TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 62
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    prajā́patiḥ svargáṃ lokámajigāṃsat
Sentence: b    
sárve vaí paśávaḥ prajā́patiḥ púruṣó'śvo gaurávirajaḥ etaí rūpairnā̀śaknotsá etaṃ váyovidʰamātmā́namapaśyadagniṃ taṃ vyádʰatta só'nupasamuhyā́nupādʰāyódapipatiṣatsa nā̀śaknotsá upasamúhyopadʰāyódapatattásmādápyetárhi váyāṃsi yadaìvá pakṣā́ upasamū́hante yadā pátrāṇi visr̥jante'tʰótpatituṃ śaknuvanti

Verse: 2 
Sentence: a    
taṃ vā́ aṅgúlibʰirmimīte
Sentence: b    
púruṣo vaí yajñasténedaṃ sárvam mitaṃ tásyaiṣā̀vamā mā́trā yádaṅgúlayastadyā̀syāvamā mā́trā tā́masya tádāpnoti táyainaṃ tánmimīte

Verse: 3 
Sentence: a    
cáturviṃśatyāṅgúlibʰirmimīte
Sentence: b    
cáturviṃśatyakṣarā vaí gāyatrī́ gāyatrò'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnaṃ tánmimīte

Verse: 4 
Sentence: a    
caturaṅgulámevòbʰayáto'ntaratá upasamū́hati
Sentence: b    
caturaṅgulámubʰayáto bāhyato vyúdūhati tadyā́vadevòpasamū́hati tā́vadvyúdūhati tannā́haivā̀tirecáyati kánīyaḥ karoti tátʰā púcʰasya tatʰóttarasya pakṣásya

Verse: 5 
Sentence: a    
átʰa nirṇāmaú pakṣáyoḥ karoti
Sentence: b    
nirṇāmau hi váyasaḥ pakṣáyorbʰavato vitr̥tīyé vitr̥tīye hi váyasaḥ pakṣáyornirṇāmau bʰávató'ntare vitr̥tīyé'ntare hi vítr̥tīye váyasaḥ pakṣáyornirṇāmau bʰávataḥ caturaṅgulámevá purástādudū́hati caturaṅgulám paścā́dupasámūhati tadyā́vadevòdū́hati tā́vadupasámūhati tannā́haivā̀tirecáyati kánīyaḥ karoti

Verse: 6 
Sentence: a    
sa tásminnirṇāmé
Sentence: b    
ékāmíṣṭakāmúpadadʰāti tadyèyaṃ váyasaḥ pátato nirṇāmādékā nāḍyùpaśéte tāṃ tátkarotyátʰo idám

Verse: 7 
Sentence: a    
átʰa vakraú karoti
Sentence: b    
vakrau hi váyasaḥ pakṣau bʰávataḥ caturaṅgulámevá paścā́dudū́hati caturaṅgulám purástādupasámūhati tadyā́vadevòdū́hati tā́vadupasámūhati tannā́haivātirecáyati kánīyaḥ karoti

Verse: 8 
Sentence: a    
átʰa rūpámūttamáṃ karoti
Sentence: b    
átraiṣa sárvo'gniḥ sáṃskr̥tastásmindevā́ etádrūpámuttamámadadʰustátʰaivā̀sminnayámetádrūpámuttamáṃ dadʰāti sahásramr̥jvālikʰitā íṣṭakāḥ karóti sahásramityālikʰitā́ḥ sahásramityālikʰitā́ḥ

Verse: 9 
Sentence: a    
átʰa pañcamīṃ cítimupadʰā́ya
Sentence: b    
tredʰā̀gniṃ vímimīte madʰyamé vitr̥tīyé sahásramr̥jvālikʰitā íṣṭakā úpadadʰāti tadyā́nīmā́ni váyasaḥ pratyáñci śīrṣṇa ā púcʰādr̥jū́ni lómāni tā́ni tátkaroti

Verse: 10 
Sentence: a    
átʰa sahásramityālikʰitā́ dakṣiṇata úpadadʰāti
Sentence: b    
tadyā́nīmā́ni váyaso dakṣiṇató vakrā́ṇi lómāni tā́ni tátkaroti

Verse: 11 
Sentence: a    
átʰa sahásramityālikʰitā́ uttarata úpadadʰāti
Sentence: b    
tadyā́nīmā́ni váyasa uttarató vakrā́ṇi lómāni tā́ni tátkaroti sahásreṇa sárvaṃ vaí sahásraṃ sárveṇaivā̀sminnetádrūpámuttamáṃ dadʰāti tribʰíḥ sahásraistrivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetádrūpámuttamáṃ dadʰāti

