TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 59
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
atʰā́to
rāṣṭrabʰŕ̥to
juhoti
Sentence: b
rā́jāno
vaí
rāṣṭrabʰŕ̥taste
hí
rāṣṭrā́ṇi
bíbʰratyetā́
ha
devátāḥ
sutā́
eténa
savéna
yénaitátsoṣyámāṇo
bʰávati
tā́
evaìtátprīṇāti
tā́
asmā
iṣṭā́ḥ
prītā́
etáṃ
savamánumanyante
tā́bʰiránumataḥ
sūyate
yásmai
vai
rā́jāno
rājyámanumányante
sa
rā́jā
bʰavati
na
sa
yásmai
na
tadyadrā́jāno
rāṣṭrā́ṇi
bíbʰrati
rā́jāna
u
eté
devāstásmādetā́
rāṣṭrabʰr̥taḥ
Verse: 2
Sentence: a
yádvevaìtā́
rāṣṭrabʰŕ̥to
juhóti
Sentence: b
prajā́patervísrastānmitʰunānyúdakrāmangandʰarvāpsaráso
bʰūtvā
tā́ni
rátʰo
bʰūtvā
páryagacʰattā́ni
parígatyātmánnadʰattātmánnakuruta
tátʰaivaìnānyayámetátparigátyātmándʰatta
ātmánkurute
Verse: 3
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò
'yámagníścīyaté
'tʰa
yā́nyasmāttā́ni
mitʰunā́nyudákrāmannetāstā́
devátā
yā́bʰya
etájjuhóti
Verse: 4
Sentence: a
gandʰarvāpsaróbʰyo
juhoti
Sentence: b
gandʰarvāpsaráso
hí
bʰūtvódakrāmannnátʰo
gandʰéna
ca
vaí
rūpéṇa
ca
gandʰarvāpsarásaścaranti
tásmādyaḥ
káśca
mitʰunámupapraíti
gandʰáṃ
caiva
sá
rūpáṃ
ca
kāmayate
Verse: 5
Sentence: a
mitʰunā́ni
juhoti
Sentence: b
mitʰunādvā
ádʰi
prájātiryo
vaí
prajā́yate
sá
rāṣṭrám
bʰavatyárāṣṭraṃ
vai
sá
bʰavati
yo
ná
prajā́yate
tadyánmitʰunā́ni
rāṣṭram
bíbʰrati
mitʰunā́
u
eté
devāstásmādetā́
rāṣṭrabʰŕ̥ta
ā́jyena
dvādaśagr̥hīténa
tā́
u
dvā́daśaivā́hutayo
bʰavanti
tásyotro
bándʰuḥ
Verse: 6
Sentence: a
puṃse
pū́rvasmai
juhoti
Sentence: b
átʰa
srībʰyaḥ
púmāṃsaṃ
tádvīryèṇātyā́dadʰātyékasmā
iva
puṃsé
juhóti
bahvī́bʰya
iva
srībʰyastásmādapyékasya
puṃsó
bahvyò
jāyā́
bʰavantyubʰā́bʰyāṃ
vaṣaṭkāréṇa
ca
svāhākāréṇa
ca
puṃsé
juhóti
svānākāréṇaivá
strībʰyaḥ
púmāṃsameva
tádvīryèṇātyā́dadʰāti
Verse: 7
Sentence: a
r̥tāṣā́ḍr̥tádʰāméti
Sentence: b
satyasā́ṭ
satyádʰāmétyetádagnírgandʰarvastasyaúṣadʰayo
'psarása
ítyagnírha
gandʰarva
óṣadʰibʰirapsaróbʰirmitʰunéna
sahóccakrāma
múdo
nāmetyóṣadʰayo
vai
múda
óṣadʰibʰirhī̀daṃ
sárvam
módate
sá
na
idam
bráhma
kṣatrám
pātu
tásmai
svā́hā
vāṭ
tā́bʰyaḥ
svāhéti
tásyokto
bándʰuḥ
Verse: 8
Sentence: a
saṃhita
íti
Sentence: b
asau
vā́
ādityáḥ
saṃhitá
eṣa
hyáhorātré
saṃdádʰāti
viśvásāmétyeṣa
hyèva
sárvaṃ
sā́ma
sū́ryo
gandʰarvastásya
márīcayo
'psarása
íti
sū́ryo
ha
gandʰarvo
márīcibʰirapsaróbʰirmitʰunéna
sahóccakrāmāyúvo
nāmétyāyuvānā́
iva
hi
márīcayaḥ
plávante
sá
na
idam
bráhma
kṣatrám
pātvíti
tásyokto
bándʰuḥ
Verse: 9
