TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 60
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    atʰā́taḥ payovratátāyai
Sentence: b    
páyovrato dīkṣitáḥ syāddevébʰyo ha vā́ amŕ̥tamápacakrāma

Verse: 2 
Sentence: a    
hocuḥ
Sentence: b    
śrámeṇa tápasedamánvicʰāméti tacʰrámeṇa tápasānvaicʰaṃsté dīkṣitvā páyovratā abʰavannetadvai tápo dīkṣitvā páyovrató 'sattásya gʰóṣamā́śuśruvuḥ

Verse: 3 
Sentence: a    
hocuḥ
Sentence: b    
nédīyo vaí bʰavati bʰū́yastápa upāyāméti te trīntstánānúpeyustatpárādadr̥śuḥ

Verse: 4 
Sentence: a    
hocuḥ
Sentence: b    
nédīyo vaí bʰavati bʰū́yastápa upāyāméti te dvau stánā úpeyustannédīyasaḥ párādadr̥śuḥ

Verse: 5 
Sentence: a    
hocuḥ
Sentence: b    
nédīyo vaí bʰavati bʰū́yastápa upāyāméti ta ékaṃ stánamúpeyustadádʰijagāma na tvábʰípattuṃ śekuḥ

Verse: 6 
Sentence: a    
hocuḥ ádʰi vā́ aganna tvábʰípattuṃ śaknumaḥ sárvaṃ tápa upāyāméti upavasatʰé 'nāśakamúpeyuretadvai sárvaṃ tápo yadánāśakastásmādupavasatʰe nā̀śnīyāt

Verse: 7 
Sentence: a    
tátprātárabʰipádya
Sentence: b    
abʰiṣútyāgnā́vajuhavustádagnā́vamŕ̥tamadadʰuḥ sárveṣāmu haiṣá devā́nāmātmā yádagnistadyádagnā́vamŕ̥tamádadʰustádātmánnamŕ̥tamadadʰata táto devā́ amŕ̥tā abʰavan

Verse: 8 
Sentence: a    
tadyattádamŕ̥taṃ sómaḥ saḥ
Sentence: b    
tádadyā́pi yájamānaḥ śrámeṇa tápasā́nvicʰati dīkṣitvā páyovrato bʰavatyetadvai tápo dīkṣitvā páyovrató 'sattásya gʰóṣamā́śr̥ṇotītyahé kraya íti

Verse: 9 
Sentence: a    
sa trīntstánānúpaiti
Sentence: b    
tatpárāpaśyati sa dvau stánā úpaiti tannédīyasaḥ párāpaśyati sa ékaṃ stánamúpaiti tadádʰigacʰati na tvábʰípattuṃ śaknoti upavasatʰé 'nāśakamúpaityetadvai sárvaṃ tápo yadánāśakastásmādupavasatʰe nā̀śnīyāt

Verse: 10 
Sentence: a    
tátprātárabʰipádya
Sentence: b    
abʰiṣútyāgnaú juhoti tádagnā́vamŕ̥taṃ dadʰātyátʰa bʰakṣayati tádātmánnamŕ̥taṃ dʰatte 'mŕ̥to bʰavatyetadvaí manuṣyásyāmŕ̥tatvaṃ yatsárvamā́yuréti tátʰo hānénātmánā sárvamā́yureti

Verse: 11 
Sentence: a    
agnaú hutvā́tʰa bʰakṣayati
Sentence: b    
daívo vā́ asyaiṣá ātmā́ mānuṣò 'yáṃ devā́ u agré 'tʰa manuṣyā̀stásmādagnaú hutvā́tʰa bʰakṣayati

Verse: 12 
Sentence: a    
atʰā́taḥ samiṣṭayajúṣāmevá mīmāṃsā́
Sentence: b    
devāścā́surāścobʰáye prājāpatyā́ḥ prajā́pateḥ pitúrdāyamúpeyurvā́camevá satyānr̥té satyáṃ caivā́nr̥taṃ ca ubʰáya evá satyamávadannubʰayé 'nr̥taṃ ha sadŕ̥śaṃ vádantaḥ sadŕ̥śā evā̀suḥ

Verse: 13 
Sentence: a    
devā́ utsr̥jyā́nr̥tam
Sentence: b    
satyámanvā́lebʰiré 'surā u hotsŕ̥jya satyamánr̥tamanvā́lebʰire

Verse: 14 
Sentence: a    
táddʰedáṃ satyámīkṣā́ṃ cakre
Sentence: b    
yadásureṣvā́sa devā vā́ utsr̥jyā́nr̥taṃ satyámanvā́lapsata hánta tadáyānī́ti táddevānā́jagāma