Paragraph: 2 
Verse: 1 
Sentence: a    
yānvai tā́ntsapta púruṣān
Sentence: b    
ékam púruṣamákurvantsá prajā́patirabʰavatsá prajā́ asr̥jata prajā́ḥ sr̥ṣṭvòrdʰva údakrāmatsá etáṃ lokámagacʰadyátraiṣá etattápati ha tárhyanyá etásmādátra yajñíya āsa táṃ devā́ yajñénaiva yáṣṭumadʰriyanta

Verse: 2 
Sentence: a    
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b    
yajñéna yajñámayajanta devā íti yajñéna hi táṃ yajñamáyajanta devāstā́ni dʰármāṇi pratʰamā́nyāsanníti te hi dʰármāḥ pratʰamé'kriyanta ha nā́kam mahimā́naḥ sacantéti svargo vaí loko nā́ko devā́ mahimā́nasté devā́ḥ svargáṃ lokáṃ sacanta táṃ yajñamáyajannítyetát

Verse: 3 
Sentence: a    
yátra pū́rve sādʰyāḥ sánti devā íti
Sentence: b    
prāṇā vaí sādʰyā́ devāstá etamágra evámasādʰayannetádeva búbʰūṣantastá u evā́pyetárhi sādʰayanti paścèdámanyádabʰavadyájatramámartyasya bʰúvanasya bʰūnéti paścā́haivèdámanyádyajñíyamāsa yatkíṃ cāmŕ̥tam

Verse: 4 
Sentence: a    
suparṇó aṅgáṃ savitúrgarútmān
Sentence: b    
pū́rvo jātaḥ u asyā́nu dʰarméti prajā́patirvaí suparṇó garútmāneṣá savitaìtásya prajā́patiránu dʰármanítyetát

Verse: 5 
Sentence: a    
sa vaí saptapuruṣó bʰavati
Sentence: b    
saptapuruṣo hyáyam púruṣo yáccatvā́ra ātmā tráyaḥ pakṣapucʰā́ni catvā́ro hi tásya púruṣasyātmā tráyaḥ pakṣapucʰā́ni

Verse: 6 
Sentence: a    
taṃ údbāhunā púruṣeṇa mimīte
Sentence: b    
púruṣo vaí yajñasténedaṃ sárvam mitaṃ tásyaiṣā́ paramā mā́trā yadúdbāhustadyā̀sya paramā mā́trā tā́masya tádāpnoti táyainaṃ tánmimīte tatrópa yatprápadenābʰyúcʰrito bʰávati tátpariśrídbʰirāpnoti tásmādu bā́hyenaiva lékʰām pariśrídbʰyaḥ kʰanet

Verse: 7 
Sentence: a    
átʰa pakṣáyoraratnī́ upā́dadʰāti
Sentence: b    
pakṣáyostádvīryáṃ dadʰāti bāhū vaí pakṣaú bāhúbʰyāmu ánnamadyaté'nnāyaiva támavakāśā́ṃ karoti tadyátpakṣáyoraratnī́ upādádʰātyaratnimātrāddʰyánnamadyáte

Verse: 8 
Sentence: a    
átʰa púcʰe vítastimupā́dadʰāti
Sentence: b    
pratiṣṭʰā́yāṃ tádvīryáṃ dadʰāti pratiṣṭʰā vai púcʰaṃ hásto vítastirhástena ánnamadyaté'nnāyaiva támavakāśáṃ karoti tadyatpúcʰe vítastimupādádʰātyánna evaìnaṃ tatprátiṣṭʰāpayati tadyattátra kánīya upādádʰātyánnehyèvaìnaṃ tatprátiṣṭʰāpayatyátʰo etā́vadvā́ idám mitám bʰavatyetā́vadidaṃ tadyádevam mímīta etásyaivā́ptyai

Paragraph: 3 
Verse: 1 
Sentence: a    
vā́ iyaṃ védiḥ saptávidʰasya
Sentence: b    
eṣā védermā́trā devayájanamadʰyavasā́ya pū́rvayā dvārā́ patnīśā́lam prapádya gā́rhapatyāyoddʰatyā́vokṣati gā́rhapatyasyóddʰatātsapta prā́caḥ prakramānprákrāmati tátaḥ prā́ñcaṃ vyāmaṃ vímimīte tásya mádʰya āhavanī́yāyoddʰatyā́vokṣati pūrvārdʰā́dvyāmásya trīnprā́caḥ prakramānprákrāmati vedyantáḥ

Verse: 2 
Sentence: a    
te vā́ eté
Sentence: b    
vyāmaíkādaśāḥ prakramā́ antarā́ vedyantáṃ ca gā́rhapatyaṃ caíkādaśākṣarā triṣṭubvájrastriṣṭúbvīryáṃ triṣṭubvájreṇaivaìtádvīryèṇa yájamānaḥ purástādyajñamukʰādrákṣāṃsi nā́ṣṭrā ápahanti

