TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 51
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
tr̥tī́yāṃ
cítimúpadadʰāti
Sentence: b
etadvaí
devā́
dvitī́yāṃ
cítiṃ
citvā́
samā́rohanyádūrdʰvám
pr̥tʰivyā́
arvācī́namantárikṣāttádeva
tátsaṃskŕ̥tya
samā́rohan
Verse: 2
Sentence: a
te
'bruvan
Sentence: b
cetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvannitá
ūrdʰvámicʰatéti
té
cetáyamānā
antárikṣamevá
br̥hatī́ṃ
tr̥tī́yāṃ
cítimapaśyaṃstébʰya
eṣá
lokò
'cʰandayat
Verse: 3
Sentence: a
tá
indrāgnī́
abruvan
Sentence: b
yuváṃ
na
imā́ṃ
tr̥tī́yāṃ
cítimúpadʰattamíti
kíṃ
nau
táto
bʰaviṣyatī́ti
yuvámevá
naḥ
śréṣṭʰau
bʰaviṣyatʰa
íti
tatʰéti
tébʰya
etā́mindrāgnī́
tr̥tī́yāṃ
cítimúpādʰattāṃ
tásmādāhurindrāgnī́
evá
devā́nāṃ
śréṣṭʰāvíti
Verse: 4
Sentence: a
sa
vā́
indrāgníbʰyāmupadádʰāti
Sentence: b
viśvákarmaṇā
sādayatīndrāgnī́
ca
vaí
viśvákarmā
caitā́ṃ
tr̥tī́yāṃ
cítimapaśyaṃstásmādindrāgníbʰyāmúpadadʰāti
viśvákarmaṇā
sādayati
Verse: 5
Sentence: a
yádvevèndrāgníbʰyāmupadádʰāti
Sentence: b
viśvákarmaṇā
sādáyati
prajā́patiṃ
vísrastaṃ
devátā
ādā́ya
vyúdakrāmaṃstasyendrāgnī́
ca
viśvákarmā
ca
mádʰyamādā́yotkámyātiṣṭʰan
Verse: 6
Sentence: a
tā́nabravīt
Sentence: b
úpa
méta
práti
ma
etáddʰatta
yéna
me
yūyámudákramiṣṭéti
kíṃ
nastáto
bʰaviṣyatī́ti
yuṣmaddevátyamevá
ma
etádātmáno
bʰaviṣyatī́ti
tatʰéti
tádasminnetádindrāgnī
ca
viśvákarmā
ca
prátyadadʰuḥ
Verse: 7
Sentence: a
tadyaìṣā́
madʰyamā́
svayamātŕ̥ṇā
Sentence: b
etádasya
tádātmánastadyádetāmátropadádʰāti
yádevā̀syaiṣā̀tmánastádasminnetatprátidadʰāti
tásmādetāmatrópadadʰāti
Verse: 8
Sentence: a
indrāgnī
ávyatʰamānām
Sentence: b
íṣṭakāṃ
dr̥ṃhataṃ
yuvamíti
yátʰaiva
yájustátʰā
bándʰuḥ
pr̥ṣṭʰéna
dyā́vāpr̥tʰivī́
antárikṣaṃ
ca
víbādʰasa
íti
pr̥ṣṭʰéna
hyèṣā
dyā́vāpr̥tʰivī́
antárikṣaṃ
ca
vibā́dʰate
Verse: 9
Sentence: a
viśvákarmā
tvā
sādayatvíti
Sentence: b
viśvákarmā
hyètā́ṃ
tr̥tī́yāṃ
cítimápaśyadantárikṣasya
pr̥ṣṭʰe
vyácasvatīm
prátʰasva
tīmítyantárikṣasya
hyètátpr̥ṣṭʰaṃ
vyacasvatprátʰasvadantárikṣaṃ
yacʰāntárikṣaṃ
dr̥ṃhāntárikṣam
mā́
hiṃsīrítyātmā́naṃ
yacʰātmā́naṃ
dr̥ṃhātmā́nam
mā́
hiṃsīrítyetát
