TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 61
Previous part

Book: 10 
Book 10


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    agníreṣá purástāccīyate
Sentence: b    
saṃvatsará upáriṣṭānmaháduktʰáṃ śasyate prajā́patervísrastasyā́graṃ ráso'gacʰat

Verse: 2 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
saṃvatsaraḥ só'tʰa yā́nyasya tā́ni párvāṇi vyásraṃsantāhorātrā́ṇi tā́ni

Verse: 3 
Sentence: a    
sa yaḥ saṃvatsaráḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa yò'yámagníścīyaté'tʰa yā́nyasya tā́nyahorātrā́ṇi párvāṇi vyásraṃsantéṣṭakā eva tāstadyádetā́ upadádʰāti yā́nyevā̀sya tā́nyahorātrā́ṇi párvāṇi vyásraṃsanta tā́nyasminnetatprátidadʰāti tádetadátraiva yájuścitamátrāptám

Verse: 4 
Sentence: a    
átʰa yò'sya só'graṃ rasó'gacʰat
Sentence: b    
mahattáduktʰaṃ támasya taṃ rásamr̥ksāmā́bʰyāmánuyanti tadyattátra yájuḥ purástādétyabʰinetaìva tádeti yátʰādó me'mutraíkaṃ tadā́hariṣyāmī́tyevaṃ t

Verse: 5 
Sentence: a    
támadʰvaryurgráheṇa gr̥hṇāti
Sentence: b    
yádgr̥hṇā́ti tásmādgráhastásmiadyájuḥ purástādeti táṃ saṃvatsará āpnuvanti nnudgātā́ mahāvraténa rásaṃ dadʰāti sárvāṇi haitā́ni sā́māni yánmahāvrataṃ tádasmintsárvaiḥ sā́mabʰī rásaṃ dadʰāti tásminhótā mahatòktʰéna rásaṃ dadʰāti sárvā haitā ŕ̥co yánmaháduktʰaṃ tádasmintsárvābʰirr̥gbʰī rásaṃ dadʰāti

Verse: 6 
Sentence: a    
yadā́ stuváte yadā̀nuśáṃsati
Sentence: b    
átʰāsminnetaṃ váṣaṭkr̥te juhoti tádenameṣa rasó'pyeti na vaí mahāvratámidáṃ stutáṃ śeta íti paśyanti mahádidámuktʰamítyagnímevá paśyantyātmā hyágnistádenameté ubʰe ráso bʰūtvā́pīta ŕ̥kca sā́ma ca tádubʰé r̥ksāme yájurápītaḥ

Verse: 7 
Sentence: a    
eṣá mitʰunò'gníḥ
Sentence: b    
pratʰamā́ ca cítirdvitī́yā ca tr̥tī́yā ca caturtʰī cā́tʰa pañcamyai cíteryáścitè'gnírnidʰīyáte tánmitʰunám mitʰuná u evā̀yámātmā̀

Verse: 8 
Sentence: a    
aṅgúṣṭʰā íti púmāṃsaḥ
Sentence: b    
aṅgúlaya íti stríyaḥ kárṇāvíti púmāṃsau bʰrúvāvíti stríyā óṣṭʰāvíti púmāṃsau nā́sike íti stríyau dántā íti púmāṃso jihvéti strī sárva evá mitʰunaḥ sò'néna mitʰunénātmánaitám mitʰunámagnimápyeti

Verse: 9 
Sentence: a    
eṣātrā́pītiḥ
Sentence: b    
apyáhaivám mitʰuná ittʰáṃ ha tvèvā́pi mitʰuno vā́gevèyaṃ yò'yámagníścitó vācā cīyaté'tʰa yáścitè'gnírnidʰīyáte prāṇaḥ prāṇo vaí vāco vŕ̥ṣā prāṇó mitʰunaṃ vā́gvevā̀yámātmā́tʰa ātmánprāṇastánmitʰunaṃ sò'néna mitʰunénātmánaitám mitʰunámagnimápyeti

Verse: 10 
Sentence: a    
eṣò atrā́pītiḥ
Sentence: b    
ha vā́ asyāputrátāyai kā́ caná śaṅkā́ bʰavati evámetaú mitʰunā́vātmā́naṃ cāgníṃ ca vedā́nnaṃ ha tvèvā̀yámātmā dákṣiṇā́nnaṃ vanute na ātméti hyapyŕ̥ṣiṇābʰyùktam