Verse: 3 
Sentence: a    
saiṣā véderyóniḥ
Sentence: b    
etásyai vai yónerdevā védim prā́janayannátʰa eṣá vyāmaḥ gā́rhapatyasya yóniretásyai vai yónerdevā gā́rhapatyam prā́janayangā́rhapatyādāhavanī́yam

Verse: 4 
Sentence: a    
vedyantā́t
Sentence: b    
ṣáṭtriṃśatprakramām prā́cīṃ védiṃ vímimīte triṃśátam paścā́ttiráścīṃ cáturviṃśatim purástāttánnavatiḥ saìṣā́ navatíprakramā védistásyāṃ saptávidʰamagniṃ vídadʰāti

Verse: 5 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámeṣá saptávidʰa etáyā védyā sámpadyata íti dáśa vā́ ime púruṣe prāṇā́ścatvāryáṅgānyātmā́ pañcadaśá eváṃ dvitī́ya eváṃ tr̥tī́ye ṣaṭsu púruṣeṣu navatiratʰaíkaḥ púruṣó'tyeti pā́ṅkto vai púruṣo lóma tváṅmāṃsamástʰi majjā pā́ṅkto iyaṃ védiścátasro díśa ātmā́ pañcamyèvámeṣá saptávidʰa etáyā védyā sámpadyate

Verse: 6 
Sentence: a    
taddʰaíke
Sentence: b    
úttarā vidʰā́ vidʰāsyánta etā́ṃśca prakramā́netáṃ ca vyāmamánuvardʰayanti yónimánuvardʰayāma íti na tátʰā kuryānna vaí jātaṃ gárbʰaṃ yóniránuvardʰate yā́vadvāva yónāvantargárbʰo bʰávati tā́vadeva yónirvardʰata etā́vatyu átra gárbʰasya vŕ̥ddʰiḥ

Verse: 7 
Sentence: a    
te ha tátʰā kurvánti
Sentence: b    
etáṃ ha pitáram prajā́patiṃ sampádaścyāvayanti iṣṭvā pā́pīyāṃso bʰavanti pitáraṃ prajā́patiṃ sampádaścyāváyanti yā́vatyeṣā́ saptávidʰasya védistā́vatīṃ cáturdaśa kŕ̥tva ékaśatavidʰasya védiṃ vímimīte

Verse: 8 
Sentence: a    
átʰa ṣáṭtriṃśatprakramāṃ rájjum mimīte
Sentence: b    
tā́ṃ saptadʰā sámasyati tásyai trī́nbʰāgānprā́ca upadádʰāti níḥsr̥jati catúraḥ

Verse: 9 
Sentence: a    
átʰa triṃśátprakramām mimīte
Sentence: b    
tā́ṃ saptadʰā sámasyati tásyai trī́nbʰāgā́npaścā́dupadádʰāti níḥsr̥jati catúraḥ

Verse: 10 
Sentence: a    
átʰa cáturviṃśatiprakramām mimīte
Sentence: b    
tā́ṃ saptadʰā sámasyati tásyai trī́nbʰāgā́npurástādupadádʰāti níḥsr̥jati catúra íti vedivimānám

Verse: 11 
Sentence: a    
átʰāgnérvidʰā́ḥ
Sentence: b    
aṣṭā́viṃśatiḥ prā́ñcaḥ púruṣā aṣṭā́viṃśatistiryáñcaḥ ātmā cáturdaśa púruṣā dákṣiṇaḥ pakṣaścáturdaśóttaraścáturdaśa púcʰaṃ cáturdaśāratnīndákṣiṇe pakṣá upadádʰāti cáturdaśóttare cáturdaśa vítastīḥ púcʰa íti nváṣṭā́navateḥ púruṣāṇām mā́trā sā́dʰimānānām

Verse: 12 
Sentence: a    
átʰa tripuruṣāṃ rájjum mimīte
Sentence: b    
tā́ṃ saptadʰā sámasyati tásyai catúro bʰāgā́nātmánnupadádʰāti trī́npakṣapucʰéṣu

Verse: 13 
Sentence: a    
átʰāratnimātrī́m mimīte
Sentence: b    
tā́ṃ saptadʰā sámasyati tásyai trī́nbʰāgāndákṣiṇe pakṣá upadádʰāti trī́nevóttare níḥsr̥jati catúraḥ

Verse: 14 
Sentence: a    
átʰa vitastimātrī́m mimīte
Sentence: b    
tā́ṃ saptadʰā sámasyati tásyai trī́nbʰāgānpúcʰa upadádʰāti níḥsr̥jati catúra evámeṣa ékaśatavidʰa etáyā vedyā sámpadyate

