TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 60
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
atʰā́taḥ
payovratátāyai
Sentence: b
páyovrato
dīkṣitáḥ
syāddevébʰyo
ha
vā́
amŕ̥tamápacakrāma
Verse: 2
Sentence: a
té
hocuḥ
Sentence: b
śrámeṇa
tápasedamánvicʰāméti
tacʰrámeṇa
tápasānvaicʰaṃsté
dīkṣitvā
páyovratā
abʰavannetadvai
tápo
yó
dīkṣitvā
páyovrató
'sattásya
gʰóṣamā́śuśruvuḥ
Verse: 3
Sentence: a
té
hocuḥ
Sentence: b
nédīyo
vaí
bʰavati
bʰū́yastápa
upāyāméti
te
trīntstánānúpeyustatpárādadr̥śuḥ
Verse: 4
Sentence: a
té
hocuḥ
Sentence: b
nédīyo
vaí
bʰavati
bʰū́yastápa
upāyāméti
te
dvau
stánā
úpeyustannédīyasaḥ
párādadr̥śuḥ
Verse: 5
Sentence: a
té
hocuḥ
Sentence: b
nédīyo
vaí
bʰavati
bʰū́yastápa
upāyāméti
ta
ékaṃ
stánamúpeyustadádʰijagāma
na
tvábʰípattuṃ
śekuḥ
Verse: 6
Sentence: a
té
hocuḥ
ádʰi
vā́
aganna
tvábʰípattuṃ
śaknumaḥ
sárvaṃ
tápa
upāyāméti
tá
upavasatʰé
'nāśakamúpeyuretadvai
sárvaṃ
tápo
yadánāśakastásmādupavasatʰe
nā̀śnīyāt
Verse: 7
Sentence: a
tátprātárabʰipádya
Sentence: b
abʰiṣútyāgnā́vajuhavustádagnā́vamŕ̥tamadadʰuḥ
sárveṣāmu
haiṣá
devā́nāmātmā
yádagnistadyádagnā́vamŕ̥tamádadʰustádātmánnamŕ̥tamadadʰata
táto
devā́
amŕ̥tā
abʰavan
Verse: 8
Sentence: a
tadyattádamŕ̥taṃ
sómaḥ
saḥ
Sentence: b
tádadyā́pi
yájamānaḥ
śrámeṇa
tápasā́nvicʰati
sá
dīkṣitvā
páyovrato
bʰavatyetadvai
tápo
yó
dīkṣitvā
páyovrató
'sattásya
gʰóṣamā́śr̥ṇotītyahé
kraya
íti
Verse: 9
Sentence: a
sa
trīntstánānúpaiti
Sentence: b
tatpárāpaśyati
sa
dvau
stánā
úpaiti
tannédīyasaḥ
párāpaśyati
sa
ékaṃ
stánamúpaiti
tadádʰigacʰati
na
tvábʰípattuṃ
śaknoti
sá
upavasatʰé
'nāśakamúpaityetadvai
sárvaṃ
tápo
yadánāśakastásmādupavasatʰe
nā̀śnīyāt
Verse: 10
Sentence: a
tátprātárabʰipádya
Sentence: b
abʰiṣútyāgnaú
juhoti
tádagnā́vamŕ̥taṃ
dadʰātyátʰa
bʰakṣayati
tádātmánnamŕ̥taṃ
dʰatte
sò
'mŕ̥to
bʰavatyetadvaí
manuṣyásyāmŕ̥tatvaṃ
yatsárvamā́yuréti
tátʰo
hānénātmánā
sárvamā́yureti
Verse: 11
Sentence: a
agnaú
hutvā́tʰa
bʰakṣayati
Sentence: b
daívo
vā́
asyaiṣá
ātmā́
mānuṣò
'yáṃ
devā́
u
vā
agré
'tʰa
manuṣyā̀stásmādagnaú
hutvā́tʰa
bʰakṣayati
Verse: 12
Sentence: a
atʰā́taḥ
samiṣṭayajúṣāmevá
mīmāṃsā́
Sentence: b
devāścā́surāścobʰáye
prājāpatyā́ḥ
prajā́pateḥ
pitúrdāyamúpeyurvā́camevá
satyānr̥té
satyáṃ
caivā́nr̥taṃ
ca
tá
ubʰáya
evá
satyamávadannubʰayé
'nr̥taṃ
té
ha
sadŕ̥śaṃ
vádantaḥ
sadŕ̥śā
evā̀suḥ
Verse: 13
Sentence: a
té
devā́
utsr̥jyā́nr̥tam
Sentence: b
satyámanvā́lebʰiré
'surā
u
hotsŕ̥jya
satyamánr̥tamanvā́lebʰire
Verse: 14
Sentence: a
táddʰedáṃ
satyámīkṣā́ṃ
cakre
Sentence: b
yadásureṣvā́sa
devā
vā́
utsr̥jyā́nr̥taṃ
satyámanvā́lapsata
hánta
tadáyānī́ti
táddevānā́jagāma
