TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 62
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
prajā́patiḥ
svargáṃ
lokámajigāṃsat
Sentence: b
sárve
vaí
paśávaḥ
prajā́patiḥ
púruṣó'śvo
gaurávirajaḥ
sá
etaí
rūpairnā̀śaknotsá
etaṃ
váyovidʰamātmā́namapaśyadagniṃ
taṃ
vyádʰatta
só'nupasamuhyā́nupādʰāyódapipatiṣatsa
nā̀śaknotsá
upasamúhyopadʰāyódapatattásmādápyetárhi
váyāṃsi
yadaìvá
pakṣā́
upasamū́hante
yadā
pátrāṇi
visr̥jante'tʰótpatituṃ
śaknuvanti
Verse: 2
Sentence: a
taṃ
vā́
aṅgúlibʰirmimīte
Sentence: b
púruṣo
vaí
yajñasténedaṃ
sárvam
mitaṃ
tásyaiṣā̀vamā
mā́trā
yádaṅgúlayastadyā̀syāvamā
mā́trā
tā́masya
tádāpnoti
táyainaṃ
tánmimīte
Verse: 3
Sentence: a
cáturviṃśatyāṅgúlibʰirmimīte
Sentence: b
cáturviṃśatyakṣarā
vaí
gāyatrī́
gāyatrò'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnaṃ
tánmimīte
Verse: 4
Sentence: a
sá
caturaṅgulámevòbʰayáto'ntaratá
upasamū́hati
Sentence: b
caturaṅgulámubʰayáto
bāhyato
vyúdūhati
tadyā́vadevòpasamū́hati
tā́vadvyúdūhati
tannā́haivā̀tirecáyati
nò
kánīyaḥ
karoti
tátʰā
púcʰasya
tatʰóttarasya
pakṣásya
Verse: 5
Sentence: a
átʰa
nirṇāmaú
pakṣáyoḥ
karoti
Sentence: b
nirṇāmau
hi
váyasaḥ
pakṣáyorbʰavato
vitr̥tīyé
vitr̥tīye
hi
váyasaḥ
pakṣáyornirṇāmau
bʰávató'ntare
vitr̥tīyé'ntare
hi
vítr̥tīye
váyasaḥ
pakṣáyornirṇāmau
bʰávataḥ
sá
caturaṅgulámevá
purástādudū́hati
caturaṅgulám
paścā́dupasámūhati
tadyā́vadevòdū́hati
tā́vadupasámūhati
tannā́haivā̀tirecáyati
nò
kánīyaḥ
karoti
Verse: 6
Sentence: a
sa
tásminnirṇāmé
Sentence: b
ékāmíṣṭakāmúpadadʰāti
tadyèyaṃ
váyasaḥ
pátato
nirṇāmādékā
nāḍyùpaśéte
tāṃ
tátkarotyátʰo
idám
Verse: 7
Sentence: a
átʰa
vakraú
karoti
Sentence: b
vakrau
hi
váyasaḥ
pakṣau
bʰávataḥ
sá
caturaṅgulámevá
paścā́dudū́hati
caturaṅgulám
purástādupasámūhati
tadyā́vadevòdū́hati
tā́vadupasámūhati
tannā́haivātirecáyati
nò
kánīyaḥ
karoti
Verse: 8
Sentence: a
átʰa
rūpámūttamáṃ
karoti
Sentence: b
átraiṣa
sárvo'gniḥ
sáṃskr̥tastásmindevā́
etádrūpámuttamámadadʰustátʰaivā̀sminnayámetádrūpámuttamáṃ
dadʰāti
sá
sahásramr̥jvālikʰitā
íṣṭakāḥ
karóti
sahásramityālikʰitā́ḥ
sahásramityālikʰitā́ḥ
Verse: 9
Sentence: a
átʰa
pañcamīṃ
cítimupadʰā́ya
Sentence: b
tredʰā̀gniṃ
vímimīte
sá
madʰyamé
vitr̥tīyé
sahásramr̥jvālikʰitā
íṣṭakā
úpadadʰāti
tadyā́nīmā́ni
váyasaḥ
pratyáñci
śīrṣṇa
ā
púcʰādr̥jū́ni
lómāni
tā́ni
tátkaroti
Verse: 10
Sentence: a
átʰa
sahásramityālikʰitā́
dakṣiṇata
úpadadʰāti
Sentence: b
tadyā́nīmā́ni
váyaso
dakṣiṇató
vakrā́ṇi
lómāni
tā́ni
tátkaroti
Verse: 11
Sentence: a
átʰa
sahásramityālikʰitā́
uttarata
úpadadʰāti
Sentence: b
tadyā́nīmā́ni
váyasa
uttarató
vakrā́ṇi
lómāni
tā́ni
