TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 64
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
prajā́patiṃ
vísrastam
Sentence: b
yátra
devā́ḥ
samáskurvaṃstámukʰā́yāṃ
yónau
réto
bʰūtámasiñcanyónirvā́
ukʰā
tásmā
etátsaṃvatsaré'nnaṃ
sámaskurvanyò'yámagníścitastádātmánā
páryadadʰustádātmánā
párihitamātmaìvā̀bʰavattásmādánnamātmánā
párihitamātmaìvá
bʰavati
Verse: 2
Sentence: a
tátʰaivaìtadyájamānaḥ
Sentence: b
ātmā́namukʰā́yāṃ
yónau
réto
bʰūtáṃ
siñcati
yónirvā́
ukʰā
tásmā
etátsaṃvatsaré'nnaṃ
sáṃskaroti
yò'yámagníścitastádātmánā
páridadʰāti
tádātmánā
párihitamātmaìvá
bʰavati
tásmādánnamātmánā
párihitamātmaìvá
bʰavati
Verse: 3
Sentence: a
taṃ
nídadʰāti
Sentence: b
vaúṣaḍíti
vaugíti
vā́
eṣá
ṣaḍítīdaṃ
ṣáṭcitikamánnaṃ
kr̥tvāsmā
ápidadʰātyātmásammitaṃ
yádu
vā́
ātmásammitamánnaṃ
tádavati
tanná
hinasti
yadbʰū́yo
hinásti
tadyatkánīyo
na
tádavati
Verse: 4
Sentence: a
sá
eṣá
evā̀rkáḥ
Sentence: b
yámetamátrāgnímāháranti
tásyaitadánnaṃkyáṃ
yò'yámagníścitastádarkyáṃ
yajuṣṭá
eṣá
evá
mahāṃstásyaitadánnaṃ
vrataṃ
tánmahāvratáṃ
sāmatá
eṣá
u
evoktásyaitadánnaṃ
tʰaṃ
táduktʰámr̥ktastádetadékaṃ
sátredʰā́kʰyāyate
Verse: 5
Sentence: a
átʰendrāgnī
vā́
asr̥jyetām
Sentence: b
bráhma
ca
kṣatráṃ
cāgníreva
brahméndraḥ
kṣatraṃ
taú
sr̥ṣṭau
nā́naivā̀stāṃ
tā́vabrūtāṃ
na
vā́
ittʰaṃ
sántau
śakṣyāvaḥ
prajāḥ
prájanayitumékaṃ
rūpámubʰā́vasāvéti
tāvékaṃ
rūpámubʰā́vabʰavatām
Verse: 6
Sentence: a
tau
yau
tā́vindrāgnī́
Sentence: b
etau
taú
rukmáśca
púruṣaśca
rukmá
evéndraḥ
púruṣo'gnistaú
hiraṇmáyau
bʰavato
jyótirvai
híraṇyaṃ
jyótirindrāgní
!
amŕ̥taṃ
híraṇvamamŕ̥tamindrāgnī́
Verse: 7
Sentence: a
tā́vetā́vindrāgnī́
evá
cinvanti
Sentence: b
yaddʰi
kíṃ
caiṣṭakámagníreva
tattásmāttádagnínā
pacanti
yaddʰi
kíṃ
cāgnínā
pácantyagníreva
tadátʰa
yátpúrīṣaṃ
sa
índrastásmāttádagnínā
ná
pacanti
nédagnírevā́sannéndra
íti
tásmādetā́vindrāgnī́
evá
citaú
Verse: 8
Sentence: a
átʰa
yáścitè'gnírnidʰīyáte
Sentence: b
tadékaṃ
rūpámubʰaú
bʰavatastásmāttā́veténaivá
rūpéṇemā́ḥ
prajāḥ
prájanayataḥ
saìṣaíkaivéṣṭakāgníreva
tā́meṣa
sárvo'gnírabʰisámpadyate
saìveṣṭakāsampattádetadékamevā̀kṣáraṃ
vaugíti
tádeṣa
sárvo'gnírabʰisámpadyate
saìvā̀kṣarasampát
Verse: 9
Sentence: a