Verse: 10
Sentence: a
víśvasmai
prāṇā́yāpānā́ya
Sentence: b
vyānā́yodānāyéti
prāṇo
vai
svayamātr̥ṇā
sárvasmā
u
vā́
etásmai
prāṇáḥ
pratiṣṭʰā́yai
carítrāyétīme
vaí
lokā́ḥ
svayamātr̥ṇā́
imá
u
lokā́ḥ
pratiṣṭʰā́
carítraṃ
vāyúṣṭvābʰípātvíti
vāyúṣṭvābʰígopāyatvítyetánmahyā́
svastyéti
mahatyā
svastyétyetáccʰardíṣā
śáṃtamenéti
yáccʰardiḥ
śáṃtamaṃ
tenétyetátsādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰurátʰa
sā́ma
gāyati
tásyopári
bándʰuḥ
Verse: 11
Sentence: a
átʰa
díśyā
úpadadʰāti
Sentence: b
díśo
vai
díśyā
díśa
evaìtadúpadadʰāti
tadyā́bʰiradó
vāyúrdigbʰiránantarhitābʰirupaittā́
etāstā́
evaìtadúpadadʰāti
tā́
u
evā̀mū́ḥ
purástāddarbʰastambáṃ
ca
logeṣṭakāścópadadʰātyasau
vā́
ādityá
etā́
amuṃ
tádādityáṃ
dikṣvádʰyū́hati
dikṣú
cinoti
tā
yattátraiva
syúrbahirdʰā
tátsyurbahirdʰò
vā́
etadyóneragnikarma
yátpurā́
puṣkaraparṇāttā
yádihā̀hŕ̥tyopadádʰāti
tádenā
yónau
puṣkaraparṇe
prátiṣṭʰāpayati
tátʰo
haitā
ábahirdʰā
bʰavanti
tā
ánantarhitāḥ
svayamātr̥ṇā́yā
úpadadʰātyantárikṣaṃ
vaí
madʰyamā́
svayamātr̥ṇā́nantarhitāstádantárikṣāddíśo
dadʰātyúttarā
úttarāstádantárikṣāddíśo
dadʰāti
retaḥsícorvélayeme
vaí
retaḥsícāvanáyostaddíśo
dadʰāti
tásmādanáyordíśaḥ
sarváta
úpadadʰāti
sarvátastaddíśo
dadʰāti
tásmātsarváto
díśaḥ
samī́cīḥ
sarvátastátsamī́cīrdíśo
dadʰāti
tásmātsarvátaḥ
samī́cyo
díśaḥ
Verse: 12
Sentence: a
yádveva
díśyā
upadádʰāti
Sentence: b
cʰándāṃsi
vai
díśo
gāyatrī
vai
prā́cī
díktraṣṭubdákṣiṇā
jágatī
pratī́cyanuṣṭubúdīcī
paṅktírūrdʰvā́
paśávo
vai
cʰándāṃsyantárikṣam
madʰyamā
cítirantárikṣe
tátpaśū́ndadʰāti
tásmādantárikṣāyatanāḥ
paśávaḥ
Verse: 13
Sentence: a
yádveva
díśyā
upadádʰāti
Sentence: b
cʰándāṃsi
vai
díśaḥ
paśávo
vai
cʰándāṃsyánnam
paśávo
mádʰyam
madʰyamā
cítirmadʰyatastadánnaṃ
dadʰāti
tā
ánantarhitāḥ
svayamātr̥ṇā́yā
úpadadʰāti
prāṇo
vaí
svayamātr̥ṇā́nantarhitaṃ
tátprāṇādánnaṃ
dadʰātyúttarā
úttaraṃ
tátprāṇādánnaṃ
dadʰāti
retaḥsícorvélayā
pr̥ṣṭáyo
vaí
retaḥsícau
mádʰyamu
pr̥ṣṭáyo
madʰyatá
evā̀sminnetadánnaṃ
dadʰāti
sarváta
úpadadʰāti
sarváta
evā̀sminnatadánnaṃ
dadʰāti
Verse: 14
Sentence: a
rā́ñyasi
prā́cī
dík
Sentence: b
virā́ḍasi
