TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 59
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    atʰā́to rāṣṭrabʰŕ̥to juhoti
Sentence: b    
rā́jāno vaí rāṣṭrabʰŕ̥taste rāṣṭrā́ṇi bíbʰratyetā́ ha devátāḥ sutā́ eténa savéna yénaitátsoṣyámāṇo bʰávati tā́ evaìtátprīṇāti tā́ asmā iṣṭā́ḥ prītā́ etáṃ savamánumanyante tā́bʰiránumataḥ sūyate yásmai vai rā́jāno rājyámanumányante sa rā́jā bʰavati na sa yásmai na tadyadrā́jāno rāṣṭrā́ṇi bíbʰrati rā́jāna u eté devāstásmādetā́ rāṣṭrabʰr̥taḥ

Verse: 2 
Sentence: a    
yádvevaìtā́ rāṣṭrabʰŕ̥to juhóti
Sentence: b    
prajā́patervísrastānmitʰunānyúdakrāmangandʰarvāpsaráso bʰūtvā tā́ni rátʰo bʰūtvā páryagacʰattā́ni parígatyātmánnadʰattātmánnakuruta tátʰaivaìnānyayámetátparigátyātmándʰatta ātmánkurute

Verse: 3 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa 'yámagníścīyaté 'tʰa yā́nyasmāttā́ni mitʰunā́nyudákrāmannetāstā́ devátā yā́bʰya etájjuhóti

Verse: 4 
Sentence: a    
gandʰarvāpsaróbʰyo juhoti
Sentence: b    
gandʰarvāpsaráso bʰūtvódakrāmannnátʰo gandʰéna ca vaí rūpéṇa ca gandʰarvāpsarásaścaranti tásmādyaḥ káśca mitʰunámupapraíti gandʰáṃ caiva rūpáṃ ca kāmayate

Verse: 5 
Sentence: a    
mitʰunā́ni juhoti
Sentence: b    
mitʰunādvā ádʰi prájātiryo vaí prajā́yate rāṣṭrám bʰavatyárāṣṭraṃ vai bʰavati yo prajā́yate tadyánmitʰunā́ni rāṣṭram bíbʰrati mitʰunā́ u eté devāstásmādetā́ rāṣṭrabʰŕ̥ta ā́jyena dvādaśagr̥hīténa tā́ u dvā́daśaivā́hutayo bʰavanti tásyotro bándʰuḥ

Verse: 6 
Sentence: a    
puṃse pū́rvasmai juhoti
Sentence: b    
átʰa srībʰyaḥ púmāṃsaṃ tádvīryèṇātyā́dadʰātyékasmā iva puṃsé juhóti bahvī́bʰya iva srībʰyastásmādapyékasya puṃsó bahvyò jāyā́ bʰavantyubʰā́bʰyāṃ vaṣaṭkāréṇa ca svāhākāréṇa ca puṃsé juhóti svānākāréṇaivá strībʰyaḥ púmāṃsameva tádvīryèṇātyā́dadʰāti

Verse: 7 
Sentence: a    
r̥tāṣā́ḍr̥tádʰāméti
Sentence: b    
satyasā́ṭ satyádʰāmétyetádagnírgandʰarvastasyaúṣadʰayo 'psarása ítyagnírha gandʰarva óṣadʰibʰirapsaróbʰirmitʰunéna sahóccakrāma múdo nāmetyóṣadʰayo vai múda óṣadʰibʰirhī̀daṃ sárvam módate na idam bráhma kṣatrám pātu tásmai svā́hā vāṭ tā́bʰyaḥ svāhéti tásyokto bándʰuḥ

Verse: 8 
Sentence: a    
saṃhita íti
Sentence: b    
asau vā́ ādityáḥ saṃhitá eṣa hyáhorātré saṃdádʰāti viśvásāmétyeṣa hyèva sárvaṃ sā́ma sū́ryo gandʰarvastásya márīcayo 'psarása íti sū́ryo ha gandʰarvo márīcibʰirapsaróbʰirmitʰunéna sahóccakrāmāyúvo nāmétyāyuvānā́ iva hi márīcayaḥ plávante na idam bráhma kṣatrám pātvíti tásyokto bándʰuḥ

