TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 61
Book: 10
Book
10
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
agníreṣá
purástāccīyate
Sentence: b
saṃvatsará
upáriṣṭānmaháduktʰáṃ
śasyate
prajā́patervísrastasyā́graṃ
ráso'gacʰat
Verse: 2
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
saṃvatsaraḥ
só'tʰa
yā́nyasya
tā́ni
párvāṇi
vyásraṃsantāhorātrā́ṇi
tā́ni
Verse: 3
Sentence: a
sa
yaḥ
sá
saṃvatsaráḥ
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò'yámagníścīyaté'tʰa
yā́nyasya
tā́nyahorātrā́ṇi
párvāṇi
vyásraṃsantéṣṭakā
eva
tāstadyádetā́
upadádʰāti
yā́nyevā̀sya
tā́nyahorātrā́ṇi
párvāṇi
vyásraṃsanta
tā́nyasminnetatprátidadʰāti
tádetadátraiva
yájuścitamátrāptám
Verse: 4
Sentence: a
átʰa
yò'sya
só'graṃ
rasó'gacʰat
Sentence: b
mahattáduktʰaṃ
támasya
taṃ
rásamr̥ksāmā́bʰyāmánuyanti
tadyattátra
yájuḥ
purástādétyabʰinetaìva
tádeti
yátʰādó
me'mutraíkaṃ
tadā́hariṣyāmī́tyevaṃ
t
Verse: 5
Sentence: a
támadʰvaryurgráheṇa
gr̥hṇāti
Sentence: b
yádgr̥hṇā́ti
tásmādgráhastásmiadyájuḥ
purástādeti
táṃ
saṃvatsará
āpnuvanti
nnudgātā́
mahāvraténa
rásaṃ
dadʰāti
sárvāṇi
haitā́ni
sā́māni
yánmahāvrataṃ
tádasmintsárvaiḥ
sā́mabʰī
rásaṃ
dadʰāti
tásminhótā
mahatòktʰéna
rásaṃ
dadʰāti
sárvā
haitā
ŕ̥co
yánmaháduktʰaṃ
tádasmintsárvābʰirr̥gbʰī
rásaṃ
dadʰāti
Verse: 6
Sentence: a
té
yadā́
stuváte
yadā̀nuśáṃsati
Sentence: b
átʰāsminnetaṃ
váṣaṭkr̥te
juhoti
tádenameṣa
rasó'pyeti
na
vaí
mahāvratámidáṃ
stutáṃ
śeta
íti
paśyanti
nò
mahádidámuktʰamítyagnímevá
paśyantyātmā
hyágnistádenameté
ubʰe
ráso
bʰūtvā́pīta
ŕ̥kca
sā́ma
ca
tádubʰé
r̥ksāme
yájurápītaḥ
Verse: 7
Sentence: a
sá
eṣá
mitʰunò'gníḥ
Sentence: b
pratʰamā́
ca
cítirdvitī́yā
ca
tr̥tī́yā
ca
caturtʰī
cā́tʰa
pañcamyai
cíteryáścitè'gnírnidʰīyáte
tánmitʰunám
mitʰuná
u
evā̀yámātmā̀
Verse: 8
Sentence: a
aṅgúṣṭʰā
íti
púmāṃsaḥ
Sentence: b
aṅgúlaya
íti
stríyaḥ
kárṇāvíti
púmāṃsau
bʰrúvāvíti
stríyā
óṣṭʰāvíti
púmāṃsau
nā́sike
íti
stríyau
dántā
íti
púmāṃso
jihvéti
strī
sárva
evá
mitʰunaḥ
sò'néna
mitʰunénātmánaitám
mitʰunámagnimápyeti
Verse: 9
Sentence: a
eṣātrā́pītiḥ
Sentence: b
apyáhaivám
mitʰuná