Verse: 15
Sentence: a
ánr̥tamu
hekṣā́ṃ
cakre
Sentence: b
yáddeveṣvāsā́surā
vā́
utsŕ̥jya
satyamánr̥tamanvā́lapsata
hánta
tadáyānī́ti
tadásurānā́jagāma
Verse: 16
Sentence: a
té
devā́ḥ
Sentence: b
sárvaṃ
satyamávadantsárvamásurā
ánr̥taṃ
té
devā́
āsaktí
satyaṃ
vádanta
aiṣāvīrátarā
ivāsuránāḍʰyatarā
iva
tásmādu
haitadyá
āsaktí
satyaṃ
vádatyaiṣāvīrátara
ivaivá
bʰavatyánāḍʰyatara
iva
sá
ha
tvèvā̀ntató
bʰavati
devā
hyèvā̀ntató
'bʰavan
Verse: 17
Sentence: a
átʰa
hā́surāḥ
Sentence: b
āsaktyánr̥taṃ
vádanta
ū́ṣa
iva
pipisurāḍʰyā́
ivāsustásmādu
haitadyá
āsaktyánr̥taṃ
vadatyū́ṣa
ivaivá
pisyatyāḍʰyá
iva
bʰavati
párā
ha
tvèvā̀ntató
bʰavati
párā
hyásurā
ábʰavan
Verse: 18
Sentence: a
tadyattátsatyám
Sentence: b
trayī
sā́
vidyā
té
devā́
abruvanyajñáṃ
kr̥tvèdáṃ
satyáṃ
tanavāmahā
íti
Verse: 19
Sentence: a
té
dīkṣaṇī́yāṃ
níravapan
Sentence: b
tádu
hā́surā
ánububudʰire
yajñaṃ
vaí
kr̥tvā
táddevā́ḥ
satyáṃ
tanvate
préta
tádāhariṣyā́mo
yádasmā́kaṃ
tatréti
tásya
samiṣṭayajuráhutamāsātʰā́jagmustasmāttásya
yajñásya
samiṣṭayajurná
juhvati
té
devā
ásurānpratidŕ̥śya
samullúpya
yajñámanyatkártuṃ
dadʰrire
'nyadvaí
kurvantī́ti
púnaḥ
préyuḥ
Verse: 20
Sentence: a
téṣu
préteṣu
Sentence: b
prāyaṇī́yam
níravapaṃstádu
hā́surā
ánvevá
bubudʰire
tásya
śamyoruktamāsātʰā́jagmustásmātsá
yajñáḥ
śamyvántasté
devā
ásurānpratidŕ̥śya
mamullúpya
yajñámanyádeva
kártuṃ
dadʰrire
'nyadvaí
kurvantī́ti
púnareva
préyuḥ
Verse: 21
Sentence: a
téṣu
préteṣu
Sentence: b
rā́jānaṃ
krītvā́
paryuhyā́tʰāsmā
ātitʰyáṃ
havirníravapaṃstádu
hā́surā
ánvevá
bubudʰire
tasyeḍópahūtāsātʰā́jagmustásmātsa
yajña
íḍāntasté
devā
ásurānpratidŕ̥śya
samullúpya
yajñámanyádeva
kártuṃ
dadʰrire
'nyadvaí
kurvantī́ti
púnareva
préyuḥ
Verse: 22
Sentence: a
téṣu
préteṣu
Sentence: b
upasádo
'tanvata
té
tisrá
evá
sāmidʰenī́ranū́cya
devátā
evā́yajanná
prayājānnā̀nuyājā́nubʰayáto
yajñasyódasādayanbʰū́yiṣṭʰaṃ
hi
tatrā́tvaranta
tásmādupasátsu
tisrá
evá
sāmidʰenī́ranū́cya
devátā
eva
yájati
ná
prayājānnā̀nuyājā́nubʰayáto
yajñasyótsādayati
Verse: 23
Sentence: a
tá
upavasatʰè
'gnīṣomī́yam
paśumā́lebʰire
Sentence: b
tádu
hā́surā
ánvevá
bubudʰire
tásya
samiṣṭayajūṃṣyáhutānyāsuratʰā́jagmustásmāttásya
paśóḥ
samiṣṭayajū́ṃṣi
ná
juhvati
té
devā
ásurānpra
Verse: 24
Sentence: a
téṣu
préteṣu
Sentence: b
prātáḥ
prātaḥsavanámatanvata
tádu
hā́surā
ánvevá
bubudʰire
tásyaitā́vatkr̥tamā́sa
yā́vatprātaḥsavanamatʰā́jagmusté
devā
ásurānpra
Verse: 25
Sentence: a
téṣu
préteṣu
Sentence: b
mā́dʰyandinaṃ
sávanamatanvata
tádu
hā́surā
ánvevá
bubudʰire
tásyaitā́vatkr̥tamā́sa
yā́vanmā́dʰyandinamatʰā́jagmusté
devā
ásurānpra
Verse: 26
Sentence: a