Verse: 9 
Sentence: a    
suṣumṇa íti
Sentence: b    
suyajñiya ítyetatsū́ryaraśmiríti sū́ryasyeva candrámaso raśmáyaścandrámā gandʰarvastásya nákṣatrāṇyapsarása íti candrámā ha gandʰarvo nákṣatrairapsaróbʰirmitʰunéna sahóccakrāma bʰekúrayo nāméti bʰākúrayo ha nā́maite bʰāṃ hi nákṣatrāṇi kurvánti na idam bráhma kṣatrám pātvíti tásyokto bándʰuḥ

Verse: 10 
Sentence: a    
iṣira íti
Sentence: b    
kṣipra ítyetádviśvávyacā ítyeṣa hī̀daṃ sárvaṃ vyácaḥ karóti vā́to gandʰarvastasyā́po apsarása íti vā́to ha gandʰarvò 'dbʰírapsaróbʰirmitʰunéna sahóccakrāmórjo nāmetyā́po ū́rjo 'dbʰyo hyūrgjā́yate na idam bráhma kṣatrám pātvíti tásyokto bándʰuḥ

Verse: 11 
Sentence: a    
bʰujyúḥ suparṇa íti
Sentence: b    
yajño vaí bʰujyúryajño hi sárvāṇi bʰūtā́ni bʰunákti yajñó gandʰarvastásya dákṣiṇā apsarása íti yajñó ha gandʰarvo dákṣiṇābʰirapsaróbʰirmitʰunéna sahóccakrāma stāvā nāméti dákṣiṇā vaí stāvā dákṣiṇābʰirhí yajñá stūyaté 'tʰo yo vai káśca dákṣiṇāṃ dádāti stūyáta eva sa na idam bráhma kṣatrám pātvíti tásyokto bándʰuḥ

Verse: 12 
Sentence: a    
prajā́patirviśvákarméti
Sentence: b    
prajā́patirvaí viśvákamā sa hī̀daṃ sárvamákaronmáno gandʰarvastásya r̥ksāmā́nyapsarása íti máno ha gandʰarvá r̥ksāmaírapsaróbʰirmitʰunéna sahóccakrāméṣṭayo nāmétyr̥ksāmā́ni éṣṭaya r̥ksāmairhyā̀śā́sata íti no 'stvittʰáṃ no 'stvíti na idam bráhma kṣatrám pātvíti tásyokto bándʰuḥ

Verse: 13 
Sentence: a    
átʰa ratʰaśīrṣé juhoti
Sentence: b    
eṣa vai savá etadvai tátsūyate yámasmai támetā́ devátāḥ savámanumányante yā́bʰiránumataḥ sūyáte yásmai vai rā́jāno rājyámanumányante sa rā́jā bʰavati na sa yásmai nā́jyena pañcagr̥hīténa tā́ u páñcaivā́hutayo hutā́ bʰavanti tásyokto bándʰuḥ

Verse: 14 
Sentence: a    
śīrṣatáḥ
Sentence: b    
śīrṣato vā́ abʰiṣicyámāno 'bʰíṣicyata upári dʰāryámāṇa upári hi sa yámetadabʰiṣiñcáti samānéna mántreṇa samāto hi sa yámetádabʰiṣiñcáti sarvátaḥ parihāraṃ sarváta evaìnametádabʰíṣiñcati

Verse: 15 
Sentence: a    
yádvevá ratʰaśīrṣé juhóti
Sentence: b    
asau vā́ ādityá eṣa rátʰa etadvai tádrūpaṃ kr̥tvā́ prajā́patiretā́ni mitʰunā́ni parigátyātmánnadʰattātmánnakuruta tátʰaivaìnānyayámetátparigátyātmándʰatta ātmánkuruta upári dʰāryámāṇa upári hi sa etā́ni mitʰunā́ni parigátyātmannádʰattātmannákuruta samānéna mántreṇa samāno hi sa etā́ni mitʰunā́ni parigátyātmannádʰattātmannákuruta sarvátaḥ parihā́raṃ sarváto hi sa etā́ni mitʰunā́ni parigátyātmannádʰattātmannákuruta