ittʰáṃ
ha
tvèvā́pi
mitʰuno
vā́gevèyaṃ
yò'yámagníścitó
vācā
hí
cīyaté'tʰa
yáścitè'gnírnidʰīyáte
sá
prāṇaḥ
prāṇo
vaí
vāco
vŕ̥ṣā
prāṇó
mitʰunaṃ
vā́gvevā̀yámātmā́tʰa
yá
ātmánprāṇastánmitʰunaṃ
sò'néna
mitʰunénātmánaitám
mitʰunámagnimápyeti
Verse: 10
Sentence: a
eṣò
atrā́pītiḥ
Sentence: b
ná
ha
vā́
asyāputrátāyai
kā́
caná
śaṅkā́
bʰavati
yá
evámetaú
mitʰunā́vātmā́naṃ
cāgníṃ
ca
vedā́nnaṃ
ha
tvèvā̀yámātmā
dákṣiṇā́nnaṃ
vanute
yó
na
ātméti
hyapyŕ̥ṣiṇābʰyùktam
Verse: 11
Sentence: a
tádidamánnaṃ
jagdʰáṃ
dvedʰā́
bʰavati
Sentence: b
yádasyāmŕ̥tamūrdʰvaṃ
tannā́bʰerūrdʰvaí
prāṇairúccarati
tádvāyumápyetyátʰa
yanmártyam
párāk
tannā́bʰimátyeti
táddvayám
bʰūtvèmāmápyeti
mū́traṃ
ca
púrīṣaṃ
ca
tadyádimā́mapyéti
yò'yámagníścitastaṃ
tadápyetyátʰa
yádvāyúmapyéti
yáścitè'gnírnidʰīyáte
taṃ
tadápyetyeṣò
evātrā́pītiḥ
Paragraph: 2
Verse: 1
Sentence: a
prajā́patirimā́ṃlokā́naipsat
Sentence: b
sá
etaṃ
váyovidʰamātmā́namapaśyadagniṃ
taṃ
vyádʰatta
ténemáṃ
lokámāpnotsá
dvitī́yaṃ
váyovidʰamātmā́namapaśyanmahāvrataṃ
tadvyádʰatta
ténāntárikṣamāpnotsá
tr̥tī́yaṃ
vayóvidʰamātmā́namapaśyanmaháduktʰáṃ
tadvyádʰatta
téna
dívamāpnot
Verse: 2
Sentence: a
ayaṃ
vāvá
loká
eṣò'gníścitáḥ
Sentence: b
antárikṣam
mahāvrataṃ
dyaúrmaháduktʰaṃ
tásmādetā́ni
sárvāṇi
sahópeyādagním
mahāvratám
maháduktʰáṃ
saha
hī̀mé
lokā
ásr̥jyanta
tadyádagníḥ
pratʰamáścīyáte'yaṃ
hyèṣā́ṃ
lokā́nām
pratʰamò'sr̥jyatétyadʰidevatám
Verse: 3
Sentence: a
átʰādʰyātmám
Sentence: b
mána
evā̀gníḥ
prāṇó
mahāvrataṃ
vā́ṅmaháduktʰaṃ
tásmādetā́ni
sárvāṇi
sahópeyātsaha
hi
mánaḥ
prāṇo
vāktadyádagníḥ
pratʰamáścīyáte
máno
hí
pratʰamám
prāṇā́nām
Verse: 4
Sentence: a
ātmaìvā̀gníḥ
Sentence: b
prāṇó
mahāvrataṃ
vā́ṅ
maháduktʰaṃ
tásmādetā́ni
sárvāṇi
sahópeyātsaha
hyā̀tmā́
prāṇo
vāktadyádagníḥ
pratʰamáścīyáta
ātmā
hí
pratʰamáḥ
sambʰávataḥ
sambʰávati
Verse: 5
Sentence: a
śíra
evā̀gníḥ
Sentence: b
prāṇó
mahāvratámātmā́
maháduktʰaṃ
tásmādetā́ni
sárvāṇi
sahópeyātsaha
hi
śíraḥ
prāṇá
ātmā
tadyádagníḥ
pratʰamáścīyáte
śíro
hí
pratʰamaṃ
jā́yamānasya
jā́yate
tásmādyátraitā́ni
sárvāṇi
sahá
kriyánte
mahádevòktʰámātamā́ṃ
kʰyāyata