Verse: 15 
Sentence: a    
ánr̥tamu hekṣā́ṃ cakre
Sentence: b    
yáddeveṣvāsā́surā vā́ utsŕ̥jya satyamánr̥tamanvā́lapsata hánta tadáyānī́ti tadásurānā́jagāma

Verse: 16 
Sentence: a    
devā́ḥ
Sentence: b    
sárvaṃ satyamávadantsárvamásurā ánr̥taṃ devā́ āsaktí satyaṃ vádanta aiṣāvīrátarā ivāsuránāḍʰyatarā iva tásmādu haitadyá āsaktí satyaṃ vádatyaiṣāvīrátara ivaivá bʰavatyánāḍʰyatara iva ha tvèvā̀ntató bʰavati devā hyèvā̀ntató 'bʰavan

Verse: 17 
Sentence: a    
átʰa hā́surāḥ
Sentence: b    
āsaktyánr̥taṃ vádanta ū́ṣa iva pipisurāḍʰyā́ ivāsustásmādu haitadyá āsaktyánr̥taṃ vadatyū́ṣa ivaivá pisyatyāḍʰyá iva bʰavati párā ha tvèvā̀ntató bʰavati párā hyásurā ábʰavan

Verse: 18 
Sentence: a    
tadyattátsatyám
Sentence: b    
trayī sā́ vidyā devā́ abruvanyajñáṃ kr̥tvèdáṃ satyáṃ tanavāmahā íti

Verse: 19 
Sentence: a    
dīkṣaṇī́yāṃ níravapan
Sentence: b    
tádu hā́surā ánububudʰire yajñaṃ vaí kr̥tvā táddevā́ḥ satyáṃ tanvate préta tádāhariṣyā́mo yádasmā́kaṃ tatréti tásya samiṣṭayajuráhutamāsātʰā́jagmustasmāttásya yajñásya samiṣṭayajurná juhvati devā ásurānpratidŕ̥śya samullúpya yajñámanyatkártuṃ dadʰrire 'nyadvaí kurvantī́ti púnaḥ préyuḥ

Verse: 20 
Sentence: a    
téṣu préteṣu
Sentence: b    
prāyaṇī́yam níravapaṃstádu hā́surā ánvevá bubudʰire tásya śamyoruktamāsātʰā́jagmustásmātsá yajñáḥ śamyvántasté devā ásurānpratidŕ̥śya mamullúpya yajñámanyádeva kártuṃ dadʰrire 'nyadvaí kurvantī́ti púnareva préyuḥ

Verse: 21 
Sentence: a    
téṣu préteṣu
Sentence: b    
rā́jānaṃ krītvā́ paryuhyā́tʰāsmā ātitʰyáṃ havirníravapaṃstádu hā́surā ánvevá bubudʰire tasyeḍópahūtāsātʰā́jagmustásmātsa yajña íḍāntasté devā ásurānpratidŕ̥śya samullúpya yajñámanyádeva kártuṃ dadʰrire 'nyadvaí kurvantī́ti púnareva préyuḥ

Verse: 22 
Sentence: a    
téṣu préteṣu
Sentence: b    
upasádo 'tanvata tisrá evá sāmidʰenī́ranū́cya devátā evā́yajanná prayājānnā̀nuyājā́nubʰayáto yajñasyódasādayanbʰū́yiṣṭʰaṃ hi tatrā́tvaranta tásmādupasátsu tisrá evá sāmidʰenī́ranū́cya devátā eva yájati prayājānnā̀nuyājā́nubʰayáto yajñasyótsādayati

Verse: 23 
Sentence: a    
upavasatʰè 'gnīṣomī́yam paśumā́lebʰire
Sentence: b    
tádu hā́surā ánvevá bubudʰire tásya samiṣṭayajūṃṣyáhutānyāsuratʰā́jagmustásmāttásya paśóḥ samiṣṭayajū́ṃṣi juhvati devā ásurānpra

Verse: 24 
Sentence: a    
téṣu préteṣu
Sentence: b    
prātáḥ prātaḥsavanámatanvata tádu hā́surā ánvevá bubudʰire tásyaitā́vatkr̥tamā́sa yā́vatprātaḥsavanamatʰā́jagmusté devā ásurānpra

Verse: 25 
Sentence: a    
téṣu préteṣu
Sentence: b    
mā́dʰyandinaṃ sávanamatanvata tádu hā́surā ánvevá bubudʰire tásyaitā́vatkr̥tamā́sa yā́vanmā́dʰyandinamatʰā́jagmusté devā ásurānpra

Verse: 26 
Sentence: a    
téṣu prétaṣu
Sentence: b    
savanī́yena paśúnācaraṃstádu hā́surā ánvevá bubudʰire tásyaitā́vatkr̥tamā́sa yā́vadetásya paśóḥ kriyate 'tʰā́jagmusté devā ásurānpra