tátkaroti
sahásreṇa
sárvaṃ
vaí
sahásraṃ
sárveṇaivā̀sminnetádrūpámuttamáṃ
dadʰāti
tribʰíḥ
sahásraistrivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetádrūpámuttamáṃ
dadʰāti
Paragraph: 2
Verse: 1
Sentence: a
yānvai
tā́ntsapta
púruṣān
Sentence: b
ékam
púruṣamákurvantsá
prajā́patirabʰavatsá
prajā́
asr̥jata
sá
prajā́ḥ
sr̥ṣṭvòrdʰva
údakrāmatsá
etáṃ
lokámagacʰadyátraiṣá
etattápati
nò
ha
tárhyanyá
etásmādátra
yajñíya
āsa
táṃ
devā́
yajñénaiva
yáṣṭumadʰriyanta
Verse: 2
Sentence: a
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b
yajñéna
yajñámayajanta
devā
íti
yajñéna
hi
táṃ
yajñamáyajanta
devāstā́ni
dʰármāṇi
pratʰamā́nyāsanníti
te
hi
dʰármāḥ
pratʰamé'kriyanta
té
ha
nā́kam
mahimā́naḥ
sacantéti
svargo
vaí
loko
nā́ko
devā́
mahimā́nasté
devā́ḥ
svargáṃ
lokáṃ
sacanta
yé
táṃ
yajñamáyajannítyetát
Verse: 3
Sentence: a
yátra
pū́rve
sādʰyāḥ
sánti
devā
íti
Sentence: b
prāṇā
vaí
sādʰyā́
devāstá
etamágra
evámasādʰayannetádeva
búbʰūṣantastá
u
evā́pyetárhi
sādʰayanti
paścèdámanyádabʰavadyájatramámartyasya
bʰúvanasya
bʰūnéti
paścā́haivèdámanyádyajñíyamāsa
yatkíṃ
cāmŕ̥tam
Verse: 4
Sentence: a
suparṇó
aṅgáṃ
savitúrgarútmān
Sentence: b
pū́rvo
jātaḥ
sá
u
asyā́nu
dʰarméti
prajā́patirvaí
suparṇó
garútmāneṣá
savitaìtásya
prajā́patiránu
dʰármanítyetát
Verse: 5
Sentence: a
sa
vaí
saptapuruṣó
bʰavati
Sentence: b
saptapuruṣo
hyáyam
púruṣo
yáccatvā́ra
ātmā
tráyaḥ
pakṣapucʰā́ni
catvā́ro
hi
tásya
púruṣasyātmā
tráyaḥ
pakṣapucʰā́ni
Verse: 6
Sentence: a
taṃ
vā
údbāhunā
púruṣeṇa
mimīte
Sentence: b
púruṣo
vaí
yajñasténedaṃ
sárvam
mitaṃ
tásyaiṣā́
paramā
mā́trā
yadúdbāhustadyā̀sya
paramā
mā́trā
tā́masya
tádāpnoti
táyainaṃ
tánmimīte
tatrópa
yatprápadenābʰyúcʰrito
bʰávati
tátpariśrídbʰirāpnoti
tásmādu
bā́hyenaiva
lékʰām
pariśrídbʰyaḥ
kʰanet
Verse: 7
Sentence: a
átʰa
pakṣáyoraratnī́
upā́dadʰāti
Sentence: b
pakṣáyostádvīryáṃ
dadʰāti
bāhū
vaí
pakṣaú
bāhúbʰyāmu
vā
ánnamadyaté'nnāyaiva
támavakāśā́ṃ
karoti
tadyátpakṣáyoraratnī́
upādádʰātyaratnimātrāddʰyánnamadyáte
Verse: 8
Sentence: a
átʰa
púcʰe
vítastimupā́dadʰāti
Sentence: b
pratiṣṭʰā́yāṃ
tádvīryáṃ
dadʰāti
pratiṣṭʰā
vai
púcʰaṃ
hásto
vítastirhástena
vā
ánnamadyaté'nnāyaiva
támavakāśáṃ
karoti
tadyatpúcʰe
vítastimupādádʰātyánna
evaìnaṃ
tatprátiṣṭʰāpayati
tadyattátra
kánīya
upādádʰātyánnehyèvaìnaṃ
tatprátiṣṭʰāpayatyátʰo
etā́vadvā́
idám
mitám
bʰavatyetā́vadidaṃ
tadyádevam
mímīta
etásyaivā́ptyai
Paragraph: 3
Verse: 1
Sentence: a
yā
vā́
iyaṃ
védiḥ
saptávidʰasya
Sentence: b
eṣā
védermā́trā
sá
devayájanamadʰyavasā́ya
pū́rvayā
dvārā́
patnīśā́lam
prapádya
gā́rhapatyāyoddʰatyā́vokṣati
gā́rhapatyasyóddʰatātsapta