ātmā
hí
maháduktʰám
Verse: 6
Sentence: a
tádāhuḥ
Sentence: b
yádetā́ni
sárvāṇi
sahá
durupā́pāni
kaìtéṣāmúpāptiríti
jyótiṣṭoma
evā̀gniṣṭome
jyótiṣṭomenaivā̀gniṣṭoména
yajeta
Verse: 7
Sentence: a
tásya
vā
etásya
jyótiṣṭomasyāgniṣṭomásya
Sentence: b
trivŕ̥dbahiṣpavamānaṃ
tádvratásya
śíraḥ
pañcadaśasaptadaśā
úttarau
pávamānau
taú
pakṣaú
pañcadaśaṃ
hóturā́jyaṃ
saptadaśám
pr̥ṣṭʰámekaviṃśáṃ
yajñāyajñíyaṃ
tatpúcʰam
Verse: 8
Sentence: a
táyorvā́
etáyoḥ
Sentence: b
pañcadaśasaptadaśáyordvā́triṃśatstotríyāstáto
yāḥ
páñcaviṃśatiḥ
sá
pañcaviṃśá
ātmā́tʰa
yā́ḥ
saptā̀tiyánti
tā́ḥ
parimā́daḥ
paśávo
haitā́ḥ
paśávaḥ
parimā́da
etā́vadvaí
mahāvrataṃ
tádetadátraivá
mahāvratámāpnoti
Verse: 9
Sentence: a
átʰa
hótā
sapta
cʰándāṃsi
śaṃsati
Sentence: b
caturuttarā́ṇyekarcā́ni
virā́ḍaṣṭamāni
téṣāṃ
tisráścāśītáyo'kṣárāṇi
páñcacatvāriṃśacca
táto
yā́
aśītáyaḥ
saìvā̀śītīnāmā́ptiraśītíbʰirhí
maháduktʰámākʰyāyaté'tʰa
yā́ni
páñcacatvāriṃśattáto
yā́ni
páñcaviṃśatiḥ
sá
pañcaviṃśá
ātmā
yátra
vā́
ātmā
tádeva
śírastátpakṣapucʰānyátʰa
yā́ni
viṃśatistádāvápanametā́vadvaí
maháduktʰaṃ
tádetadátraivá
maháduktʰámāpnoti
tā́ni
vā́
etā́ni
sárvāṇi
jyótiṣṭoma
evā̀gniṣṭomá
āpyante
tásmādu
jyótiṣṭomenaivā̀gniṣṭoména
yajeta
Paragraph: 3
Verse: 1
Sentence: a
prajā́patiḥ
prajā́
asr̥jata
Sentence: b
sá
ūrdʰvébʰya
evá
prāṇébʰyo
devānásr̥jata
yé'vāñcaḥ
prāṇāstébʰyo
mártyāḥ
prajā
átʰordʰvámevá
mr̥tyúm
prajā́bʰyo'ttā́ramasr̥jata
Verse: 2
Sentence: a
tásya
ha
prajā́pateḥ
Sentence: b
ardʰámeva
mártyamā́sīdardʰámamŕ̥taṃ
tadyádasya
mártyamā́sītténa
mr̥tyórabibʰetsa
bíbʰyādimām
prā́viśaddvayám
bʰūtvā
mr̥ccā́paśca
Verse: 3
Sentence: a
sá
mr̥tyúrdevā́nabravīt
Sentence: b
kvá
nu
sò'bʰūdyo
nó'sr̥ṣṭéti
tvadbíbʰyadimām
prā́vikṣadíti
sò'bravīttaṃ
vā
ánvicʰāma
taṃ
sámbʰarāma
na
vā́
ahaṃ
táṃ
hiṃsiṣyāmī́ti
táṃ
devā́
asyā
ádʰi
sámabʰaranyádasyāpsvā́sīttā́
apaḥ
sámabʰarannátʰa
yádasyāṃ
tām
mŕ̥daṃ
tádubʰáyaṃ
sambʰŕ̥tya
mŕ̥daṃ
cāpaścéṣṭakāmakurvaṃstásmādetádubʰáyamíṣṭakā
bʰavati
mr̥ccā́paśca
Verse: 4
Sentence: a
tádetā
vā́
asya
tā́ḥ
Sentence: b
páñca
mártyāstanvá
āsaṃlóma
tváṅmāṃsamástʰi