Verse: 27 
Sentence: a    
téṣu préteṣu
Sentence: b    
tr̥tīyasavanámatanvata tatsámastʰāpayanyátsamástʰāpayaṃstatsárvaṃ satyámāpnuvaṃstató 'surā ápapupruvire táto devā ábʰavanparā́surā bʰávatyātmánā párāsya dviṣanbʰrā́tr̥vyo bʰavati evaṃ véda

Verse: 28 
Sentence: a    
devā́ abruvan
Sentence: b    
na imé yajñā́ḥ sāmísaṃstʰitā yā́nimā́nvijáható 'gāmópa tájjānīta yátʰemā́ntsaṃstʰāpáyāméti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰemā́nyajñā́ntsaṃstʰāpáyāméti

Verse: 29 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etā́ni samiṣṭayajū́ṃṣyapaśyaṃstā́nyajuhavustaíretā́nyajñāntsámastʰāpayanyátsamástʰāpayaṃstásmātsaṃstʰitayajūṃṣyátʰa yátsamáyajaṃstásmātsamiṣṭayajū́ṃṣi

Verse: 30 
Sentence: a    
te vā́ ete náva yajñā́ḥ
Sentence: b    
návaitā́ni samiṣṭayajū́ṃṣi tadyádetā́ni juhótyetā́nevaìtádyajñāntsáṃstʰāpayatyubʰáyāni juhotyadʰvarásya cāgnéścādʰvarásya pū́rvāṇyátʰāgnestásyokto bándʰuḥ

Verse: 31 
Sentence: a    
dvé agnérjuhoti
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìtádyajñaṃ sáṃstʰāpayatīṣṭó yajño bʰŕ̥gubʰiriṣṭó agnirā́hutaḥ pipartu na íti

Verse: 32 
Sentence: a    
tā́nyubʰáyānyékādaśa sámpadyante
Sentence: b    
ékādaśākṣarā triṣṭúbvīryáṃ triṣṭúbvīryámevaìtádyajñámabʰisámpādayati

Verse: 33 
Sentence: a    
yádvevaíkādaśa
Sentence: b    
ékādaśākṣarā vaí triṣṭuptraíṣṭʰubʰa índra índro yajñásyātméndro devátā tadyá evá yajñásyātmā yā́ devátā tásminnevaìtádyajñámantataḥ prátiṣṭʰāpayati

Verse: 34 
Sentence: a    
samiṣṭayajū́ṃṣi hutvā̀vabʰr̥tʰáṃ yanti
Sentence: b    
avabʰr̥tʰā́dudétyodayanīyéna caritvā̀nūbándʰyasya paśupuroḍāśamánu dévikānāṃ havī́ṃṣi nírvapati

Verse: 35 
Sentence: a    
etadvaí prajā́patiḥ
Sentence: b    
prā́pya rāddʰvèvāmanyata dikṣú pratiṣṭʰā́yedaṃ sárvaṃ dádʰadvidádʰadatiṣṭʰadyaddádʰadvidádʰadátiṣṭʰattásmāddʰātā tátʰaivaìtadyájamāno dikṣú pratiṣṭʰā́yedaṃ sárvaṃ dádʰadvidádʰattiṣṭʰati

Verse: 36 
Sentence: a    
yádvevaìtā́ni havī́ṃṣi nirvápati
Sentence: b    
díśa eṣò 'gnistā́ u evā̀mū́ḥ purástāddarbʰastambáṃ ca logeṣṭakāścópadadʰāti tā́ḥ prāṇabʰŕ̥taḥ pratʰamā́yāṃ cítau sárvaivá dvitī́yā sárvā tr̥tī́yā sárvā caturtʰyátʰa pañcamyai cíterasapatnā́ nākasádaḥ páñcacūḍāstā́ ūrdʰvā́ utkrā́mantya āyaṃstā́bʰyaḥ prajā́patirabibʰetsárvaṃ vā́ idámimāḥ párācyó 'tyeṣyantī́ti tā́ dʰātā́ bʰūtvā páryagacʰattā́su prátyatiṣṭʰat

Verse: 37 
Sentence: a    
sa yaḥ dʰātā̀sau ādityáḥ
Sentence: b    
átʰa yattáddiśā́m paramáṃ krāntámetattadyásminneṣá etatprátiṣṭʰitastápati