Verse: 15 
Sentence: a    
tádāhuḥ
Sentence: b    
yattráyodaśa púruṣā atiyánti katʰámeté sampádo cyavanta íti vā́ etásya saptamásya púruṣasya sampatsaìvaìtéṣāṃ sárveṣāṃ sampát

Verse: 16 
Sentence: a    
átʰo āhuḥ
Sentence: b    
prajā́patirevā̀tmā́naṃ vidʰā́ya tásya yátra-yatra nyū̀namā́sīttádetaíḥ samā́pūrayata téno evā́pi sámpanna íti

Verse: 17 
Sentence: a    
taddʰaíke
Sentence: b    
ékavidʰam pratʰamaṃ vídadʰatyatʰaíkottaramā́parimitavidʰānna tátʰā kuryāt

Verse: 18 
Sentence: a    
saptávidʰo ágre prajā́patirasr̥jyata
Sentence: b    
ātmā́naṃ vídadʰāna aitsa ékaśatavidʰe'tiṣṭʰata sa yò'rvācī́naṃ saptávidʰādvidʰattá etáṃ ha pitáram prajā́patiṃ vícʰinatti iṣṭvā pā́pīyānbʰavati yátʰā śréyāṃsaṃ hiṃsitvā́tʰa sa ékaśatavidʰamatividʰattè'smātsa sárvasmādbahirdʰā níṣpadyate sárvamu hī̀dám prajā́patistásmādu saptávidʰameva pratʰamaṃ vídadʰītātʰaíkottaramaíkaśatavidʰādékaśatavidʰaṃ tu nā̀tivídadʰīta nā́haitám pitáram prajā́patiṃ vicʰinátti asmātsárvasmādbahirdʰā níṣpadyate

Paragraph: 4 
Verse: 1 
Sentence: a    
saṃvatsaro vaí prajā́patiḥ
Sentence: b    
agníru sárve kā́māḥ sò'yáṃ saṃvatsaráḥ prajā́patirakāmayatāgniṃ sárvānkā́mānātmā́namabʰisáṃcinvīyéti ekaśatadʰā̀tmā́naṃ vyádʰatta ekaśatadʰā̀tmā́naṃ vidʰā́yāgniṃ sárvānkā́mānātmā́namabʰisámacinuta sa sárve kā́mā abʰavattásmānna káścaná bahirdʰā kā́mo'bʰavattásmādāhuḥ saṃvatsaraḥ sárve kā́mā íti ha saṃvatsarātkáścaná bahirdʰā kā́mo'sti

Verse: 2 
Sentence: a    
tátʰaivaìtadyájamānaḥ
Sentence: b    
ekaśatadʰātmā́naṃ vidʰā́yāgniṃ sárvānkā́mānātmā́namabʰisáṃcinute sa sárve kā́mā bʰavati tásmānna káścaná bahirdʰā kā́mo bʰavati

Verse: 3 
Sentence: a    
sa yaḥ saṃvatsarò'sau ādityáḥ
Sentence: b    
eṣa ékaśatavidʰástásya raśmáyaḥ śatáṃ vidʰā́ eṣá evaìkaśatatamo eṣa tápatyasmintsárvasminprátiṣṭʰitastátʰaivaìtadyájamāna ekaśatadʰā̀tmā́naṃ vidʰā́yāsmintsárvasminprátitiṣṭʰati

Verse: 4 
Sentence: a    
átʰa ékaśatavidʰaḥ
Sentence: b    
saptávidʰamabʰisámpadyata ekaśatadʰā vā́ asā́vādityo víhitaḥ saptásu devalokéṣu prátiṣṭʰitaḥ sapta vaí devalokāścátasro díśastráya imé lokā́ ete vaí saptá devalokāstéṣveṣa prátiṣṭʰitastátʰaivaìtadyájamāna ekaśatadʰā̀tmā́naṃ vidʰā́ya saptásu devalokéṣu prátitiṣṭʰati

Verse: 5 
Sentence: a    
yádvevaíkaśatavidʰaḥ
Sentence: b    
saptávidʰamabʰisampádyata ekaśatadʰā asā́vādityo víhitaḥ saptásvr̥túṣu saptásu stómeṣu saptásu pr̥ṣṭʰéṣu saptásu cʰándaḥsu saptásu prāṇéṣu saptásu dikṣu prátiṣṭʰitastátʰaivaìtadyájamāna ekaśatadʰā̀tmā́naṃ vidʰā́yaitásmintsárvasminprátitiṣṭʰati