majjā́tʰaitā́
amŕ̥tā
máno
vā́kprāṇaścákṣuḥ
śrótram
Verse: 5
Sentence: a
sa
yaḥ
sá
prajā́patiḥ
Sentence: b
ayámeva
sa
yò'yámagníścīyaté'tʰa
yā́
asya
tāḥ
páñca
mártyāstanvá
ā́sannetāstā́ḥ
purīṣacitayó'tʰa
yā́
amŕ̥tā
etāstā́
iṣṭakācitáyaḥ
Verse: 6
Sentence: a
té
devā́
abruvan
Sentence: b
amŕ̥tamimáṃ
karavāméti
tásyaitā́bʰyāmamŕ̥tābʰyāṃ
tanū́bʰyāmetām
mártyāṃ
tanū́m
parigŕ̥hyāmŕ̥tāmakurvanniṣṭakācitíbʰyām
purīṣacitiṃ
tátʰā
dvitī́yāṃ
tátʰā
tr̥tī́yāṃ
tátʰā
caturtʰī́m
Verse: 7
Sentence: a
átʰa
pañcamīṃ
cítimupadʰā́ya
Sentence: b
púrīṣaṃ
nívapati
tátra
vakarṇī́ṃ
ca
svayamātr̥ṇāṃ
cópadadʰāti
hiraṇyaśakalaiḥ
prókṣatyagnímabʰyā́dadʰāti
sā́
saptamī
cítistádamŕ̥tamevámasyaitā́bʰyāmamŕ̥tābʰyāṃ
tanū́bʰyāmetām
mártyāṃ
tanū́m
parigŕ̥hyāmŕ̥tāmakurvanniṣṭakācitíbʰyām
purīṣacitiṃ
táto
vaí
prajā́patiramŕ̥to'bʰavattátʰaivaìtadyájamāna
etámamŕ̥tamātmā́naṃ
kr̥tvā
sò'mŕ̥to
bʰavati
Verse: 8
Sentence: a
te
vaí
devāstaṃ
nā̀viduḥ
Sentence: b
yádyenaṃ
sárvaṃ
vā́kurvanná
vā
sárvaṃ
yadyáti
vā́recayanná
vābʰyā́payaṃstá
etāmŕ̥camapaśyandʰāmacʰádagniríndro
brahmā́
devo
bŕ̥haspátiḥ
Sentence: c
sácetaso
víśve
devā́
yajñam
prā́vantu
naḥ
śubʰa
íti
Verse: 9
Sentence: a
tásyā
ástyevā̀gneyám
Sentence: b
ástyaindramásti
vaiśvadevaṃ
tadyádasyā
āgneyaṃ
yádevaìtásyāgnérāgneyaṃ
tádasya
téna
sámaskurvanyádaindraṃ
tádaindréṇa
yádvaiśvadevaṃ
tádvaiśvadevéna
tamátraiva
sárvaṃ
kr̥tsnaṃ
sámaskurvan
Verse: 10
Sentence: a
tadyádetáyopatíṣṭʰate
Sentence: b
yádevā̀syā́tra
vidvānvā́vidvānvā́ti
vā
recáyati
ná
vābʰyāpáyati
tádevā̀syaitáyā
sárvamāpnoti
yádasya
kiṃ
cā́nāptamanuṣṭúbdʰāmacʰádbʰavati
vāgvā́
anuṣṭubvā́gdʰāmacʰádvācaìvā̀sya
tádāpnoti
yádasya
kiṃ
cā́nāptam
púrīṣavatīṃ
cítiṃ
kr̥tvópatiṣṭʰetétyu
haíka
āhustátra
hisā
sárvā
kr̥tsnā
bʰávatī́ti
Verse: 11
Sentence: a
tádu
vā́
āhuḥ
Sentence: b
yáviṣṭʰavatyaivópatiṣṭʰetaitáddʰāsya
priyaṃ
dʰā́ma
yadyáviṣṭʰa
íti
tadyádasya
priyaṃ
dʰā́ma
ténāsya
tádāpnoti
yádasya
kiṃ
cā́nāptamāgneyyā̀gnikarma
hí
gāyatryā́gāyatrò'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivásya
tá
dāpnoti
yádasya
kiṃ
cā́nāptamániruktayā
sárvaṃ
vā
ániruktaṃ