Verse: 16 
Sentence: a    
no bʰuvanasya pate prajāpata íti
Sentence: b    
bʰuvanasya hyèṣa pátiḥ prajā́patiryásya ta upári gr̥hā yásya vehétyupári ca hyètásya gr̥hā́ ihá cāsmai bráhmaṇe 'smai kṣatrāyétyayaṃ vā́ āgnirbráhma ca kṣatráṃ ca máhi śárma yacʰa svāhéti mahacʰárma yacʰa svāhétyetát

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa vātahomā́njuhoti
Sentence: b    
ime vaí lokā́ eṣò 'gnírvāyúrvātahomā́ eṣu tállokéṣu vāyúṃ dadʰāti tásmādayámeṣú lokéṣu vāyúḥ

Verse: 2 
Sentence: a    
bā́hyenāgnimā́harati
Sentence: b    
āpto vā́ asya vāyuryá eṣú lokeṣvátʰa imā́ṃlokānpáreṇa vāyustámasminnetáddadʰāti

Verse: 3 
Sentence: a    
bahirvederiyáṃ vai védiḥ
Sentence: b    
āpto vā́ asya vāyúryo 'syāmátʰa imām páreṇa vāyustámasminnetáddadʰāti

Verse: 4 
Sentence: a    
añjalínā
Sentence: b    
na hyètasyétīvābʰípattirásti svāhākāréṇa juhóti hyádʰo 'dʰo dʰúramasau ādityá eṣa rátʰo 'rvācī́naṃ tádādityā́dvāyúṃ dadʰāti tásmādeṣò 'rvācī́namevā́taḥ pavate

Verse: 5 
Sentence: a    
samúdro 'si nábʰasvāníti
Sentence: b    
asau vaí lokáḥ samúdro nábʰasvānārdrádānurítyeṣa hyā̀rdraṃ dádāti tadyò 'muṣmiṃloké vāyustámasminnetáddadʰāti śambʰū́rmayobʰū́rabʰí vāhi svāhéti śiváḥ syonò 'bʰí vāhī́tyetát

Verse: 6 
Sentence: a    
mārutò 'si marútāṃ gaṇa íti
Sentence: b    
antarikṣaloko vaí māruto marútāṃ gaṇastadyò 'ntarikṣaloké vāyustámasminnetáddadʰāti śambʰū́rmayobʰū́rabʰí vāhi svāhéti śiváḥ syonò 'bʰí vāhī́tyetát

Verse: 7 
Sentence: a    
avasyū́rasi dúvasvāníti
Sentence: b    
ayaṃ vaí lokò 'vasyūrdúvasvāṃstadyo 'smíṃloké vāyustámasminnetáddadʰāti śambʰū́rmayobʰū́rabʰí vāhi svāhéti śiváḥ syonò 'bʰí vāhī́tyetát

Verse: 8 
Sentence: a    
tribʰírjuhoti
Sentence: b    
tráya imé lokā átʰo trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataiva tádeṣu vāyúṃ dadʰāti

Verse: 9 
Sentence: a    
yádvevá vātahomā́njuhóti
Sentence: b    
etámevaìtadrátʰaṃ yunaktyedadvaí devā́ etaṃ rátʰaṃ sárvebʰyaḥ kā́mebʰyo 'yuñjata yukténa sámaśnavāmahā íti téna yukténa sárvānkā́māntsámāśnuvata tátʰaivaìtadyájamāna etaṃ rátʰaṃ sárvebʰyaḥ kā́mebʰyo yuṅkte yukténa sámaśnavā íti téna yukténa sárvānkā́māntsámaśnute

Verse: 10 
Sentence: a    
vātahomaíryunakti
Sentence: b    
prāṇā vai vātahomā́ḥ prāṇaírevaìnametádyunakti tribʰíryunakti tráyo vaí prāṇā́ḥ prāṇá udā́no vyānastaírevaìnametádyunktyadʰò 'dʰo dʰúramadʰò 'dʰo hi dʰúraṃ yógyaṃ yuñjánti hástābʰyāṃ hástābʰyāṃ hi yógyaṃ yuñjánti viparikrā́maṃ viparikrā́maṃ hi yógyaṃ yuñjánti

