TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 63
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    prāṇó gāyatrī́
Sentence: b    
cákṣuruṣṇigvā́ganuṣṭummáno br̥hatī śrótram paṅktiryá evā̀yám prajánanaḥ prāṇá eṣá triṣṭubátʰa yò'yamávāṅ prāṇá eṣa jágatī tā́ni vā́ etā́ni sapta cʰándāṃsi caturuttarā́ṇyagnaú kriyante

Verse: 2 
Sentence: a    
prāṇó gāyatrī́ti
Sentence: b    
tadyá evá prāṇásya mahimā yádvīryáṃ tádetátsahásram prāṇásyaivaìtádvīryáṃ yaddʰyasya cinvatáḥ prāṇa utkkā́mettáta evaìṣò'gnirná cīyetaiténaivā̀sya rūpéṇa sahásrameṣá gāyatrīḥ sáṃcito bʰavati

Verse: 3 
Sentence: a    
cákṣuruṣṇigíti
Sentence: b    
tádya eva cákṣuṣo mahimā yádvīryáṃ tádetátsahásraṃ cákṣuṣa evaìtádvīryáṃ yaddʰyásya cinvataścákṣurutkrā́mettáta evaìṣò'gnirná cīyetaiténaivā̀sya rūpéṇa sahásrameṣá uṣṇíhaḥ sáṃcito bʰavati

Verse: 4 
Sentence: a    
vā́ganuṣṭubíti
Sentence: b    
tadyá evá vācó mahimā yádvīryáṃ tádetátsahásraṃ vācá evaìtádvīryáṃ yaddʰyásya cinvato vā́gutkrā́mettáta evaìṣò'gnirná cīyetaiténaivā̀sya rūpéṇa sahásrameṣò'nuṣṭúbʰaḥ sáṃcito bʰavati

Verse: 5 
Sentence: a    
máno br̥hatī́ti
Sentence: b    
tadyá eva mánaso mahimā yádvīryáṃ tádetátsahásram mánasa evaìtádvīryáṃ yaddʰyásya cinvato mána utkrā́mettáta evaìṣò'gnirná cīyetaiténaivā̀sya rūpéṇa sahásrameṣá br̥hatīḥ sáṃcito bʰavati

Verse: 6 
Sentence: a    
śrótram paṅktiríti
Sentence: b    
tadyá eva śrótrasya mahimā yádvīryáṃ tádetátsahásraṃ śrótrasyaivaìtádvīryáṃ yaddʰyásya cinvataḥ śrótramutkrā́méttáta evaìṣò'gnirná cīyetaiténaivā̀sya rūpéṇa sahásrameṣá paṅktīḥ sáṃcito bʰavati

Verse: 7 
Sentence: a    
evā̀yám prajánanaḥ prāṇáḥ
Sentence: b    
eṣá triṣṭubíti tadyá evaìtásya prāṇásya mahimā yádvīryáṃ tádetátsahásrametásyaivaìtátprāṇásya vīryáṃ yaddʰyásya cinvatá eṣá prāṇá ālúbʰyettáta evaìṣò'gnirná cīyetaítenaìvāsya rūpéṇa sahásrameṣá triṣṭúbʰaḥ sáṃcito bʰavati

Verse: 8 
Sentence: a    
átʰa yò'yamávāṅ prāṇáḥ
Sentence: b    
eṣa jágatī́ti tadyá evaìtásya prāṇásya mahimā yádvīryáṃ tádetátsahásrametásyaivaìtátprāṇásya vīryáṃ yaddʰyásya cinvatá eṣá pralṇá ā6úbʰyettáta evaìṣò'gnirná cīyetaiténaivā̀sya rūpéṇa sahásrameṣá jagatīḥ sáṃcito bʰavati

Verse: 9 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
sapta cʰándāṃsi caturuttarā́ṇyanyò'nyásminprátiṣṭʰitāni saptème púruṣe prāṇā́ anyò'nyásminprátiṣṭʰitāstadyā́vantamevaṃviccʰándasāṃ gaṇámanvā́ha cʰándasaścʰandaso haivā̀sya só'nūkto bʰavati stutó śasto vópahito