Sentence: a
suṣumṇa
íti
Sentence: b
suyajñiya
ítyetatsū́ryaraśmiríti
sū́ryasyeva
hí
candrámaso
raśmáyaścandrámā
gandʰarvastásya
nákṣatrāṇyapsarása
íti
candrámā
ha
gandʰarvo
nákṣatrairapsaróbʰirmitʰunéna
sahóccakrāma
bʰekúrayo
nāméti
bʰākúrayo
ha
nā́maite
bʰāṃ
hi
nákṣatrāṇi
kurvánti
sá
na
idam
bráhma
kṣatrám
pātvíti
tásyokto
bándʰuḥ
Verse: 10
Sentence: a
iṣira
íti
Sentence: b
kṣipra
ítyetádviśvávyacā
ítyeṣa
hī̀daṃ
sárvaṃ
vyácaḥ
karóti
vā́to
gandʰarvastasyā́po
apsarása
íti
vā́to
ha
gandʰarvò
'dbʰírapsaróbʰirmitʰunéna
sahóccakrāmórjo
nāmetyā́po
vā
ū́rjo
'dbʰyo
hyūrgjā́yate
sá
na
idam
bráhma
kṣatrám
pātvíti
tásyokto
bándʰuḥ
Verse: 11
Sentence: a
bʰujyúḥ
suparṇa
íti
Sentence: b
yajño
vaí
bʰujyúryajño
hi
sárvāṇi
bʰūtā́ni
bʰunákti
yajñó
gandʰarvastásya
dákṣiṇā
apsarása
íti
yajñó
ha
gandʰarvo
dákṣiṇābʰirapsaróbʰirmitʰunéna
sahóccakrāma
stāvā
nāméti
dákṣiṇā
vaí
stāvā
dákṣiṇābʰirhí
yajñá
stūyaté
'tʰo
yo
vai
káśca
dákṣiṇāṃ
dádāti
stūyáta
eva
sa
sá
na
idam
bráhma
kṣatrám
pātvíti
tásyokto
bándʰuḥ
Verse: 12
Sentence: a
prajā́patirviśvákarméti
Sentence: b
prajā́patirvaí
viśvákamā
sa
hī̀daṃ
sárvamákaronmáno
gandʰarvastásya
r̥ksāmā́nyapsarása
íti
máno
ha
gandʰarvá
r̥ksāmaírapsaróbʰirmitʰunéna
sahóccakrāméṣṭayo
nāmétyr̥ksāmā́ni
vā
éṣṭaya
r̥ksāmairhyā̀śā́sata
íti
no
'stvittʰáṃ
no
'stvíti
sá
na
idam
bráhma
kṣatrám
pātvíti
tásyokto
bándʰuḥ
Verse: 13
Sentence: a
átʰa
ratʰaśīrṣé
juhoti
Sentence: b
eṣa
vai
sá
savá
etadvai
tátsūyate
yámasmai
támetā́
devátāḥ
savámanumányante
yā́bʰiránumataḥ
sūyáte
yásmai
vai
rā́jāno
rājyámanumányante
sa
rā́jā
bʰavati
na
sa
yásmai
nā́jyena
pañcagr̥hīténa
tā́
u
páñcaivā́hutayo
hutā́
bʰavanti
tásyokto
bándʰuḥ
Verse: 14
Sentence: a
śīrṣatáḥ
Sentence: b
śīrṣato
vā́
abʰiṣicyámāno
'bʰíṣicyata
upári
dʰāryámāṇa
upári
hi
sa
yámetadabʰiṣiñcáti
samānéna
mántreṇa
samāto
hi
sa
yámetádabʰiṣiñcáti
sarvátaḥ
parihāraṃ
sarváta
evaìnametádabʰíṣiñcati
Verse: 15
Sentence: a
yádvevá
ratʰaśīrṣé
juhóti
Sentence: b
asau
vā́
ādityá
eṣa
rátʰa
etadvai
tádrūpaṃ
kr̥tvā́
prajā́patiretā́ni
mitʰunā́ni
parigátyātmánnadʰattātmánnakuruta
tátʰaivaìnānyayámetátparigátyātmándʰatta
ātmánkuruta
upári
dʰāryámāṇa
upári
hi
sa
yá
etā́ni
mitʰunā́ni
parigátyātmannádʰattātmannákuruta
samānéna
mántreṇa
samāno
hi
sa
yá
etā́ni
mitʰunā́ni
parigátyātmannádʰattātmannákuruta
sarvátaḥ
parihā́raṃ
sarváto
hi
sa
yá
etā́ni
mitʰunā́ni
parigátyātmannádʰattātmannákuruta
Verse: 16
Sentence: a
sá
no
bʰuvanasya
pate
prajāpata