Verse: 11 
Sentence: a    
dakṣiṇāyugyámevā́gre yunakti
Sentence: b    
átʰa savyāyugyamátʰa dakṣiṇāpraṣṭímeváṃ devatrètarátʰā mānuṣe taṃ nā̀bʰíyuñjyānnédyuktámabʰiyunájānī́ti vā́hanaṃ dadyādyukténa bʰunajā íti támupáryevá harantyā̀dʰvaryórāvasatʰā́dupári hyèṣa támadʰvaryáve dadāti sa hi téna karóti taṃ tu dákṣiṇānāṃ kālé 'nudiśet

Verse: 12 
Sentence: a    
átʰa rúṅnatīrjuhoti
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra rúcamaicʰattásmindevā́ etā́bʰi rúṅnatībʰī rúcamadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 13 
Sentence: a    
yádveva rúṅnatīrjuhóti
Sentence: b    
prajā́patervisrastādrugúdakrāmattaṃ yátra devā́ḥ samáskurvaṃstádasminnetā́bʰī rúṅnatībʰī rúcamadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 14 
Sentence: a    
yā́ste agne sū́rye rúcaḥ
Sentence: b    
yā́ vo devāḥ sū́rye rúco rúcaṃ no dʰehi brāhmaṇeṣvíti rúcaṃ rúcamítyamr̥tatvaṃ vai rúgamr̥tatvámevā̀sminnetáddadʰāti tisra ā́hutīrjuhoti trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetadrúcaṃ dadʰāti

Verse: 15 
Sentence: a    
átʰa vāruṇī́ṃ juhoti
Sentence: b    
átraiṣa sárvo 'gniḥ sáṃskr̥taḥ eṣó 'tra váruṇo devátā tásmā etáddʰavírjuhoti tádenaṃ havíṣā devátāṃ karoti yásyai vaí devátāyai havírgr̥hyáte sā́ devátā na yásyai gr̥hyáte vāruṇyá 'rcā svénaivaìnametádātmánā sváyā devátayā prīṇāti

Verse: 16 
Sentence: a    
yádvevá vāruṇī́ṃ juhóti
Sentence: b    
prajā́patervísrastādvīryámúdakrāmattaṃ yátra devā́ḥ samáskurvaṃstádasminnetayā̀ vīryámadadʰustátʰaivā̀sminnayámetáddadʰāti vāruṇyá 'rcā́ kṣatraṃ vai váruṇo vīryáṃ vaí kṣatráṃ vīryèṇaivā̀sminnetádvīryáṃ dadʰāti

Verse: 17 
Sentence: a    
táptvā yāmi bráhmaṇā vándamāna íti
Sentence: b    
táttvā yāce bráhmaṇā vándamāna ítyetattadā́śāste yájamāno havírbʰiríti tádayamā́śāste yajamāno havírbʰirítyetadáheḍamāno varuṇehá bodʰītyákrudʰyanno varuṇehá bodʰītyetadúruśaṃsa mā́ na ā́yuḥ prámoṣīrítyātmánaḥ paridā́ṃ vadate

Verse: 18 
Sentence: a    
átʰārkāśvamedʰáyoḥ sáṃtatīrjuhoti
Sentence: b    
ayaṃ vā́ agnírarkò 'sā́vādityo 'śvamedʰastaú sr̥ṣṭau nā́naivā̀stāṃ taú devā etā́bʰirā́hutibʰiḥ sámatanvantsámadudʰustátʰaivaìnāvayámetā́bʰirā́hutibʰiḥ sáṃtanoti sáṃdadʰāti

Verse: 19 
Sentence: a    
svárṇá gʰarmaḥ svāhéti
Sentence: b    
asau vā́ ādityó gʰarmò 'muṃ tádādityámasmínnagnau prátiṣṭʰāpayti

Verse: 20 
Sentence: a    
svárṇārkaḥ svāhéti
Sentence: b    
ayámagnírarká imaṃ tádagnimamúṣminnāditye prátiṣṭʰāpayati

Verse: 21 
Sentence: a    
svarṇá śukraḥ svāhéti
Sentence: b    
asau vā́ ādityáḥ śukrastam púnaramútra dadʰāti

Verse: 22 
Sentence: a    
svarṇa jyótiḥ svāhéti
Sentence: b    
ayámagnirjyótistam púnarihá dadʰāti