prā́caḥ
prakramānprákrāmati
tátaḥ
prā́ñcaṃ
vyāmaṃ
vímimīte
tásya
mádʰya
āhavanī́yāyoddʰatyā́vokṣati
pūrvārdʰā́dvyāmásya
trīnprā́caḥ
prakramānprákrāmati
sá
vedyantáḥ
Verse: 2
Sentence: a
te
vā́
eté
Sentence: b
vyāmaíkādaśāḥ
prakramā́
antarā́
vedyantáṃ
ca
gā́rhapatyaṃ
caíkādaśākṣarā
triṣṭubvájrastriṣṭúbvīryáṃ
triṣṭubvájreṇaivaìtádvīryèṇa
yájamānaḥ
purástādyajñamukʰādrákṣāṃsi
nā́ṣṭrā
ápahanti
Verse: 3
Sentence: a
saiṣā
véderyóniḥ
Sentence: b
etásyai
vai
yónerdevā
védim
prā́janayannátʰa
yá
eṣá
vyāmaḥ
sā
gā́rhapatyasya
yóniretásyai
vai
yónerdevā
gā́rhapatyam
prā́janayangā́rhapatyādāhavanī́yam
Verse: 4
Sentence: a
sá
vedyantā́t
Sentence: b
ṣáṭtriṃśatprakramām
prā́cīṃ
védiṃ
vímimīte
triṃśátam
paścā́ttiráścīṃ
cáturviṃśatim
purástāttánnavatiḥ
saìṣā́
navatíprakramā
védistásyāṃ
saptávidʰamagniṃ
vídadʰāti
Verse: 5
Sentence: a
tádāhuḥ
Sentence: b
katʰámeṣá
saptávidʰa
etáyā
védyā
sámpadyata
íti
dáśa
vā́
ime
púruṣe
prāṇā́ścatvāryáṅgānyātmā́
pañcadaśá
eváṃ
dvitī́ya
eváṃ
tr̥tī́ye
ṣaṭsu
púruṣeṣu
navatiratʰaíkaḥ
púruṣó'tyeti
pā́ṅkto
vai
púruṣo
lóma
tváṅmāṃsamástʰi
majjā
pā́ṅkto
iyaṃ
védiścátasro
díśa
ātmā́
pañcamyèvámeṣá
saptávidʰa
etáyā
védyā
sámpadyate
Verse: 6
Sentence: a
taddʰaíke
Sentence: b
úttarā
vidʰā́
vidʰāsyánta
etā́ṃśca
prakramā́netáṃ
ca
vyāmamánuvardʰayanti
yónimánuvardʰayāma
íti
na
tátʰā
kuryānna
vaí
jātaṃ
gárbʰaṃ
yóniránuvardʰate
yā́vadvāva
yónāvantargárbʰo
bʰávati
tā́vadeva
yónirvardʰata
etā́vatyu
vā
átra
gárbʰasya
vŕ̥ddʰiḥ
Verse: 7
Sentence: a
te
yé
ha
tátʰā
kurvánti
Sentence: b
etáṃ
ha
té
pitáram
prajā́patiṃ
sampádaścyāvayanti
tá
iṣṭvā
pā́pīyāṃso
bʰavanti
pitáraṃ
hí
prajā́patiṃ
sampádaścyāváyanti
sā
yā́vatyeṣā́
saptávidʰasya
védistā́vatīṃ
cáturdaśa
kŕ̥tva
ékaśatavidʰasya
védiṃ
vímimīte
Verse: 8
Sentence: a
átʰa
ṣáṭtriṃśatprakramāṃ
rájjum
mimīte
Sentence: b
tā́ṃ
saptadʰā
sámasyati
tásyai
trī́nbʰāgānprā́ca
upadádʰāti
níḥsr̥jati
catúraḥ
Verse: 9
Sentence: a
átʰa
triṃśátprakramām
mimīte
Sentence: b
tā́ṃ
saptadʰā
sámasyati
tásyai
trī́nbʰāgā́npaścā́dupadádʰāti
níḥsr̥jati
catúraḥ
Verse: 10
Sentence: a
átʰa
cáturviṃśatiprakramām
mimīte
Sentence: b
tā́ṃ
saptadʰā
sámasyati
tásyai
trī́nbʰāgā́npurástādupadádʰāti
níḥsr̥jati
catúra
íti
nú
vedivimānám
Verse: 11
Sentence: a
átʰāgnérvidʰā́ḥ
Sentence: b
aṣṭā́viṃśatiḥ
prā́ñcaḥ
púruṣā
aṣṭā́viṃśatistiryáñcaḥ
sá
ātmā
cáturdaśa
púruṣā
dákṣiṇaḥ
pakṣaścáturdaśóttaraścáturdaśa
púcʰaṃ
cáturdaśāratnīndákṣiṇe
pakṣá
upadádʰāti
cáturdaśóttare
cáturdaśa
vítastīḥ
púcʰa
íti
nváṣṭā́navateḥ
púruṣāṇām
mā́trā
sā́dʰimānānām
Verse: 12
Sentence: a
átʰa
tripuruṣāṃ
rájjum
mimīte
Sentence: b