íti
Sentence: b
bʰuvanasya
hyèṣa
pátiḥ
prajā́patiryásya
ta
upári
gr̥hā
yásya
vehétyupári
ca
hyètásya
gr̥hā́
ihá
cāsmai
bráhmaṇe
'smai
kṣatrāyétyayaṃ
vā́
āgnirbráhma
ca
kṣatráṃ
ca
máhi
śárma
yacʰa
svāhéti
mahacʰárma
yacʰa
svāhétyetát
Paragraph: 2
Verse: 1
Sentence: a
átʰa
vātahomā́njuhoti
Sentence: b
ime
vaí
lokā́
eṣò
'gnírvāyúrvātahomā́
eṣu
tállokéṣu
vāyúṃ
dadʰāti
tásmādayámeṣú
lokéṣu
vāyúḥ
Verse: 2
Sentence: a
bā́hyenāgnimā́harati
Sentence: b
āpto
vā́
asya
sá
vāyuryá
eṣú
lokeṣvátʰa
yá
imā́ṃlokānpáreṇa
vāyustámasminnetáddadʰāti
Verse: 3
Sentence: a
bahirvederiyáṃ
vai
védiḥ
Sentence: b
āpto
vā́
asya
sá
vāyúryo
'syāmátʰa
yá
imām
páreṇa
vāyustámasminnetáddadʰāti
Verse: 4
Sentence: a
añjalínā
Sentence: b
na
hyètasyétīvābʰípattirásti
svāhākāréṇa
juhóti
hyádʰo
'dʰo
dʰúramasau
vā
ādityá
eṣa
rátʰo
'rvācī́naṃ
tádādityā́dvāyúṃ
dadʰāti
tásmādeṣò
'rvācī́namevā́taḥ
pavate
Verse: 5
Sentence: a
samúdro
'si
nábʰasvāníti
Sentence: b
asau
vaí
lokáḥ
samúdro
nábʰasvānārdrádānurítyeṣa
hyā̀rdraṃ
dádāti
tadyò
'muṣmiṃloké
vāyustámasminnetáddadʰāti
śambʰū́rmayobʰū́rabʰí
mā
vāhi
svāhéti
śiváḥ
syonò
'bʰí
mā
vāhī́tyetát
Verse: 6
Sentence: a
mārutò
'si
marútāṃ
gaṇa
íti
Sentence: b
antarikṣaloko
vaí
māruto
marútāṃ
gaṇastadyò
'ntarikṣaloké
vāyustámasminnetáddadʰāti
śambʰū́rmayobʰū́rabʰí
mā
vāhi
svāhéti
śiváḥ
syonò
'bʰí
mā
vāhī́tyetát
Verse: 7
Sentence: a
avasyū́rasi
dúvasvāníti
Sentence: b
ayaṃ
vaí
lokò
'vasyūrdúvasvāṃstadyo
'smíṃloké
vāyustámasminnetáddadʰāti
śambʰū́rmayobʰū́rabʰí
mā
vāhi
svāhéti
śiváḥ
syonò
'bʰí
mā
vāhī́tyetát
Verse: 8
Sentence: a
tribʰírjuhoti
Sentence: b
tráya
imé
lokā
átʰo
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataiva
tádeṣu
vāyúṃ
dadʰāti
Verse: 9
Sentence: a
yádvevá
vātahomā́njuhóti
Sentence: b
etámevaìtadrátʰaṃ
yunaktyedadvaí
devā́
etaṃ
rátʰaṃ
sárvebʰyaḥ
kā́mebʰyo
'yuñjata
yukténa
sámaśnavāmahā
íti
téna
yukténa
sárvānkā́māntsámāśnuvata
tátʰaivaìtadyájamāna
etaṃ
rátʰaṃ
sárvebʰyaḥ
kā́mebʰyo
yuṅkte
yukténa
sámaśnavā
íti
téna
yukténa
sárvānkā́māntsámaśnute
Verse: 10
Sentence: a
vātahomaíryunakti
Sentence: b
prāṇā
vai
vātahomā́ḥ
prāṇaírevaìnametádyunakti
tribʰíryunakti
tráyo
vaí
prāṇā́ḥ
prāṇá
udā́no
vyānastaírevaìnametádyunktyadʰò
'dʰo
dʰúramadʰò
'dʰo
hi
dʰúraṃ
yógyaṃ
yuñjánti
hástābʰyāṃ
hástābʰyāṃ
hi
yógyaṃ
yuñjánti
viparikrā́maṃ
viparikrā́maṃ
hi
yógyaṃ
yuñjánti
Verse: 11
Sentence: a
sá
dakṣiṇāyugyámevā́gre
yunakti
Sentence: b
átʰa
savyāyugyamátʰa