Verse: 23 
Sentence: a    
svárṇa sū́ryaḥ svāhéti
Sentence: b    
asau vā́ ādityaḥ sū́ryo 'muṃ tádādityámasya sárvasyottamáṃ dadʰāti tásmādeṣò 'sya sárvasyottamáḥ

Verse: 24 
Sentence: a    
páñcaitā ā́hutīrjuhoti
Sentence: b    
páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnāvetatsáṃtanoti sáṃdadʰāti

Verse: 25 
Sentence: a    
yádvevā́ha
Sentence: b    
svárṇá gʰarmaḥ svā́hā svárṇā̀rkaḥ svāhétyasyaìvaìtā́nyagnernā́māni tā́nyetátprīṇāti tā́ni havíṣā devátāṃ karoti yásyai vaí devátāyai havírgr̥hyáte devátā na yásyai gr̥hyaté 'tʰo etā́nevaìtádagnī́nasmínnagnaú nāmagrā́haṃ dadʰāti

Verse: 26 
Sentence: a    
páñcaitā ā́hutīrjuhoti
Sentence: b    
páñcacitiko 'gniḥ páñca páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 27 
Sentence: a    
atʰā́ta ā́hutīnāmevā̀vápanasya
Sentence: b    
yāṃ kāṃ ca brā́hmaṇavatīmā́hutiṃ vidyāttámetásminkālé juhuyātkā́mebʰyo vā́ etaṃ rátʰaṃ yuṅkte tadyāṃ kāṃ cātrā́hutiṃ juhótyāptāṃ tāṃ satī́ṃ juhoti

Verse: 28 
Sentence: a    
tádāhuḥ
Sentence: b    
juhuyānnédatirecáyānī́ti sa vaí juhuyādeva kā́mebʰyo vā́ etā ā́hutayo hūyante na vai kā́mānāmátiriktamasti

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa pratyétya dʰíṣṇyānāṃ kāle dʰíṣṇyānnívapati
Sentence: b    
agnáya ete yaddʰíṣṇyā agnī́nevaìtáccinoti tā́ etā víśaḥ kṣatrámayámagníścitáḥ kṣatráṃ ca tadvíśaṃ ca karotyamum pū́rvaṃ cinotyátʰemā́nkṣatraṃ tátkr̥tvā víśaṃ karoti

Verse: 2 
Sentence: a    
éka eṣá bʰavati
Sentence: b    
ekastʰaṃ tátkṣatrámekastʰāṃ śríyaṃ karoti baháva ítare viśi tádbʰamā́naṃ dadʰāti

Verse: 3 
Sentence: a    
páñcacitika eṣa bʰávati
Sentence: b    
ékacitikā ítare kṣatraṃ tádvīryèṇātyā́dadʰāti kṣatráṃ viśó vīryávattaraṃ karotyūrdʰvámetáṃ cinoti kṣatraṃ tádūrdʰvaṃ cíti bʰiścinoti tiráśca ítarānkṣatrā́ya tadvíśamadʰástādupaniṣādínīṃ karoti

Verse: 4 
Sentence: a    
ubʰā́bʰyāṃ yájuṣmatyā ca lokampr̥ṇáyā caitáṃ cinóti
Sentence: b    
lokampr̥ṇáyaivèmā́nkṣatrámeva tádvīryèṇātyā́dadʰāti kṣatráṃ viśó vīryávattaraṃ karoti víśaṃ kṣatrā́davīryátarām

Verse: 5 
Sentence: a    
sa yádimā́ṃlokampr̥ṇáyaivá cinóti kṣatraṃ vaí lokampr̥ṇā́ kṣatraṃ tádviśyáttā́raṃ dadʰātyubʰayāṃścinotyadʰvarásya cāgnéścādʰvarásya pū́rvānátʰāgnestásyokto bándʰuryáṃ-yamevā̀dʰvaradʰiṣṇyáṃ nivápati táṃ-taṃ cinotyāgnīdʰrī́yam pratʰamáṃ cinoti taṃ pratʰamáṃ nivápati dakṣiṇata údaṅṅā́sīnastásyokto bándʰuḥ