tā́ṃ
saptadʰā
sámasyati
tásyai
catúro
bʰāgā́nātmánnupadádʰāti
trī́npakṣapucʰéṣu
Verse: 13
Sentence: a
átʰāratnimātrī́m
mimīte
Sentence: b
tā́ṃ
saptadʰā
sámasyati
tásyai
trī́nbʰāgāndákṣiṇe
pakṣá
upadádʰāti
trī́nevóttare
níḥsr̥jati
catúraḥ
Verse: 14
Sentence: a
átʰa
vitastimātrī́m
mimīte
Sentence: b
tā́ṃ
saptadʰā
sámasyati
tásyai
trī́nbʰāgānpúcʰa
upadádʰāti
níḥsr̥jati
catúra
evámeṣa
ékaśatavidʰa
etáyā
vedyā
sámpadyate
Verse: 15
Sentence: a
tádāhuḥ
Sentence: b
yattráyodaśa
púruṣā
atiyánti
katʰámeté
sampádo
ná
cyavanta
íti
yā
vā́
etásya
saptamásya
púruṣasya
sampatsaìvaìtéṣāṃ
sárveṣāṃ
sampát
Verse: 16
Sentence: a
átʰo
āhuḥ
Sentence: b
prajā́patirevā̀tmā́naṃ
vidʰā́ya
tásya
yátra-yatra
nyū̀namā́sīttádetaíḥ
samā́pūrayata
téno
evā́pi
sámpanna
íti
Verse: 17
Sentence: a
taddʰaíke
Sentence: b
ékavidʰam
pratʰamaṃ
vídadʰatyatʰaíkottaramā́parimitavidʰānna
tátʰā
kuryāt
Verse: 18
Sentence: a
saptávidʰo
vā
ágre
prajā́patirasr̥jyata
Sentence: b
sá
ātmā́naṃ
vídadʰāna
aitsa
ékaśatavidʰe'tiṣṭʰata
sa
yò'rvācī́naṃ
saptávidʰādvidʰattá
etáṃ
ha
sá
pitáram
prajā́patiṃ
vícʰinatti
sá
iṣṭvā
pā́pīyānbʰavati
yátʰā
śréyāṃsaṃ
hiṃsitvā́tʰa
sa
ékaśatavidʰamatividʰattè'smātsa
sárvasmādbahirdʰā
níṣpadyate
sárvamu
hī̀dám
prajā́patistásmādu
saptávidʰameva
pratʰamaṃ
vídadʰītātʰaíkottaramaíkaśatavidʰādékaśatavidʰaṃ
tu
nā̀tivídadʰīta
nā́haitám
pitáram
prajā́patiṃ
vicʰinátti
nò
asmātsárvasmādbahirdʰā
níṣpadyate
Paragraph: 4
Verse: 1
Sentence: a
saṃvatsaro
vaí
prajā́patiḥ
Sentence: b
agníru
sárve
kā́māḥ
sò'yáṃ
saṃvatsaráḥ
prajā́patirakāmayatāgniṃ
sárvānkā́mānātmā́namabʰisáṃcinvīyéti
sá
ekaśatadʰā̀tmā́naṃ
vyádʰatta
sá
ekaśatadʰā̀tmā́naṃ
vidʰā́yāgniṃ
sárvānkā́mānātmā́namabʰisámacinuta
sa
sárve
kā́mā
abʰavattásmānna
káścaná
bahirdʰā
kā́mo'bʰavattásmādāhuḥ
saṃvatsaraḥ
sárve
kā́mā
íti
ná
ha
saṃvatsarātkáścaná
bahirdʰā
kā́mo'sti
Verse: 2
Sentence: a
tátʰaivaìtadyájamānaḥ
Sentence: b
ekaśatadʰātmā́naṃ
vidʰā́yāgniṃ
sárvānkā́mānātmā́namabʰisáṃcinute
sa
sárve
kā́mā
bʰavati
tásmānna
káścaná
bahirdʰā
kā́mo
bʰavati
Verse: 3
Sentence: a
sa
yaḥ
sá
saṃvatsarò'sau
sá
ādityáḥ
Sentence: b
sá
eṣa
ékaśatavidʰástásya
raśmáyaḥ
śatáṃ
vidʰā́
eṣá
evaìkaśatatamo
yá
eṣa
tápatyasmintsárvasminprátiṣṭʰitastátʰaivaìtadyájamāna
ekaśatadʰā̀tmā́naṃ
vidʰā́yāsmintsárvasminprátitiṣṭʰati
Verse: 4
Sentence: a
átʰa
vā
ékaśatavidʰaḥ
Sentence: b
saptávidʰamabʰisámpadyata
ekaśatadʰā
vā́
asā́vādityo
víhitaḥ
saptásu
devalokéṣu
prátiṣṭʰitaḥ
sapta
vaí
devalokāścátasro
díśastráya
imé
lokā́
ete
vaí
saptá
devalokāstéṣveṣa
prátiṣṭʰitastátʰaivaìtadyájamāna
ekaśatadʰā̀tmā́naṃ
vidʰā́ya
saptásu
devalokéṣu
