TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 63
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
prāṇó
gāyatrī́
Sentence: b
cákṣuruṣṇigvā́ganuṣṭummáno
br̥hatī
śrótram
paṅktiryá
evā̀yám
prajánanaḥ
prāṇá
eṣá
triṣṭubátʰa
yò'yamávāṅ
prāṇá
eṣa
jágatī
tā́ni
vā́
etā́ni
sapta
cʰándāṃsi
caturuttarā́ṇyagnaú
kriyante
Verse: 2
Sentence: a
prāṇó
gāyatrī́ti
Sentence: b
tadyá
evá
prāṇásya
mahimā
yádvīryáṃ
tádetátsahásram
prāṇásyaivaìtádvīryáṃ
yaddʰyasya
cinvatáḥ
prāṇa
utkkā́mettáta
evaìṣò'gnirná
cīyetaiténaivā̀sya
rūpéṇa
sahásrameṣá
gāyatrīḥ
sáṃcito
bʰavati
Verse: 3
Sentence: a
cákṣuruṣṇigíti
Sentence: b
tádya
eva
cákṣuṣo
mahimā
yádvīryáṃ
tádetátsahásraṃ
cákṣuṣa
evaìtádvīryáṃ
yaddʰyásya
cinvataścákṣurutkrā́mettáta
evaìṣò'gnirná
cīyetaiténaivā̀sya
rūpéṇa
sahásrameṣá
uṣṇíhaḥ
sáṃcito
bʰavati
Verse: 4
Sentence: a
vā́ganuṣṭubíti
Sentence: b
tadyá
evá
vācó
mahimā
yádvīryáṃ
tádetátsahásraṃ
vācá
evaìtádvīryáṃ
yaddʰyásya
cinvato
vā́gutkrā́mettáta
evaìṣò'gnirná
cīyetaiténaivā̀sya
rūpéṇa
sahásrameṣò'nuṣṭúbʰaḥ
sáṃcito
bʰavati
Verse: 5
Sentence: a
máno
br̥hatī́ti
Sentence: b
tadyá
eva
mánaso
mahimā
yádvīryáṃ
tádetátsahásram
mánasa
evaìtádvīryáṃ
yaddʰyásya
cinvato
mána
utkrā́mettáta
evaìṣò'gnirná
cīyetaiténaivā̀sya
rūpéṇa
sahásrameṣá
br̥hatīḥ
sáṃcito
bʰavati
Verse: 6
Sentence: a
śrótram
paṅktiríti
Sentence: b
tadyá
eva
śrótrasya
mahimā
yádvīryáṃ
tádetátsahásraṃ
śrótrasyaivaìtádvīryáṃ
yaddʰyásya
cinvataḥ
śrótramutkrā́méttáta
evaìṣò'gnirná
cīyetaiténaivā̀sya
rūpéṇa
sahásrameṣá
paṅktīḥ
sáṃcito
bʰavati
Verse: 7
Sentence: a
yá
evā̀yám
prajánanaḥ
prāṇáḥ
Sentence: b
eṣá
triṣṭubíti
tadyá
evaìtásya
prāṇásya
mahimā
yádvīryáṃ
tádetátsahásrametásyaivaìtátprāṇásya
vīryáṃ
yaddʰyásya
cinvatá
eṣá
prāṇá
ālúbʰyettáta
evaìṣò'gnirná
cīyetaítenaìvāsya
rūpéṇa
sahásrameṣá
triṣṭúbʰaḥ
sáṃcito
bʰavati
Verse: 8
Sentence: a
átʰa
yò'yamávāṅ
prāṇáḥ
Sentence: b
eṣa
jágatī́ti
tadyá
evaìtásya
prāṇásya
mahimā
yádvīryáṃ
tádetátsahásrametásyaivaìtátprāṇásya
vīryáṃ
yaddʰyásya
cinvatá
eṣá
pralṇá
ā6úbʰyettáta
evaìṣò'gnirná
cīyetaiténaivā̀sya
rūpéṇa
sahásrameṣá
jagatīḥ
sáṃcito
bʰavati
Verse: 9
Sentence: a
tā́ni
vā́
etā́ni
Sentence: b
sapta
cʰándāṃsi
caturuttarā́ṇyanyò'nyásminprátiṣṭʰitāni
saptème
púruṣe
prāṇā́
anyò'nyásminprátiṣṭʰitāstadyā́vantamevaṃviccʰándasāṃ
gaṇámanvā́ha
cʰándasaścʰandaso
haivā̀sya
só'nūkto
bʰavati
stutó
vā
śasto
vópahito
vā
Paragraph: 2
Verse: 1
Sentence: a
tádāhuḥ