Verse: 6 
Sentence: a    
yádvevaíkaśatavidʰaḥ saptávidʰamabʰisampádyata ekaśatadʰā vā́ asā́vādityo víhitaḥ saptā́kṣare bráhmanprátiṣṭʰitaḥ saptā́kṣaraṃ vai brahmargityékamakṣáraṃ yájuríti dve sāméti dve átʰa yadáto'nyadbráhmaiva taddvyákṣaraṃ vai bráhma tádetatsárvaṃ saptā́kṣaram bráhma tásminneṣa prátiṣṭʰitastátʰaivaìtadyájamāna ekaśatadʰā̀tmā́naṃ vidʰā́ya saptā́kṣare bráhmanprátitiṣṭʰati

Verse: 7 
Sentence: a    
tásmādu saptábʰiḥ-saptabʰiḥ páriśrayanti
Sentence: b    
tásmādékaśatavidʰaḥ saptavidʰamabʰisámpadyaté'tʰa vaí saptávidʰa ékaśatavidʰamabʰisámpadyate

Verse: 8 
Sentence: a    
saptávidʰo ágre prajā́patirasr̥jyata
Sentence: b    
etámekaśatadʰā̀tmā́naṃ víhitamapaśyatprāṇabʰŕ̥tsu pañcāśadíṣṭakāḥ pañcāśadyájūṃṣi tácʰataṃ sā́danaṃ ca sū́dadohāścaika=\atatame tátsamānáṃ sādayitvā hi sū́dadohasādʰivádati etenaíkaśatavidʰenātmánemāṃ jítimájayadimāṃ vyáṣṭiṃ vyā̀śnuta tátʰaivaìtadyájamāna etenaíkaśatavidʰenātmánemāṃ jítiṃ jáyatīmāṃ vyáṣṭiṃ vyáśnuta evámu saptávidʰa ékaśatavidʰamabʰisámpadyate sa evaíkaśatavidʰaḥ saptávidʰo yáḥ saptávidʰaḥ sa ékaśatavidʰa íti vidʰā́nam

Paragraph: 5 
Verse: 1 
Sentence: a    
atʰā́taścáyanasyaivá
Sentence: b    
antaròpasádau cinotyetadvaí devā́ abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti etāḥ púro'paśyannupasáda imā́nevá lokā́nime vaí lokāḥ púrastāḥ prā́padyanta tā́ḥ prapadyā́bʰaye'nāṣṭrá etámātmā́naṃ sámaskurvata tátʰaivaìtadyájamāna etāḥ púraḥ prapadyā́bʰaye'nāṣṭrá etámātmā́naṃ sáṃskurute

Verse: 2 
Sentence: a    
yádvevā̀ntaròpasádau cinóti
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti etānvájrānapaśyannupasádo vájrā vā́ upasádastānprā́padyanta tā́nprapadyā́bʰaye'nāṣṭrá etámātmā́naṃ sámaskurvata tátʰaivaìtadyájamāna etānvájrānprapadyā́bʰaye'nāṣṭrá etámātmā́naṃ sáṃskurute

Verse: 3 
Sentence: a    
etádu ha yajñe tápaḥ
Sentence: b    
yádupasádastápo vā́ upasádastadyattápasi cīyáte tásmāttāpaścitastadvai yā́vadevòpasádbʰiścáranti tā́vatpravárgyeṇa saṃvatsarámevòpasádbʰiścáranti saṃvatsarám pravárgyeṇa

Verse: 4 
Sentence: a    
ahorātrā́ṇi vā́ upasádaḥ
Sentence: b    
ādityáḥ pravárgyo'muṃ tádādityámahorātréṣu prátiṣṭʰāpayati tásmādeṣò'horātréṣu prátiṣṭʰitaḥ

Verse: 5 
Sentence: a    
átʰa yádi cáturviṃśatiḥ
Sentence: b    
cáturviṃśatirvā́ ardʰamāsā́ ardʰamāsā́ upasáda ādityáḥ pravárgyo'muṃ tádādityámardʰamāséṣu prátiṣṭʰāpayati tásmādeṣò'rdʰamāséṣu prátiṣṭʰitaḥ

Verse: 6 
Sentence: a    
átʰa yádi dvā́daśa
Sentence: b    
dvā́daśa vai mā́sā mā́sā upasáda ādityáḥ pravárgyo'muṃ tádādityam mā́seṣu prátiṣṭʰāpayati tásmādeṣa mā́seṣu prátiṣṭʰitaḥ

Verse: 7 
Sentence: a    
átʰa yádi ṣáṭ
Sentence: b    
ṣaḍvā́ r̥táva r̥táva upasáda ādityáḥ pravárgyo'muṃ tádādityámr̥túṣu prátiṣṭʰāpayati tásmādeṣá r̥túṣu prátiṣṭʰitaḥ