dákṣiṇā
díksamrā́ḍasi
pratī́cī
díksvarā́ḍasyúdīcī
digádʰipatnyasi
br̥hatī
digíti
nā́mānyāsāmetā́ni
nāmagrā́hamevaìnā
etadúpadadʰāti
tā
nā́nopadádʰāti
nā́nā
sādayati
nā́nā
sū́dadohasā́dʰivadati
nā́nā
hi
díśaḥ
Paragraph: 2
Verse: 1
Sentence: a
átʰa
viśvájyotiṣamúpadadʰāti
Sentence: b
vāyurvaí
madʰyamā́
viśvájyotirvāyurhyèvā̀ntarikṣaloke
víśvaṃ
jyótirvāyúmevaìtadúpadadʰāti
tāmánantarhitāṃ
díśyābʰya
úpadadʰāti
dikṣu
tádvāyúṃ
dadʰāti
tásmātsárvāsu
dikṣú
vāyúḥ
Verse: 2
Sentence: a
yádvevá
viśvájyotiṣamupadádʰāti
Sentence: b
prajā
vaí
viśvájyotiḥ
prajā
hyèva
víśvaṃ
jyótiḥ
prajánanamevaìtádupadadʰāti
tāmánantarhitāṃ
díśyābʰyā
úpadadʰāti
dikṣu
tátprajā́
dadʰāti
tásmātsárvāsu
dikṣú
prajā́ḥ
Verse: 3
Sentence: a
viśvákarmā
tvā
sādayatvíti
Sentence: b
viśvákarmā
hyètā́ṃ
tr̥tī́yāṃ
cítimápaśyadantárikṣasya
pr̥ṣṭʰe
jyótiṣmatīmítyantárikṣasya
hyáyám
pr̥ṣṭʰe
jyótiṣmānvāyúḥ
Verse: 4
Sentence: a
víśvasmai
prāṇā́yāpānā́ya
Sentence: b
vyānāyéti
prāṇo
vaí
viśvájyotiḥ
sárvasmā
u
vā
etásmai
prāṇo
víśvaṃ
jyótiryacʰéti
sárvaṃ
jyótiryacʰétyetádvāyuṣṭé
'dʰipatiríti
vāyúmavā̀syā
ádʰipatiṃ
karoti
sādayitvā
sū́dadohasā́dʰivadati
tásyokto
bándʰuḥ
Verse: 5
Sentence: a
átʰa
'rtavyā̀
úpadadʰāti
Sentence: b
r̥táva
ete
yádr̥tavyā̀
r̥tū́nevaìtadúpadadʰāti
nábʰaśca
nabʰasyáśca
vā́rṣikāvr̥tū
íti
nā́manī
enayorete
nā́mabʰyāmevaìne
etadúpadadʰāti
dve
íṣṭake
bʰavato
dvau
hi
mā́sāvr̥túḥ
sakŕ̥tsādayatyékaṃ
tádr̥túṃ
karotyávakāsū́padadʰātyávakābʰiḥ
prácʰādayatyā́po
vā
ávakā
apastádetásminnr̥taú
dadʰāti
tásmādetásminnr̥tau
bʰū́yiṣṭʰaṃ
varṣati
Verse: 6
Sentence: a
atʰóttare
Sentence: b
iṣáścorjáśca
śāradā́vr̥tū
íti
nā́manī
enayorete
nā́mabʰyāmevaìne
etadúpadadʰāti
dve
íṣṭake
bʰavato
dvau
hi
mā́sāvr̥túḥ
sakŕ̥tsādayatyékaṃ
tádr̥túṃ
karotyávakāsū́padadʰātyā́po
vā
ávakā
apastádetásya
'rtóḥ
purástāddadʰāti
tásmādetásya
'rtóḥ
purástādvarṣati
nòpáriṣṭātprácʰādayati
tásmānna
tátʰevopáriṣṭādvarṣati
Verse: 7
Sentence: a
tadyádetā
Sentence: b
átropadádʰāti
saṃvatsará
eṣò
'gnírimá
u
lokā́ḥ
saṃvatsarastásyāntárikṣamevá
madʰyamā
cítirantárikṣamasya
varṣāśarádāvr̥t
tadyádetā
átropadádʰāti