Verse: 38 
Sentence: a    
sa yaḥ dʰātā̀yámeva dʰātráḥ
Sentence: b    
dvā́daśakapālaḥ puroḍā́śo dvā́daśakapālo dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaráḥ prajā́patiḥ prajā́patirdʰātā́tʰa yattáddiśā́m paramáṃ krāntámetā́ni tā́ni pū́rvāṇi havīṃṣyánumatyai carū́rākā́yai carúḥ sinīvālyaí carúḥ kuhvyaí carustadyádetā́ni nirvápati yádeva táddiśā́m paramáṃ krāntaṃ tásminnevaìnametatprátiṣṭʰāpayati taṃ sárvaṃ juhotyetásyaivá kr̥tsnátāyai

Verse: 39 
Sentence: a    
vā́ etā́ devyáḥ
Sentence: b    
díśo hyètāścʰándāṃsi vai díśaścʰándāṃsi devyó 'tʰaiṣa káḥ prajā́patistadyáddevyáśca káśca tásmāddévikāḥ páñca bʰavanti páñca hi díśaḥ

Verse: 40 
Sentence: a    
tádāhuḥ
Sentence: b    
naitā́ni havī́ṃṣi nírvapennédatirecáyānī́ti tā́ni vai nírvapedeva kā́mebʰyo vā́ etā́ni havī́ṃṣi nírupyante na vai kā́mānāmátiriktamasti yadvai kíṃ ca paśupuroḍāśamánu havírnirupyáte paśā́veva madʰyato médʰo dʰīyata ubʰáyāni nírvapatyadʰvarásya cāgnéścādʰvarásya pū́rvamátʰāgnestásyokto bándʰuruccaíḥ paśupuroḍāśo bʰávatyupāṃśvètānī́ṣṭirhyánubrūhi preṣyéti paśupuroḍāśasyāhā́nubrūhi yajétyetéṣāmíṣṭirhí samānáḥ sviṣṭakŕ̥tsamānī́ḍā

Verse: 41 
Sentence: a    
tásya vā́ etásya paśóḥ
Sentence: b    
júhvati samiṣṭayajū́ṃṣyabʰyávayanti hr̥dayaśūlénāvabʰr̥tʰáṃ saṃstʰā hyèṣá paśúrhr̥dayaśūléna caritvā́

Verse: 42 
Sentence: a    
pratyétya vaiśvakarmaṇā́ni juhoti
Sentence: b    
víśvāni kármaṇyayámagnistā́nyasyā́tra sárvāṇi kármāṇi kr̥tā́ni bʰavanti tā́nyetátprīṇāti tā́ni havíṣā devátāṃ karoti yásyai vaí devátāyai havírgr̥hyáte sā́ devátā na yásyai gr̥hyaté 'tʰo viśvákarmāyámagnistámevaitátprīṇāti

Verse: 43 
Sentence: a    
yádvevá vaiśvakarmaṇā́ni juhóti
Sentence: b    
prā́yaṇaṃ ca hāgnérudáyanaṃ ca sāvitrā́ṇi prā́yaṇaṃ vaiśvakarmáṇānyudáyanaṃ sa yátsāvitrā́ṇyevá juhuyānná vaiśvakarmaṇā́ni yátʰā prā́yaṇamevá kuryānnòdáyanaṃ tādr̥ktadátʰa yádvaiśvakarmaṇā́nyevá juhuyānná sāvitrā́ṇi yátʰodáyanamevá kuryānna prā́yaṇaṃ tādr̥ktadubʰáyāni juhoti prā́yaṇaṃ ca tádudáyanaṃcakaroti

Verse: 44 
Sentence: a    
aṣṭā́vasū́ni bʰávanti
Sentence: b    
evámimā́ni tadyátʰā prā́yaṇaṃtátʰodáyanam karotisvāhākārò 'mī́ṣāṃ navamo bʰávatyevámeṣāṃ tadyátʰā prā́yaṇaṃ tátʰodáyanaṃ karotyā́hutiramī́ṣāṃ daśamī bʰávatyevámeṣāṃ tadyátʰā prā́yaṇaṃ tátʰodáyanaṃ karoti sáṃtatāṃ tatrā́hutiṃ juhoti réto vai tátra yajño rétasó 'vicʰedāya sruvéṇehá svāhākā́ram níruktaṃ hi réto jāta bʰávati

Verse: 45 
Sentence: a    
yadā́kūtāt
Sentence: b    
samásusroddʰr̥dó mánaso sámbʰr̥taṃ cákṣuṣo vétyetásmāddʰyetátsárvasmādágre kárma samábʰavattadánu préta sukr̥tāmu lokaṃ yátra ŕ̥ṣayo jagmúḥ pratʰamajā́ḥ purāṇā ítyamū́netadŕ̥ṣīnāha