Sentence: b
kiṃ
cʰándaḥ
kā́
devátāgneḥ
śíra
íti
gāyatrī
cʰándo'gnírdevátā
śíraḥ
Verse: 2
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
grīvā
ítyuṣṇikcʰándaḥ
savitā́
devátā
grīvā́ḥ
Verse: 3
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devatā́nūkamíti
br̥hatī
cʰándo
bŕ̥haspátirdevatā́nūkam
Verse: 4
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
pakṣāvíti
br̥hadratʰantare
cʰándo
dyā́vāpr̥tʰivī́
deváte
pakṣaú
Verse: 5
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
mádʰyamíti
triṣṭupcʰánda
índro
devátā
mádʰyam
Verse: 6
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
śróṇī
íti
jágatī
cʰánda
ādityó
devátā
śró
ṇī
Verse: 7
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
yásmādidám
prāṇādrétaḥ
sicyáta
ityáticʰandāścʰándaḥ
prajā́patirdevátā
Verse: 8
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
yò'yamávāṅ
prāṇa
íti
yajñāyajñíyaṃ
cʰándo
vaiśvānaró
devátā
Verse: 9
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátorū
ítyanuṣṭupcʰándo
víśve
devā́
devátorū́
Verse: 10
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátāṣṭʰīvántāvíti
paṅktiścʰándo
marúto
devátāṣṭʰīvántau
Verse: 11
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
pratiṣṭʰe
íti
dvípadā
cʰándo
víṣṇurdevátā
pratiṣṭʰé
Verse: 12
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátā
prāṇā
íti
vícʰandāścʰándo
vāyúrdevátā
prāṇā́ḥ
Verse: 13
Sentence: a
kiṃ
cʰándaḥ
Sentence: b
kā́
devátonātiriktānī́ti
nyū̀nākṣarā
cʰánda
ā́po
devátonātiriktā́ni
saìṣā̀tmavidyaìvaìtanmáyo
haivaìtā́
devátā
etámātmā́namabʰisámbʰavati
na
hā́trānyā́
lokyátāyā
āśī́rasti
Paragraph: 3
Verse: 1
Sentence: a
dʰī́ro
ha
śātaparṇeyáḥ
Sentence: b
mahā́śālaṃ
jābālámupótsasāda
táṃ
hovāca
kím
mā
vidvā́nupódasada
ítyagníṃ
vedéti
kámagníṃ
vettʰéti
vā́camíti
yastámagniṃ
véda
kiṃ
sá
bʰavatī́ti
vāgmī́
bʰavatī́ti
hovāca
naìnaṃ
vā́gjahātī́ti
Verse: 2
Sentence: a
véttʰāgnimíti
hovāca
Sentence: b
kímevá
mā
vidvā́nupódasada
ítyagníṃ
vedéti
kámagníṃ
vettʰéti
cákṣuríti
yastámagniṃ
véda
kiṃ
sá
bʰavatī́ti
cákṣuṣmānbʰavatī́ti
hovāca
naìnaṃ
cákṣurjahātī́ti
Verse: 3
Sentence: a
véttʰāgnimíti
hovāca
Sentence: b
kímevá
mā
vidvā́nupódasada
ítyagníṃ
vedéti
kámagníṃ
vettʰéti
mána
íti
yastámagniṃ
véda
kiṃ
sá
bʰavatī́ti
manasvī́
bʰavatī́ti
hovāca
naìnam
máno
jahātī́ti
Verse: 4
Sentence: a
véttʰāgnimíti
hovāca
Sentence: b
kímevá
mā
vidvā́nupódasada
ítyagníṃ
vedéti
kámagníṃ
vettʰéti