Verse: 6 
Sentence: a    
tásminnaṣṭāvíṣṭakā úpadadʰāti
Sentence: b    
aṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vantamevaìnametáccinoti tā́sāmáśmā pŕ̥śnirnávamo náva vaí prāṇā́ḥ saptá śīrṣannávāñcau dvau tā́nevā̀sminnetáddadʰāti yáścitè 'gnírnidʰīyáte daśamo dáśa vaí prāṇā mádʰyamā́gnīdʰram madʰyatastátprāṇā́ndadʰāti mádʰye ha vā́ etátprāṇāḥ sánta íti céti cātmā́namanuvyúccaranti

Verse: 7 
Sentence: a    
ékaviṃśatiṃ hotrī́ya úpadadʰāti
Sentence: b    
ékaviṃśatirvevá pariśrítastásyokto bándʰurékādaśa brāhmaṇācʰaṃsyá ékādaśākṣarā vai triṣṭuptraíṣṭubʰa índra aindró brāhmaṇācʰaṃsyáṣṭā́vaṣṭāvítareṣu tásyokto bándʰuḥ

Verse: 8 
Sentence: a    
ṣáṇmārjālī́ye
Sentence: b    
ṣaḍvā́ r̥távaḥ pitárastáṃ haitámr̥távaḥ pitáro dakṣiṇataḥ páryūhire eṣāmeṣá dakṣiṇataḥ sa ítīmámupadádʰātī́tīmānítyamuṃ víśaṃ tátkṣatrámabʰisammukʰā́ṃ karoti

Verse: 9 
Sentence: a    
átʰainānpariśrídbʰiḥ páriśrayati
Sentence: b    
ā́po vaí pariśríto 'dbʰírevaìnāṃstatpáritanoti sa vai páryeva nídadʰāti kṣatráṃ haitā́ apāṃ yā́ḥ kʰāténa yantyátʰa haitā víśo yā́nīmā́ni vr̥tʰodakā́ni sa yádamúṃ kʰāténa pariśráyati kṣatre tátkṣatráṃ dadʰāti kṣatráṃ kṣatréṇa páriśrayatyátʰa yádimānpáryevá nidádʰāti viśi tadvíśaṃ dadʰāti viśā víśam páriśrayati téṣāṃ vai yā́vatya eva yájuṣmatyastā́vatyaḥ pariśríto yā́vatyo hyèvā̀múṣya yájuṣmatyastā́vatyaḥ pariśrítaḥ kṣatrā́yaiva tadvíśaṃ kr̥tānukarāmánuvartmānaṃ karoti

Verse: 10 
Sentence: a    
átʰaiṣu púrīṣaṃ nívapati
Sentence: b    
tásyokto bándʰustūṣṇīmániruktā hi viḍátʰāgnīṣomī́yasya paśupuroḍāśamánu diśāmáveṣṭīrnírvapati díśa eṣò 'gnistā́bʰya etā́ni havī́ṃṣi nírvapati tádenā havíṣā devátāṃ karoti yásyai vaí devátāyai havírgr̥hyáte sā́ devátā na yásyai gr̥hyáte páñca bʰavanti pañca hi díśaḥ

Verse: 11 
Sentence: a    
dádāhuḥ
Sentence: b    
dáśahaviṣamevaìtāmíṣṭiṃ nírvapetsā sárvastomā sárvapr̥ṣṭʰā sárvāṇi cʰándāṃsi sárvā díśaḥ sárva r̥távaḥ sárvamvetádayámagnistádenaṃ havíṣā devátāṃ karoti yásyai vaí devátāyai havírgr̥hyáte devátā na yásyai gr̥hyáte dáśa bʰavanti dáśākṣarā virā́ḍvirāḍagnirdáśa díśo díśo 'gnirdáśa prāṇā́ḥ prāṇā́ āgneryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 12 
Sentence: a    
tattvaí devasvā̀mevá
Sentence: b    
etā́ni havī́ṃṣi nírvapedetā́ ha devátāḥ sutā́ eténa savéna yénaitátsoṣyámāṇo bʰávati tā́ evaìtátprīṇāti tā́ asmā iṣṭā́ḥ prītā́ etáṃ savamánumanyante tā́bʰiránumataḥ sūyate yásmai vai rā́jāno rājyámanumányante sa rā́jā bʰavati na sa yásmai na tadyádetā́ devátāḥ sutā́ eténa savéna yádvainametā́ devátā etásmai savā́ya suváte tásmādetā́ devasváḥ