Verse: 46 
Sentence: a    
etáṃ sadʰastʰa
Sentence: b    
pári te dadāmī́ti svargo vaí lokáḥ sadʰástʰastádenaṃ svargā́ya lokā́ya páridadāti yámāváhācʰevadʰíṃ jātávedāḥ anvāgantā́ yajñápatirvo átra táṃ sma jānīta parame vyòmanníti yátʰaiva yájustátʰā bándʰuḥ

Verse: 47 
Sentence: a    
etáṃ jānātʰa
Sentence: b    
parame vyòmandévāḥ sadʰastʰā vida rūpámasya yádāgácʰātpatʰíbʰirdevayā́nairiṣṭāpūrté kr̥ṇavatʰāvírasmā íti yátʰaiva yájustátʰā bándʰurúdbudʰyasvāgne yéna váhasī́ti táyorakto bándʰuḥ

Verse: 48 
Sentence: a    
prastaréṇa paridʰínā
Sentence: b    
srucā védyā ca barhíṣā r̥cèmáṃ yajñáṃ no naya svárdevéṣu gántava ítyetaírno yajñasya rūpaíḥ svargáṃ lokáṃ gamayétyetát

Verse: 49 
Sentence: a    
yáddattaṃ yátparādā́nam
Sentence: b    
yátpūrtaṃ yā́śca dákṣiṇāḥ tádagnírvaiśvakarmaṇáḥ svárdevéṣu no dadʰadíti yáccaivá sampratí dadno yaccā́samprati tánno 'yámagnírvaiśvakarmaṇáḥ svargé loké dadʰātvítyetát

Verse: 50 
Sentence: a    
yátra dʰā́rā ánapetāḥ
Sentence: b    
mádʰorgʰr̥tásya ca yā́ḥ tádagnírvaiśvakarmaṇaḥ svárdevéṣu ṇo dadʰadíti yátʰaiva yájustátʰā bándʰuḥ

Verse: 51 
Sentence: a    
aṣṭaú vaiśvakarmaṇā́ni juhoti
Sentence: b    
aṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 52 
Sentence: a    
vaiśvakarmaṇā́ni hutvā nā́ma karoti
Sentence: b    
yadā vai sárvaḥ kr̥tsnó jāto bʰávatyátʰa nā́ma kurvantyátra vā́ eṣa sárvaḥ kr̥tsnó jātó bʰavati

Verse: 53 
Sentence: a    
nā́ma kr̥tvā́tʰainamúpatiṣṭʰate
Sentence: b    
sárveṇa vā́ eṣá etámātmánā cinoti sa yádetāmátrātmánaḥ paridāṃ na vádetā́tra haivā̀syaiṣá ātmā́naṃ vr̥ñcītā́tʰa yádetāmátrātmánaḥ paridām vádate táyo hāsyaiṣá ātmā́naṃ vr̥ṅkte agnáyaḥ pā́ñcajanyā asyā́m pr̥tʰivyāmádʰi téṣāmasi tvámuttamaḥ prá no jīvā́tave suvéti ye cāgnáyaḥ páñcacitikā asyā́m pr̥tʰivyāmádʰi téṣāmasi tvaṃ sáttamaḥ prò asmānjī́vanāya suvétyetádanuṣṭúbʰā vāgvā́ anuṣṭubvā́gu sárvāṇi cʰándāṃsi sárvairevā̀smā etaccʰándobʰirníhnuta upastʰā́yāgníṃ samāróhya nirmátʰyodavasānī́yayā yajate

Verse: 54 
Sentence: a    
átʰa maitrāvaruṇyā́ payasyáyā yajate
Sentence: b    
devatrā vā́ eṣá bʰavati etatkárma karóti daívamvetánmitʰunaṃ yánmitrāváruṇau sa yádetayā́niṣṭvā mānuṣyāṃ cáretpratyavarohaḥ sa yátʰā daívaḥ sánmānuṣaḥ syā́ttādr̥ktadátʰa yádetáyā maitrāvaruṇyā́ payasyáyā yájate daívamevaìtánmitʰunamúpaityetáyeṣṭvā kā́maṃ yatʰāpratirūpáṃ caret

Verse: 55 
Sentence: a    
yádvevaìtáyā maitrāvaruṇyā́ payasyáyā yájate
Sentence: b    
prajā́patervísrastādrétaḥ párāpatattaṃ yátra devā́ḥ samáskurvaṃstádasminnetáyā maitrāvaruṇyā́ payasyáyā réto 'dadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 56 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa 'yámagníścīyaté 'tʰa yádasmāttadrétaḥ parā́patadeṣā sā́ payasyā̀ maitrāvaruṇī́ bʰavati prāṇodānau vaí mitrāváruṇau prāṇodānā́ u vai rétaḥ siktaṃ víkurutaḥ payasyā̀ bʰavati páyo hi réto yajñó bʰavati yajño hyèvá yajñásya réta upāṃśú bʰavatyupāṃśu hi rétaḥ sicyáte 'ntató bʰavatyantato hi réto dʰīyáte