prátitiṣṭʰati
Verse: 5
Sentence: a
yádvevaíkaśatavidʰaḥ
Sentence: b
saptávidʰamabʰisampádyata
ekaśatadʰā
vā
asā́vādityo
víhitaḥ
saptásvr̥túṣu
saptásu
stómeṣu
saptásu
pr̥ṣṭʰéṣu
saptásu
cʰándaḥsu
saptásu
prāṇéṣu
saptásu
dikṣu
prátiṣṭʰitastátʰaivaìtadyájamāna
ekaśatadʰā̀tmā́naṃ
vidʰā́yaitásmintsárvasminprátitiṣṭʰati
Verse: 6
Sentence: a
yádvevaíkaśatavidʰaḥ
saptávidʰamabʰisampádyata
ekaśatadʰā
vā́
asā́vādityo
víhitaḥ
saptā́kṣare
bráhmanprátiṣṭʰitaḥ
saptā́kṣaraṃ
vai
brahmargityékamakṣáraṃ
yájuríti
dve
sāméti
dve
átʰa
yadáto'nyadbráhmaiva
taddvyákṣaraṃ
vai
bráhma
tádetatsárvaṃ
saptā́kṣaram
bráhma
tásminneṣa
prátiṣṭʰitastátʰaivaìtadyájamāna
ekaśatadʰā̀tmā́naṃ
vidʰā́ya
saptā́kṣare
bráhmanprátitiṣṭʰati
Verse: 7
Sentence: a
tásmādu
saptábʰiḥ-saptabʰiḥ
páriśrayanti
Sentence: b
tásmādékaśatavidʰaḥ
saptavidʰamabʰisámpadyaté'tʰa
vaí
saptávidʰa
ékaśatavidʰamabʰisámpadyate
Verse: 8
Sentence: a
saptávidʰo
vā
ágre
prajā́patirasr̥jyata
Sentence: b
sá
etámekaśatadʰā̀tmā́naṃ
víhitamapaśyatprāṇabʰŕ̥tsu
pañcāśadíṣṭakāḥ
pañcāśadyájūṃṣi
tácʰataṃ
sā́danaṃ
ca
sū́dadohāścaika=\atatame
tátsamānáṃ
sādayitvā
hi
sū́dadohasādʰivádati
sá
etenaíkaśatavidʰenātmánemāṃ
jítimájayadimāṃ
vyáṣṭiṃ
vyā̀śnuta
tátʰaivaìtadyájamāna
etenaíkaśatavidʰenātmánemāṃ
jítiṃ
jáyatīmāṃ
vyáṣṭiṃ
vyáśnuta
evámu
saptávidʰa
ékaśatavidʰamabʰisámpadyate
sa
yá
evaíkaśatavidʰaḥ
sá
saptávidʰo
yáḥ
saptávidʰaḥ
sa
ékaśatavidʰa
íti
nú
vidʰā́nam
Paragraph: 5
Verse: 1
Sentence: a
atʰā́taścáyanasyaivá
Sentence: b
antaròpasádau
cinotyetadvaí
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tá
etāḥ
púro'paśyannupasáda
imā́nevá
lokā́nime
vaí
lokāḥ
púrastāḥ
prā́padyanta
tā́ḥ
prapadyā́bʰaye'nāṣṭrá
etámātmā́naṃ
sámaskurvata
tátʰaivaìtadyájamāna
etāḥ
púraḥ
prapadyā́bʰaye'nāṣṭrá
etámātmā́naṃ
sáṃskurute
Verse: 2
Sentence: a
yádvevā̀ntaròpasádau
cinóti
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tá
etānvájrānapaśyannupasádo
vájrā
vā́
upasádastānprā́padyanta
tā́nprapadyā́bʰaye'nāṣṭrá
etámātmā́naṃ
sámaskurvata
tátʰaivaìtadyájamāna
etānvájrānprapadyā́bʰaye'nāṣṭrá
etámātmā́naṃ
sáṃskurute
Verse: 3
Sentence: a
etádu
ha
yajñe
tápaḥ
Sentence: b
yádupasádastápo
vā́
upasádastadyattápasi
cīyáte
tásmāttāpaścitastadvai
yā́vadevòpasádbʰiścáranti
tā́vatpravárgyeṇa
saṃvatsarámevòpasádbʰiścáranti
saṃvatsarám
pravárgyeṇa
Verse: 4
Sentence: a
ahorātrā́ṇi
vā́
upasádaḥ
Sentence: b
ādityáḥ
pravárgyo'muṃ
tádādityámahorātréṣu
prátiṣṭʰāpayati
tásmādeṣò'horātréṣu
prátiṣṭʰitaḥ
Verse: 5
Sentence: a
átʰa
yádi
cáturviṃśatiḥ
Sentence: b
cáturviṃśatirvā́
ardʰamāsā́
ardʰamāsā́
upasáda
ādityáḥ
pravárgyo'muṃ