táddʰaitatpáśyannŕ̥ṣirabʰyánūvāda
Sentence: b
bʰūtám
bʰaviṣyatprástaumi
mahadbrahmaíkamakṣáram
bahu
brahmaíkamakṣáramítyetaddʰyèvā̀kṣáraṃ
sárve
devāḥ
sárvāṇi
bʰūtā́nyabʰisámpadyante
tádetadbráhma
ca
kṣatráṃ
cāgníreva
brahméndraḥ
kṣatrámindrāgnī
vai
víśve
devā
víḍu
víśve
devāstádetadbráhma
kṣatraṃ
víṭ
Verse: 10
Sentence: a
etáddʰa
sma
vai
tádvidvāñcʰyā́parṇaḥ
sāyakāyaná
āha
Sentence: b
yadvaí
ma
idaṃ
kárma
samā́psyata
mámaivá
prajā
sálvānāṃ
rājānó'bʰaviṣyanmáma
brāhmaṇā
máma
vaíśyā
yattú
ma
etā́vatkármaṇaḥ
samā́pi
téna
ma
ubʰayátʰā
sálvānprajā́tirekṣyata
íti
sá
eṣá
eva
śrī́reṣa
yáśa
eṣò'nnādáḥ
Verse: 11
Sentence: a
etáddʰa
vai
tacʰā́ṇḍilyaḥ
Sentence: b
vā́makakṣāyaṇāya
prócyovāca
śrī́mānyaśasvyánnādó
bʰaviṣyasī́ti
śrī́mānha
vaí
yaśasvyánnādó
bʰavati
yá
eváṃ
véda
Verse: 12
Sentence: a
sá
eṣò'gníḥ
prajā́patirevá
Sentence: b
tá
devā́
etámagním
prajā́patiṃ
saṃskr̥tyā́tʰāsmā
etátsaṃvatsaré'nnaṃ
sámaskurvanyá
eṣá
mahāvratī́yo
gráhaḥ
Verse: 13
Sentence: a
támadʰvaryurgráheṇa
gr̥hṇāti
Sentence: b
yádgr̥hṇā́ti
tásmādgráhastásminnudgātā́
mahāvraténa
rásaṃ
dadʰāti
sárvāṇi
haitā́ni
sā́māni
yánmahāvrataṃ
tádasmintsárvaiḥ
sā́mabʰī
rásaṃ
dadʰāti
tásminhótā
mahatòktʰéna
rásaṃ
dadʰāti
sárvā
haitā
ŕ̥co
yánmaháduktʰaṃ
tádasmintsárvābʰirr̥gbʰī
rásaṃ
dadʰāti
Verse: 14
Sentence: a
té
yadā́
stuváte
yadā̀nuśáṃsati
Sentence: b
átʰāsminnetaṃ
váṣaṭkr̥te
juhoti
vaugíti
vā́
eṣa
ṣaḍítīdaṃ
ṣáḍvidʰamánnaṃ
kr̥tvā̀smā
ápidadʰātyātmásammitaṃ
yádu
vā́
ātmásammitamánnaṃ
tádavati
tanná
hinasti
yadbʰū́yo
hinásti
tadyatkánīyo
na
tádavati
Verse: 15
Sentence: a
sá
eṣá
evā̀rkaḥ
Sentence: b
yò'yámagníścitastásyaitadánnaṃ
kyámeṣá
mahāvratī́yo
gráhastádarkyáṃ
yajuṣṭá
eṣá
evá
mahāṃstásyaitadánnaṃ
vrataṃ
tánmahāvratáṃ
sāmatá
eṣá
u
evoktadánnaṃ
tʰaṃ
táduktʰámr̥ktastádetadékaṃ
sáttredʰā́kʰyāyate
Verse: 16
Sentence: a
sá
eṣá
saṃvatsaráḥ
prājā́patiragníḥ
Sentence: b
tásyārdʰámevá
sāvitrā́ṇyardʰáṃ
vaiśvakarmaṇā́nyaṣṭā́vevā̀sya
kalā́ḥ
sāvitrā́ṇyaṣṭaú
vaiśvakarmaṇānyátʰa
yádetadántareṇa
kárma
kriyáte
sá
evá
saptadaśáḥ
prajā́patiryò
vaí
kalā́
manuṣyā̀ṇāmakṣáraṃ
táddevā́nām
Verse: 17
Sentence: a
tadvai
lométi
dvé
akṣáre
Sentence: b
tvagíti
dve
ásr̥gíti
dve
méda
íti
dvé