Verse: 57 
Sentence: a    
tásyai vā́jinena caranti
Sentence: b    
tásmindákṣiṇāṃ dadʰāti tūparaú mitʰunaú dadyādítyabʰyājñāyénaivá manya íti ha smāha mā́hittʰiḥ srávatyu haiṣā̀gnicíta ā́hutiḥ somāhutiryā́maniṣṭaké juhóti

Verse: 58 
Sentence: a    
svayamātr̥ṇā́ evópadadʰīta
Sentence: b    
ime vaí lokāḥ svayamātr̥ṇā́ imá u lokā́ eṣò 'gníścitáḥ

Verse: 59 
Sentence: a    
r̥tavyā̀ evopadadʰīta
Sentence: b    
saṃvatsaro vā́ r̥tavyā̀ḥ saṃvatsará eṣò 'gníścitáḥ

Verse: 60 
Sentence: a    
viśvájyotiṣa evópadadʰīta
Sentence: b    
etā vaí devátā viśvájyotiṣa etā́ u devátā eṣò 'gníścitáḥ

Verse: 61 
Sentence: a    
punaścitímevópadadʰīta
Sentence: b    
púnaryajñó haiṣa úttarā haiṣā́ devayajyā́ punaryajñámevaìtadúpadʰatta úttarāmevá devayajyāmúpa hainam punaryajñó na tátʰā kuryādyo vāvá citè 'gnírnidʰīyáte tā́mevéṣṭakāmeṣa sárvo 'gnírabʰisámpadyate tadyádagnaú juhóti tádevā̀sya yátʰā sárvasmiñcʰāṇḍilè 'gnau sáṃcite pakṣapucʰávatyā́hutayo hutāḥ syúrevámasyaitā ā́hutayo hutā́ bʰavanti

Verse: 62 
Sentence: a    
sárvāṇi vā́ eṣá bʰūtā́ni
Sentence: b    
sárvāndevā́ngarbʰó bʰavati 'gníṃ bʰibʰárti sa 'saṃvatsarabʰr̥taṃ cinutá etā́ni ha sa sárvāṇi bʰūtā́ni gárbʰam bʰūtaṃ nírhate yo nvèvá mānuṣaṃ gárbʰaṃ nirhánti tannvèva páricakṣaté 'tʰa kiṃ etáṃ devo hyèṣa nā́saṃvatsarabʰr̥tasya 'rtvíjā bʰavitávyamíti ha smāha vā́tsyo nédasyá devaretasásya nirhaṇyámānasya medyásānī́ti

Verse: 63 
Sentence: a    
ṣáṇmāsyamantamáṃ cinvītétyāhuḥ
Sentence: b    
ṣáṇmāsyā vā́ antamā gárbʰā jātā́ jīvantī́ti sa yadyásaṃvatsarabʰr̥te maháduktʰaṃ śáṃsedr̥gaśītī́ḥ śaṃsedásarvaṃ vai tadyadásaṃvatsarabʰr̥tó 'sarvaṃ tadyádr̥gaśītáyo víkr̥ṣṭaṃ tvènaṃ sa bʰū́yo víkarṣedyádi caivá saṃvatsarábʰr̥taḥ syādyádi cā́saṃvatsarabʰr̥taḥ sárvamevá maháduktʰáṃ śaṃset

Verse: 64 
Sentence: a    
átʰa ha śāṇḍilyāyanáḥ prācyā́ṃ jagāma
Sentence: b    
táṃ ha daíyāmpātiruvāca śā́ṇḍilyāyana katʰámagníścetávyo glā́yāmó 'ha saṃvatsarábʰr̥tāyāgnímu cikīṣāmaha íti

Verse: 65 
Sentence: a    
hovāca
Sentence: b    
kā́maṃ nvā́ enaṃ cinvīta yéna purā saṃvatsarám bʰr̥taḥ syāttaṃ hyèva tám bʰr̥taṃ sántaṃ cinuta íti

Verse: 66 
Sentence: a    
kā́mamvevaìnaṃ cinvīta
Sentence: b    
yáḥ saṃvatsaramabʰiṣaviṣyantsyā́deṣa vā́ enaṃ pratyákṣamánnena bibʰártyetā́bʰirā́hutibʰiḥ

Verse: 67 
Sentence: a    
kā́mamvevaìnaṃ cinvīta
Sentence: b    
yáḥ saṃvatsarámagnihotráṃ juhuyāádbibʰárti vā́ enameṣa 'gnihotráṃ juhoti