Verse: 11 
Sentence: a    
tádidamánnaṃ jagdʰáṃ dvedʰā́ bʰavati
Sentence: b    
yádasyāmŕ̥tamūrdʰvaṃ tannā́bʰerūrdʰvaí prāṇairúccarati tádvāyumápyetyátʰa yanmártyam párāk tannā́bʰimátyeti táddvayám bʰūtvèmāmápyeti mū́traṃ ca púrīṣaṃ ca tadyádimā́mapyéti yò'yámagníścitastaṃ tadápyetyátʰa yádvāyúmapyéti yáścitè'gnírnidʰīyáte taṃ tadápyetyeṣò evātrā́pītiḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
prajā́patirimā́ṃlokā́naipsat
Sentence: b    
etaṃ váyovidʰamātmā́namapaśyadagniṃ taṃ vyádʰatta ténemáṃ lokámāpnotsá dvitī́yaṃ váyovidʰamātmā́namapaśyanmahāvrataṃ tadvyádʰatta ténāntárikṣamāpnotsá tr̥tī́yaṃ vayóvidʰamātmā́namapaśyanmaháduktʰáṃ tadvyádʰatta téna dívamāpnot

Verse: 2 
Sentence: a    
ayaṃ vāvá loká eṣò'gníścitáḥ
Sentence: b    
antárikṣam mahāvrataṃ dyaúrmaháduktʰaṃ tásmādetā́ni sárvāṇi sahópeyādagním mahāvratám maháduktʰáṃ saha hī̀mé lokā ásr̥jyanta tadyádagníḥ pratʰamáścīyáte'yaṃ hyèṣā́ṃ lokā́nām pratʰamò'sr̥jyatétyadʰidevatám

Verse: 3 
Sentence: a    
átʰādʰyātmám
Sentence: b    
mána evā̀gníḥ prāṇó mahāvrataṃ vā́ṅmaháduktʰaṃ tásmādetā́ni sárvāṇi sahópeyātsaha hi mánaḥ prāṇo vāktadyádagníḥ pratʰamáścīyáte máno pratʰamám prāṇā́nām

Verse: 4 
Sentence: a    
ātmaìvā̀gníḥ
Sentence: b    
prāṇó mahāvrataṃ vā́ṅ maháduktʰaṃ tásmādetā́ni sárvāṇi sahópeyātsaha hyā̀tmā́ prāṇo vāktadyádagníḥ pratʰamáścīyáta ātmā pratʰamáḥ sambʰávataḥ sambʰávati

Verse: 5 
Sentence: a    
śíra evā̀gníḥ
Sentence: b    
prāṇó mahāvratámātmā́ maháduktʰaṃ tásmādetā́ni sárvāṇi sahópeyātsaha hi śíraḥ prāṇá ātmā tadyádagníḥ pratʰamáścīyáte śíro pratʰamaṃ jā́yamānasya jā́yate tásmādyátraitā́ni sárvāṇi sahá kriyánte mahádevòktʰámātamā́ṃ kʰyāyata ātmā maháduktʰám

Verse: 6 
Sentence: a    
tádāhuḥ
Sentence: b    
yádetā́ni sárvāṇi sahá durupā́pāni kaìtéṣāmúpāptiríti jyótiṣṭoma evā̀gniṣṭome jyótiṣṭomenaivā̀gniṣṭoména yajeta

Verse: 7 
Sentence: a    
tásya etásya jyótiṣṭomasyāgniṣṭomásya
Sentence: b    
trivŕ̥dbahiṣpavamānaṃ tádvratásya śíraḥ pañcadaśasaptadaśā úttarau pávamānau taú pakṣaú pañcadaśaṃ hóturā́jyaṃ saptadaśám pr̥ṣṭʰámekaviṃśáṃ yajñāyajñíyaṃ tatpúcʰam

Verse: 8 
Sentence: a    
táyorvā́ etáyoḥ
Sentence: b    
pañcadaśasaptadaśáyordvā́triṃśatstotríyāstáto yāḥ páñcaviṃśatiḥ pañcaviṃśá ātmā́tʰa yā́ḥ saptā̀tiyánti tā́ḥ parimā́daḥ paśávo haitā́ḥ paśávaḥ parimā́da etā́vadvaí mahāvrataṃ tádetadátraivá mahāvratámāpnoti