māṃsamíti
dvé
snāvéti
dve
astʰī́ti
dvé
majjéti
dve
tāḥ
ṣóḍaśa
kalā
átʰa
yá
etadántareṇa
prāṇáḥ
saṃcárati
sá
evá
saptadaśáḥ
prajā́patiḥ
Verse: 18
Sentence: a
tásmā
etásmai
prāṇā́ya
Sentence: b
etāḥ
ṣóḍaśa
kalā
ánnamabʰíharanti
tā́
yadā́nabʰihartuṃ
dʰriyanté'tʰaitā́
evá
jagdʰvótkrāmati
tásmādu
haitadáśiśiṣatastr̥prámiva
bʰavati
prāṇaíradyámānasya
tásmādu
haitádupatāpī́
kr̥śá-iva
bʰavati
prāṇairhí
jagdʰo
bʰávati
Verse: 19
Sentence: a
tásmā
etásmai
saptadaśā́ya
prajā́pataye
Sentence: b
etátsaptadaśamánnaṃ
sámaskurvanyá
eṣá
saumyò'dʰvaró'tʰa
yā́
asya
tāḥ
ṣóḍaśa
kalā́
ete
te
ṣóḍaśartvíjastásmānná
saptadaśámr̥tvíjaṃ
kurvīta
nédatirecáyānītyátʰa
yá
evā́tra
ráso
yā
ā́hutayo
hūyánte
tádevá
saptadaśamánnam
Verse: 20
Sentence: a
té
yadā́
stuváte
yadā̀nuśáṃsati
Sentence: b
átʰāsminnetaṃ
váṣaṭkr̥te
juhoti
vaugíti
vā́
eṣa
ṣaḍítīdaṃ
ṣáḍvidʰamánnaṃ
kr̥tvā̀smā
ápidadʰātyātmásammitaṃ
yádu
vā́
ātmásammitamánnaṃ
tádavati
tanná
hinasti
yadbʰū́yo
hinásti
tadyatkánīyo
na
tádavati
Verse: 21
Sentence: a
sá
eṣá
evā̀rkaḥ
Sentence: b
yò'yámagníścitastásyaitadánnaṃ
kyámeṣá
saumyò'dʰvarastádarkyáṃ
yajuṣṭá
eṣá
evá
mahāṃstásyaitadánnaṃ
vrataṃ
tánmahāvratáṃ
sāmatá
eṣá
u
evoktásyaitadánnaṃ
tʰaṃ
táduktʰámr̥ktastádetadékaṃ
sattredʰā́kʰyāyate
sá
etenā́nnena
sahòrdʰva
údakrāmatsa
yaḥ
sá
udákrāmadasau
sá
ādityó'tʰa
yéna
tenā́nnena
sahòdákrāmadeṣa
sá
candrámāḥ
Verse: 22
Sentence: a
sá
eṣá
evā̀rko
yá
eṣa
tápati
Sentence: b
tásyaitadánnaṃ
kyámeṣá
candrámāstádarkyáṃ
yajuṣṭá
eṣá
evá
mahāṃstásyaitadánnaṃ
vrataṃ
tánmahāvratáṃ
sāmatá
eṣa
u
evoktásyaitadánnaṃ
tʰaṃ
táduktʰámr̥ktastádetadékaṃ
sáttredʰā́kʰyāyata
ítyadʰidevatám
Verse: 23
Sentence: a
átʰādʰyātmám
Sentence: b
prāṇo
vā́
arkastasyā́nnameva
kyáṃ
tádarkyáṃ
yajuṣṭáḥ
prāṇá
evá
māhāṃstasyā́nnamevá
vrataṃ
tánmahāvratáṃ
sāmatáḥ
prāṇá
u
evoktasyā́nnameva
tʰaṃ
táduktʰámr̥ktastádetadékaṃ
sáttredʰā́kʰyāyate
sá
eṣá
evaìṣò'dʰidevatámayámadʰyātmám
Paragraph: 2
Verse: 1
Sentence: a
saṃvatsaro
vaí
prajā́patiragníḥ
Sentence: b
sómo
rā́jā
candrámāḥ
sá
ha
svayámevā̀tmā́nam
próce
yajñávacase
rājastambāyanā́ya
yā́vanti
vāvá
me
jyótīṃṣi
tā́vatyo
ma
íṣṭakā
íti
Verse: 2
Sentence: a
tásya
vā́
etásya
saṃvatsarásya
prajā́pateḥ
Sentence: b