dakṣiṇāpraṣṭímeváṃ
devatrètarátʰā
mānuṣe
taṃ
nā̀bʰíyuñjyānnédyuktámabʰiyunájānī́ti
vā́hanaṃ
tú
dadyādyukténa
bʰunajā
íti
támupáryevá
harantyā̀dʰvaryórāvasatʰā́dupári
hyèṣa
támadʰvaryáve
dadāti
sa
hi
téna
karóti
taṃ
tu
dákṣiṇānāṃ
kālé
'nudiśet
Verse: 12
Sentence: a
átʰa
rúṅnatīrjuhoti
Sentence: b
átraiṣa
sárvo
'gniḥ
sáṃskr̥taḥ
sá
eṣó
'tra
rúcamaicʰattásmindevā́
etā́bʰi
rúṅnatībʰī
rúcamadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 13
Sentence: a
yádveva
rúṅnatīrjuhóti
Sentence: b
prajā́patervisrastādrugúdakrāmattaṃ
yátra
devā́ḥ
samáskurvaṃstádasminnetā́bʰī
rúṅnatībʰī
rúcamadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 14
Sentence: a
yā́ste
agne
sū́rye
rúcaḥ
Sentence: b
yā́
vo
devāḥ
sū́rye
rúco
rúcaṃ
no
dʰehi
brāhmaṇeṣvíti
rúcaṃ
rúcamítyamr̥tatvaṃ
vai
rúgamr̥tatvámevā̀sminnetáddadʰāti
tisra
ā́hutīrjuhoti
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetadrúcaṃ
dadʰāti
Verse: 15
Sentence: a
átʰa
vāruṇī́ṃ
juhoti
Sentence: b
átraiṣa
sárvo
'gniḥ
sáṃskr̥taḥ
sá
eṣó
'tra
váruṇo
devátā
tásmā
etáddʰavírjuhoti
tádenaṃ
havíṣā
devátāṃ
karoti
yásyai
vaí
devátāyai
havírgr̥hyáte
sā́
devátā
na
sā
yásyai
ná
gr̥hyáte
vāruṇyá
'rcā
svénaivaìnametádātmánā
sváyā
devátayā
prīṇāti
Verse: 16
Sentence: a
yádvevá
vāruṇī́ṃ
juhóti
Sentence: b
prajā́patervísrastādvīryámúdakrāmattaṃ
yátra
devā́ḥ
samáskurvaṃstádasminnetayā̀
vīryámadadʰustátʰaivā̀sminnayámetáddadʰāti
vāruṇyá
'rcā́
kṣatraṃ
vai
váruṇo
vīryáṃ
vaí
kṣatráṃ
vīryèṇaivā̀sminnetádvīryáṃ
dadʰāti
Verse: 17
Sentence: a
táptvā
yāmi
bráhmaṇā
vándamāna
íti
Sentence: b
táttvā
yāce
bráhmaṇā
vándamāna
ítyetattadā́śāste
yájamāno
havírbʰiríti
tádayamā́śāste
yajamāno
havírbʰirítyetadáheḍamāno
varuṇehá
bodʰītyákrudʰyanno
varuṇehá
bodʰītyetadúruśaṃsa
mā́
na
ā́yuḥ
prámoṣīrítyātmánaḥ
paridā́ṃ
vadate
Verse: 18
Sentence: a
átʰārkāśvamedʰáyoḥ
sáṃtatīrjuhoti
Sentence: b
ayaṃ
vā́
agnírarkò
'sā́vādityo
'śvamedʰastaú
sr̥ṣṭau
nā́naivā̀stāṃ
taú
devā
etā́bʰirā́hutibʰiḥ
sámatanvantsámadudʰustátʰaivaìnāvayámetā́bʰirā́hutibʰiḥ
sáṃtanoti
sáṃdadʰāti
Verse: 19
Sentence: a
svárṇá
gʰarmaḥ
svāhéti
Sentence: b
asau
vā́
ādityó
gʰarmò
'muṃ
tádādityámasmínnagnau
prátiṣṭʰāpayti
Verse: 20
Sentence: a
svárṇārkaḥ
svāhéti
Sentence: b
ayámagnírarká
imaṃ
tádagnimamúṣminnāditye
prátiṣṭʰāpayati
Verse: 21
Sentence: a
svarṇá
śukraḥ
svāhéti
Sentence: b
asau
vā́
ādityáḥ
śukrastam
púnaramútra
dadʰāti
Verse: 22
Sentence: a
svarṇa
jyótiḥ
svāhéti
Sentence: b
ayámagnirjyótistam