téṣu
prétaṣu
Sentence: b
savanī́yena
paśúnācaraṃstádu
hā́surā
ánvevá
bubudʰire
tásyaitā́vatkr̥tamā́sa
yā́vadetásya
paśóḥ
kriyate
'tʰā́jagmusté
devā
ásurānpra
Verse: 27
Sentence: a
téṣu
préteṣu
Sentence: b
tr̥tīyasavanámatanvata
tatsámastʰāpayanyátsamástʰāpayaṃstatsárvaṃ
satyámāpnuvaṃstató
'surā
ápapupruvire
táto
devā
ábʰavanparā́surā
bʰávatyātmánā
párāsya
dviṣanbʰrā́tr̥vyo
bʰavati
yá
evaṃ
véda
Verse: 28
Sentence: a
té
devā́
abruvan
Sentence: b
yé
na
imé
yajñā́ḥ
sāmísaṃstʰitā
yā́nimā́nvijáható
'gāmópa
tájjānīta
yátʰemā́ntsaṃstʰāpáyāméti
tè
'bruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstádicʰata
yátʰemā́nyajñā́ntsaṃstʰāpáyāméti
Verse: 29
Sentence: a
té
cetáyamānāḥ
Sentence: b
etā́ni
samiṣṭayajū́ṃṣyapaśyaṃstā́nyajuhavustaíretā́nyajñāntsámastʰāpayanyátsamástʰāpayaṃstásmātsaṃstʰitayajūṃṣyátʰa
yátsamáyajaṃstásmātsamiṣṭayajū́ṃṣi
Verse: 30
Sentence: a
te
vā́
ete
náva
yajñā́ḥ
Sentence: b
návaitā́ni
samiṣṭayajū́ṃṣi
tadyádetā́ni
juhótyetā́nevaìtádyajñāntsáṃstʰāpayatyubʰáyāni
juhotyadʰvarásya
cāgnéścādʰvarásya
pū́rvāṇyátʰāgnestásyokto
bándʰuḥ
Verse: 31
Sentence: a
dvé
agnérjuhoti
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìtádyajñaṃ
sáṃstʰāpayatīṣṭó
yajño
bʰŕ̥gubʰiriṣṭó
agnirā́hutaḥ
pipartu
na
íti
Verse: 32
Sentence: a
tā́nyubʰáyānyékādaśa
sámpadyante
Sentence: b
ékādaśākṣarā
triṣṭúbvīryáṃ
triṣṭúbvīryámevaìtádyajñámabʰisámpādayati
Verse: 33
Sentence: a
yádvevaíkādaśa
Sentence: b
ékādaśākṣarā
vaí
triṣṭuptraíṣṭʰubʰa
índra
índro
yajñásyātméndro
devátā
tadyá
evá
yajñásyātmā
yā́
devátā
tásminnevaìtádyajñámantataḥ
prátiṣṭʰāpayati
Verse: 34
Sentence: a
samiṣṭayajū́ṃṣi
hutvā̀vabʰr̥tʰáṃ
yanti
Sentence: b
avabʰr̥tʰā́dudétyodayanīyéna
caritvā̀nūbándʰyasya
paśupuroḍāśamánu
dévikānāṃ
havī́ṃṣi
nírvapati
Verse: 35
Sentence: a
etadvaí
prajā́patiḥ
Sentence: b
prā́pya
rāddʰvèvāmanyata
sá
dikṣú
pratiṣṭʰā́yedaṃ
sárvaṃ
dádʰadvidádʰadatiṣṭʰadyaddádʰadvidádʰadátiṣṭʰattásmāddʰātā
tátʰaivaìtadyájamāno
dikṣú
pratiṣṭʰā́yedaṃ
sárvaṃ
dádʰadvidádʰattiṣṭʰati
Verse: 36
Sentence: a
yádvevaìtā́ni
havī́ṃṣi
nirvápati
Sentence: b
díśa
eṣò
'gnistā́
u
evā̀mū́ḥ
purástāddarbʰastambáṃ
ca
logeṣṭakāścópadadʰāti
tā́ḥ
prāṇabʰŕ̥taḥ
pratʰamā́yāṃ
cítau
sárvaivá
dvitī́yā
sárvā
tr̥tī́yā
sárvā
caturtʰyátʰa
pañcamyai
cíterasapatnā́
nākasádaḥ
páñcacūḍāstā́
ūrdʰvā́
utkrā́mantya
āyaṃstā́bʰyaḥ
prajā́patirabibʰetsárvaṃ
vā́
idámimāḥ
párācyó
'tyeṣyantī́ti
tā́
dʰātā́
bʰūtvā
páryagacʰattā́su
prátyatiṣṭʰat
Verse: 37
Sentence: a
sa
yaḥ
sá
dʰātā̀sau
sá
ādityáḥ
Sentence: b
átʰa
yattáddiśā́m
paramáṃ
krāntámetattadyásminneṣá
etatprátiṣṭʰitastápati
Verse: 38
Sentence: a
sa