saptá
ca
śatā́ni
viṃśatíścāhorātrā́ṇi
jyótīṃṣi
tā
íṣṭakāḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ṇi
pariśrítaḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
yájuṣmatyaḥ
sò'yáṃ
saṃvatsaráḥ
prajā́patiḥ
sárvāṇi
bʰūtā́ni
sasr̥je
yácca
prāṇi
yáccāprāṇámubʰáyāndevamanuṣyāntsa
sárvāṇi
bʰūtā́ni
sr̥ṣṭvā́
riricāná-iva
mene
sá
mr̥tyórbibʰayā́ṃ
cakāra
Verse: 3
Sentence: a
sá
hekṣā́ṃ
cakre
Sentence: b
katʰaṃ
nváháminā́ni
sárvāṇi
bʰūtā́ni
púnarātmannā́vapeya
púnarātmándadʰīya
katʰaṃ
nváhámevaìṣāṃ
sárveṣām
bʰūtā́nām
púnarātmā́
syāmíti
Verse: 4
Sentence: a
sá
dvedʰā̀tmā́naṃ
vyaùhat
Sentence: b
ṣaṣṭíśca
trī́ṇi
ca
śatā́nyanyatarasyéṣṭakā
abʰavannevámanyatarásya
sa
na
vyā̀pnot
Verse: 5
Sentence: a
trī́nātmáno'kuruta
Sentence: b
tisrástisrò'śītáya
ékaikasyéṣṭakā
abʰavantsa
naìva
vyā̀pnot
Verse: 6
Sentence: a
catúra
ātmáno'kuruta
Sentence: b
aśītíśateṣṭakāntsa
naìva
vyā̀pnot
Verse: 7
Sentence: a
páñcātmáno'kuruta
Sentence: b
catuścatvāriṃśáṃ
śatamékaikasyéṣṭakā
abʰavantsa
naìva
vyā̀pnot
Verse: 8
Sentence: a
ṣáḍātmáno'kuruta
Sentence: b
viṃśatíśateṣṭakāntsa
naìva
vyā̀pnonná
saptadʰā
vyábʰavat
Verse: 9
Sentence: a
aṣṭā́vātmáno'kuruta
Sentence: b
navatī̀ṣṭakāntsa
naìva
vyā̀pnot
Verse: 10
Sentence: a
návātmáno'kuruta
Sentence: b
aśītī̀ṣṭakāntsa
naìva
vyā̀pnot
Verse: 11
Sentence: a
dáśātmáno'kuruta
Sentence: b
dvā́saptatīṣṭakānsa
naìva
vyā̀pnonnaìkādaśadʰā
vyábʰavat
Verse: 12
Sentence: a
dvā́daśātmano'kuruta
Sentence: b
ṣaṣṭī̀ṣṭakāntsa
naìva
vyāpnonná
trayodaśadʰā
vyábʰavanná
caturdaśadʰā́
Verse: 13
Sentence: a
páñcadaśātmáno'kuruta
Sentence: b
aṣṭā́catvāriṃśadiṣṭakāntsa
naìva
vyā̀pnot
Verse: 14
Sentence: a
ṣóḍaśātmáno'kuruta
Sentence: b
páñcacatvāriṃśadiṣṭakāntsa
naìva
vyā̀pnonná
saptadaśadʰā
vyábʰavat
Verse: 15
Sentence: a
aṣṭā́daśātmáno'kuruta
Sentence: b
catvāriṃśádiṣṭakāntsa
naìva
vyā̀śnonnaìkāṃ
na
viṃśatidʰā
vyábʰavat
Verse: 16
Sentence: a
viṃśatímātmáno'kuruta
Sentence: b
ṣáṭtriṃśadiṣṭakāntsa
naìva
vyā̀pnonnaìkaviṃśatidʰā
vyábʰavanná
dvāviṃśatidʰā
ná
trayoviṃśatidʰā́
Verse: 17
Sentence: a
cáturviṃśatimātmáno'kuruta
Sentence: b
triṃśádiṣṭakāntsó'trātiṣṭʰata
pañcadaśé
vyūhe
tadyátpañcadaśé
vyūhé'tiṣṭʰata