púnarihá
dadʰāti
Verse: 23
Sentence: a
svárṇa
sū́ryaḥ
svāhéti
Sentence: b
asau
vā́
ādityaḥ
sū́ryo
'muṃ
tádādityámasya
sárvasyottamáṃ
dadʰāti
tásmādeṣò
'sya
sárvasyottamáḥ
Verse: 24
Sentence: a
páñcaitā
ā́hutīrjuhoti
Sentence: b
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnāvetatsáṃtanoti
sáṃdadʰāti
Verse: 25
Sentence: a
yádvevā́ha
Sentence: b
svárṇá
gʰarmaḥ
svā́hā
svárṇā̀rkaḥ
svāhétyasyaìvaìtā́nyagnernā́māni
tā́nyetátprīṇāti
tā́ni
havíṣā
devátāṃ
karoti
yásyai
vaí
devátāyai
havírgr̥hyáte
sā
devátā
na
sā
yásyai
ná
gr̥hyaté
'tʰo
etā́nevaìtádagnī́nasmínnagnaú
nāmagrā́haṃ
dadʰāti
Verse: 26
Sentence: a
páñcaitā
ā́hutīrjuhoti
Sentence: b
páñcacitiko
'gniḥ
páñca
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadánnena
prīṇāti
Verse: 27
Sentence: a
atʰā́ta
ā́hutīnāmevā̀vápanasya
Sentence: b
yāṃ
kāṃ
ca
brā́hmaṇavatīmā́hutiṃ
vidyāttámetásminkālé
juhuyātkā́mebʰyo
vā́
etaṃ
rátʰaṃ
yuṅkte
tadyāṃ
kāṃ
cātrā́hutiṃ
juhótyāptāṃ
tāṃ
satī́ṃ
juhoti
Verse: 28
Sentence: a
tádāhuḥ
Sentence: b
ná
juhuyānnédatirecáyānī́ti
sa
vaí
juhuyādeva
kā́mebʰyo
vā́
etā
ā́hutayo
hūyante
na
vai
kā́mānāmátiriktamasti
Paragraph: 3
Verse: 1
Sentence: a
átʰa
pratyétya
dʰíṣṇyānāṃ
kāle
dʰíṣṇyānnívapati
Sentence: b
agnáya
ete
yaddʰíṣṇyā
agnī́nevaìtáccinoti
tā́
etā
víśaḥ
kṣatrámayámagníścitáḥ
kṣatráṃ
ca
tadvíśaṃ
ca
karotyamum
pū́rvaṃ
cinotyátʰemā́nkṣatraṃ
tátkr̥tvā
víśaṃ
karoti
Verse: 2
Sentence: a
éka
eṣá
bʰavati
Sentence: b
ekastʰaṃ
tátkṣatrámekastʰāṃ
śríyaṃ
karoti
baháva
ítare
viśi
tádbʰamā́naṃ
dadʰāti
Verse: 3
Sentence: a
páñcacitika
eṣa
bʰávati
Sentence: b
ékacitikā
ítare
kṣatraṃ
tádvīryèṇātyā́dadʰāti
kṣatráṃ
viśó
vīryávattaraṃ
karotyūrdʰvámetáṃ
cinoti
kṣatraṃ
tádūrdʰvaṃ
cíti
bʰiścinoti
tiráśca
ítarānkṣatrā́ya
tadvíśamadʰástādupaniṣādínīṃ
karoti
Verse: 4
Sentence: a
ubʰā́bʰyāṃ
yájuṣmatyā
ca
lokampr̥ṇáyā
caitáṃ
cinóti
Sentence: b
lokampr̥ṇáyaivèmā́nkṣatrámeva
tádvīryèṇātyā́dadʰāti
kṣatráṃ
viśó
vīryávattaraṃ
karoti
víśaṃ
kṣatrā́davīryátarām
Verse: 5
Sentence: a
sa
yádimā́ṃlokampr̥ṇáyaivá
cinóti
kṣatraṃ
vaí
lokampr̥ṇā́
kṣatraṃ
tádviśyáttā́raṃ
dadʰātyubʰayāṃścinotyadʰvarásya
cāgnéścādʰvarásya
pū́rvānátʰāgnestásyokto
bándʰuryáṃ-yamevā̀dʰvaradʰiṣṇyáṃ
nivápati
táṃ-taṃ
cinotyāgnīdʰrī́yam
pratʰamáṃ
cinoti
taṃ
hí
pratʰamáṃ
nivápati
dakṣiṇata
údaṅṅā́sīnastásyokto
bándʰuḥ
Verse: 6
Sentence: a
tásminnaṣṭāvíṣṭakā
úpadadʰāti
Sentence: b
aṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vantamevaìnametáccinoti