śrótramíti
yastámagniṃ
véda
kiṃ
sá
bʰavatī́ti
śrótravānbʰavatī́ti
hovāca
naìnaṃ
śrótraṃ
jahātī́ti
Verse: 5
Sentence: a
véttʰāgnimíti
hovāca
Sentence: b
kímevá
mā
vidvā́nupódasada
ítyagníṃ
vedéti
kámagníṃ
vettʰéti
yá
etatsárvamagnistáṃ
vedéti
tásminhoktá
upā́varurohā́dʰīhi
bʰostámagnimíti
Verse: 6
Sentence: a
sá
hovāca
Sentence: b
prāṇo
vāva
sò'gníryadā
vai
púruṣaḥ
svápiti
prāṇaṃ
tárhi
vāgápyeti
prāṇaṃ
cákṣuḥ
prāṇam
mánaḥ
prāṇaṃ
śrótraṃ
yadā́
prabúdʰyate
prāṇā́devā́dʰi
púnarjāyanta
ítyadʰyātmám
Verse: 7
Sentence: a
átʰādʰidevatám
Sentence: b
yā
vai
sā
vā́gagníreva
sa
yattaccákṣurasau
sá
ādityo
yattanmána
eṣa
sá
candrámā
yattacʰrótraṃ
díśa
eva
tadátʰa
yaḥ
sá
prāṇò'yámeva
sá
vāyuryò'yam
pávate
Verse: 8
Sentence: a
yadā
vā́
agníranugácʰati
Sentence: b
vāyuṃ
tárhyanū́dvāti
tásmādenamúdavāsīdítyāhurvāyuṃ
hyánūdvā́ti
yadā̀dityò'staméti
vāyuṃ
tárhi
práviśati
vāyúṃ
candrámā
vāyau
díśaḥ
prátiṣṭʰitā
vāyórevā́dʰi
púnarjāyante
sá
yadaìvaṃvídasmā́llokātpraíti
vācaìvā̀gnimápyeti
cákṣuṣādityam
mánasā
candraṃ
śrótreṇa
díśaḥ
prāṇéna
vāyuṃ
sá
etánmaya
evá
bʰūtvaìtā́sāṃ
devátānāṃ
yā́ṃ-yāṃ
kāmáyate
sā́
bʰūtvèlayati
Paragraph: 4
Verse: 1
Sentence: a
śvetáketurhāruṇeyáḥ
Sentence: b
yakṣyámāṇa
āsa
táṃ
ha
pitòvāca
kā́nr̥tvíjo'vr̥tʰā
íti
sá
hovācāyaṃ
nvèvá
me
vaíśvāvasavyo
hotéti
táṃ
ha
papracʰa
véttʰa
brāhmaṇa
vaiśvāvasavya
Verse: 2
Sentence: a
catvā́ri
mahā́ntī3
íti
Sentence: b
véda
bʰo3
íti
hovāca
véttʰa
catvā́ri
mahatā́m
mahā́ntī3
íti
véda
bʰo3
íti
hovoca
véttʰa
catvā́ri
vratā́ni3
íti
véda
bʰo3
íti
hovāca
véttʰa
catvā́ri
vratā́nāṃ
vratā́nī3
íti
véda
bʰo3
íti
hovāca
véttʰa
catvā́ri
kyā̀nī3
íti
véda
bʰo3
íti
hovāca
véttʰa
catvā́ri
kyānāṃ
kyā̀nī3
íti
véda
bʰo3
íti
hovāca
véttʰa
catúro'rkā3níti
véda
bʰo3
íti
hovāca
véttʰa
catúro'rkā́ṇāmarkā3níti
véda
bʰo3
íti
hovāca
Verse: 3
Sentence: a
véttʰārkamíti
Sentence: b
átʰa
vaí
no
bʰávānvakṣyatī́ti
véttʰārkaparṇe
ityátʰa
vaí
no
bʰávānvakṣyatī́ti
vettʰārkapuṣpe
ityátʰa
vaí
no
bʰávānvakṣyatī́ti
véttʰārkakośyāvityátʰa
vaí
no
bʰávānvakṣyatī́ti
véttʰārkasamudgāvityátʰa
vaí
no
bʰávānvakṣyatī́ti
véttʰārkadʰānā
ityátʰa
vai
no
bʰávānvakṣyatī́ti
véttʰārkāṣṭʰīlāmityátʰa
vaí
no
bʰávānvakṣyatī́ti
véttʰārkamūlamityátʰa
vaí
no
bʰávānvakṣyatī́ti
Verse: 4
Sentence: a
sá
ha
vai
yattáduvā́ca
Sentence: b
véttʰa
catvā́ri
mahā́nti
véttʰa
catvā́ri
mahatā́m
mahāntī́tyagnírmahāṃstásya
maható
mahadóṣadʰayaśca
vánaspátayaśca
taddʰyásyā́nnaṃ