Paragraph: 2 
Verse: 1 
Sentence: a    
tádāhuḥ
Sentence: b    
kiṃ cʰándaḥ kā́ devátāgneḥ śíra íti gāyatrī cʰándo'gnírdevátā śíraḥ

Verse: 2 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā grīvā ítyuṣṇikcʰándaḥ savitā́ devátā grīvā́ḥ

Verse: 3 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devatā́nūkamíti br̥hatī cʰándo bŕ̥haspátirdevatā́nūkam

Verse: 4 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā pakṣāvíti br̥hadratʰantare cʰándo dyā́vāpr̥tʰivī́ deváte pakṣaú

Verse: 5 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā mádʰyamíti triṣṭupcʰánda índro devátā mádʰyam

Verse: 6 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā śróṇī íti jágatī cʰánda ādityó devátā śró ṇī

Verse: 7 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā yásmādidám prāṇādrétaḥ sicyáta ityáticʰandāścʰándaḥ prajā́patirdevátā

Verse: 8 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā yò'yamávāṅ prāṇa íti yajñāyajñíyaṃ cʰándo vaiśvānaró devátā

Verse: 9 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátorū ítyanuṣṭupcʰándo víśve devā́ devátorū́

Verse: 10 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátāṣṭʰīvántāvíti paṅktiścʰándo marúto devátāṣṭʰīvántau

Verse: 11 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā pratiṣṭʰe íti dvípadā cʰándo víṣṇurdevátā pratiṣṭʰé

Verse: 12 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátā prāṇā íti vícʰandāścʰándo vāyúrdevátā prāṇā́ḥ

Verse: 13 
Sentence: a    
kiṃ cʰándaḥ
Sentence: b    
kā́ devátonātiriktānī́ti nyū̀nākṣarā cʰánda ā́po devátonātiriktā́ni saìṣā̀tmavidyaìvaìtanmáyo haivaìtā́ devátā etámātmā́namabʰisámbʰavati na hā́trānyā́ lokyátāyā āśī́rasti

Paragraph: 3 
Verse: 1 
Sentence: a    
dʰī́ro ha śātaparṇeyáḥ
Sentence: b    
mahā́śālaṃ jābālámupótsasāda táṃ hovāca kím vidvā́nupódasada ítyagníṃ vedéti kámagníṃ vettʰéti vā́camíti yastámagniṃ véda kiṃ bʰavatī́ti vāgmī́ bʰavatī́ti hovāca naìnaṃ vā́gjahātī́ti

Verse: 2 
Sentence: a    
véttʰāgnimíti hovāca
Sentence: b    
kímevá vidvā́nupódasada ítyagníṃ vedéti kámagníṃ vettʰéti cákṣuríti yastámagniṃ véda kiṃ bʰavatī́ti cákṣuṣmānbʰavatī́ti hovāca naìnaṃ cákṣurjahātī́ti

Verse: 3 
Sentence: a    
véttʰāgnimíti hovāca
Sentence: b    
kímevá vidvā́nupódasada ítyagníṃ vedéti kámagníṃ vettʰéti mána íti yastámagniṃ véda kiṃ bʰavatī́ti manasvī́ bʰavatī́ti hovāca naìnam máno jahātī́ti

Verse: 4 
Sentence: a    
véttʰāgnimíti hovāca
Sentence: b    
kímevá vidvā́nupódasada ítyagníṃ vedéti kámagníṃ vettʰéti śrótramíti yastámagniṃ véda kiṃ bʰavatī́ti śrótravānbʰavatī́ti hovāca naìnaṃ śrótraṃ jahātī́ti

Verse: 5 
Sentence: a    
véttʰāgnimíti hovāca
Sentence: b    
kímevá vidvā́nupódasada ítyagníṃ vedéti kámagníṃ vettʰéti etatsárvamagnistáṃ vedéti tásminhoktá upā́varurohā́dʰīhi bʰostámagnimíti