Verse: 9 
Sentence: a    
átʰa hótā sapta cʰándāṃsi śaṃsati
Sentence: b    
caturuttarā́ṇyekarcā́ni virā́ḍaṣṭamāni téṣāṃ tisráścāśītáyo'kṣárāṇi páñcacatvāriṃśacca táto yā́ aśītáyaḥ saìvā̀śītīnāmā́ptiraśītíbʰirhí maháduktʰámākʰyāyaté'tʰa yā́ni páñcacatvāriṃśattáto yā́ni páñcaviṃśatiḥ pañcaviṃśá ātmā yátra vā́ ātmā tádeva śírastátpakṣapucʰānyátʰa yā́ni viṃśatistádāvápanametā́vadvaí maháduktʰaṃ tádetadátraivá maháduktʰámāpnoti tā́ni vā́ etā́ni sárvāṇi jyótiṣṭoma evā̀gniṣṭomá āpyante tásmādu jyótiṣṭomenaivā̀gniṣṭoména yajeta

Paragraph: 3 
Verse: 1 
Sentence: a    
prajā́patiḥ prajā́ asr̥jata
Sentence: b    
ūrdʰvébʰya evá prāṇébʰyo devānásr̥jata yé'vāñcaḥ prāṇāstébʰyo mártyāḥ prajā átʰordʰvámevá mr̥tyúm prajā́bʰyo'ttā́ramasr̥jata

Verse: 2 
Sentence: a    
tásya ha prajā́pateḥ
Sentence: b    
ardʰámeva mártyamā́sīdardʰámamŕ̥taṃ tadyádasya mártyamā́sītténa mr̥tyórabibʰetsa bíbʰyādimām prā́viśaddvayám bʰūtvā mr̥ccā́paśca

Verse: 3 
Sentence: a    
mr̥tyúrdevā́nabravīt
Sentence: b    
kvá nu sò'bʰūdyo nó'sr̥ṣṭéti tvadbíbʰyadimām prā́vikṣadíti sò'bravīttaṃ ánvicʰāma taṃ sámbʰarāma na vā́ ahaṃ táṃ hiṃsiṣyāmī́ti táṃ devā́ asyā ádʰi sámabʰaranyádasyāpsvā́sīttā́ apaḥ sámabʰarannátʰa yádasyāṃ tām mŕ̥daṃ tádubʰáyaṃ sambʰŕ̥tya mŕ̥daṃ cāpaścéṣṭakāmakurvaṃstásmādetádubʰáyamíṣṭakā bʰavati mr̥ccā́paśca

Verse: 4 
Sentence: a    
tádetā vā́ asya tā́ḥ
Sentence: b    
páñca mártyāstanvá āsaṃlóma tváṅmāṃsamástʰi majjā́tʰaitā́ amŕ̥tā máno vā́kprāṇaścákṣuḥ śrótram

Verse: 5 
Sentence: a    
sa yaḥ prajā́patiḥ
Sentence: b    
ayámeva sa yò'yámagníścīyaté'tʰa yā́ asya tāḥ páñca mártyāstanvá ā́sannetāstā́ḥ purīṣacitayó'tʰa yā́ amŕ̥tā etāstā́ iṣṭakācitáyaḥ

Verse: 6 
Sentence: a    
devā́ abruvan
Sentence: b    
amŕ̥tamimáṃ karavāméti tásyaitā́bʰyāmamŕ̥tābʰyāṃ tanū́bʰyāmetām mártyāṃ tanū́m parigŕ̥hyāmŕ̥tāmakurvanniṣṭakācitíbʰyām purīṣacitiṃ tátʰā dvitī́yāṃ tátʰā tr̥tī́yāṃ tátʰā caturtʰī́m

Verse: 7 
Sentence: a    
átʰa pañcamīṃ cítimupadʰā́ya
Sentence: b    
púrīṣaṃ nívapati tátra vakarṇī́ṃ ca svayamātr̥ṇāṃ cópadadʰāti hiraṇyaśakalaiḥ prókṣatyagnímabʰyā́dadʰāti sā́ saptamī cítistádamŕ̥tamevámasyaitā́bʰyāmamŕ̥tābʰyāṃ tanū́bʰyāmetām mártyāṃ tanū́m parigŕ̥hyāmŕ̥tāmakurvanniṣṭakācitíbʰyām purīṣacitiṃ táto vaí prajā́patiramŕ̥to'bʰavattátʰaivaìtadyájamāna etámamŕ̥tamātmā́naṃ kr̥tvā sò'mŕ̥to bʰavati