Verse: 8 
Sentence: a    
átʰa yádi tisráḥ
Sentence: b    
tráyo imé lokā́ imé lokā́ upasáda ādityáḥ pravárgyo'muṃ tádādityámeṣú lokéṣu prátiṣṭʰāpayati tásmādeṣá eṣú lokéṣu prátiṣṭʰitaḥ

Verse: 9 
Sentence: a    
atʰā́taścitipurīṣā́ṇāmevá mīmāṃsā́
Sentence: b    
mā́sam pratʰamā cítirmā́sam púrīṣametā́vānvā́santika r̥tau kā́mastadyā́vānvā́santika r̥tau kā́mastaṃ tatsárvamātmā́namabʰisáṃcinute

Verse: 10 
Sentence: a    
mā́saṃ dvitī́yā
Sentence: b    
mā́sam púrīṣametā́vāngraíṣma r̥tau kā́mastadyā́vāngraíṣma r̥tau kā́mastaṃ tatsárvamātmā́namabʰisáṃcinute

Verse: 11 
Sentence: a    
mā́saṃ tr̥tī́yā
Sentence: b    
mā́sam púrīṣametā́vānvā́rṣika r̥tau kā́mastadyā́vānvā́rṣika r̥tau kāmastaṃ tatsárvamātmā́namabʰisáṃcinute

Verse: 12 
Sentence: a    
mā́saṃ caturtʰī́
Sentence: b    
mā́sam púrīṣametā́vāñcʰāradá r̥tau kā́mastadyā́vāñcʰāradá r̥tau kā́mastaṃ tatsárvamātmā́namabʰisáṃcinute

Verse: 13 
Sentence: a    
átʰa pañcamyai cíteḥ
Sentence: b    
asapatnā́ virā́jaśca pratʰamāhamúpadadʰāti stómabʰāgā ékaikāmanvahaṃ tā́ḥ skŕ̥tsādáyati sakr̥tsū́dadohasā́dʰivadati tūṣṇīm mā́saṃ stomabʰāgāpurīṣámabʰíharantyetā́vānhaímantika stau kā́mastadyā́vānhaímantika r̥tau kā́mastaṃ tatsárvamātmā́namabʰisáṃcinute

Verse: 14 
Sentence: a    
mā́saṃ ṣaṣṭʰī́
Sentence: b    
mā́sam púrīṣametā́vāñcʰaiśirá r̥tau kā́mastadyā́vāñcʰaiśirá r̥tau kā́mastaṃ tatsárvamātmā́namabʰisáṃcinuta etā́vānvaí dvādaśásu mā́seṣu kā́maḥ ṣaṭsvr̥̀túṣu tadyā́vāndvādaśásu mā́seṣu kā́maḥ ṣaṭsvr̥̀túṣu taṃ tatsárvamātmā́namabʰisáṃcinute

Verse: 15 
Sentence: a    
átʰa trīṇyáhānyupā́tiyanti
Sentence: b    
yadáhaḥ śatarudríyaṃ juhóti yadáharupavasatʰo yadáhaḥ prásutastadyatteṣváhaḥsūpasádā cáranti tā́ni tásya mā́sasyāhorātrāṇyátʰa yátpravárgyeṇa tádu tásminnr̥tā́vādityam prátiṣṭʰāpayatyetā́vānvaí trayodaśásu mā́seṣu kā́maḥ saptásvr̥túṣu tadyā́vāṃstrayodaśásu mā́seṣu kā́maḥ saptásvr̥túṣu taṃ tatsárvamātmā́namabʰisáṃcinute

Verse: 16 
Sentence: a    
saṃvatsaram prásutaḥ syāt
Sentence: b    
sárvaṃ vaí saṃvatsaraḥ sárvamékaśatavidʰaḥ sárveṇaiva tatsárvamāpnoti yádi sáṃvatsaraṃ śaknuyā́dviśvajítā sárvapr̥ṣṭʰenātirātréṇa yajeta tásmintsarvavedasáṃ dadyātsárvaṃ vaí viśvajitsárvapr̥ṣṭʰo'tirātraḥ sárvaṃ sarvavedasaṃ sárvamékaśatavidʰaḥ sárveṇaiva tatsárvamāpnoti

Paragraph: 6 
Verse: 1 
Sentence: a    
saṃvatsaro vaí prajā́patirékaśatavidʰaḥ
Sentence: b    
tásyāhorātrā́ṇyardʰamāsā mā́sā r̥távaḥ ṣaṣṭirmā́sasyāhorātrā́ṇi māsi vaí saṃvatsarásyāhorātrā́ṇyāpyante cáturviṃśatirardʰamāsāstráyodaśa mā́sāstráya r̥távastā́ḥ śatáṃ vidʰā́ḥ saṃvatsará evaìkaśatatamī́ vidʰā́