sárveṇaivā̀sya
tádāpnoti
yádasya
kiṃ
cā́nāptaṃ
tváṃ
yaviṣṭʰa
dāśúṣa
íti
tásyokto
bándʰuḥ
púrīṣavatīṃ
cítiṃ
kr̥tvópatiṣṭʰeta
tátra
hi
sā
sárvā
kr̥tsnā
bʰávati
Paragraph: 4
Verse: 1
Sentence: a
ubʰáyaṃ
haitadágre
prajā́patirāsa
Sentence: b
mártyaṃ
caivā̀mŕ̥taṃ
ca
tásya
prāṇā́
evā̀mŕ̥tā
āsuḥ
śárīram
mártyaṃ
sá
eténa
kármaṇaitáyāvŕ̥taikadʰā̀járamamŕ̥tamātmā́namakuruta
tátʰaivaìtadyájamāna
ubʰáyamevá
bʰavati
mártyaṃ
caivā̀mŕ̥taṃ
ca
tásya
prāṇā́
evā̀mŕ̥tā
bʰávanti
śárīram
mártyaṃ
sá
eténa
kármaṇaitáyāvŕ̥taikadʰā̀járamamŕ̥tamātmā́naṃ
kurute
Verse: 2
Sentence: a
sá
pratʰamāṃ
cítiṃ
cinoti
Sentence: b
sā́
hāsyaiṣā́
prāṇá
eva
tadvai
tádamŕ̥tamŕ̥taṃ
hí
prāṇaḥ
saìṣā̀mr̥tacitirátʰa
púrīṣaṃ
nívapati
táddʰāsyaitánmajjaìva
tadvai
tanmártyam
mártyo
hí
majjā
tádetásminnamŕ̥te
prátiṣṭʰāpayati
ténāsyaitádamŕ̥tam
bʰavati
Verse: 3
Sentence: a
dvitī́yāṃ
cítiṃ
cinoti
Sentence: b
sā́
hāsyaiṣā̀pāná
eva
tadvai
tádamŕ̥tamamŕ̥taṃ
hyápānaḥ
saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna
párigr̥hṇāti
ténāsyaitádamŕ̥tam
bʰavatyátʰa
púrīṣaṃ
nívapati
táddʰāsyaitadástʰyeva
tadvai
tanmártyam
mártyaṃ
hyástʰi
tádetásminnamŕ̥te
prátiṣṭʰāpayati
ténāsyaitádamŕ̥tam
bʰavati
Verse: 4
Sentence: a
tr̥tī́yāṃ
cítiṃ
cinoti
Sentence: b
sā́
hāsyaiṣā́
vyāná
eva
tadvai
tádamŕ̥tamamŕ̥taṃ
hí
vyānaḥ
saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna
párigr̥hṇāti
ténāsyaitádamŕ̥tam
bʰavatyátʰa
púrīṣaṃ
nívapati
táddʰāsyaitátsnāvaìva
tadvai
tanmártyaṃ
hí
snāva
tádetásminnamŕ̥te
prátiṣṭʰāpayati
ténāsyaitádamŕ̥tam
bʰavati
Verse: 5
Sentence: a
caturtʰīṃ
cítiṃ
cinoti
Sentence: b
sā́
hāsyaiṣòdāná
eva
tadvai
tádamŕ̥tamamŕ̥tam
hyùdānaḥ
saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mŕ̥tena
párigr̥hṇāti
ténāsyaitádamŕ̥tam
bʰavatyátʰa
púrīṣaṃ
nívapati
táddʰāsyaitánmāṃsámeva
tadvai
tanmártyam
mártyaṃ
hí
māṃsaṃ
tádetásminnamŕ̥te
prátiṣṭʰāpayati
ténāsyaitádamŕ̥tam
bʰavati
Verse: 6
Sentence: a
pañcamīṃ
cítiṃ
cinoti
Sentence: b
sā́
hāsyaiṣā́
samāná
eva
tadvai
tádamŕ̥tamamŕ̥taṃ
hí
samānaḥ
saìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna
párigr̥hṇāti