tádādityámardʰamāséṣu
prátiṣṭʰāpayati
tásmādeṣò'rdʰamāséṣu
prátiṣṭʰitaḥ
Verse: 6
Sentence: a
átʰa
yádi
dvā́daśa
Sentence: b
dvā́daśa
vai
mā́sā
mā́sā
upasáda
ādityáḥ
pravárgyo'muṃ
tádādityam
mā́seṣu
prátiṣṭʰāpayati
tásmādeṣa
mā́seṣu
prátiṣṭʰitaḥ
Verse: 7
Sentence: a
átʰa
yádi
ṣáṭ
Sentence: b
ṣaḍvā́
r̥táva
r̥táva
upasáda
ādityáḥ
pravárgyo'muṃ
tádādityámr̥túṣu
prátiṣṭʰāpayati
tásmādeṣá
r̥túṣu
prátiṣṭʰitaḥ
Verse: 8
Sentence: a
átʰa
yádi
tisráḥ
Sentence: b
tráyo
vā
imé
lokā́
imé
lokā́
upasáda
ādityáḥ
pravárgyo'muṃ
tádādityámeṣú
lokéṣu
prátiṣṭʰāpayati
tásmādeṣá
eṣú
lokéṣu
prátiṣṭʰitaḥ
Verse: 9
Sentence: a
atʰā́taścitipurīṣā́ṇāmevá
mīmāṃsā́
Sentence: b
mā́sam
pratʰamā
cítirmā́sam
púrīṣametā́vānvā́santika
r̥tau
kā́mastadyā́vānvā́santika
r̥tau
kā́mastaṃ
tatsárvamātmā́namabʰisáṃcinute
Verse: 10
Sentence: a
mā́saṃ
dvitī́yā
Sentence: b
mā́sam
púrīṣametā́vāngraíṣma
r̥tau
kā́mastadyā́vāngraíṣma
r̥tau
kā́mastaṃ
tatsárvamātmā́namabʰisáṃcinute
Verse: 11
Sentence: a
mā́saṃ
tr̥tī́yā
Sentence: b
mā́sam
púrīṣametā́vānvā́rṣika
r̥tau
kā́mastadyā́vānvā́rṣika
r̥tau
kāmastaṃ
tatsárvamātmā́namabʰisáṃcinute
Verse: 12
Sentence: a
mā́saṃ
caturtʰī́
Sentence: b
mā́sam
púrīṣametā́vāñcʰāradá
r̥tau
kā́mastadyā́vāñcʰāradá
r̥tau
kā́mastaṃ
tatsárvamātmā́namabʰisáṃcinute
Verse: 13
Sentence: a
átʰa
pañcamyai
cíteḥ
Sentence: b
asapatnā́
virā́jaśca
pratʰamāhamúpadadʰāti
stómabʰāgā
ékaikāmanvahaṃ
tā́ḥ
skŕ̥tsādáyati
sakr̥tsū́dadohasā́dʰivadati
tūṣṇīm
mā́saṃ
stomabʰāgāpurīṣámabʰíharantyetā́vānhaímantika
stau
kā́mastadyā́vānhaímantika
r̥tau
kā́mastaṃ
tatsárvamātmā́namabʰisáṃcinute
Verse: 14
Sentence: a
mā́saṃ
ṣaṣṭʰī́
Sentence: b
mā́sam
púrīṣametā́vāñcʰaiśirá
r̥tau
kā́mastadyā́vāñcʰaiśirá
r̥tau
kā́mastaṃ
tatsárvamātmā́namabʰisáṃcinuta
etā́vānvaí
dvādaśásu
mā́seṣu
kā́maḥ
ṣaṭsvr̥̀túṣu
tadyā́vāndvādaśásu
mā́seṣu
kā́maḥ
ṣaṭsvr̥̀túṣu
taṃ
tatsárvamātmā́namabʰisáṃcinute
Verse: 15
Sentence: a
átʰa
trīṇyáhānyupā́tiyanti
Sentence: b
yadáhaḥ
śatarudríyaṃ
juhóti
yadáharupavasatʰo
yadáhaḥ
prásutastadyatteṣváhaḥsūpasádā
cáranti
tā́ni
tásya
mā́sasyāhorātrāṇyátʰa
yátpravárgyeṇa
tádu
tásminnr̥tā́vādityam
prátiṣṭʰāpayatyetā́vānvaí
trayodaśásu
mā́seṣu
kā́maḥ
saptásvr̥túṣu
tadyā́vāṃstrayodaśásu
mā́seṣu
kā́maḥ
saptásvr̥túṣu
taṃ
tatsárvamātmā́namabʰisáṃcinute
Verse: 16
Sentence: a
sá
saṃvatsaram
prásutaḥ
syāt
Sentence: b
sárvaṃ
vaí
saṃvatsaraḥ
sárvamékaśatavidʰaḥ
sárveṇaiva
tatsárvamāpnoti
yádi
sáṃvatsaraṃ
ná
śaknuyā́dviśvajítā
sárvapr̥ṣṭʰenātirātréṇa
yajeta
tásmintsarvavedasáṃ
dadyātsárvaṃ
vaí
viśvajitsárvapr̥ṣṭʰo'tirātraḥ
sárvaṃ
sarvavedasaṃ
sárvamékaśatavidʰaḥ
sárveṇaiva