tásmātpáñcadaśāpūryámāṇasya
rūpā́ṇi
páñcadaśāpakṣīyámāṇasya
Verse: 18
Sentence: a
átʰa
yaccáturviṃśatimātmáno'kuruta
Sentence: b
tásmāccáturviṃśatyardʰamāsaḥ
saṃvatsaraḥ
sá
etaiścáturviṃśatyā
triṃśádiṣṭakairātmábʰirna
vyábʰavatsa
páñcadaśā́hno
rūpā́ṇyapaśyadātmánastanvò
muhūrtā́lokampr̥ṇāḥ
páñcadaśaiva
rā́trestadyánmuhu
trā́yante
tásmānmuhurtā
átʰa
yátkṣudrāḥ
sánta
imā́ṃlokā́nāpūráyanti
tásmāllokampr̥ṇā́ḥ
Verse: 19
Sentence: a
eṣa
vā́
idaṃ
sárvam
pacati
Sentence: b
ahorātraírardʰamāsairmā́sairr̥túbʰiḥ
saṃvatsaréṇa
tádamúnā
pakvámayám
pacati
pakvásya
paktéti
ha
smāha
bʰā́radvājo'gnímamúnā
hí
pakvámayam
pácatī́ti
Verse: 20
Sentence: a
tā́ni
saṃvatsaré
Sentence: b
dáśa
ca
sahásrāṇyaṣṭaú
ca
śatā́ni
sámapadyanta
só'trātiṣṭʰata
daśásu
ca
sahásreṣvaṣṭāsú
ca
śatéṣu
Verse: 21
Sentence: a
átʰa
sárvāṇi
bʰūtā́ni
páryaikṣat
Sentence: b
sá
trayyā́mevá
vidyā́yāṃ
sárvāṇi
bʰūtā́nyapaśyadátra
hi
sárveṣāṃ
cʰándasāmātmā
sárveṣāṃ
stómānāṃ
sárveṣām
prāṇā́nāṃ
sárveṣāṃ
devā́nāmetadvā́
astyetaddʰyámŕ̥taṃ
yaddʰyámŕ̥taṃ
taddʰyástyetádu
tadyanmártyam
Verse: 22
Sentence: a
sá
aikṣata
prajā́patiḥ
Sentence: b
trayyāṃ
vāvá
vidyā́yāṃ
sárvāṇi
bʰūtā́ni
hánta
trayómeva
vidyā́mātmā́namabʰisaṃskarávā
íti
Verse: 23
Sentence: a
sa
ŕ̥co
vyaùhat
Sentence: b
dvā́daśa
br̥hatīsahasrā́ṇyetā́vatyo
hárco
yā́ḥ
prajā́patisr̥ṣṭāstā́striṃśattamé
vyūhé
paṅktíṣvatiṣṭʰanta
tā
yáttriṃśattamé
vyūhé'tiṣṭʰanta
tásmāttriṃśanmā́sasya
rā́trayó'tʰa
yátpaṅktíṣu
tásmātpā́ṅktaḥ
prajā́patistā́
aṣṭā́śataṃ
śatā́ni
paṅktáyo'bʰavan
Verse: 24
Sentence: a
atʰétarau
védau
vyaùhat
Sentence: b
dvā́daśaivá
br̥hatīsahasrā́ṇyaṣṭau
yájuṣāṃ
catvā́ri
sā́mnāmetā́vaddʰaitáyorvédayoryátprajā́patisr̥ṣṭaṃ
taú
triṃśattamé
vyūhé
paṅktíṣvatiṣṭʰetāṃ
tau
yáttriṃśattamé
vyūhé'tiṣṭʰetāṃ
tásmāttriṃśanmā́sasya
rā́trayó'tʰa
yátpaṅktíṣu
tásmātpā́ṅktaḥ
prajā́patistā́
aṣṭā́śatamevá
śatā́ni
paṅktáyo'bʰavan
Verse: 25
Sentence: a
te
sárve
tráyo
védāḥ
Sentence: b
dáśa
ca
sahásrāṇyaṣṭaú
ca
śatā́nyaśītonā́mabʰavantsá
muhūrténa-muhūrtenāśītímāpnonmuhūrténa-muhūrtenāśītiḥ
sámapadyata
Verse: 26
Sentence: a
sá
es-ú
triṣú
lokéṣūkʰā́yām
Sentence: b
yónau
réto
bʰūtámātmā́namasiñcaccʰandomáyaṃ
stomamáyam
prāṇamáyaṃ
devatāmáyaṃ