yádevā̀syaitā́
ātmánastádasminnetatprátidadʰāti
tásmādetā
atrópadadʰāti
Verse: 8
Sentence: a
yádvevaìtā
átropadádʰāti
Sentence: b
prajā́patireṣò
'gníḥ
saṃvatsará
u
prajā́patistásya
mádʰyamevá
madʰyamā
cítirmádʰyamasya
varṣāśarádāvr̥tū
tadyádetā
átropadádʰāti
yádevā̀syaitā́
ātmánastádasminnetatprátidadʰāti
tásmādetā
atrópadadʰāti
Verse: 9
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
cátasra
r̥tavyā̀
madʰyamā́yāṃ
cítā
úpadadʰāti
dvé-dve
ítarāsu
cítiṣu
cátuṣpādā
vaí
paśávo
'ntárikṣam
madʰyamā
cítirantárikṣe
tátpaśū́ndadʰāti
tásmādantárikṣāyatanāḥ
paśávaḥ
Verse: 10
Sentence: a
yádveva
cátasraḥ
cátuṣpādā
vaí
paśavó
'nnam
paśávo
mádʰyam
madʰyamā
cítirmadʰyatastadánnaṃ
dadʰāti
Verse: 11
Sentence: a
yádveva
cátasraḥ
Sentence: b
cáturakṣaraṃ
vā́
antárikṣaṃ
dvyákṣarā
ítarāścítayastadyā́vadantárikṣaṃ
tā́vattátkr̥tvópadadʰāti
Verse: 12
Sentence: a
yádveva
catasraḥ
Sentence: b
paśúreṣa
yádagnirmádʰyaṃ
tatpráti
paśuṃ
váriṣṭʰaṃ
karoti
tásmānmádʰyam
práti
paśurváriṣṭʰaḥ
Verse: 13
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
cátasra
r̥tavyā̀stā́sāṃ
viśvájyotiḥ
pañcamī
páñca
díśyāstaddáśa
dáśākṣarā
virāḍánnaṃ
virāṇmádʰyam
madʰyamā
cítirmadʰyatastadánnaṃ
dadʰāti
tā
ánantarhitāḥ
svayamātr̥ṇā́yā
úpadadʰāti
prāṇo
vaí
svayamātr̥ṇā́nantarhitaṃ
tátprāṇādánnaṃ
dadʰātyúttarā
úttaraṃ
tátprāṇādánnaṃ
dadʰāti
Verse: 14
Sentence: a
átʰa
prāṇabʰŕ̥ta
úpadadʰāti
Sentence: b
prāṇā
vaí
prāṇabʰŕ̥taḥ
prāṇā́nevaìtadúpadadʰāti
tā
dáśa
bʰavanti
dáśa
vaí
prāṇā́ḥ
pūrvārdʰa
úpadadʰāti
purástāddʰī̀me
prāṇā
ā́yurme
pāhi
jyótirme
yacʰéti
prāṇo
vai
jyótiḥ
prāṇám
me
yacʰétyevaìtádāha
tā
ánantarhitā
r̥tavyā̀bʰya
úpadadʰāti
prāṇo
vaí
vāyúrr̥túṣu
tádvāyum
prátiṣṭʰāpayati
Paragraph: 3
Verse: 1
Sentence: a
átʰa
cʰandasyā̀
úpadadʰāti
Sentence: b
paśávo
vai
cʰándāṃsyantárikṣam
madʰyamā
cítirantárikṣe
tátpaśúṃ
dadʰāti
tásmādantárikṣāyatanāḥ
paśávaḥ
Verse: 2
Sentence: a
yádvevá
cʰandasyā̀
upadádʰāti
Sentence: b
paśávo
vai
cʰándāṃsyánnm
paśávo
mádʰyam
madʰyamā
cítirmadʰyatastadánnaṃ
dadʰāti
Verse: 3
Sentence: a
tā
dvā́daśa-dvādaśópadadʰāti
Sentence: b
dvā́daśākṣarā
vai
jágatī