Verse: 13 
Sentence: a    
vai dvínāmnyo bʰavanti
Sentence: b    
dvínāmā vaí savénā sutó bʰavati yásmai vaí savā́ya sūyáte yéna savéna sūyáte tádasya dvitī́yam nā́ma

Verse: 14 
Sentence: a    
aṣṭaú bʰavanti
Sentence: b    
aṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 15 
Sentence: a    
tádāhuḥ
Sentence: b    
naìtā́ni havī́ṃṣi nírvapennédatirecáyānī́ti tā́ni vai nírvapedeva kā́mebʰyo vā́ etā́ni havī́ṃṣi nírupyante na vai kā́mānāmátiriktamasti yadvai kíṃ ca paśupuroḍāśamánu havirnirupyáte paśā́veva sa madʰyato médʰo dʰīyata ubʰáyāni nírvapatyadʰvarásya cāgnéścādʰvarásya pū́rvamátʰāgnestásyokto bándʰuruccaíḥ paśupuroḍāśo bʰávatyupāṃśvètānī́ṣṭirhyánubrūhi preṣyéti paśupuroḍāśasyāhā́nubrūhi yajétyetéṣāmíṣṭirhí samānáḥ sviṣṭakŕ̥tsamānī́ḍeṣṭā́ devátā bʰavantyásamavahitaṃ sviṣṭakŕ̥te

Verse: 16 
Sentence: a    
átʰaina pūrvābʰiṣekéṇābʰímr̥śati
Sentence: b    
savitā́ tvā savā́nāṃ suvatāmeṣá vo 'mī rā́jā sómo 'smā́kam brāhmaṇā́nāṃ rājéti brāhmaṇā́nevā̀póddʰaratyanādyā́nkaroti

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰa prātáḥ prātaranuvākámupākariṣyán
Sentence: b    
agníṃ yunakti yukténa sámaśnavā íti téna yukténa sárvānkā́māntsámaśnute taṃ vaí purástātsárvasya kármaṇo yunakti tadyatkiṃ cā́tra ūrdʰváṃ kriyáte yukte tatsárvaṃ samā́dʰīyate

Verse: 2 
Sentence: a    
paridʰíṣu yunakti
Sentence: b    
agnáya ete yátparidʰáyo 'gníbʰireva tádagníṃ yunakti

Verse: 3 
Sentence: a    
madʰyamám paridʰímupaspŕ̥śya
Sentence: b    
etadyájurjapatyagníṃ yunajmi śávasā gʰr̥tenéti bálaṃ vai śávo 'gníṃ yunajmi bálena ca gʰr̥téna cétyetáddivyáṃ suparṇaṃ váyasā br̥hántamíti divyo vā́ eṣá suparṇo váyaso br̥hándʰūména téna vayáṃ gamema bradʰnásya viṣṭápaṃ svargáṃ lokaṃ róhantó 'dʰi nā́kamuttamamítyetát

Verse: 4 
Sentence: a    
átʰa dákṣiṇe
Sentence: b    
imaú te pakṣā́vajárau patatríṇau yā́bʰyāṃ rákṣāṃsyapahaṃsyagne tā́bʰyām patema sukŕ̥tāmu lokaṃ yátra ŕ̥ṣayo jagmúḥ pratʰamajā́ḥ purāṇā ítyamūnetadŕ̥ṣīnāha

Verse: 5 
Sentence: a    
atʰóttare
Sentence: b    
índurdákṣaḥ śyená r̥tā́vā híraṇyapakṣaḥ śakunó bʰuraṇyurítyamŕ̥taṃ vai híraṇyamamŕ̥tapakṣaḥ śakunó bʰartétyetánmahā́ntsadʰástʰe dʰruva ā níṣatto námaste astu mā́ hiṃsīrítyātmánaḥ paridā́ṃ vadate

Verse: 6 
Sentence: a    
tadyánmadʰyamaṃ yájuḥ
Sentence: b    
ātmā́tʰa abʰítastaú pakṣau tásmāttépakṣávatī bʰavataḥ pakṣau hi taú

Verse: 7 
Sentence: a    
tribʰíryunakti
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametádyunakti

Verse: 8 
Sentence: a    
átʰa rā́jānamabʰiṣútyāgnaú juhoti
Sentence: b    
eṣa vai savá etadvai tátsūyate yámasmai támetā́ devátāḥ savámanumányante yā́bʰiránumataḥ sūyáte yásmai vai rā́jāno rājyámanumányante sa rājā bʰavati na sa yásmai na tadyádagnaú juhóti tádagnímabʰíṣiñcati 'syaiṣa daíva ātmā sómābʰiṣikto bʰavatyamŕ̥tābʰiṣiktó 'tʰa bʰakṣayati tádātmā́namabʰíṣiñcati 'syāyámātmā sómābʰiṣikto bʰavatyamŕ̥tābʰiṣiktaḥ

Verse: 9 
Sentence: a    
agnaú hutvā́tʰa bʰakṣayati
Sentence: b    
daívo vā́ asyaiṣá ātmā́ mānuṣò 'yáṃ devā́ u agré 'tʰa manuṣyāstásmādagnaú hutvā́tʰa bʰakṣayati

Verse: 10 
Sentence: a    
átʰainaṃ vímuñcati
Sentence: b    
āptvā taṃ kā́maṃ yásmai kā́māyainaṃ yuṅkté yajñāyajñíyaṃ stotrámupākariṣyántsvargo vaí loko yajñāyajñíyametásya vai gátyā enaṃ yuṅkte tádāptvā taṃ kā́maṃ yásmai kā́māyainaṃ yuṅkté

Verse: 11 
Sentence: a    
taṃ vaí purástātstotrásya vímuñcati
Sentence: b    
sa yádupáriṣṭātstotrásya vimuñcetpárāṅ haitáṃ svargáṃ lokámatipráṇaśyedátʰa yátpurástātstotrásya vimuñcáti tátsampratí svargáṃ lokámāptvā vímuñcati

Verse: 12 
Sentence: a    
paridʰíṣu vímuñcati
Sentence: b    
paridʰíṣú hyenaṃ yunákti yátra vāva yógyaṃ yuñjánti tádeva tadvímuñcanti

Verse: 13 
Sentence: a    
saṃdʰyórupaspŕ̥śya
Sentence: b    
ene yájuṣī japati tátʰā dve yájuṣī trī́nparidʰī́nanuvíbʰavato divó mūrdʰā̀si pr̥tʰivyā nā́bʰiríti dákṣiṇe víśvasya mūrdʰannádʰi tiṣṭʰasi śrita ityúttare mūrdʰávatībʰyām mūrdʰā hyásyaìṣo 'psumátībʰyāmagnéretádvaiśvānarásya stotraṃ yádyajñāyajñíyaṃ śā́ntirvā ā́pastásmādapsumátībʰyām

Verse: 14 
Sentence: a    
dvā́bʰyāṃ vímuñcati
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadvímuñcati tribʰíryunakti tatpáñca páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 15 
Sentence: a    
taṃ haíke
Sentence: b    
prāyaṇī́ya evā̀tirātré yuñjántyudayanī́ye vímuñcanti saṃstʰārūpaṃ vā́ etadyádvimócanaṃ kím purā́ saṃstʰā́yai saṃstʰārūpáṃ kuryāméti na tátʰā kuryādáharaharaharvā́ eṣá yajñástāyate 'harahaḥ sáṃtiṣṭʰaté 'haraharenaṃ svargásya lokásya gátyai yuṅkté 'haraharenena svargáṃ lokáṃ gacʰati tásmādáharaharevá yuñjyādáharaharvímuñcet

Verse: 16 
Sentence: a    
átʰo yátʰā prāyaṇī́ye 'tirātré
Sentence: b    
sāmidʰenī́ranū́cya brūyā́dudayanī́ya evā́to 'nuvaktāsmī́ti tādr̥ktattásmādáharaharevá yuñjyadáharaharvímuñcet

Verse: 17 
Sentence: a    
táddʰaitacʰā́ṇḍilyaḥ
Sentence: b    
kaṅkatī́yebʰyo 'harahaḥkarmá pradíśya právavrājā́haraharevá vo yunájānáharaharvímuñcāníti tásmādáharaharevá yuñjyādáharaharvímuñcet

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.