Verse: 6 
Sentence: a    
hovāca
Sentence: b    
prāṇo vāva sò'gníryadā vai púruṣaḥ svápiti prāṇaṃ tárhi vāgápyeti prāṇaṃ cákṣuḥ prāṇam mánaḥ prāṇaṃ śrótraṃ yadā́ prabúdʰyate prāṇā́devā́dʰi púnarjāyanta ítyadʰyātmám

Verse: 7 
Sentence: a    
átʰādʰidevatám
Sentence: b    
vai vā́gagníreva sa yattaccákṣurasau ādityo yattanmána eṣa candrámā yattacʰrótraṃ díśa eva tadátʰa yaḥ prāṇò'yámeva vāyuryò'yam pávate

Verse: 8 
Sentence: a    
yadā vā́ agníranugácʰati
Sentence: b    
vāyuṃ tárhyanū́dvāti tásmādenamúdavāsīdítyāhurvāyuṃ hyánūdvā́ti yadā̀dityò'staméti vāyuṃ tárhi práviśati vāyúṃ candrámā vāyau díśaḥ prátiṣṭʰitā vāyórevā́dʰi púnarjāyante yadaìvaṃvídasmā́llokātpraíti vācaìvā̀gnimápyeti cákṣuṣādityam mánasā candraṃ śrótreṇa díśaḥ prāṇéna vāyuṃ etánmaya evá bʰūtvaìtā́sāṃ devátānāṃ yā́ṃ-yāṃ kāmáyate sā́ bʰūtvèlayati

Paragraph: 4 
Verse: 1 
Sentence: a    
śvetáketurhāruṇeyáḥ
Sentence: b    
yakṣyámāṇa āsa táṃ ha pitòvāca kā́nr̥tvíjo'vr̥tʰā íti hovācāyaṃ nvèvá me vaíśvāvasavyo hotéti táṃ ha papracʰa véttʰa brāhmaṇa vaiśvāvasavya

Verse: 2 
Sentence: a    
catvā́ri mahā́ntī3 íti
Sentence: b    
véda bʰo3 íti hovāca véttʰa catvā́ri mahatā́m mahā́ntī3 íti véda bʰo3 íti hovoca véttʰa catvā́ri vratā́ni3 íti véda bʰo3 íti hovāca véttʰa catvā́ri vratā́nāṃ vratā́nī3 íti véda bʰo3 íti hovāca véttʰa catvā́ri kyā̀nī3 íti véda bʰo3 íti hovāca véttʰa catvā́ri kyānāṃ kyā̀nī3 íti véda bʰo3 íti hovāca véttʰa catúro'rkā3níti véda bʰo3 íti hovāca véttʰa catúro'rkā́ṇāmarkā3níti véda bʰo3 íti hovāca

Verse: 3 
Sentence: a    
véttʰārkamíti
Sentence: b    
átʰa vaí no bʰávānvakṣyatī́ti véttʰārkaparṇe ityátʰa vaí no bʰávānvakṣyatī́ti vettʰārkapuṣpe ityátʰa vaí no bʰávānvakṣyatī́ti véttʰārkakośyāvityátʰa vaí no bʰávānvakṣyatī́ti véttʰārkasamudgāvityátʰa vaí no bʰávānvakṣyatī́ti véttʰārkadʰānā ityátʰa vai no bʰávānvakṣyatī́ti véttʰārkāṣṭʰīlāmityátʰa vaí no bʰávānvakṣyatī́ti véttʰārkamūlamityátʰa vaí no bʰávānvakṣyatī́ti

Verse: 4 
Sentence: a    
ha vai yattáduvā́ca
Sentence: b    
véttʰa catvā́ri mahā́nti véttʰa catvā́ri mahatā́m mahāntī́tyagnírmahāṃstásya maható mahadóṣadʰayaśca vánaspátayaśca taddʰyásyā́nnaṃ vāyúrmahāṃstásya maható mahadā́pastaddʰyásyā́nnamādityó mahāṃstásya maható maháccandrámāstaddʰyásyā́nnam púruṣo mahāṃstásya maható mahátpaśávastaddʰyásyā́nnametā́nyevá catvā́ri mahā́ntyetā́ni catvā́ri mahatā́m mahā́ntyetā́nyevá catvā́ri vratā́nyetā́ni catvā́ri vratā́nāṃ vratā́nyetā́nyevá catvā́ri kyā̀nyetā́ni catvā́ri kyā̀nāṃ kyā̀nyetá evá catvā́ro'rkā́ eté catvā́ro'rkā́ṇāmarkā́ḥ