paśávo
jágatyantárikṣam
madʰyamā
cítirantárikṣe
tátpaśū́ndadʰāti
tásmādantárikṣāyatanāḥ
paśávaḥ
Verse: 4
Sentence: a
yádveva
dvā́daśa-dvādaśa
Sentence: b
dvā́daśākṣarā
vai
jágatī
paśávo
vai
jágatyánnam
paśávo
mádʰyam
madʰyamā
cítirmadʰyatastadánna
dadʰāti
tā
ánantarhitāḥ
prāṇabʰŕ̥dbʰya
úpadadʰātyánantarhitaṃ
tátprāṇebʰyó
'nnaṃ
dadʰātyúttarā
úttaraṃ
tátprāṇebʰyó
'nnaṃ
dadʰāti
Verse: 5
Sentence: a
mā
cʰánda
íti
Sentence: b
ayaṃ
vaí
loko
mā̀yaṃ
hí
lokó
mitá
iva
pramā
cʰánda
ítyantarikṣaloko
vaí
pramā̀ntarikṣalokò
hyasmā́llokātprámita
iva
pratimā
cʰánda
ítyasau
vaí
lokáḥ
pratimaìṣa
hyántarikṣaloke
prátimita
ivāsrīváyaścʰánda
ityánnamasrīváyastadyádeṣú
lokeṣvánnaṃ
tádasrīvayó
'tʰo
yádebʰyó
lokebʰyó
'nnaṃ
srávati
tádasrīvayo
'tʰā́to
níruktānyeva
cʰándāṃsyúpadadʰāti
Verse: 6
Sentence: a
paṅktiścʰándaḥ
Sentence: b
uṣṇikcʰándo
br̥hatī
cʰándo
'nuṣṭupcʰándo
virāṭ
cʰándo
gāyatrī
cʰándastriṣṭupcʰándo
jágatī
cʰánda
ítyetā́ni
níruktāni
virā́ḍaṣṭamāni
cʰándāṃsyúpadadʰāti
pr̥tʰivī
cʰándo
'ntárikṣaṃ
cʰánda
íti
yā́nyetaddevátyāni
cʰándāṃsi
tā́nyevaìtadúpadadʰātyagnirdevátā
vā́to
devatétyetā
vaí
devátāścʰándāṃsi
tā́nyevaìtadúpadadʰāti
Verse: 7
Sentence: a
sa
vai
níruktāni
cā́niruktāni
cópadadʰāti
Sentence: b
sa
yatsárvāṇi
níruktānyupā́dʰāsyadántavaddʰā́nnamabʰaviṣyadákṣeṣyata
hā́tʰa
yatsárvāṇyániruktāni
paró
'kṣaṃ
hā́nnamabʰaviṣyanná
hainadádrakṣyaṃścana
níruktāni
cā́niruktāni
cópadadʰāti
tásmānníruktamánnamadyámānaṃ
ná
kṣīyate
Verse: 8
Sentence: a
tā́ni
vā́
etā́ni
Sentence: b
trī́ṇi
dvādaśānyúpadadʰāti
tatṣáṭtriṃśatṣáṭtriṃśadakṣarā
br̥hatyèṣā
vai
sā
br̥hatī
yāṃ
táddevā́
antárikṣam
br̥hatī́ṃ
tr̥tī́yāṃ
cítimapaśyaṃstásyā
etásyai
devā́
uttamā́ḥ
Verse: 9
Sentence: a
yádvevaìtā
íṣṭakā
upadádʰāti
Sentence: b
prajā́patervisrastātsárvāṇi
bʰūtā́ni
sárvā
diśó
'nu
vyúdakrāman
Verse: 10
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò
'yámagníścīyaté
'tʰa
yā́nyasmāttā́ni
bʰūtā́ni
vyudákrāmannetāstā
íṣṭakāstadyádetā́
upadádʰāti
yā́nyevā̀smāttā́ni
bʰūtā́ni
vyudákrāmaṃstā́nyasminnetatprátidadʰāti
Verse: 11
Sentence: a
tadyā
dáśa
pratʰamā́
upadádʰāti
Sentence: b