yaḥ
sá
dʰātā̀yámeva
sá
dʰātráḥ
Sentence: b
dvā́daśakapālaḥ
puroḍā́śo
dvā́daśakapālo
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsaráḥ
prajā́patiḥ
prajā́patirdʰātā́tʰa
yattáddiśā́m
paramáṃ
krāntámetā́ni
tā́ni
pū́rvāṇi
havīṃṣyánumatyai
carū́rākā́yai
carúḥ
sinīvālyaí
carúḥ
kuhvyaí
carustadyádetā́ni
nirvápati
yádeva
táddiśā́m
paramáṃ
krāntaṃ
tásminnevaìnametatprátiṣṭʰāpayati
taṃ
sárvaṃ
juhotyetásyaivá
kr̥tsnátāyai
Verse: 39
Sentence: a
tā
vā́
etā́
devyáḥ
Sentence: b
díśo
hyètāścʰándāṃsi
vai
díśaścʰándāṃsi
devyó
'tʰaiṣa
káḥ
prajā́patistadyáddevyáśca
káśca
tásmāddévikāḥ
páñca
bʰavanti
páñca
hi
díśaḥ
Verse: 40
Sentence: a
tádāhuḥ
Sentence: b
naitā́ni
havī́ṃṣi
nírvapennédatirecáyānī́ti
tā́ni
vai
nírvapedeva
kā́mebʰyo
vā́
etā́ni
havī́ṃṣi
nírupyante
na
vai
kā́mānāmátiriktamasti
yadvai
kíṃ
ca
paśupuroḍāśamánu
havírnirupyáte
paśā́veva
sá
madʰyato
médʰo
dʰīyata
ubʰáyāni
nírvapatyadʰvarásya
cāgnéścādʰvarásya
pū́rvamátʰāgnestásyokto
bándʰuruccaíḥ
paśupuroḍāśo
bʰávatyupāṃśvètānī́ṣṭirhyánubrūhi
preṣyéti
paśupuroḍāśasyāhā́nubrūhi
yajétyetéṣāmíṣṭirhí
samānáḥ
sviṣṭakŕ̥tsamānī́ḍā
Verse: 41
Sentence: a
tásya
vā́
etásya
paśóḥ
Sentence: b
júhvati
samiṣṭayajū́ṃṣyabʰyávayanti
hr̥dayaśūlénāvabʰr̥tʰáṃ
saṃstʰā
hyèṣá
paśúrhr̥dayaśūléna
caritvā́
Verse: 42
Sentence: a
pratyétya
vaiśvakarmaṇā́ni
juhoti
Sentence: b
víśvāni
kármaṇyayámagnistā́nyasyā́tra
sárvāṇi
kármāṇi
kr̥tā́ni
bʰavanti
tā́nyetátprīṇāti
tā́ni
havíṣā
devátāṃ
karoti
yásyai
vaí
devátāyai
havírgr̥hyáte
sā́
devátā
na
sā
yásyai
ná
gr̥hyaté
'tʰo
viśvákarmāyámagnistámevaitátprīṇāti
Verse: 43
Sentence: a
yádvevá
vaiśvakarmaṇā́ni
juhóti
Sentence: b
prā́yaṇaṃ
ca
hāgnérudáyanaṃ
ca
sāvitrā́ṇi
prā́yaṇaṃ
vaiśvakarmáṇānyudáyanaṃ
sa
yátsāvitrā́ṇyevá
juhuyānná
vaiśvakarmaṇā́ni
yátʰā
prā́yaṇamevá
kuryānnòdáyanaṃ
tādr̥ktadátʰa
yádvaiśvakarmaṇā́nyevá
juhuyānná
sāvitrā́ṇi
yátʰodáyanamevá
kuryānna
prā́yaṇaṃ
tādr̥ktadubʰáyāni
juhoti
prā́yaṇaṃ
ca
tádudáyanaṃcakaroti
Verse: 44
Sentence: a
aṣṭā́vasū́ni
bʰávanti
Sentence: b
evámimā́ni
tadyátʰā
prā́yaṇaṃtátʰodáyanam
karotisvāhākārò
'mī́ṣāṃ
navamo
bʰávatyevámeṣāṃ
tadyátʰā
prā́yaṇaṃ
tátʰodáyanaṃ
karotyā́hutiramī́ṣāṃ
daśamī
bʰávatyevámeṣāṃ
tadyátʰā
prā́yaṇaṃ
tátʰodáyanaṃ
karoti
sáṃtatāṃ
tatrā́hutiṃ
juhoti
réto
vai
tátra
yajño
rétasó
'vicʰedāya
sruvéṇehá
svāhākā́ram
níruktaṃ
hi
réto
jāta
bʰávati
Verse: 45
Sentence: a
yadā́kūtāt
Sentence: b
samásusroddʰr̥dó
vā
mánaso
vā
sámbʰr̥taṃ
cákṣuṣo
vétyetásmāddʰyetátsárvasmādágre
kárma
samábʰavattadánu
préta
sukr̥tāmu
lokaṃ
yátra
ŕ̥ṣayo
jagmúḥ
pratʰamajā́ḥ
purāṇā
ítyamū́netadŕ̥ṣīnāha
Verse: 46
Sentence: a
etáṃ
sadʰastʰa