tatsárvamāpnoti
Paragraph: 6
Verse: 1
Sentence: a
saṃvatsaro
vaí
prajā́patirékaśatavidʰaḥ
Sentence: b
tásyāhorātrā́ṇyardʰamāsā
mā́sā
r̥távaḥ
ṣaṣṭirmā́sasyāhorātrā́ṇi
māsi
vaí
saṃvatsarásyāhorātrā́ṇyāpyante
cáturviṃśatirardʰamāsāstráyodaśa
mā́sāstráya
r̥távastā́ḥ
śatáṃ
vidʰā́ḥ
saṃvatsará
evaìkaśatatamī́
vidʰā́
Verse: 2
Sentence: a
sá
r̥túbʰirevá
saptávidʰaḥ
Sentence: b
ṣáḍr̥távaḥ
saṃvatsará
evá
saptamī́
vidʰā
tásyaitásya
saṃvatsarásyaitattéjo
yá
eṣa
tápati
tásya
raśmáyaḥ
śatáṃ
vidʰā
máṇḍalamevaìkaśatatamī́
vidʰā́
Verse: 3
Sentence: a
sá
digbʰírevá
saptávidʰaḥ
Sentence: b
ye
prā́cyāṃ
diśí
raśmáyaḥ
saíkā
vidʰā
ye
dákṣiṇāyāṃ
saíkā
yé
pratī́cyāṃ
saíkā
ya
údīcyāṃ
saíkā
yá
ūrdʰvā́yāṃ
saíkā
yé'vācyāṃ
saíkā
máṇḍalamevá
saptamī́
vidʰā́
Verse: 4
Sentence: a
tásyaitásya
purástātkāmapró
lokáḥ
Sentence: b
amŕ̥taṃ
vai
kāmaprámamŕ̥tamevā̀sya
tátparástāttadyattádamŕ̥tametattadyádetádarcirdī́pyate
Verse: 5
Sentence: a
tádetadvásucitraṃ
rā́dʰaḥ
Sentence: b
tádeṣá
savitā́
vibʰaktā̀bʰyáḥ
prajā́bʰyo
víbʰajatyapyóṣadʰibʰyó'pi
vánaspátibʰyo
bʰū́ya-iva
ha
tvékābʰyaḥ
prayácʰati
kánīya
ivaíkābʰyastadyā́bʰyo
bʰū́yaḥ
prayácʰati
tā́
jyoktamā́ṃ
jīvanti
yā́bʰyaḥ
kánīyaḥ
kánīyastā́ḥ
Verse: 6
Sentence: a
tádetádr̥cā̀bʰyùktaṃ
vibʰaktā́raṃ
havāmahe
vásościtrásya
rā́dʰasaḥ
Sentence: b
savitā́raṃ
nr̥cákṣasamíti
tádetatsárvamā́yurdīrgʰámanantaṃ
hi
tadyádidamā́hurdīrgʰáṃ
ta
ā́yurastu
sárvamā́yurihī́tyeṣá
te
loká
etátte'stvíti
haivaìtát
Verse: 7
Sentence: a
páśyantī
vā́gvadati
Sentence: b
tádetadékaśatavidʰena
vaivā̀ptavyáṃ
śatāyútayā
vā
yá
evaíkaśatavidʰaṃ
vidʰatte
yó
vā
śatám
-
varṣā́ṇi
jī́vati
sá
haivaìtádamŕ̥tamāpnoti
tásmādyé
caitádviduryé
ca
ná
lokyā̀
śatāyutétyevā̀hustásmādu
ha
ná
purā́yuṣaḥ
svakāmī
préyādalokyáṃ
haitá
u
vāvá
lokā
yádahorātrā́ṇyardʰamāsā
mā́sā
r̥távaḥ
saṃvatsaráḥ
Verse: 8
Sentence: a
tadyè'rvāgviṃśéṣu
varṣéṣu
prayánti
Sentence: b
ahorātréṣu
te
lokéṣu
sajyanté'tʰa
yé
paroviṃśéṣvarvākcatvāriṃśéṣvardʰamāséṣu
té'tʰa
yé
paraścatvāriṃśéṣvarvākṣaṣṭéṣu
mā́seṣu
té'tʰa
yé
paraḥṣaṣṭéṣvarvāgaśītéṣvr̥túṣu
té'tʰa
yé
paro'śītéṣvarvākśatéṣu
saṃvatsare
té'tʰa
yá
evá
śatáṃ
varṣāṇi
yó
vā
bʰū́yāṃsi
jī́vati
sá
haivaìtádamŕ̥tamāpnoti
Verse: 9
Sentence: a
bahúbʰirha
vaí
yajñaíḥ
Sentence: b
ékamáharékā
rā́trirmitā
sa
yá
evaíkaśatavidʰaṃ
vidʰatte
yó
vā
śatáṃ
varṣā́ṇi
jī́vati
sá
haivaìnadaddʰātamāmā́pnotyeṣa
vā
ékaśatavidʰaṃ
vídʰatte
yá
enaṃ
sáṃvatsaráṃ
bibʰárti
tásmādenaṃ
saṃvatsarábʰŕ̥tamevá
cinvītétyadʰidevatám
Verse: 10
Sentence: a
átʰādʰiyajñám
Sentence: b
yā́namūnékaśatamúdbāhūnpúruṣānmímīte
sá
vidʰaíkaśatavidʰaḥ
sá
citíbʰirevá
saptávidʰaḥ