tásyārdʰamāsé
pratʰamá
ātmā
sámaskriyata
dávīyasi
páro
dávīyasi
páraḥ
saṃvatsará
eva
sárvaḥ
kr̥tsnaḥ
sámaskriyata
Verse: 27
Sentence: a
tadyátpariśrítamupā́dʰatta
Sentence: b
tadrā́trimúpādʰatta
tadánu
páñcadaśa
muhūrtā́nmuhūrtānánu
páñcadaśāśītīrátʰa
yadyájuṣmatīmupā́dʰatta
tadáharúpādʰatta
tadánu
páñcadaśa
muhūrtā́nmuhūrtānánu
páñcadaśāśītī́revámetā́ṃ
trayī́ṃ
vidyā́mātmannā́vapatātmánnakuruta
só'traiva
sárveṣām
bʰūtā́nāmātmā̀bʰavaccʰandomáya
stomamáyaḥ
prāṇamáyo
devatāmáyaḥ
sá
etanmáya
evá
bʰūtvòrdʰva
údakrāmatsa
yaḥ
sá
udákrāmadeṣa
sá
candrámāḥ
Verse: 28
Sentence: a
tásyaiṣā́
pratiṣṭʰā́
Sentence: b
yá
eṣa
tápatyetásmādevā́dʰyacīyataitásminnádʰyacīyatātmána
evaìnaṃ
tanníramimītātmánaḥ
prā́janayat
Verse: 29
Sentence: a
sa
yádagníṃ
ceṣyámāṇo
dī́kṣate
Sentence: b
yátʰaiva
tátprajā́patireṣú
triṣú
lokéṣūkʰā́yāṃ
yónau
réto
bʰūtámātmā́namásiñcadevámevaìṣá
etádātmā́namukʰā́yāṃ
yónau
réto
bʰūtáṃ
siñcati
cʰandomáyaṃ
stomamáyam
prāṇamáyaṃ
devatāmáyaṃ
tásyārdʰamāse
pratʰamá
ātmā
sáṃskriyate
dávīyasi
páro
dávīyasi
páraḥ
saṃvatsará
eva
sárvaḥ
kr̥tsnaḥ
sáṃskriyate
Verse: 30
Sentence: a
tadyátpariśrítamupadʰatté
Sentence: b
tadrā́trimúpadʰatte
tadánu
páñcadaśa
muhūrtā́nmuhūrtānánu
páñcadaśāśītīrátʰa
yadyájuṣmatīmupadʰatte
tadáharúpadʰatte
tadánu
páñcadaśa
mūhūrtā́nmuhūrtānánu
páñcadaśāśītī́revámetā́ṃ
trayī́ṃ
vidyā́mātmannā́vapata
ātmánkurute
só'traiva
sárveṣām
bʰūtā́nāmātmā́
bʰavati
cʰandomáya
stomamáyaḥ
prāṇamáyo
devatāmáyaḥ
sá
etanmáya
evá
bʰūtvòrdʰva
útkrāmati
Verse: 31
Sentence: a
tásyaiṣā́
pratiṣṭʰā́
Sentence: b
yá
eṣa
tápatyetásmādvevā́dʰicīyata
etásminnádʰicīyata
ātmána
evaìnaṃ
tannírmimīta
ātmánaḥ
prájanayati
sá
yadaìvaṃvídasmā́llokātpraityátʰaitámevā̀tmā́namabʰisámbʰavati
cʰandomáyam
prāṇamáyaṃ
devatāmáyaṃ
sá
etanmáya
evá
bʰūtvòrdʰva
útkrāmati
yá
eváṃ
vidvā́netatkárma
kurute
yó
vaitádevaṃ
véda
Paragraph: 3
Verse: 1
Sentence: a
eṣa
vaí
mr̥tyuryátsaṃvatsaráḥ
Sentence: b
eṣa
hi
mártyānāmahorātrā́bʰyāmā́yuḥ
kṣiṇotyátʰa
mriyante
tásmādeṣá
evá
mr̥tyuḥ
sa
yó
haitám
mr̥tyúṃ
saṃvatsaraṃ
véda
ná
hāsyaiṣá
purā́
jaráso'horātrā́bʰyāmā́yuḥ
kṣiṇóti
sárvaṃ
haivā́yureti
Verse: 2
Sentence: a
eṣá
u
evā́ntakaḥ
Sentence: b
eṣa
hi