Verse: 5 
Sentence: a    
átʰa ha vai yattáduvā́ca
Sentence: b    
véttʰārkamíti púruṣaṃ haiva táduvāca
Sentence: c    
véttʰārkaparṇe íti kárṇau haiva táduvāca véttʰārkapuṣpe ityákṣiṇī haiva táduvāca véttʰārkakośyāvíti nā́sike haiva táduvāca véttʰārkasamudgāvityóṣṭʰau haiva táduvāca véttʰārkadʰānā íti dántānhaiva táduvāca véttʰārkāṣṭʰīlāmíti jihvā́ṃ haiva táduvāca véttʰārkamūlamityánnaṃ haiva táduvāca eṣò'gnírarko yatpúruṣaḥ sa haitámevámagnímarkam púruṣamupā́ste'yámahámagnírarkò'smī́ti vidyáyā haivā̀syaiṣá ātmánnagnírarkáścitó bʰavati

Paragraph: 5 
Verse: 1 
Sentence: a    
ayaṃ vāva yájuryò'yam pávate
Sentence: b    
eṣa hi yánnevèdaṃ sárvaṃ janáyatyetaṃ yántamidamánu prájāyate tásmādvāyúreva yájuḥ

Verse: 2 
Sentence: a    
ayámevā̀kāśo jū́ḥ
Sentence: b    
yádidámantárikṣametaṃ hyā̀kāśamánu jávate tádetadyájurvāyúścāntárikṣaṃ ca yácca jū́śca tásmādyájureṣá eva yádeṣa hyéti tádetadyájurr̥ksāmáyoḥ prátiṣṭʰitamr̥ksāmé vahatastásmātsamānaírevā̀dʰvayurgráhaiḥ kárma karótyanyā́nyanyāni stutaśastrāṇi bʰavanti yátʰā pū́rvābʰyāṃ syanttvā́parābʰyāṃ dʰāváyettādr̥ktát

Verse: 3 
Sentence: a    
agnírevá puráḥ
Sentence: b    
agniṃ puraskŕ̥tyemā́ḥ prajā́ upā́sata ādityá eva cáraṇaṃ yadā hyèvaìṣá udetyátʰedaṃ sárvaṃ carati tádetadyájuḥ sápuraścaraṇamadʰidevatáṃ

Verse: 4 
Sentence: a    
átʰādʰyātmám
Sentence: b    
prāṇá eva yájuḥ prāṇo hi yánnevèdaṃ sárvaṃ janáyati prā́ṇaṃ yántamidamánu prájāyate tásmātprāṇá eva yájuḥ

Verse: 5 
Sentence: a    
ayámevā̀kāśo jūḥ
Sentence: b    
yò'yámantárātmánnākāśá etaṃ hyā̀kāśamánu jávate tádetadyájuḥ prāṇáścākāśáśca yácca jū́śca tásmādyájuḥ prāṇá eva yátprāṇo hyéti

Verse: 6 
Sentence: a    
ánnameva yájuḥ
Sentence: b    
ánnena hi jā́yaté'nnéna jávate tádetadyájuránne prátiṣṭʰitamánnaṃ vahati tásmātsamāná evá prāṇè'nyádanyadánnaṃ dʰīyate

Verse: 7 
Sentence: a    
mána evá puráḥ
Sentence: b    
máno pratʰamám prāṇā́nāṃ cákṣureva cáraṇaṃ cákṣuṣā hyáyámātmā cárati tádetadyájuḥ sápuraścaraṇamadʰidevatáṃ cādʰyātmáṃ ca prátiṣṭʰitaṃ sa haitádevaṃ yájuḥ sápuraścaraṇamadʰidevatáṃ cādʰyātmáṃ ca pratiṣṭʰitaṃ véda

Verse: 8 
Sentence: a    
áriṣṭo haivā́nārtaḥ
Sentence: b    
svastí yajñásyodŕ̥camaśnuté svā́nāṃ śréṣṭʰaḥ puraetā́ bʰavatyannādó'dʰipatiryá evaṃ véda