Sentence: b
pári
te
dadāmī́ti
svargo
vaí
lokáḥ
sadʰástʰastádenaṃ
svargā́ya
lokā́ya
páridadāti
yámāváhācʰevadʰíṃ
jātávedāḥ
anvāgantā́
yajñápatirvo
átra
táṃ
sma
jānīta
parame
vyòmanníti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 47
Sentence: a
etáṃ
jānātʰa
Sentence: b
parame
vyòmandévāḥ
sadʰastʰā
vida
rūpámasya
yádāgácʰātpatʰíbʰirdevayā́nairiṣṭāpūrté
kr̥ṇavatʰāvírasmā
íti
yátʰaiva
yájustátʰā
bándʰurúdbudʰyasvāgne
yéna
váhasī́ti
táyorakto
bándʰuḥ
Verse: 48
Sentence: a
prastaréṇa
paridʰínā
Sentence: b
srucā
védyā
ca
barhíṣā
r̥cèmáṃ
yajñáṃ
no
naya
svárdevéṣu
gántava
ítyetaírno
yajñasya
rūpaíḥ
svargáṃ
lokáṃ
gamayétyetát
Verse: 49
Sentence: a
yáddattaṃ
yátparādā́nam
Sentence: b
yátpūrtaṃ
yā́śca
dákṣiṇāḥ
tádagnírvaiśvakarmaṇáḥ
svárdevéṣu
no
dadʰadíti
yáccaivá
sampratí
dadno
yaccā́samprati
tánno
'yámagnírvaiśvakarmaṇáḥ
svargé
loké
dadʰātvítyetát
Verse: 50
Sentence: a
yátra
dʰā́rā
ánapetāḥ
Sentence: b
mádʰorgʰr̥tásya
ca
yā́ḥ
tádagnírvaiśvakarmaṇaḥ
svárdevéṣu
ṇo
dadʰadíti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 51
Sentence: a
aṣṭaú
vaiśvakarmaṇā́ni
juhoti
Sentence: b
aṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadánnena
prīṇāti
Verse: 52
Sentence: a
vaiśvakarmaṇā́ni
hutvā
nā́ma
karoti
Sentence: b
yadā
vai
sárvaḥ
kr̥tsnó
jāto
bʰávatyátʰa
nā́ma
kurvantyátra
vā́
eṣa
sárvaḥ
kr̥tsnó
jātó
bʰavati
Verse: 53
Sentence: a
nā́ma
kr̥tvā́tʰainamúpatiṣṭʰate
Sentence: b
sárveṇa
vā́
eṣá
etámātmánā
cinoti
sa
yádetāmátrātmánaḥ
paridāṃ
na
vádetā́tra
haivā̀syaiṣá
ātmā́naṃ
vr̥ñcītā́tʰa
yádetāmátrātmánaḥ
paridām
vádate
táyo
hāsyaiṣá
ātmā́naṃ
ná
vr̥ṅkte
yé
agnáyaḥ
pā́ñcajanyā
asyā́m
pr̥tʰivyāmádʰi
téṣāmasi
tvámuttamaḥ
prá
no
jīvā́tave
suvéti
ye
ké
cāgnáyaḥ
páñcacitikā
asyā́m
pr̥tʰivyāmádʰi
téṣāmasi
tvaṃ
sáttamaḥ
prò
asmānjī́vanāya
suvétyetádanuṣṭúbʰā
vāgvā́
anuṣṭubvā́gu
sárvāṇi
cʰándāṃsi
sárvairevā̀smā
etaccʰándobʰirníhnuta
upastʰā́yāgníṃ
samāróhya
nirmátʰyodavasānī́yayā
yajate
Verse: 54
Sentence: a
átʰa
maitrāvaruṇyā́
payasyáyā
yajate
Sentence: b
devatrā
vā́
eṣá
bʰavati
yá
etatkárma
karóti
daívamvetánmitʰunaṃ
yánmitrāváruṇau
sa
yádetayā́niṣṭvā
mānuṣyāṃ
cáretpratyavarohaḥ
sa
yátʰā
daívaḥ
sánmānuṣaḥ
syā́ttādr̥ktadátʰa
yádetáyā
maitrāvaruṇyā́
payasyáyā
yájate
daívamevaìtánmitʰunamúpaityetáyeṣṭvā
kā́maṃ
yatʰāpratirūpáṃ
caret
Verse: 55
Sentence: a
yádvevaìtáyā
maitrāvaruṇyā́
payasyáyā
yájate
Sentence: b
prajā́patervísrastādrétaḥ
párāpatattaṃ
yátra
devā́ḥ
samáskurvaṃstádasminnetáyā
maitrāvaruṇyā́
payasyáyā
réto
'dadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 56
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò
'yámagníścīyaté
'tʰa
yádasmāttadrétaḥ
parā́patadeṣā
sā́
payasyā̀
maitrāvaruṇī́
bʰavati
prāṇodānau
vaí
mitrāváruṇau
prāṇodānā́
u
vai
rétaḥ
siktaṃ
víkurutaḥ
payasyā̀
bʰavati
páyo
hi
réto
yajñó
bʰavati
yajño
hyèvá
yajñásya
réta
upāṃśú
bʰavatyupāṃśu
hi
rétaḥ
sicyáte
'ntató
bʰavatyantato
hi
réto
dʰīyáte
Verse: 57
Sentence: a
tásyai
vā́jinena
caranti
Sentence: b
tásmindákṣiṇāṃ
dadʰāti
tūparaú
mitʰunaú
dadyādítyabʰyājñāyénaivá
manya
íti
ha
smāha
mā́hittʰiḥ
srávatyu
haiṣā̀gnicíta
ā́hutiḥ
somāhutiryā́maniṣṭaké
juhóti
Verse: 58
Sentence: a
sá
svayamātr̥ṇā́
evópadadʰīta
Sentence: b
ime
vaí
lokāḥ
svayamātr̥ṇā́
imá
u
lokā́
eṣò
'gníścitáḥ
Verse: 59
Sentence: a
r̥tavyā̀
evopadadʰīta
Sentence: b
saṃvatsaro
vā́
r̥tavyā̀ḥ
saṃvatsará
eṣò
'gníścitáḥ
Verse: 60
Sentence: a
viśvájyotiṣa
evópadadʰīta
Sentence: b
etā
vaí
devátā
viśvájyotiṣa
etā́
u
devátā
eṣò
'gníścitáḥ
Verse: 61
Sentence: a
punaścitímevópadadʰīta
Sentence: b
púnaryajñó
haiṣa
úttarā
haiṣā́
devayajyā́
punaryajñámevaìtadúpadʰatta
úttarāmevá
devayajyāmúpa
hainam
punaryajñó
na
tátʰā
kuryādyo
vāvá
citè
'gnírnidʰīyáte
tā́mevéṣṭakāmeṣa
sárvo
'gnírabʰisámpadyate
tadyádagnaú
juhóti
tádevā̀sya
yátʰā
sárvasmiñcʰāṇḍilè
'gnau
sáṃcite
pakṣapucʰávatyā́hutayo
hutāḥ
syúrevámasyaitā
ā́hutayo
hutā́
bʰavanti
Verse: 62
Sentence: a
sárvāṇi
vā́
eṣá
bʰūtā́ni
Sentence: b
sárvāndevā́ngarbʰó
bʰavati
yò
'gníṃ
bʰibʰárti
sa
yó
'saṃvatsarabʰr̥taṃ
cinutá
etā́ni
ha
sa
sárvāṇi
bʰūtā́ni
gárbʰam
bʰūtaṃ
nírhate
yo
nvèvá
mānuṣaṃ
gárbʰaṃ
nirhánti
tannvèva
páricakṣaté
'tʰa
kiṃ
yá
etáṃ
devo
hyèṣa
nā́saṃvatsarabʰr̥tasya
'rtvíjā
bʰavitávyamíti
ha
smāha
vā́tsyo
nédasyá
devaretasásya
nirhaṇyámānasya
medyásānī́ti
Verse: 63
Sentence: a
ṣáṇmāsyamantamáṃ
cinvītétyāhuḥ
Sentence: b
ṣáṇmāsyā
vā́
antamā
gárbʰā
jātā́
jīvantī́ti
sa
yadyásaṃvatsarabʰr̥te
maháduktʰaṃ
śáṃsedr̥gaśītī́ḥ
śaṃsedásarvaṃ
vai
tadyadásaṃvatsarabʰr̥tó
'sarvaṃ
tadyádr̥gaśītáyo
víkr̥ṣṭaṃ
tvènaṃ
sa
bʰū́yo
víkarṣedyádi
caivá
saṃvatsarábʰr̥taḥ
syādyádi
cā́saṃvatsarabʰr̥taḥ
sárvamevá
maháduktʰáṃ
śaṃset
Verse: 64
Sentence: a
átʰa
ha
śāṇḍilyāyanáḥ
prācyā́ṃ
jagāma
Sentence: b
táṃ
ha
daíyāmpātiruvāca
śā́ṇḍilyāyana
katʰámagníścetávyo
glā́yāmó
'ha
saṃvatsarábʰr̥tāyāgnímu
cikīṣāmaha
íti
Verse: 65
Sentence: a
sá
hovāca
Sentence: b
kā́maṃ
nvā́
enaṃ
sá
cinvīta
yéna
purā
saṃvatsarám
bʰr̥taḥ
syāttaṃ
hyèva
tám
bʰr̥taṃ
sántaṃ
cinuta
íti
Verse: 66
Sentence: a
kā́mamvevaìnaṃ
sá
cinvīta
Sentence: b
yáḥ
saṃvatsaramabʰiṣaviṣyantsyā́deṣa
vā́
enaṃ
pratyákṣamánnena
bibʰártyetā́bʰirā́hutibʰiḥ
Verse: 67
Sentence: a
kā́mamvevaìnaṃ
sá
cinvīta
Sentence: b
yáḥ
saṃvatsarámagnihotráṃ