mártyānāmahorātrā́bʰyāmā́yuṣó'ntaṃ
gácʰatyátʰa
mriyante
tásmādeṣá
evā́ntakaḥ
sa
yo
haitamántakam
mr̥tyúṃ
saṃvatsaraṃ
véda
ná
hāsyaiṣá
purā́
jaráso'horātrā́bʰyāmā́yuṣó'ntaṃ
gácʰati
sárvaṃ
haivā́yureti
Verse: 3
Sentence: a
té
devā́ḥ
Sentence: b
etásmādántakānmr̥tyóḥ
saṃvatsarā́tprajā́paterbibʰayā́ṃ
cakruryadvaí
no'yámahorātrā́bʰyāmā́yuṣó'ntaṃ
na
gácʰedíti
Verse: 4
Sentence: a
tá
etā́nyajñakratū́ṃstenire
Sentence: b
agnihotráṃ
darśapūrṇamāsaú
cāturmāsyā́ni
paśubandʰáṃ
saumyámadʰvaraṃ
tá
étairyajñakratúbʰiryájamānā
nā̀mr̥tatvámānaśire
Verse: 5
Sentence: a
te
hā́pyagníṃ
cikyire
Sentence: b
té'parimitā
evá
pariśríta
úpadadʰuráparimitā
yájuṣmatīráparimitā
lokampr̥ṇā
yátʰedamápyetarhyéka
upadádʰatī́ti
devā́
akurvanníti
té
ha
naìvā̀mr̥tatvámānaśire
Verse: 6
Sentence: a
té'rcantaḥ
śrā́myantaśceruḥ
Sentence: b
amr̥tatvámavarúrutsamānāstā́nha
prajā́patiruvāca
na
vaí
me
sárvāṇi
rūpāṇyúpadʰattʰā́ti
vaivá
recáyatʰa
ná
vābʰyā̀payatʰa
tásmānnā̀mŕ̥tā
bʰavatʰéti
Verse: 7
Sentence: a
té
hocuḥ
Sentence: b
tébʰyo
vaí
nastvámeva
tádbrūhi
yátʰā
te
sárvāṇi
rūpā́ṇyupadádʰāméti
Verse: 8
Sentence: a
sá
hovāca
Sentence: b
ṣaṣṭíṃ
ca
trī́ṇi
ca
śatā́ni
pariśríta
úpadʰatta
ṣaṣṭíṃ
ca
trī́ṇi
ca
śatā́ni
yájuṣmatīrádʰi
ṣáṭtriṃśatamátʰa
lokampr̥ṇā
dáśa
ca
sahásrāṇyaṣṭaú
ca
śatānyúpadʰattā́tʰa
me
sárvāṇi
rūpāṇyúpadʰāsyatʰā́tʰāmŕ̥tā
bʰaviṣyatʰéti
té
ha
tátʰā
devā
úpadadʰustáto
devā́
amŕ̥tā
āsuḥ
Verse: 9
Sentence: a
sá
mr̥tyúrdevā́nabravīt
Sentence: b
ittʰámeva
sárve
manuṣyā̀
amŕ̥tā
bʰaviṣyantyátʰa
ko
máhyam
bʰāgó
bʰaviṣyatī́ti
té
hocurnātó'paraḥ
káścaná
saha
śárīreṇāmŕ̥to'sadyadaìva
tvámetám
bʰāgaṃ
hárāsā
átʰa
vyāvŕ̥tya
śárīreṇāmŕ̥to'sadyò'mr̥tó'sadvidyáyā
vā
kármaṇā
véti
yadvai
tadábruvanvidyáyā
vā
kármaṇā
vétyeṣā́
haiva
sā́
vidyā
yádagníretádu
haiva
tatkárma
yádagniḥ
Verse: 10
Sentence: a
te
yá
evámetádvidúḥ
Sentence: b
yé
vaitatkárma
kurváte
mr̥tvā
púnaḥ
sámbʰavanti
té
sambʰávanta
evā̀mr̥tatvámabʰisámbʰavantyátʰa
yá
evaṃ
ná
viduryé
vaitatkárma
ná
kurváte
mr̥tvā
púnaḥ
sámbʰavanti
tá
etásyaivā́nnam
púnaḥ-punarbʰavanti
Verse: 11
Sentence: a
sa
yádagníṃ
cinuté
Sentence: b
etámeva
tadántakam
mr̥tyúṃ
saṃvatsarám
prajā́patimagnímāpnoti
yáṃ
devā
ā́pnuvannetamúpadʰatte
