitā etā́bʰyo daśábʰya úpadadʰātyánantarhitāṃstácʰīrṣṇáḥ prāṇā́ndadʰāti

Verse: 15 
Sentence: a    
átʰa yā́ḥ saptá paścā́t
Sentence: b    
evèmé saptá paścā́tprāṇāstā́nasminnetáddadʰāti ánantarhitā etā́bʰyo dvādaśábʰya úpadadʰātyánantarhitāṃstádātmánaḥ prāṇā́ndadʰāti eṣá vāyúḥ prajā́patirasmiṃstraíṣṭubʰe 'ntárikṣe samantam páryaknastadyáttr̥tī́yāṃ cítimupadádʰāti vāyúṃ caiva tádantárikṣaṃ ca saṃkkr̥tyópadʰatté 'tʰa lokampr̥ṇe úpadadʰātyasyā́ṃ sraktyāṃ táyorupári bándʰuḥ púrīṣaṃ nívapati tásyopári bándʰuḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.