vāyúrmahāṃstásya
maható
mahadā́pastaddʰyásyā́nnamādityó
mahāṃstásya
maható
maháccandrámāstaddʰyásyā́nnam
púruṣo
mahāṃstásya
maható
mahátpaśávastaddʰyásyā́nnametā́nyevá
catvā́ri
mahā́ntyetā́ni
catvā́ri
mahatā́m
mahā́ntyetā́nyevá
catvā́ri
vratā́nyetā́ni
catvā́ri
vratā́nāṃ
vratā́nyetā́nyevá
catvā́ri
kyā̀nyetā́ni
catvā́ri
kyā̀nāṃ
kyā̀nyetá
evá
catvā́ro'rkā́
eté
catvā́ro'rkā́ṇāmarkā́ḥ
Verse: 5
Sentence: a
átʰa
ha
vai
yattáduvā́ca
Sentence: b
véttʰārkamíti
púruṣaṃ
haiva
táduvāca
Sentence: c
véttʰārkaparṇe
íti
kárṇau
haiva
táduvāca
véttʰārkapuṣpe
ityákṣiṇī
haiva
táduvāca
véttʰārkakośyāvíti
nā́sike
haiva
táduvāca
véttʰārkasamudgāvityóṣṭʰau
haiva
táduvāca
véttʰārkadʰānā
íti
dántānhaiva
táduvāca
véttʰārkāṣṭʰīlāmíti
jihvā́ṃ
haiva
táduvāca
véttʰārkamūlamityánnaṃ
haiva
táduvāca
sá
eṣò'gnírarko
yatpúruṣaḥ
sa
yó
haitámevámagnímarkam
púruṣamupā́ste'yámahámagnírarkò'smī́ti
vidyáyā
haivā̀syaiṣá
ātmánnagnírarkáścitó
bʰavati
Paragraph: 5
Verse: 1
Sentence: a
ayaṃ
vāva
yájuryò'yam
pávate
Sentence: b
eṣa
hi
yánnevèdaṃ
sárvaṃ
janáyatyetaṃ
yántamidamánu
prájāyate
tásmādvāyúreva
yájuḥ
Verse: 2
Sentence: a
ayámevā̀kāśo
jū́ḥ
Sentence: b
yádidámantárikṣametaṃ
hyā̀kāśamánu
jávate
tádetadyájurvāyúścāntárikṣaṃ
ca
yácca
jū́śca
tásmādyájureṣá
eva
yádeṣa
hyéti
tádetadyájurr̥ksāmáyoḥ
prátiṣṭʰitamr̥ksāmé
vahatastásmātsamānaírevā̀dʰvayurgráhaiḥ
kárma
karótyanyā́nyanyāni
stutaśastrāṇi
bʰavanti
yátʰā
pū́rvābʰyāṃ
syanttvā́parābʰyāṃ
dʰāváyettādr̥ktát
Verse: 3
Sentence: a
agnírevá
puráḥ
Sentence: b
agniṃ
hí
puraskŕ̥tyemā́ḥ
prajā́
upā́sata
ādityá
eva
cáraṇaṃ
yadā
hyèvaìṣá
udetyátʰedaṃ
sárvaṃ
carati
tádetadyájuḥ
sápuraścaraṇamadʰidevatáṃ
Verse: 4
Sentence: a
átʰādʰyātmám
Sentence: b
prāṇá
eva
yájuḥ
prāṇo
hi
yánnevèdaṃ
sárvaṃ
janáyati
prā́ṇaṃ
yántamidamánu
prájāyate
tásmātprāṇá
eva
yájuḥ
Verse: 5
Sentence: a
ayámevā̀kāśo
jūḥ
Sentence: b
yò'yámantárātmánnākāśá
etaṃ
hyā̀kāśamánu
jávate
tádetadyájuḥ
prāṇáścākāśáśca
yácca
jū́śca
tásmādyájuḥ
prāṇá
eva
yátprāṇo
hyéti
Verse: 6
Sentence: a
ánnameva
yájuḥ
Sentence: b
ánnena
hi
jā́yaté'nnéna
jávate
tádetadyájuránne
prátiṣṭʰitamánnaṃ
vahati
tásmātsamāná
evá
prāṇè'nyádanyadánnaṃ
dʰīyate
Verse: 7
Sentence: a
mána
evá
puráḥ
Sentence: b
máno
hí
pratʰamám
prāṇā́nāṃ
cákṣureva
cáraṇaṃ
cákṣuṣā
hyáyámātmā
cárati
tádetadyájuḥ
sápuraścaraṇamadʰidevatáṃ
cādʰyātmáṃ
ca
prátiṣṭʰitaṃ
sa
yó
haitádevaṃ
yájuḥ
sápuraścaraṇamadʰidevatáṃ
cādʰyātmáṃ
ca
pratiṣṭʰitaṃ