Verse: 8 
Sentence: a    
te vaí devāstaṃ nā̀viduḥ
Sentence: b    
yádyenaṃ sárvaṃ vā́kurvanná sárvaṃ yadyáti vā́recayanná vābʰyā́payaṃstá etāmŕ̥camapaśyandʰāmacʰádagniríndro brahmā́ devo bŕ̥haspátiḥ
Sentence: c    
sácetaso víśve devā́ yajñam prā́vantu naḥ śubʰa íti

Verse: 9 
Sentence: a    
tásyā ástyevā̀gneyám
Sentence: b    
ástyaindramásti vaiśvadevaṃ tadyádasyā āgneyaṃ yádevaìtásyāgnérāgneyaṃ tádasya téna sámaskurvanyádaindraṃ tádaindréṇa yádvaiśvadevaṃ tádvaiśvadevéna tamátraiva sárvaṃ kr̥tsnaṃ sámaskurvan

Verse: 10 
Sentence: a    
tadyádetáyopatíṣṭʰate
Sentence: b    
yádevā̀syā́tra vidvānvā́vidvānvā́ti recáyati vābʰyāpáyati tádevā̀syaitáyā sárvamāpnoti yádasya kiṃ cā́nāptamanuṣṭúbdʰāmacʰádbʰavati vāgvā́ anuṣṭubvā́gdʰāmacʰádvācaìvā̀sya tádāpnoti yádasya kiṃ cā́nāptam púrīṣavatīṃ cítiṃ kr̥tvópatiṣṭʰetétyu haíka āhustátra hisā sárvā kr̥tsnā bʰávatī́ti

Verse: 11 
Sentence: a    
tádu vā́ āhuḥ
Sentence: b    
yáviṣṭʰavatyaivópatiṣṭʰetaitáddʰāsya priyaṃ dʰā́ma yadyáviṣṭʰa íti tadyádasya priyaṃ dʰā́ma ténāsya tádāpnoti yádasya kiṃ cā́nāptamāgneyyā̀gnikarma gāyatryā́gāyatrò'gniryā́vānagniryā́vatyasya mā́trā tā́vataivásya dāpnoti yádasya kiṃ cā́nāptamániruktayā sárvaṃ ániruktaṃ sárveṇaivā̀sya tádāpnoti yádasya kiṃ cā́nāptaṃ tváṃ yaviṣṭʰa dāśúṣa íti tásyokto bándʰuḥ púrīṣavatīṃ cítiṃ kr̥tvópatiṣṭʰeta tátra hi sárvā kr̥tsnā bʰávati

Paragraph: 4 
Verse: 1 
Sentence: a    
ubʰáyaṃ haitadágre prajā́patirāsa
Sentence: b    
mártyaṃ caivā̀mŕ̥taṃ ca tásya prāṇā́ evā̀mŕ̥tā āsuḥ śárīram mártyaṃ eténa kármaṇaitáyāvŕ̥taikadʰā̀járamamŕ̥tamātmā́namakuruta tátʰaivaìtadyájamāna ubʰáyamevá bʰavati mártyaṃ caivā̀mŕ̥taṃ ca tásya prāṇā́ evā̀mŕ̥tā bʰávanti śárīram mártyaṃ eténa kármaṇaitáyāvŕ̥taikadʰā̀járamamŕ̥tamātmā́naṃ kurute

Verse: 2 
Sentence: a    
pratʰamāṃ cítiṃ cinoti
Sentence: b    
sā́ hāsyaiṣā́ prāṇá eva tadvai tádamŕ̥tamŕ̥taṃ prāṇaḥ saìṣā̀mr̥tacitirátʰa púrīṣaṃ nívapati táddʰāsyaitánmajjaìva tadvai tanmártyam mártyo majjā tádetásminnamŕ̥te prátiṣṭʰāpayati ténāsyaitádamŕ̥tam bʰavati

Verse: 3 
Sentence: a    
dvitī́yāṃ cítiṃ cinoti
Sentence: b    
sā́ hāsyaiṣā̀pāná eva tadvai tádamŕ̥tamamŕ̥taṃ hyápānaḥ saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna párigr̥hṇāti ténāsyaitádamŕ̥tam bʰavatyátʰa púrīṣaṃ nívapati táddʰāsyaitadástʰyeva tadvai tanmártyam mártyaṃ hyástʰi tádetásminnamŕ̥te prátiṣṭʰāpayati ténāsyaitádamŕ̥tam bʰavati