Verse: 9 
Sentence: a    
u haivaṃvídaṃ
Sentence: b    
svéṣu pratipratirbúbʰūṣati haivā́lam bʰā́ryebʰyo bʰavatyátʰa ya èvaìtámanubʰávati vai tamánu bʰā́ryānbúbʰūrṣati haivā́lam bʰā́ryebʰyo bʰavati

Verse: 10 
Sentence: a    
tádetajjyéṣṭʰam bráhma
Sentence: b    
na hyètásmātkíṃ cana jyāyó'sti jyéṣṭʰo ha vai śréṣṭʰaḥ svā́nām bʰavati evaṃ véda

Verse: 11 
Sentence: a    
tádetadbráhmāpūrvámaparavát
Sentence: b    
sa haitádevam bráhmāpūrvámaparavadvéda hāsmātkáścana śréyāntmamānéṣu bʰavati śréyāṃsaḥ śreyāṃso haivā̀smādaparapuruṣā́ jāyante tásmādyò'smājjyā́yāntsyāddíśo'smātpū́rvā ityúpāsīta tátʰo hainaṃ hinasti

Verse: 12 
Sentence: a    
tásya vā́ etásya yájuṣaḥ
Sentence: b    
rása evòpaniṣattásmādyāvanmātréṇa yájuṣādʰvaryurgráhaṃ gr̥hṇā́ti ubʰé stutaśastré anuvíbʰavatyubʰé stutaśastré anuvyáśnute tásmādyāvanmātrá ivā́nnasya rásaḥ sárvamánnamávati sárvamánnamanuvyèti

Verse: 13 
Sentence: a    
tŕ̥ptirevā̀sya gátiḥ
Sentence: b    
tásmādyadā́nnasya tŕ̥pyatyátʰa gatá iva manyata ānandá evā̀sya vijñā́namātmā̀nandā́tmāno haiva sárve devāḥ sā́ haiṣaìvá devā́nāmaddʰā́vidyā ha sa manuṣyò evaṃvíddevā́nāṃ haiva sa ékaḥ

Verse: 14 
Sentence: a    
etáddʰa sma vai tádvidvā́npriyávrato raúhiṇāyana āha
Sentence: b    
vāyuṃ vā́ntamānandásta ātmetó vāhìto véti ha sma tátʰaivá vāti tásmādyā́ṃ devéṣvāśíṣamicʰédeténaivópatiṣṭʰetānandó va ātmā̀sau me kā́maḥ me sámr̥dʰyatāmíti sáṃ haivā̀smai sa kā́ma r̥dʰyate yátkāmo bʰávatyetā́ṃ ha vai tŕ̥ptimetāṃ gátimetámānandámetámātmā́namabʰisámbʰavati evaṃ véda

Verse: 15 
Sentence: a    
tádetadyájurupāṃśvániruktam
Sentence: b    
prāṇo vai yájurupāṃśvāyatano vaí prāṇastadyá enaṃ nirbruvántam brūyādániruktāṃ devátāṃ níravocatprāṇá enaṃ hāsyatī́ti tátʰā haivá syāt

Verse: 16 
Sentence: a    
tásya ha yo níruktamāvirbʰāvaṃ véda
Sentence: b    
āvírbʰavati kīrtyā yáśasopāṃśu yájuṣādʰvaryurgráhaṃ gr̥hṇā́ti gr̥hītáḥ sanná āvírbʰavatyupāṃśu yájuṣāgníṃ cinóti citaḥ sáṃcita āvírbʰavatyupāṃśu yájuṣā havirnírvapati śr̥taṃ níṣṭʰitamāvírbʰavatyevaṃ yatkíṃ copāṃśú karóti kr̥taṃ níṣṭʰitamāvírbʰavati tásya ha etámevaṃ níruktamāvirbʰāvaṃ védāvírbʰavati kīrtyā yáśasā brahmavarcaséna kṣiprá u haivā̀vídaṃ gácʰati ha yájurevá bʰavati yájuṣainamā́cakṣate

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.