véda
Verse: 8
Sentence: a
áriṣṭo
haivā́nārtaḥ
Sentence: b
svastí
yajñásyodŕ̥camaśnuté
svā́nāṃ
śréṣṭʰaḥ
puraetā́
bʰavatyannādó'dʰipatiryá
evaṃ
véda
Verse: 9
Sentence: a
yá
u
haivaṃvídaṃ
Sentence: b
svéṣu
pratipratirbúbʰūṣati
ná
haivā́lam
bʰā́ryebʰyo
bʰavatyátʰa
ya
èvaìtámanubʰávati
yó
vai
tamánu
bʰā́ryānbúbʰūrṣati
sá
haivā́lam
bʰā́ryebʰyo
bʰavati
Verse: 10
Sentence: a
tádetajjyéṣṭʰam
bráhma
Sentence: b
na
hyètásmātkíṃ
cana
jyāyó'sti
jyéṣṭʰo
ha
vai
śréṣṭʰaḥ
svā́nām
bʰavati
yá
evaṃ
véda
Verse: 11
Sentence: a
tádetadbráhmāpūrvámaparavát
Sentence: b
sa
yó
haitádevam
bráhmāpūrvámaparavadvéda
ná
hāsmātkáścana
śréyāntmamānéṣu
bʰavati
śréyāṃsaḥ
śreyāṃso
haivā̀smādaparapuruṣā́
jāyante
tásmādyò'smājjyā́yāntsyāddíśo'smātpū́rvā
ityúpāsīta
tátʰo
hainaṃ
ná
hinasti
Verse: 12
Sentence: a
tásya
vā́
etásya
yájuṣaḥ
Sentence: b
rása
evòpaniṣattásmādyāvanmātréṇa
yájuṣādʰvaryurgráhaṃ
gr̥hṇā́ti
sá
ubʰé
stutaśastré
anuvíbʰavatyubʰé
stutaśastré
anuvyáśnute
tásmādyāvanmātrá
ivā́nnasya
rásaḥ
sárvamánnamávati
sárvamánnamanuvyèti
Verse: 13
Sentence: a
tŕ̥ptirevā̀sya
gátiḥ
Sentence: b
tásmādyadā́nnasya
tŕ̥pyatyátʰa
sá
gatá
iva
manyata
ānandá
evā̀sya
vijñā́namātmā̀nandā́tmāno
haiva
sárve
devāḥ
sā́
haiṣaìvá
devā́nāmaddʰā́vidyā
sá
ha
sa
ná
manuṣyò
yá
evaṃvíddevā́nāṃ
haiva
sa
ékaḥ
Verse: 14
Sentence: a
etáddʰa
sma
vai
tádvidvā́npriyávrato
raúhiṇāyana
āha
Sentence: b
vāyuṃ
vā́ntamānandásta
ātmetó
vā
vāhìto
véti
sá
ha
sma
tátʰaivá
vāti
tásmādyā́ṃ
devéṣvāśíṣamicʰédeténaivópatiṣṭʰetānandó
va
ātmā̀sau
me
kā́maḥ
sá
me
sámr̥dʰyatāmíti
sáṃ
haivā̀smai
sa
kā́ma
r̥dʰyate
yátkāmo
bʰávatyetā́ṃ
ha
vai
tŕ̥ptimetāṃ
gátimetámānandámetámātmā́namabʰisámbʰavati
yá
evaṃ
véda
Verse: 15
Sentence: a
tádetadyájurupāṃśvániruktam
Sentence: b
prāṇo
vai
yájurupāṃśvāyatano
vaí
prāṇastadyá
enaṃ
nirbruvántam
brūyādániruktāṃ
devátāṃ
níravocatprāṇá
enaṃ
hāsyatī́ti
tátʰā
haivá
syāt
Verse: 16
Sentence: a
tásya
ha
yo
níruktamāvirbʰāvaṃ
véda
Sentence: b
āvírbʰavati
kīrtyā
yáśasopāṃśu
yájuṣādʰvaryurgráhaṃ
gr̥hṇā́ti
gr̥hītáḥ
sanná
āvírbʰavatyupāṃśu
yájuṣāgníṃ
cinóti
citaḥ
sáṃcita
āvírbʰavatyupāṃśu
yájuṣā
havirnírvapati
śr̥taṃ
níṣṭʰitamāvírbʰavatyevaṃ
yatkíṃ
copāṃśú
karóti
kr̥taṃ
níṣṭʰitamāvírbʰavati
tásya
ha
yá
etámevaṃ
níruktamāvirbʰāvaṃ
védāvírbʰavati
kīrtyā
yáśasā
brahmavarcaséna
kṣiprá
u
haivā̀vídaṃ
gácʰati
sá
ha
yájurevá
bʰavati
yájuṣainamā́cakṣate
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.