Verse: 4 
Sentence: a    
tr̥tī́yāṃ cítiṃ cinoti
Sentence: b    
sā́ hāsyaiṣā́ vyāná eva tadvai tádamŕ̥tamamŕ̥taṃ vyānaḥ saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna párigr̥hṇāti ténāsyaitádamŕ̥tam bʰavatyátʰa púrīṣaṃ nívapati táddʰāsyaitátsnāvaìva tadvai tanmártyaṃ snāva tádetásminnamŕ̥te prátiṣṭʰāpayati ténāsyaitádamŕ̥tam bʰavati

Verse: 5 
Sentence: a    
caturtʰīṃ cítiṃ cinoti
Sentence: b    
sā́ hāsyaiṣòdāná eva tadvai tádamŕ̥tamamŕ̥tam hyùdānaḥ saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mŕ̥tena párigr̥hṇāti ténāsyaitádamŕ̥tam bʰavatyátʰa púrīṣaṃ nívapati táddʰāsyaitánmāṃsámeva tadvai tanmártyam mártyaṃ māṃsaṃ tádetásminnamŕ̥te prátiṣṭʰāpayati ténāsyaitádamŕ̥tam bʰavati

Verse: 6 
Sentence: a    
pañcamīṃ cítiṃ cinoti
Sentence: b    
sā́ hāsyaiṣā́ samāná eva tadvai tádamŕ̥tamamŕ̥taṃ samānaḥ saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna párigr̥hṇāti ténāsyaitádamr̥tam bʰavatyátʰa púrīṣaṃ nívapati táddʰāsyaitanméda eva tadvai tanmártyam mártyaṃ hi médastádetásminnamŕ̥te prátiṣṭʰāpayati ténāsyaitádamŕ̥tam bʰavati

Verse: 7 
Sentence: a    
ṣaṣṭʰīṃ cítiṃ cinoti
Sentence: b    
sā́ hāsyaiṣā vā́gevatadvai tádamŕ̥ tamamŕ̥taṃ hi vāksaìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna párigr̥hṇāti ténāsyaitádamŕ̥tam bʰavatyátʰa púriṣaṃ nívapati táddʰāsyaitadásr̥geva tvágeva tadvai tanmártyam mártyaṃ hyásr̥ṅmártyā tvaktádetásminnamŕ̥te prátiṣṭʰāpayati ténāsyaitádamŕ̥tam bʰavati

Verse: 8 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ṣáḍiṣṭakācitáyaḥ ṣáṭ purīṣacitáyastaddvā́daśa dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò'gniryā́vānagniryā́vatyasya mā́trā tā́vataiva tátprajā́patirekadʰā̀járamamŕ̥tamātmā́namakuruta tátʰaivaìtadyájamāna ekadʰā̀járamamŕ̥tamātmā́naṃ kurute

Verse: 9 
Sentence: a    
átʰa vikarṇīṃ ca svayamātr̥ṇā́ṃ copadʰā́ya
Sentence: b    
hiraṇyaśakalaiḥ prókṣatyagnímabʰyā́dadʰāti rūpámeva tátprajā́patirhiraṇmáyamantatá ātmáno'kuruta tadyádantatastásmādidamántyamātmáno rūpaṃ tásmādāhurhiraṇmáyaḥ prajā́patiríti tátʰaivaìtadyájamāno rūpámevá hiraṇmáyamantatá ātmánaḥ kurute tadyádantatastásmādidamántyamātmáno rūpaṃ tásmādyé caitádviduryé ca hiraṇmáyo'gnicídamúṣmiṃloke sámbʰavatī́tyevā̀huḥ

Verse: 10 
Sentence: a    
táddʰaitacʰā́ṇḍilyaśca sā́ptaratʰavāhaniśca
Sentence: b    
ācāryāntevāsíbau vyū̀dāte rūpámevā̀syaitadíti ha smāha śā́ṇḍilyo lómānī́ti sā́ptaratʰavāhaniḥ

Verse: 11 
Sentence: a    
hovāca śā́ṇḍilyaḥ
Sentence: b    
rūpaṃ vāva lómavadrūpámalómakaṃ rūpámevā̀syaitadíti tadvai tattátʰā yátʰā tacʰā́ṇḍilya uvā́ca sáṃcite'gniḥ práṇīyate práṇītādūrdʰváṃ samídʰa ā́hutaya íti hūyante