Verse: 68 
Sentence: a    
kā́mamvevaináṃ sa cinvīta
Sentence: b    
yáḥ saṃvatsaráṃ jātaḥ syā́tprāṇo vā́ agnistámetádbibʰartyátʰa ha vai rétaḥ siktám prāṇò 'nvávarohati tádvindate tadyájjātáṃ-jātaṃ vindáte tásmājjātávedāstásmādápyevaṃvitkā́maṃ sadyobʰŕ̥taṃ cinvīta yádu ha vā́ evaṃvitpíbati pāyáyati tádevā̀sya yátʰā sárvasmiñcʰāṇḍilè 'gnau sáṃcite pakṣapucʰávatyā́hutayo hutāḥ syúrevámasyaitā ā́hutayo hutā́ bʰavanti

Paragraph: 2 
Verse: 1 
Sentence: a    
indra etattsarptaccamapaṣyat nyūnasyāptyā atiriktyai vyr̥ddʰasya sámr̥ddʰyā átʰa ha vā́ īśvarò 'gníṃ citvā kíṃciddauritamā́pattorví hválitoryádvā yadā́ ha vā́ etacʰyā́parṇaḥ sāyakāyánaḥ śuśrāvā́tʰa haitatkarmópadadʰarṣa

Verse: 2 
Sentence: a    
saìṣā́ trayasya sámr̥ddʰiḥ
Sentence: b    
agneḥ sámr̥ddʰiryò 'gníṃ cinute tásya sámr̥ddʰiryò 'gníṃ cinóti tásya sámr̥ddʰiḥ

Verse: 3 
Sentence: a    
tadyádeténopatíṣṭʰate
Sentence: b    
yádevā̀syā́tra vidvānvā́vidvā́ti recáyati vābʰyāpáyati tádevā̀syaiténa sárvamāptám bʰavati yádasya kiṃ cā́nāptaṃ u tásyāmanuṣṭúbʰyr̥ci kāmó 'traiva támāpnotyátʰā etásmādevaìtatkármaṇo rákṣāṃsi nāṣṭrā ápahanti hainamanuvyāhāríṇa str̥ṇvate tásmādápyevaṃvitkā́mam párasmā agníṃ cinuyādīśvaró ha śréyānbʰávitoḥ

Verse: 4 
Sentence: a    
vā́rtrahatyāya śávase
Sentence: b    
sahádānum puruhūta kṣiyántamíti vā́rtragʰnībʰyām pratʰamā́bʰyāmúpatiṣṭata etadvaí devā́ vr̥trám pāpmā́naṃ hatvā́pahatapāpmāna etatkármākurvata tátʰaivaìtadyájamāno vr̥trám pāpmā́naṃ hatvā́pahatapāpmaitatkárma kurute

Verse: 5 
Sentence: a    
na indra mŕ̥dʰo jahi
Sentence: b    
mr̥go bʰīmáḥ kucaro giriṣṭʰā íti vaimr̥dʰī́bʰyāṃ dvitī́yābʰyāmetadvaí devā mŕ̥dʰaḥ pāpmā́naṃ hatvā́pahatapāpmāna etatkármākurvata tátʰaivaìtadyájamāno mŕ̥dʰaḥ pāpmā́naṃ hatvā́pahatapāpmaitatkárma kurute

Verse: 6 
Sentence: a    
vaiśvānaró na ūtáye
Sentence: b    
pr̥ṣṭó diví pr̥ṣṭó agníḥ pr̥tʰivyāmíti vaiśvānarī́bʰyāṃ tr̥tī́yābʰyāmetadvaí devā́ vaiśvānaréṇa pāpmā́naṃ dagdʰvā́pahatapāpmāna etatkármākurvata tátʰaivaìtadyájamāno vaiśvānaréṇa pāpmā́naṃ dagdʰvā́pahatapāpmaitatkárma kurute

Verse: 7 
Sentence: a    
aśyā́ma ta kā́mamagne távotī́ti
Sentence: b    
ékayā kā́mavatyaitadvaí devā́ḥ pāpmā́namapahatyaíkayā kā́mavatyaikadʰā̀ntataḥ sárvānkā́mānātmánnakurvata tátʰaivaìtadyájamānaḥ ṣaḍr̥céna pāpmā́namapahatyaíkayā kā́mavatyekadʰā̀ntataḥ sárvānkā́mānātmánkurute