juhuyāádbibʰárti
vā́
enameṣa
yò
'gnihotráṃ
juhoti
Verse: 68
Sentence: a
kā́mamvevaináṃ
sa
cinvīta
Sentence: b
yáḥ
saṃvatsaráṃ
jātaḥ
syā́tprāṇo
vā́
agnistámetádbibʰartyátʰa
ha
vai
rétaḥ
siktám
prāṇò
'nvávarohati
tádvindate
tadyájjātáṃ-jātaṃ
vindáte
tásmājjātávedāstásmādápyevaṃvitkā́maṃ
sadyobʰŕ̥taṃ
cinvīta
yádu
ha
vā́
evaṃvitpíbati
vā
pāyáyati
vā
tádevā̀sya
yátʰā
sárvasmiñcʰāṇḍilè
'gnau
sáṃcite
pakṣapucʰávatyā́hutayo
hutāḥ
syúrevámasyaitā
ā́hutayo
hutā́
bʰavanti
Paragraph: 2
Verse: 1
Sentence: a
indra
etattsarptaccamapaṣyat
nyūnasyāptyā
atiriktyai
vyr̥ddʰasya
sámr̥ddʰyā
átʰa
ha
vā́
īśvarò
'gníṃ
citvā
kíṃciddauritamā́pattorví
vā
hválitoryádvā
yadā́
ha
vā́
etacʰyā́parṇaḥ
sāyakāyánaḥ
śuśrāvā́tʰa
haitatkarmópadadʰarṣa
Verse: 2
Sentence: a
saìṣā́
trayasya
sámr̥ddʰiḥ
Sentence: b
agneḥ
sámr̥ddʰiryò
'gníṃ
cinute
tásya
sámr̥ddʰiryò
'gníṃ
cinóti
tásya
sámr̥ddʰiḥ
Verse: 3
Sentence: a
tadyádeténopatíṣṭʰate
Sentence: b
yádevā̀syā́tra
vidvānvā́vidvā́ti
vā
recáyati
ná
vābʰyāpáyati
tádevā̀syaiténa
sárvamāptám
bʰavati
yádasya
kiṃ
cā́nāptaṃ
yá
u
tásyāmanuṣṭúbʰyr̥ci
kāmó
'traiva
támāpnotyátʰā
etásmādevaìtatkármaṇo
rákṣāṃsi
nāṣṭrā
ápahanti
nò
hainamanuvyāhāríṇa
str̥ṇvate
tásmādápyevaṃvitkā́mam
párasmā
agníṃ
cinuyādīśvaró
ha
śréyānbʰávitoḥ
Verse: 4
Sentence: a
vā́rtrahatyāya
śávase
Sentence: b
sahádānum
puruhūta
kṣiyántamíti
vā́rtragʰnībʰyām
pratʰamā́bʰyāmúpatiṣṭata
etadvaí
devā́
vr̥trám
pāpmā́naṃ
hatvā́pahatapāpmāna
etatkármākurvata
tátʰaivaìtadyájamāno
vr̥trám
pāpmā́naṃ
hatvā́pahatapāpmaitatkárma
kurute
Verse: 5
Sentence: a
ví
na
indra
mŕ̥dʰo
jahi
Sentence: b
mr̥go
ná
bʰīmáḥ
kucaro
giriṣṭʰā
íti
vaimr̥dʰī́bʰyāṃ
dvitī́yābʰyāmetadvaí
devā
mŕ̥dʰaḥ
pāpmā́naṃ
hatvā́pahatapāpmāna
etatkármākurvata
tátʰaivaìtadyájamāno
mŕ̥dʰaḥ
pāpmā́naṃ
hatvā́pahatapāpmaitatkárma
kurute
Verse: 6
Sentence: a
vaiśvānaró
na
ūtáye
Sentence: b
pr̥ṣṭó
diví
pr̥ṣṭó
agníḥ
pr̥tʰivyāmíti
vaiśvānarī́bʰyāṃ
tr̥tī́yābʰyāmetadvaí
devā́
vaiśvānaréṇa
pāpmā́naṃ
dagdʰvā́pahatapāpmāna
etatkármākurvata
tátʰaivaìtadyájamāno
vaiśvānaréṇa
pāpmā́naṃ
dagdʰvā́pahatapāpmaitatkárma
kurute
Verse: 7
Sentence: a
aśyā́ma
ta
kā́mamagne
távotī́ti
Sentence: b
ékayā
kā́mavatyaitadvaí
devā́ḥ
pāpmā́namapahatyaíkayā
kā́mavatyaikadʰā̀ntataḥ
sárvānkā́mānātmánnakurvata
tátʰaivaìtadyájamānaḥ
ṣaḍr̥céna
pāpmā́namapahatyaíkayā
kā́mavatyekadʰā̀ntataḥ
sárvānkā́mānātmánkurute
Verse: 8
Sentence: a
saptarcám
bʰavati
Sentence: b
saptacitiko
'gníḥ
saptá
'rtávaḥ
sapta
díśaḥ
saptá
devalokā́ḥ
sapta
stómāḥ
saptá
pr̥ṣṭʰā́ni
sapta
cʰándāṃsi
saptá
grābʰyā́ḥ
paśávaḥ
saptā̀raṇyā́ḥ
saptá
śorṣánprāṇā
yatkíṃ
ca
saptávidʰamadʰidevatámadʰyātmaṃ