Verse: 12 
Sentence: a    
prāṇéna vaí devā ánnamadanti
Sentence: b    
agníru devā́nām prāṇastásmātprā́gdevébʰyo juhvati prāṇéna devā ánnamadántyapānéna manuṣyā̀ ánnamadanti tásmātpratyáṅmanuṣyèṣvánnaṃ dʰīyate'pānéna manuṣyā̀ ánnamadánti

Verse: 13 
Sentence: a    
tádāhuḥ
Sentence: b    
na váyaso'gnicídaśnīyādváyo vā́ eṣá rūpám bʰavati yò'gníṃ cinutá īśvara ā́rtimā́tostasmānna váyaso'gnicídaśnīyādíti tadvai kā́mamevaìvaṃvídaśnīyādagnervā́ eṣá rūpám bʰavati yò'gníṃ cinute sárvaṃ vā́ idámagneránnaṃ sárvam ma idamánnamítyevaivaṃvídvidyādíti

Verse: 14 
Sentence: a    
tádāhuḥ
Sentence: b    
kiṃ tádagnaú kriyate yéna yájamānaḥ punarmr̥tyúmapajáyatī́tyagnirvā́ eṣa devátā bʰavati yò'gníṃ cinutè'mŕ̥tamu vā́ agniḥ śrī́rdevāḥ śríyaṃ gacʰati yáśo devā yáśo ha bʰavati evaṃ véda

Paragraph: 5 
Verse: 1 
Sentence: a    
sárve haité yajñā yò'yámagníścitáḥ
Sentence: b    
sa yátpaśúmālábʰate tádagnyādʰéyamátʰa yádukʰā́ṃ sambʰárati tā́nyagnyādʰeyahavīmṣyátʰa yaddī́kṣate tádagnihotramátʰa yáddīkṣitáḥ samídʰāvādádʰāti agnihotrāhutī́

Verse: 2 
Sentence: a    
te vaí sāyámprātarā́dadʰāti
Sentence: b    
sāyámprātarhyágnihotrāhutī júhvati samānéna mántreṇa samānéna hi mántreṇāgnihotrāhutī júhvatyátʰa yádvanīvā́hanaṃ ca bʰásmanaścābʰyavaháraṇaṃ taú darśapūrṇamāsāvátʰa yadgā́rhapatyaṃ cinóti tā́ni cāturmāsyānyátʰa yádūrdʰvaṃ gā́rhapatyādā́ sarvauṣadʰāttā íṣṭayó'tʰa yádūrdʰváṃ sarvauṣadʰā́tprācī́naṃ cítibʰyasté paśubandʰā evaìtéṣu yajñéṣu viṣṇukramāsté viṣṇukramā yajjápyaṃ tádvātsaprám

Verse: 3 
Sentence: a    
saumyò'dʰvaráḥ pratʰamā cítiḥ
Sentence: b    
yátprācī́naṃ savébʰyo rājasū́yo dvitī́yā vājapéyastr̥tī́yāśvamedʰáścaturtʰyágnisaváḥ pañcamī yaíścitaṃ sā́mabʰiḥ parigā́yati tánmahāvratamátʰa yattátrodgātúḥ purástājjápyaṃ tácʰatarudríyaṃ vásordʰā́rā maháduktʰamátʰa yádūrdʰvaṃ sā́mabʰyaḥ prācī́naṃ vásordʰā́rāyai yádeva tátra hótuḥ purástājjápyaṃ tattadátʰa yádūrdʰvaṃ vásordʰā́rāyai gr̥hamedʰā́ etā́vanto vai sárve yajñāstā́nagnínāpnoti

Verse: 4 
Sentence: a    
atʰā́to yajñavīryā́ṇāmevá
Sentence: b    
sāyámprātarha vā́ amúṣmiṃlokè'gnihotrahúdaśnāti tā́vatī ha tásminyajña ū́rgardʰamāsè'rdʰamāse darśapūrṇamāsayājī́ catúrṣu-caturṣu mā́seṣu cāturmāsyayājī́ ṣaṭsú-ṣaṭsu paśubandʰayājī́ saṃvatsaré-saṃvatsare somayājī́ śaté-śate saṃvatsaréśvagnicitkā́mamaśnāti kā́maṃ na táddʰaitadyā́vacʰatáṃ saṃvatsarāstā́vadamŕ̥tamanantámaparyantaṃ sa haitádevaṃ védaiváṃ haivā̀syaitádamŕ̥tamanantámaparyantám bʰavati tásya yadápīṣī́kayevopahanyāttádevā̀syāmŕ̥tamanantámaparyantám bʰavati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.