sá
candrámāstā
dáśa
bʰavanti
dáśākṣarā
virāḍánnaṃ
virāḍánnamu
candrámā
átʰa
yā
úttarāḥ
ṣáṭtriṃśadardʰamāsā́śca
te
mā́sāśca
cáturviṃśatirardʰamāsā
dvā́daśa
mā́sāścandrámā
vaí
saṃvatsaraḥ
sárvāṇi
bʰūtā́ni
Verse: 12
Sentence: a
taṃ
yátra
devā́ḥ
samáskurvan
Sentence: b
tádasminnetā́ni
sárvāṇi
bʰūtā́ni
madʰyatò
'dadʰustátʰaivā̀sminnayámetáddadʰāti
tā
ánantarhitā
r̥tavyā̀bʰya
úpadadʰātyr̥túṣu
tatsárvāṇi
bʰūtā́ni
prátiṣṭʰāpayati
Paragraph: 4
Verse: 1
Sentence: a
átʰa
vā́lakʰilyā
úpadadʰāti
Sentence: b
prāṇā
vai
vā́lakʰilyāḥ
prāṇā́nevaìtadúpadadʰāti
tā
yadvā́lakʰilyā
nāma
yadvā́
urvárayorásambʰinnam
bʰávati
kʰila
íti
vai
tadā́cakṣate
vālamātrā́du
hemé
prāṇā
ásambʰinnāste
yádvālasātrādásambʰinnāstásmādvā́lakʰilyāḥ
Verse: 2
Sentence: a
sa
vaí
saptá
purástādupadádʰāti
Sentence: b
saptá
paścāttadyā́ḥ
saptá
purástādupadádʰāti
yá
evèmé
saptá
purástātprāṇāstā́nasminnetáddadʰāti
Verse: 3
Sentence: a
átʰa
yā́ḥ
saptá
paścā́t
Sentence: b
eṣā́mevaìtátprāṇā́nāmetā́nprāṇā́npratī́nkaroti
tásmādyádebʰiránnamátti
tádetairátyeti
Verse: 4
Sentence: a
yádvevá
saptá
purástādupadádʰāti
Sentence: b
sapta
vā́
imé
purástātprāṇā́ścatvā́ri
dorbāhavā́ṇi
śíro
grīvā
yádūrdʰvaṃ
nā́bʰestátsaptamamáṅge
'ṅge
hí
prāṇá
ete
vaí
saptá
purástātprāṇāstā́nasminnetáddadʰāti
Verse: 5
Sentence: a
átʰa
yā́ḥ
saptá
paścā́t
Sentence: b
sapta
vā́
imé
paścā́tprāṇā́ścatvā́ryūrvaṣṭʰīvā́ni
dvaí
pratiṣṭʰe
yadávāṅnā́bʰestátsaptamamáṅge
'ṅge
hí
prāṇa
ete
vaí
saptá
paścā́tprāṇāstā́nasminnetáddadʰāti
Verse: 6
Sentence: a
mūrdʰā̀si
rā́ṭ
Sentence: b
dʰruvā̀si
dʰarúṇā
dʰartryási
dʰáraṇī
yántrī
rā́ḍyantryási
yámanī
dʰruvā̀si
dʰáritrī́tyetā́nevā̀sminnetáddʰruvā́nprāṇā́nyacʰati
Verse: 7
Sentence: a
yádveva
vā́lakʰilyā
upadádʰāti
Sentence: b
etadvaí
devā
vā́lakʰilyābʰirevèmā́ṃlokāntsámayuritáścordʰvā́namútaścārvā́castátʰaivaìtadyájamāno
vā́lakʰilyābʰirevèmā́ṃlokāntsáṃyātītáścordʰvā́namútaścārvā́caḥ
Verse: 8
Sentence: a
mūrdʰā̀si
rāḍítīmaṃ
lokámarohan
Sentence: b
dʰruvā̀si
dʰaruṇétyantarikṣalokáṃ
dʰartryási
dʰáraṇī́tyamúṃ
dʰáraṇī́tyamúṃ
lokamā́yuṣe
tvā
várcase
tvā
kr̥ṣyaí
tvā
kṣémāya
tvéti