tádenena
sárvamāpnoti
tā́
anuṣṭúbʰamabʰisámpadyante
vāgvā́
anuṣṭúbvācaìvā̀sya
tádāpnoti
yádasya
kiṃ
cā́nāptam
Verse: 9
Sentence: a
aṣṭarcenópatiṣṭʰetétyu
haíka
āhuḥ
Sentence: b
vayáṃ
te
adyá
rarimā
hi
kā́mamíti
dvitī́yayā
kā́mavatyā
sapta
pū́rvāstádaṣṭā́vaṣṭā́kṣaro
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sya
tádāpnoti
yádasya
kiṃ
cā́nāptamátʰo
eváṃ
samáṃ
deváte
bʰajete
íti
na
tátʰā
kuryādetā
vāvá
saptā̀ṣṭā́vanuṣṭúbʰo
bʰavanti
sa
yo
'ṣṭarce
kāmó
'traiva
támāpnoti
Verse: 10
Sentence: a
aindrāgnī́bʰirúpatiṣṭʰate
Sentence: b
aindrāgnò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vatraivā̀sya
tádāpnoti
yádasya
kiṃ
cā́nāptamindrāgnī
vai
sárve
devā́ḥ
sarvadevátyo
'gniryā́vānagniryā́vatyasya
mā́trā
tāvataivā̀sya
tádāpnoti
yádasya
kiṃ
cā́nāptam
Verse: 11
Sentence: a
taddʰaíke
Sentence: b
kármaṇaḥ
karmaṇa
evaìtām
pratipádaṃ
kurvaté
'pahatapāpmāna
etatkárma
karavāmahā
íti
púrīṣavatīṃ
cítiṃ
kr̥tvópatiṣṭʰetétyu
haíka
āhustátra
hi
sā
sárvā
kr̥tsnā
bʰávatī́ti
sa
yátʰā
kāmáyeta
tátʰā
kuryādíti
nu
cáyanasyātʰātó
'cayanasya
Verse: 12
Sentence: a
tráyo
ha
vaí
samudrā́ḥ
Sentence: b
agniryájuṣām
mahāvrataṃ
sā́mnām
maháduktʰámr̥cāṃ
sa
yá
etā́ni
párasmai
karótyetā́nha
sá
samudrā́ñcʰoṣayate
tāñcʰúṣyató
'nvasya
cʰándāṃsi
śuṣyanti
cʰándāṃsyánu
lokó
lokamánvātmā̀tmā́namánu
prajā́
paśávaḥ
sá
ha
śváḥ
śva
eva
pā́pīyānbʰavati
yá
etā́ni
párasmai
karóti
Verse: 13
Sentence: a
átʰa
yá
etānyákr̥tvā
Sentence: b
pásmā
ápi
sárvairanyaíryajñakratúbʰiryājáyedetébʰyo
haivā̀sya
samudrébʰyaścʰándāṃsi
púnarā́pyāyante
cʰándāṃsyánu
lokó
lokamánvātmā̀tmā́namánu
prajā́
paśávaḥ
sá
ha
śváḥ
śva
eva
śréyānbʰavati
yá
etā́ni
párasmai
ná
karotyátʰaiṣá
ha
vā́
asya
daívo
'mŕ̥ta
ātmā
sa
yá
etā́ni
párasmai
karótyetáṃ
ha
sa
daívamātmā́nam
párasmai
práyacʰatyátʰa
śúṣka
evá
stʰāṇuḥ
páriśiṣyate
Verse: 14
Sentence: a
taddʰaíke
Sentence: b
kr̥tvā́
kurváte
vā
práti
vā
kārayanta
eṣā
prā́yaścittiríti
na
tátʰā
kuryādyátʰā
śúṣkaṃ
stʰāṇúmudakénābʰiṣiñcetādr̥ktatpū́yedvā
vai
sa
ví
vā
mrityennaìtásya
prā́yaścittirastī́tyevá
vidyāt
Verse: 15
Sentence: a
átʰa
ha
smāha
śā́ṇḍilyaḥ
Sentence: b
turó
ha
kāvaṣeyaḥ
kā́rotyāṃ
devébʰyo
'gníṃ
cikāya
táṃ
ha
devā́ḥ
papracʰurmúne
yádalokyā́magnicityā́māhurátʰa
kásmādacaiṣīríti
Verse: 16
Sentence: a
sá
hovāca
Sentence: b
kiṃ
nú
lokyáṃ
kímalokyámātmā
vaí
yajñásya
yájamānó
'ṅgānyr̥tvíjo
yátra
vā́
ātmā
tadáṅgāni
yátro
áṅgāni
tádātmā
yádi
vā́
r̥tvíjo
'lokā
bʰávantyaloká
u
tárhi
yájamāna
ubʰáye
hí
samānálokā
bʰávanti
dákṣiṇāsu
tvèva
ná
saṃvaditávyaṃ
saṃvādénaivá
'rtvíjo
'lokā
íti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.