tā́sāmáśmā
pŕ̥śnirnávamo
náva
vaí
prāṇā́ḥ
saptá
śīrṣannávāñcau
dvau
tā́nevā̀sminnetáddadʰāti
yáścitè
'gnírnidʰīyáte
sá
daśamo
dáśa
vaí
prāṇā
mádʰyamā́gnīdʰram
madʰyatastátprāṇā́ndadʰāti
mádʰye
ha
vā́
etátprāṇāḥ
sánta
íti
céti
cātmā́namanuvyúccaranti
Verse: 7
Sentence: a
ékaviṃśatiṃ
hotrī́ya
úpadadʰāti
Sentence: b
ékaviṃśatirvevá
pariśrítastásyokto
bándʰurékādaśa
brāhmaṇācʰaṃsyá
ékādaśākṣarā
vai
triṣṭuptraíṣṭubʰa
índra
aindró
brāhmaṇācʰaṃsyáṣṭā́vaṣṭāvítareṣu
tásyokto
bándʰuḥ
Verse: 8
Sentence: a
ṣáṇmārjālī́ye
Sentence: b
ṣaḍvā́
r̥távaḥ
pitárastáṃ
haitámr̥távaḥ
pitáro
dakṣiṇataḥ
páryūhire
sá
eṣāmeṣá
dakṣiṇataḥ
sa
vā
ítīmámupadádʰātī́tīmānítyamuṃ
víśaṃ
tátkṣatrámabʰisammukʰā́ṃ
karoti
Verse: 9
Sentence: a
átʰainānpariśrídbʰiḥ
páriśrayati
Sentence: b
ā́po
vaí
pariśríto
'dbʰírevaìnāṃstatpáritanoti
sa
vai
páryeva
nídadʰāti
kṣatráṃ
haitā́
apāṃ
yā́ḥ
kʰāténa
yantyátʰa
haitā
víśo
yā́nīmā́ni
vr̥tʰodakā́ni
sa
yádamúṃ
kʰāténa
pariśráyati
kṣatre
tátkṣatráṃ
dadʰāti
kṣatráṃ
kṣatréṇa
páriśrayatyátʰa
yádimānpáryevá
nidádʰāti
viśi
tadvíśaṃ
dadʰāti
viśā
víśam
páriśrayati
téṣāṃ
vai
yā́vatya
eva
yájuṣmatyastā́vatyaḥ
pariśríto
yā́vatyo
hyèvā̀múṣya
yájuṣmatyastā́vatyaḥ
pariśrítaḥ
kṣatrā́yaiva
tadvíśaṃ
kr̥tānukarāmánuvartmānaṃ
karoti
Verse: 10
Sentence: a
átʰaiṣu
púrīṣaṃ
nívapati
Sentence: b
tásyokto
bándʰustūṣṇīmániruktā
hi
viḍátʰāgnīṣomī́yasya
paśupuroḍāśamánu
diśāmáveṣṭīrnírvapati
díśa
eṣò
'gnistā́bʰya
etā́ni
havī́ṃṣi
nírvapati
tádenā
havíṣā
devátāṃ
karoti
yásyai
vaí
devátāyai
havírgr̥hyáte
sā́
devátā
na
sā
yásyai
ná
gr̥hyáte
páñca
bʰavanti
pañca
hi
díśaḥ
Verse: 11
Sentence: a
dádāhuḥ
Sentence: b
dáśahaviṣamevaìtāmíṣṭiṃ
nírvapetsā
sárvastomā
sárvapr̥ṣṭʰā
sárvāṇi
cʰándāṃsi
sárvā
díśaḥ
sárva
r̥távaḥ
sárvamvetádayámagnistádenaṃ
havíṣā
devátāṃ
karoti
yásyai
vaí
devátāyai
havírgr̥hyáte
sā
devátā
na
sā
yásyai
ná
gr̥hyáte
dáśa
bʰavanti
dáśākṣarā
virā́ḍvirāḍagnirdáśa
díśo
díśo
'gnirdáśa
prāṇā́ḥ
prāṇā́
āgneryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadánnena
prīṇāti
Verse: 12
Sentence: a
tattvaí
devasvā̀mevá
Sentence: b
etā́ni
havī́ṃṣi
nírvapedetā́
ha
devátāḥ
sutā́
eténa
savéna
yénaitátsoṣyámāṇo
bʰávati
tā́
evaìtátprīṇāti
tā́
asmā
iṣṭā́ḥ
prītā́
etáṃ
savamánumanyante
tā́bʰiránumataḥ
sūyate
yásmai
vai
rā́jāno
rājyámanumányante
sa
rā́jā
bʰavati
na
sa
yásmai
na
tadyádetā́
devátāḥ
sutā́
eténa
savéna
yádvainametā́
devátā
etásmai
savā́ya
suváte
tásmādetā́
devasváḥ
Verse: 13