Verse: 8 
Sentence: a    
saptarcám bʰavati
Sentence: b    
saptacitiko 'gníḥ saptá 'rtávaḥ sapta díśaḥ saptá devalokā́ḥ sapta stómāḥ saptá pr̥ṣṭʰā́ni sapta cʰándāṃsi saptá grābʰyā́ḥ paśávaḥ saptā̀raṇyā́ḥ saptá śorṣánprāṇā yatkíṃ ca saptávidʰamadʰidevatámadʰyātmaṃ tádenena sárvamāpnoti tā́ anuṣṭúbʰamabʰisámpadyante vāgvā́ anuṣṭúbvācaìvā̀sya tádāpnoti yádasya kiṃ cā́nāptam

Verse: 9 
Sentence: a    
aṣṭarcenópatiṣṭʰetétyu haíka āhuḥ
Sentence: b    
vayáṃ te adyá rarimā hi kā́mamíti dvitī́yayā kā́mavatyā sapta pū́rvāstádaṣṭā́vaṣṭā́kṣaro gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sya tádāpnoti yádasya kiṃ cā́nāptamátʰo eváṃ samáṃ deváte bʰajete íti na tátʰā kuryādetā vāvá saptā̀ṣṭā́vanuṣṭúbʰo bʰavanti sa yo 'ṣṭarce kāmó 'traiva támāpnoti

Verse: 10 
Sentence: a    
aindrāgnī́bʰirúpatiṣṭʰate
Sentence: b    
aindrāgnò 'gniryā́vānagniryā́vatyasya mā́trā tā́vatraivā̀sya tádāpnoti yádasya kiṃ cā́nāptamindrāgnī vai sárve devā́ḥ sarvadevátyo 'gniryā́vānagniryā́vatyasya mā́trā tāvataivā̀sya tádāpnoti yádasya kiṃ cā́nāptam

Verse: 11 
Sentence: a    
taddʰaíke
Sentence: b    
kármaṇaḥ karmaṇa evaìtām pratipádaṃ kurvaté 'pahatapāpmāna etatkárma karavāmahā íti púrīṣavatīṃ cítiṃ kr̥tvópatiṣṭʰetétyu haíka āhustátra hi sárvā kr̥tsnā bʰávatī́ti sa yátʰā kāmáyeta tátʰā kuryādíti nu cáyanasyātʰātó 'cayanasya

Verse: 12 
Sentence: a    
tráyo ha vaí samudrā́ḥ
Sentence: b    
agniryájuṣām mahāvrataṃ sā́mnām maháduktʰámr̥cāṃ sa etā́ni párasmai karótyetā́nha samudrā́ñcʰoṣayate tāñcʰúṣyató 'nvasya cʰándāṃsi śuṣyanti cʰándāṃsyánu lokó lokamánvātmā̀tmā́namánu prajā́ paśávaḥ ha śváḥ śva eva pā́pīyānbʰavati etā́ni párasmai karóti

Verse: 13 
Sentence: a    
átʰa etānyákr̥tvā
Sentence: b    
pásmā ápi sárvairanyaíryajñakratúbʰiryājáyedetébʰyo haivā̀sya samudrébʰyaścʰándāṃsi púnarā́pyāyante cʰándāṃsyánu lokó lokamánvātmā̀tmā́namánu prajā́ paśávaḥ ha śváḥ śva eva śréyānbʰavati etā́ni párasmai karotyátʰaiṣá ha vā́ asya daívo 'mŕ̥ta ātmā sa etā́ni párasmai karótyetáṃ ha sa daívamātmā́nam párasmai práyacʰatyátʰa śúṣka evá stʰāṇuḥ páriśiṣyate

Verse: 14 
Sentence: a    
taddʰaíke
Sentence: b    
kr̥tvā́ kurváte práti kārayanta eṣā prā́yaścittiríti na tátʰā kuryādyátʰā śúṣkaṃ stʰāṇúmudakénābʰiṣiñcetādr̥ktatpū́yedvā vai sa mrityennaìtásya prā́yaścittirastī́tyevá vidyāt

Verse: 15 
Sentence: a    
átʰa ha smāha śā́ṇḍilyaḥ
Sentence: b    
turó ha kāvaṣeyaḥ kā́rotyāṃ devébʰyo 'gníṃ cikāya táṃ ha devā́ḥ papracʰurmúne yádalokyā́magnicityā́māhurátʰa kásmādacaiṣīríti

Verse: 16 
Sentence: a    
hovāca
Sentence: b    
kiṃ lokyáṃ kímalokyámātmā vaí yajñásya yájamānó 'ṅgānyr̥tvíjo yátra vā́ ātmā tadáṅgāni yátro áṅgāni tádātmā yádi vā́ r̥tvíjo 'lokā bʰávantyaloká u tárhi yájamāna ubʰáye samānálokā bʰávanti dákṣiṇāsu tvèva saṃvaditávyaṃ saṃvādénaivá 'rtvíjo 'lokā íti




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.