Verse: 2 
Sentence: a    
r̥túbʰirevá saptávidʰaḥ
Sentence: b    
ṣáḍr̥távaḥ saṃvatsará evá saptamī́ vidʰā tásyaitásya saṃvatsarásyaitattéjo eṣa tápati tásya raśmáyaḥ śatáṃ vidʰā máṇḍalamevaìkaśatatamī́ vidʰā́

Verse: 3 
Sentence: a    
digbʰírevá saptávidʰaḥ
Sentence: b    
ye prā́cyāṃ diśí raśmáyaḥ saíkā vidʰā ye dákṣiṇāyāṃ saíkā pratī́cyāṃ saíkā ya údīcyāṃ saíkā ūrdʰvā́yāṃ saíkā yé'vācyāṃ saíkā máṇḍalamevá saptamī́ vidʰā́

Verse: 4 
Sentence: a    
tásyaitásya purástātkāmapró lokáḥ
Sentence: b    
amŕ̥taṃ vai kāmaprámamŕ̥tamevā̀sya tátparástāttadyattádamŕ̥tametattadyádetádarcirdī́pyate

Verse: 5 
Sentence: a    
tádetadvásucitraṃ rā́dʰaḥ
Sentence: b    
tádeṣá savitā́ vibʰaktā̀bʰyáḥ prajā́bʰyo víbʰajatyapyóṣadʰibʰyó'pi vánaspátibʰyo bʰū́ya-iva ha tvékābʰyaḥ prayácʰati kánīya ivaíkābʰyastadyā́bʰyo bʰū́yaḥ prayácʰati tā́ jyoktamā́ṃ jīvanti yā́bʰyaḥ kánīyaḥ kánīyastā́ḥ

Verse: 6 
Sentence: a    
tádetádr̥cā̀bʰyùktaṃ vibʰaktā́raṃ havāmahe vásościtrásya rā́dʰasaḥ
Sentence: b    
savitā́raṃ nr̥cákṣasamíti tádetatsárvamā́yurdīrgʰámanantaṃ hi tadyádidamā́hurdīrgʰáṃ ta ā́yurastu sárvamā́yurihī́tyeṣá te loká etátte'stvíti haivaìtát

Verse: 7 
Sentence: a    
páśyantī vā́gvadati
Sentence: b    
tádetadékaśatavidʰena vaivā̀ptavyáṃ śatāyútayā evaíkaśatavidʰaṃ vidʰatte śatám- varṣā́ṇi jī́vati haivaìtádamŕ̥tamāpnoti tásmādyé caitádviduryé ca lokyā̀ śatāyutétyevā̀hustásmādu ha purā́yuṣaḥ svakāmī préyādalokyáṃ haitá u vāvá lokā yádahorātrā́ṇyardʰamāsā mā́sā r̥távaḥ saṃvatsaráḥ

Verse: 8 
Sentence: a    
tadyè'rvāgviṃśéṣu varṣéṣu prayánti
Sentence: b    
ahorātréṣu te lokéṣu sajyanté'tʰa paroviṃśéṣvarvākcatvāriṃśéṣvardʰamāséṣu té'tʰa paraścatvāriṃśéṣvarvākṣaṣṭéṣu mā́seṣu té'tʰa paraḥṣaṣṭéṣvarvāgaśītéṣvr̥túṣu té'tʰa paro'śītéṣvarvākśatéṣu saṃvatsare té'tʰa evá śatáṃ varṣāṇi bʰū́yāṃsi jī́vati haivaìtádamŕ̥tamāpnoti

Verse: 9 
Sentence: a    
bahúbʰirha vaí yajñaíḥ
Sentence: b    
ékamáharékā rā́trirmitā sa evaíkaśatavidʰaṃ vidʰatte śatáṃ varṣā́ṇi jī́vati haivaìnadaddʰātamāmā́pnotyeṣa ékaśatavidʰaṃ vídʰatte enaṃ sáṃvatsaráṃ bibʰárti tásmādenaṃ saṃvatsarábʰŕ̥tamevá cinvītétyadʰidevatám

Verse: 10 
Sentence: a    
átʰādʰiyajñám
Sentence: b    
yā́namūnékaśatamúdbāhūnpúruṣānmímīte vidʰaíkaśatavidʰaḥ citíbʰirevá saptávidʰaḥ ṣáḍr̥tavyávatyaścítayo'gnírevá saptamī́ vidʰā́