ténāsyaitádamr̥tam
bʰavatyátʰa
púrīṣaṃ
nívapati
táddʰāsyaitanméda
eva
tadvai
tanmártyam
mártyaṃ
hi
médastádetásminnamŕ̥te
prátiṣṭʰāpayati
ténāsyaitádamŕ̥tam
bʰavati
Verse: 7
Sentence: a
ṣaṣṭʰīṃ
cítiṃ
cinoti
Sentence: b
sā́
hāsyaiṣā
vā́gevatadvai
tádamŕ̥
tamamŕ̥taṃ
hi
vāksaìṣā̀mr̥tacitistádetanmártyamubʰayáto'mr̥téna
párigr̥hṇāti
ténāsyaitádamŕ̥tam
bʰavatyátʰa
púriṣaṃ
nívapati
táddʰāsyaitadásr̥geva
tvágeva
tadvai
tanmártyam
mártyaṃ
hyásr̥ṅmártyā
tvaktádetásminnamŕ̥te
prátiṣṭʰāpayati
ténāsyaitádamŕ̥tam
bʰavati
Verse: 8
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ṣáḍiṣṭakācitáyaḥ
ṣáṭ
purīṣacitáyastaddvā́daśa
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataiva
tátprajā́patirekadʰā̀járamamŕ̥tamātmā́namakuruta
tátʰaivaìtadyájamāna
ekadʰā̀járamamŕ̥tamātmā́naṃ
kurute
Verse: 9
Sentence: a
átʰa
vikarṇīṃ
ca
svayamātr̥ṇā́ṃ
copadʰā́ya
Sentence: b
hiraṇyaśakalaiḥ
prókṣatyagnímabʰyā́dadʰāti
rūpámeva
tátprajā́patirhiraṇmáyamantatá
ātmáno'kuruta
tadyádantatastásmādidamántyamātmáno
rūpaṃ
tásmādāhurhiraṇmáyaḥ
prajā́patiríti
tátʰaivaìtadyájamāno
rūpámevá
hiraṇmáyamantatá
ātmánaḥ
kurute
tadyádantatastásmādidamántyamātmáno
rūpaṃ
tásmādyé
caitádviduryé
ca
ná
hiraṇmáyo'gnicídamúṣmiṃloke
sámbʰavatī́tyevā̀huḥ
Verse: 10
Sentence: a
táddʰaitacʰā́ṇḍilyaśca
sā́ptaratʰavāhaniśca
Sentence: b
ācāryāntevāsíbau
vyū̀dāte
rūpámevā̀syaitadíti
ha
smāha
śā́ṇḍilyo
lómānī́ti
sā́ptaratʰavāhaniḥ
Verse: 11
Sentence: a
sá
hovāca
śā́ṇḍilyaḥ
Sentence: b
rūpaṃ
vāva
lómavadrūpámalómakaṃ
rūpámevā̀syaitadíti
tadvai
tattátʰā
yátʰā
tacʰā́ṇḍilya
uvā́ca
sáṃcite'gniḥ
práṇīyate
práṇītādūrdʰváṃ
samídʰa
ā́hutaya
íti
hūyante
Verse: 12
Sentence: a
prāṇéna
vaí
devā
ánnamadanti
Sentence: b
agníru
devā́nām
prāṇastásmātprā́gdevébʰyo
juhvati
prāṇéna
hí
devā
ánnamadántyapānéna
manuṣyā̀
ánnamadanti
tásmātpratyáṅmanuṣyèṣvánnaṃ
dʰīyate'pānéna
hí
manuṣyā̀
ánnamadánti
Verse: 13
Sentence: a
tádāhuḥ
Sentence: b
na
váyaso'gnicídaśnīyādváyo
vā́
eṣá
rūpám
bʰavati
yò'gníṃ
cinutá
īśvara
ā́rtimā́tostasmānna
váyaso'gnicídaśnīyādíti
tadvai
kā́mamevaìvaṃvídaśnīyādagnervā́
eṣá
rūpám