ṣáḍr̥tavyávatyaścítayo'gnírevá
saptamī́
vidʰā́
Verse: 11
Sentence: a
sá
u
vā
íṣṭakaikaśatavidʰaḥ
Sentence: b
yā́ḥ
pañcāśátpratʰamā
íṣṭakā
yā́ścottamāstā́ḥ
śatáṃ
vidʰā
átʰa
yā́
etádantareṇéṣṭakā
upadʰīyánte
saìvaìkaśatatamī́
vidʰā́
Verse: 12
Sentence: a
sá
u
eva
yájustejāḥ
Sentence: b
yájurekaśatavidʰo
yā́ni
pañcāśátpratʰamā́ni
yájūṃṣi
yā́ni
cottamā́ni
tā́ḥ
śatáṃ
vidʰā
átʰa
yā́nyetádantareṇa
yájūṃṣi
kriyánte
saìvaìkaśatatamī́
vidʰaìvámu
saptávidʰa
ékaśatavidʰo
bʰavati
sa
yáḥ
śatāyútāyāṃ
kā́mo
ya
ékaśatavidʰe
sapt
!vidʰena
haiva
támevaṃvídāpnoti
Verse: 13
Sentence: a
evaṃ
vāva
sárve
yajñā́ḥ
Sentence: b
ékaśatavidʰā
ā̀gnihotrā́dr̥gbʰiryájurbʰiḥ
padaírakṣáraiḥ
kármabʰiḥ
sā́mabʰiḥ
sa
yáḥ
śatāyútāyāṃ
kā́mo
ya
ékaśatavidʰe
yáḥ
saptávidʰe
yajñéna
yajñéna
haiva
támevaṃvídāpnotī́tyu
evā̀dʰiyajñám
Verse: 14
Sentence: a
átʰādʰyātmám
Sentence: b
páñcemāścaturvidʰā
aṅgúlayo
dvé
kalkuṣī
dóraṃsapʰalakaṃ
cā́kṣaśca
tatpáñcaviṃśatirevámimānī́tarāṇyáṅgāni
tā́ḥ
śatáṃ
vidʰā́
ātmaìvaìkaśatatamī́
vidʰòktáṃ
saptavidʰátāyai
Verse: 15
Sentence: a
sá
u
evá
prāṇátejāḥ
Sentence: b
prāṇaíkaśatavidʰo'nvaṅgamáṅge'ṅge
hí
prāṇaḥ
sa
yáḥ
śatāyútāyāṃ
kā́mo
ya
ékaśatavidʰe
yáḥ
saptávidʰe
yaḥ
sárveṣu
yajñéṣu
vidyā́yā
haiva
támevaṃvídāpnoti
sárvaurhí
yajñaírātmā́naṃ
sámpannaṃ
vidé
Verse: 16
Sentence: a
trī́ṇi
vā́
ímāni
páñcavidʰāni
Sentence: b
saṃvatsarò'gniḥ
púruṣastéṣām
páñca
vidʰā
ánnam
pā́naṃ
śrīrjyótiramŕ̥taṃ
yádevá
saṃvatsaré'nnaṃ
tadánnaṃ
yā
ā́pastatpā́naṃ
rā́trireva
śrī́ḥ
śriyā́ṃ
haitadrā́tryāṃ
sárvāṇi
bʰūtā́ni
saṃvásantyáharjyótirādityò'mŕ̥tamítyadʰidevatáṃ
Verse: 17
Sentence: a
átʰādʰiyajñám
Sentence: b
yádevā̀gnāvánnamupadʰīyáte
tadánnaṃ
yā
ā́pastatpā́nam
pariśríta
eva
śrīstaddʰi
rā́trīṇāṃ
rūpaṃ
yájuṣmatyo
jyótistaddʰyáhnāṃ
rūpámagníraṃ
!taṃ
taddʰyā̀dityásya
rūpamítyu
evā̀dʰiyajñám
Verse: 18
Sentence: a
átʰādʰyātmám
Sentence: b
yádeva
púruṣé'nnaṃ
tadánnaṃ
yā
ā́pastatpā́namástʰīnyeva
śrīstaddʰí
pariśrítāṃ
rūpám
majjā́no
jyótistaddʰi
yájuṣmatīnāṃ
rūpám
prāṇò'mŕ̥taṃ
taddʰyágné
rūpám
prāṇò'gníḥ
prāṇò'mŕ̥tamítyu
vā́
āhuḥ
Verse: 19
Sentence: a
ánnādvā́
aśanāyā
nívartate
Sentence: b
pā́nātpipāsā́
śriyaí
pāpmā
jyótiṣastámo'mŕ̥tānmr̥tyurní
ha
vā́
asmādetā́ni
sárvāṇi
vartanté'pa
punarmr̥tyúṃ
jayati
sárvamā́yureti
yá
evaṃ
véda
tadetadamŕ̥tamítyevā̀mútropā́sītā́yurítīhá
prāṇa
íti
haíka
úpāsate
prāṇò'gníḥ
prāṇò'mr̥tamíti
vádanto
na
tátʰā
vidyādádʰruvaṃ
vai
tadyátprāṇastáṃ
te
víṣyāmyā́yuṣo
na
mádʰyādíti
hyápi
yájuṣābʰyùktaṃ
tásmādenadamŕ̥tamítyevā̀mútropā́sītā́yurítīha
tátʰo
ha
sárvamā́yureti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.