catvā́raścatuṣpādāḥ
paśavó
'nnam
paśávastá
etaíścatúrbʰiścátuṣpādaiḥ
paśúbʰiretenā́nnenāmúṣmiṃloke
prátyatiṣṭʰaṃstátʰaivaìtadyájamāna
etaíścatúrbʰiścátuṣpādaiḥ
paśúbʰiretenā́nnenāmúṣmiṃloke
prátitiṣṭʰati
Verse: 9
Sentence: a
sa
sa
párāṅiva
róhaḥ
Sentence: b
iyámu
vaí
pratiṣṭʰā
té
devā́
imā́m
pratiṣṭʰā́mabʰipratyā́yaṃstátʰaívaitadyájamāna
imā́m
prati
ṣhā́mabʰipratyaíti
Verse: 10
Sentence: a
yántri
rāḍítyamúṃ
lokámarohan
Sentence: b
yantryási
yámanī́tyantarikṣalokáṃ
dʰruvā̀si
dʰáritrī́tīmáṃ
lokámiṣé
tvorjé
tvā
rayyaí
tvā
póṣāya
tvéti
catvā́raścátuṣpādāḥ
paśavó
'nnam
paśavastá
etaíścatúrbʰiścátuṣpādaiḥ
paśúbʰiretenā́nnenāsmíṃloke
prátyatiṣṭʰaṃstátʰaivaìtadyájamāna
etaíścatúrbʰiścátuṣpādaiḥ
paśúbʰiretenā́nnenāsmíṃloke
prátitiṣṭʰati
Verse: 11
Sentence: a
atʰā́taḥ
sáṃskr̥tirevá
Sentence: b
yā
amūrékādaśéṣṭakā
upadádʰāti
yò
'saú
pratʰamò
'nuvākastádantárikṣaṃ
sá
ātmā
tadyattā
ékādaśa
bʰávantyékādaśākṣarā
vaí
triṣṭuptraíṣṭubʰamantárikṣamátʰa
yā
úttarāḥ
ṣaṣṭiḥ
sá
vāyuḥ
sá
prajā́patiḥ
sò
'gniḥ
sa
yájamānaḥ
Verse: 12
Sentence: a
tadyā́ḥ
purástādupadádʰāti
Sentence: b
śíro
'sya
tāstā
dáśa
bʰavanti
dáśa
vaí
prāṇā́ḥ
prāṇā́
u
vai
śíraḥ
pūrvārdʰa
úpadadʰāti
purástāddʰī̀daṃ
śíraḥ
Verse: 13
Sentence: a
átʰa
yā́
dakṣiṇatáḥ
Sentence: b
yádūrdʰvam
mádʰyādavācī́naṃ
śīrṣṇastádasya
tā
átʰa
yā́ḥ
paścādyádūrdʰvám
pratiṣṭʰā́yā
avācī́nam
mádʰyāttádasya
tā́ḥ
pratiṣṭʰaìvòttaratáḥ
Verse: 14
Sentence: a
tadyā́ḥ
saptá
purástādvā́lakʰilyā
upadádʰāti
Sentence: b
yá
evèmé
saptá
purástātprāṇāstā́nasminnetáddadʰāti
tā
ánantarhitā
etā́bʰyo
daśábʰya
úpadadʰātyánantarhitāṃstácʰīrṣṇáḥ
prāṇā́ndadʰāti
Verse: 15
Sentence: a
átʰa
yā́ḥ
saptá
paścā́t
Sentence: b
yá
evèmé
saptá
paścā́tprāṇāstā́nasminnetáddadʰāti
tā
ánantarhitā
etā́bʰyo
dvādaśábʰya
úpadadʰātyánantarhitāṃstádātmánaḥ
prāṇā́ndadʰāti
sá
eṣá
vāyúḥ
prajā́patirasmiṃstraíṣṭubʰe
'ntárikṣe
samantam
páryaknastadyáttr̥tī́yāṃ
cítimupadádʰāti
vāyúṃ
caiva
tádantárikṣaṃ
ca
saṃkkr̥tyópadʰatté
'tʰa
lokampr̥ṇe
úpadadʰātyasyā́ṃ
sraktyāṃ
táyorupári
bándʰuḥ
púrīṣaṃ
nívapati
tásyopári
bándʰuḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.