Verse: 11 
Sentence: a    
u íṣṭakaikaśatavidʰaḥ
Sentence: b    
yā́ḥ pañcāśátpratʰamā íṣṭakā yā́ścottamāstā́ḥ śatáṃ vidʰā átʰa yā́ etádantareṇéṣṭakā upadʰīyánte saìvaìkaśatatamī́ vidʰā́

Verse: 12 
Sentence: a    
u eva yájustejāḥ
Sentence: b    
yájurekaśatavidʰo yā́ni pañcāśátpratʰamā́ni yájūṃṣi yā́ni cottamā́ni tā́ḥ śatáṃ vidʰā átʰa yā́nyetádantareṇa yájūṃṣi kriyánte saìvaìkaśatatamī́ vidʰaìvámu saptávidʰa ékaśatavidʰo bʰavati sa yáḥ śatāyútāyāṃ kā́mo ya ékaśatavidʰe sapt!vidʰena haiva támevaṃvídāpnoti

Verse: 13 
Sentence: a    
evaṃ vāva sárve yajñā́ḥ
Sentence: b    
ékaśatavidʰā ā̀gnihotrā́dr̥gbʰiryájurbʰiḥ padaírakṣáraiḥ kármabʰiḥ sā́mabʰiḥ sa yáḥ śatāyútāyāṃ kā́mo ya ékaśatavidʰe yáḥ saptávidʰe yajñéna yajñéna haiva támevaṃvídāpnotī́tyu evā̀dʰiyajñám

Verse: 14 
Sentence: a    
átʰādʰyātmám
Sentence: b    
páñcemāścaturvidʰā aṅgúlayo dvé kalkuṣī dóraṃsapʰalakaṃ cā́kṣaśca tatpáñcaviṃśatirevámimānī́tarāṇyáṅgāni tā́ḥ śatáṃ vidʰā́ ātmaìvaìkaśatatamī́ vidʰòktáṃ saptavidʰátāyai

Verse: 15 
Sentence: a    
u evá prāṇátejāḥ
Sentence: b    
prāṇaíkaśatavidʰo'nvaṅgamáṅge'ṅge prāṇaḥ sa yáḥ śatāyútāyāṃ kā́mo ya ékaśatavidʰe yáḥ saptávidʰe yaḥ sárveṣu yajñéṣu vidyā́yā haiva támevaṃvídāpnoti sárvaurhí yajñaírātmā́naṃ sámpannaṃ vidé

Verse: 16 
Sentence: a    
trī́ṇi vā́ ímāni páñcavidʰāni
Sentence: b    
saṃvatsarò'gniḥ púruṣastéṣām páñca vidʰā ánnam pā́naṃ śrīrjyótiramŕ̥taṃ yádevá saṃvatsaré'nnaṃ tadánnaṃ ā́pastatpā́naṃ rā́trireva śrī́ḥ śriyā́ṃ haitadrā́tryāṃ sárvāṇi bʰūtā́ni saṃvásantyáharjyótirādityò'mŕ̥tamítyadʰidevatáṃ

Verse: 17 
Sentence: a    
átʰādʰiyajñám
Sentence: b    
yádevā̀gnāvánnamupadʰīyáte tadánnaṃ ā́pastatpā́nam pariśríta eva śrīstaddʰi rā́trīṇāṃ rūpaṃ yájuṣmatyo jyótistaddʰyáhnāṃ rūpámagníraṃ!taṃ taddʰyā̀dityásya rūpamítyu evā̀dʰiyajñám

Verse: 18 
Sentence: a    
átʰādʰyātmám
Sentence: b    
yádeva púruṣé'nnaṃ tadánnaṃ ā́pastatpā́namástʰīnyeva śrīstaddʰí pariśrítāṃ rūpám majjā́no jyótistaddʰi yájuṣmatīnāṃ rūpám prāṇò'mŕ̥taṃ taddʰyágné rūpám prāṇò'gníḥ prāṇò'mŕ̥tamítyu vā́ āhuḥ

Verse: 19 
Sentence: a    
ánnādvā́ aśanāyā nívartate
Sentence: b    
pā́nātpipāsā́ śriyaí pāpmā jyótiṣastámo'mŕ̥tānmr̥tyurní ha vā́ asmādetā́ni sárvāṇi vartanté'pa punarmr̥tyúṃ jayati sárvamā́yureti evaṃ véda tadetadamŕ̥tamítyevā̀mútropā́sītā́yurítīhá prāṇa íti haíka úpāsate prāṇò'gníḥ prāṇò'mr̥tamíti vádanto na tátʰā vidyādádʰruvaṃ vai tadyátprāṇastáṃ te víṣyāmyā́yuṣo na mádʰyādíti hyápi yájuṣābʰyùktaṃ tásmādenadamŕ̥tamítyevā̀mútropā́sītā́yurítīha tátʰo ha sárvamā́yureti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.