Sentence: a
tā
vai
dvínāmnyo
bʰavanti
Sentence: b
dvínāmā
vaí
savénā
sutó
bʰavati
yásmai
vaí
savā́ya
sūyáte
yéna
vā
savéna
sūyáte
tádasya
dvitī́yam
nā́ma
Verse: 14
Sentence: a
aṣṭaú
bʰavanti
Sentence: b
aṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadánnena
prīṇāti
Verse: 15
Sentence: a
tádāhuḥ
Sentence: b
naìtā́ni
havī́ṃṣi
nírvapennédatirecáyānī́ti
tā́ni
vai
nírvapedeva
kā́mebʰyo
vā́
etā́ni
havī́ṃṣi
nírupyante
na
vai
kā́mānāmátiriktamasti
yadvai
kíṃ
ca
paśupuroḍāśamánu
havirnirupyáte
paśā́veva
sa
madʰyato
médʰo
dʰīyata
ubʰáyāni
nírvapatyadʰvarásya
cāgnéścādʰvarásya
pū́rvamátʰāgnestásyokto
bándʰuruccaíḥ
paśupuroḍāśo
bʰávatyupāṃśvètānī́ṣṭirhyánubrūhi
preṣyéti
paśupuroḍāśasyāhā́nubrūhi
yajétyetéṣāmíṣṭirhí
samānáḥ
sviṣṭakŕ̥tsamānī́ḍeṣṭā́
devátā
bʰavantyásamavahitaṃ
sviṣṭakŕ̥te
Verse: 16
Sentence: a
átʰaina
pūrvābʰiṣekéṇābʰímr̥śati
Sentence: b
savitā́
tvā
savā́nāṃ
suvatāmeṣá
vo
'mī
rā́jā
sómo
'smā́kam
brāhmaṇā́nāṃ
rājéti
brāhmaṇā́nevā̀póddʰaratyanādyā́nkaroti
Paragraph: 4
Verse: 1
Sentence: a
átʰa
prātáḥ
prātaranuvākámupākariṣyán
Sentence: b
agníṃ
yunakti
yukténa
sámaśnavā
íti
téna
yukténa
sárvānkā́māntsámaśnute
taṃ
vaí
purástātsárvasya
kármaṇo
yunakti
tadyatkiṃ
cā́tra
ūrdʰváṃ
kriyáte
yukte
tatsárvaṃ
samā́dʰīyate
Verse: 2
Sentence: a
paridʰíṣu
yunakti
Sentence: b
agnáya
ete
yátparidʰáyo
'gníbʰireva
tádagníṃ
yunakti
Verse: 3
Sentence: a
sá
madʰyamám
paridʰímupaspŕ̥śya
Sentence: b
etadyájurjapatyagníṃ
yunajmi
śávasā
gʰr̥tenéti
bálaṃ
vai
śávo
'gníṃ
yunajmi
bálena
ca
gʰr̥téna
cétyetáddivyáṃ
suparṇaṃ
váyasā
br̥hántamíti
divyo
vā́
eṣá
suparṇo
váyaso
br̥hándʰūména
téna
vayáṃ
gamema
bradʰnásya
viṣṭápaṃ
svargáṃ
lokaṃ
róhantó
'dʰi
nā́kamuttamamítyetát
Verse: 4
Sentence: a
átʰa
dákṣiṇe
Sentence: b
imaú
te
pakṣā́vajárau
patatríṇau
yā́bʰyāṃ
rákṣāṃsyapahaṃsyagne
tā́bʰyām
patema
sukŕ̥tāmu
lokaṃ
yátra
ŕ̥ṣayo
jagmúḥ
pratʰamajā́ḥ
purāṇā
ítyamūnetadŕ̥ṣīnāha
Verse: 5
Sentence: a
atʰóttare
Sentence: b
índurdákṣaḥ
śyená
r̥tā́vā
híraṇyapakṣaḥ
śakunó
bʰuraṇyurítyamŕ̥taṃ
vai
híraṇyamamŕ̥tapakṣaḥ
śakunó
bʰartétyetánmahā́ntsadʰástʰe
dʰruva
ā
níṣatto
námaste
astu
mā́
mā
hiṃsīrítyātmánaḥ
paridā́ṃ
vadate
Verse: 6
Sentence: a
tadyánmadʰyamaṃ
yájuḥ
Sentence: b
sá
ātmā́tʰa
yé
abʰítastaú
pakṣau
tásmāttépakṣávatī
bʰavataḥ
pakṣau
hi
taú
Verse: 7
Sentence: a
tribʰíryunakti
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametádyunakti
Verse: 8
Sentence: a
átʰa
rā́jānamabʰiṣútyāgnaú
juhoti