bʰavati
yò'gníṃ
cinute
sárvaṃ
vā́
idámagneránnaṃ
sárvam
ma
idamánnamítyevaivaṃvídvidyādíti
Verse: 14
Sentence: a
tádāhuḥ
Sentence: b
kiṃ
tádagnaú
kriyate
yéna
yájamānaḥ
punarmr̥tyúmapajáyatī́tyagnirvā́
eṣa
devátā
bʰavati
yò'gníṃ
cinutè'mŕ̥tamu
vā́
agniḥ
śrī́rdevāḥ
śríyaṃ
gacʰati
yáśo
devā
yáśo
ha
bʰavati
yá
evaṃ
véda
Paragraph: 5
Verse: 1
Sentence: a
sárve
haité
yajñā
yò'yámagníścitáḥ
Sentence: b
sa
yátpaśúmālábʰate
tádagnyādʰéyamátʰa
yádukʰā́ṃ
sambʰárati
tā́nyagnyādʰeyahavīmṣyátʰa
yaddī́kṣate
tádagnihotramátʰa
yáddīkṣitáḥ
samídʰāvādádʰāti
té
agnihotrāhutī́
Verse: 2
Sentence: a
te
vaí
sāyámprātarā́dadʰāti
Sentence: b
sāyámprātarhyágnihotrāhutī
júhvati
samānéna
mántreṇa
samānéna
hi
mántreṇāgnihotrāhutī
júhvatyátʰa
yádvanīvā́hanaṃ
ca
bʰásmanaścābʰyavaháraṇaṃ
taú
darśapūrṇamāsāvátʰa
yadgā́rhapatyaṃ
cinóti
tā́ni
cāturmāsyānyátʰa
yádūrdʰvaṃ
gā́rhapatyādā́
sarvauṣadʰāttā
íṣṭayó'tʰa
yádūrdʰváṃ
sarvauṣadʰā́tprācī́naṃ
cítibʰyasté
paśubandʰā
yá
evaìtéṣu
yajñéṣu
viṣṇukramāsté
viṣṇukramā
yajjápyaṃ
tádvātsaprám
Verse: 3
Sentence: a
saumyò'dʰvaráḥ
pratʰamā
cítiḥ
Sentence: b
yátprācī́naṃ
savébʰyo
rājasū́yo
dvitī́yā
vājapéyastr̥tī́yāśvamedʰáścaturtʰyágnisaváḥ
pañcamī
yaíścitaṃ
sā́mabʰiḥ
parigā́yati
tánmahāvratamátʰa
yattátrodgātúḥ
purástājjápyaṃ
tácʰatarudríyaṃ
vásordʰā́rā
maháduktʰamátʰa
yádūrdʰvaṃ
sā́mabʰyaḥ
prācī́naṃ
vásordʰā́rāyai
yádeva
tátra
hótuḥ
purástājjápyaṃ
tattadátʰa
yádūrdʰvaṃ
vásordʰā́rāyai
té
gr̥hamedʰā́
etā́vanto
vai
sárve
yajñāstā́nagnínāpnoti
Verse: 4
Sentence: a
atʰā́to
yajñavīryā́ṇāmevá
Sentence: b
sāyámprātarha
vā́
amúṣmiṃlokè'gnihotrahúdaśnāti
tā́vatī
ha
tásminyajña
ū́rgardʰamāsè'rdʰamāse
darśapūrṇamāsayājī́
catúrṣu-caturṣu
mā́seṣu
cāturmāsyayājī́
ṣaṭsú-ṣaṭsu
paśubandʰayājī́
saṃvatsaré-saṃvatsare
somayājī́
śaté-śate
saṃvatsaréśvagnicitkā́mamaśnāti
kā́maṃ
na
táddʰaitadyā́vacʰatáṃ
saṃvatsarāstā́vadamŕ̥tamanantámaparyantaṃ
sa
só
haitádevaṃ
védaiváṃ
haivā̀syaitádamŕ̥tamanantámaparyantám
bʰavati
tásya
yadápīṣī́kayevopahanyāttádevā̀syāmŕ̥tamanantámaparyantám
bʰavati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.