Sentence: b
eṣa
vai
sá
savá
etadvai
tátsūyate
yámasmai
támetā́
devátāḥ
savámanumányante
yā́bʰiránumataḥ
sūyáte
yásmai
vai
rā́jāno
rājyámanumányante
sa
rājā
bʰavati
na
sa
yásmai
na
tadyádagnaú
juhóti
tádagnímabʰíṣiñcati
sò
'syaiṣa
daíva
ātmā
sómābʰiṣikto
bʰavatyamŕ̥tābʰiṣiktó
'tʰa
bʰakṣayati
tádātmā́namabʰíṣiñcati
sò
'syāyámātmā
sómābʰiṣikto
bʰavatyamŕ̥tābʰiṣiktaḥ
Verse: 9
Sentence: a
agnaú
hutvā́tʰa
bʰakṣayati
Sentence: b
daívo
vā́
asyaiṣá
ātmā́
mānuṣò
'yáṃ
devā́
u
vā
agré
'tʰa
manuṣyāstásmādagnaú
hutvā́tʰa
bʰakṣayati
Verse: 10
Sentence: a
átʰainaṃ
vímuñcati
Sentence: b
āptvā
taṃ
kā́maṃ
yásmai
kā́māyainaṃ
yuṅkté
yajñāyajñíyaṃ
stotrámupākariṣyántsvargo
vaí
loko
yajñāyajñíyametásya
vai
gátyā
enaṃ
yuṅkte
tádāptvā
taṃ
kā́maṃ
yásmai
kā́māyainaṃ
yuṅkté
Verse: 11
Sentence: a
taṃ
vaí
purástātstotrásya
vímuñcati
Sentence: b
sa
yádupáriṣṭātstotrásya
vimuñcetpárāṅ
haitáṃ
svargáṃ
lokámatipráṇaśyedátʰa
yátpurástātstotrásya
vimuñcáti
tátsampratí
svargáṃ
lokámāptvā
vímuñcati
Verse: 12
Sentence: a
paridʰíṣu
vímuñcati
Sentence: b
paridʰíṣú
hyenaṃ
yunákti
yátra
vāva
yógyaṃ
yuñjánti
tádeva
tadvímuñcanti
Verse: 13
Sentence: a
sá
saṃdʰyórupaspŕ̥śya
Sentence: b
ene
yájuṣī
japati
tátʰā
dve
yájuṣī
trī́nparidʰī́nanuvíbʰavato
divó
mūrdʰā̀si
pr̥tʰivyā
nā́bʰiríti
dákṣiṇe
víśvasya
mūrdʰannádʰi
tiṣṭʰasi
śrita
ityúttare
mūrdʰávatībʰyām
mūrdʰā
hyásyaìṣo
'psumátībʰyāmagnéretádvaiśvānarásya
stotraṃ
yádyajñāyajñíyaṃ
śā́ntirvā
ā́pastásmādapsumátībʰyām
Verse: 14
Sentence: a
dvā́bʰyāṃ
vímuñcati
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadvímuñcati
tribʰíryunakti
tatpáñca
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 15
Sentence: a
taṃ
haíke
Sentence: b
prāyaṇī́ya
evā̀tirātré
yuñjántyudayanī́ye
vímuñcanti
saṃstʰārūpaṃ
vā́
etadyádvimócanaṃ
kím
purā́
saṃstʰā́yai
saṃstʰārūpáṃ
kuryāméti
na
tátʰā
kuryādáharaharaharvā́
eṣá
yajñástāyate
'harahaḥ
sáṃtiṣṭʰaté
'haraharenaṃ
svargásya
lokásya
gátyai
yuṅkté
'haraharenena
svargáṃ
lokáṃ
gacʰati
tásmādáharaharevá
yuñjyādáharaharvímuñcet
Verse: 16
Sentence: a
átʰo
yátʰā
prāyaṇī́ye
'tirātré
Sentence: b
sāmidʰenī́ranū́cya
brūyā́dudayanī́ya
evā́to
'nuvaktāsmī́ti
tādr̥ktattásmādáharaharevá
yuñjyadáharaharvímuñcet
Verse: 17
Sentence: a
táddʰaitacʰā́ṇḍilyaḥ
Sentence: b
kaṅkatī́yebʰyo
'harahaḥkarmá
pradíśya
právavrājā́haraharevá
vo
yunájānáharaharvímuñcāníti
tásmādáharaharevá
yuñjyādáharaharvímuñcet
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.