yátʰaivaìnamadó
devā́
upā́dadʰata
Verse: 12
Sentence: a
pariśrídbʰirevā̀sya
rā́trīrāpnoti
Sentence: b
yájuṣmatībʰiráhānyardʰamāsānmā́sānr̥tū́ṃlokamr̥ṇā́bʰirmuhūrtā́n
Verse: 13
Sentence: a
tadyā́ḥ
pariṣrítaḥ
Sentence: b
rā́trilokāstā
rā́trīṇāmeva
sā́ptiḥ
kriyáte
rā́trīṇām
pratimā
tā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́ni
saṃvatsarásya
rā́trayastā́sāmékaviṃśatiṃ
gā́rhapatye
pariśráyati
dvā́bʰyāṃ
nā̀śītiṃ
dʰíṣṇyeṣu
dvé
ekaṣaṣṭe
śaté
āhavanī́ye
Verse: 14
Sentence: a
átʰa
yájuṣmatyaḥ
Sentence: b
darbʰastambó
logeṣṭakā́ḥ
puṣkaraparṇáṃ
rukmapuruṣau
srúcau
svayamātr̥ṇā́
dūrveṣṭakā
dvíyajū
retaḥsícau
viśvájyotirr̥tavyè
áṣāḍʰā
kūrmá
ulūkʰalamusalé
ukʰā
páñca
paśuśīrṣáṇi
páñcadaśāpasyā̀ḥ
páñca
cʰandasyā̀ḥḥ
Verse: 15
Sentence: a
átʰa
dvitī́yā
Sentence: b
páñcāśvinyò
dvé
r̥tavyè
páñca
vaiśvadevyáḥ
páñca
prāṇabʰŕ̥taḥ
páñcāpasyā̀
ékayā
ná
viṃśatírvayasyā̀stā
ékacatvāriṃśaddvitī́yā
cítiḥ
Verse: 16
Sentence: a
átʰa
tr̥tī́yā
Sentence: b
svayamātr̥ṇā
páñca
díśyā
viśvájyotiścátasra
r̥tavyā̀
dáśa
prāṇabʰŕ̥taḥ
ṣáṭtriṃśaccʰandasyā̀ścáturdaśa
vā́lakʰilyāstā
ékasaptatistr̥tī́yā
cítiḥ
Verse: 17
Sentence: a
átʰa
caturtʰī̀
Sentence: b
aṣṭā́daśa
pratʰamā
átʰa
dvā́daśā́tʰa
saptádaśa
tā́ḥ
saptácatvāriṃśaccaturtʰī
cítiḥ
Verse: 18
Sentence: a
átʰa
pañcamī
Sentence: b
páñcāsapatnā́ścatvāriṃśádvirā́ja
ékayā
ná
triṃśatstómabʰāgāḥ
páñca
nākasádaḥ
páñca
páñcacūḍā
ékatriṃśaccʰandasyā̀
aṣṭau
gā́rhapatyo
cítiraṣṭaú
punaścitírr̥tavyè
viśvájyotirvikarṇī́
ca
svayamātr̥ṇā
cā́śmā
pŕ̥śniryáścitè'gnírnidʰīyáte
tā́
aṣṭātriṃśáṃ
śatám
pañcamī
cítiḥ
Verse: 19
Sentence: a
tāḥ
sárvāḥ
pañcábʰirná
catvā́ri
śatā́ni
Sentence: b
táyo
yā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatānyáharlokāstā
áhnāmeva
sā́ptiḥ
kriyaté'hnām
pratimā
tā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́ni
saṃvatsarasyā́hānyátʰa
yāḥ
ṣáṭtriṃśatpúrīṣaṃ
tā́sāṃ
ṣaṭtriṃśī
táto
yāścáturviṃśatirardʰamāsálokāstā́
ardʰamāsā́nāmeva
sā́ptiḥ
kriyáte'rdʰamāsā́nām
pratimā́tʰa
yā
dvā́daśa
mā́salokāstā
mā́sānāmeva
sā́ptiḥ
kriyáte
mā́sānām
pratimā
tā́
u
dvá-dve
sahártúlokā
r̥tūnā́maśūnyátāyai
Verse: 20
Sentence: a
átʰa
yā́
lokampr̥ṇā́ḥ
Sentence: b
muhurtálokāstā́
muhūrtā́nāmeva
sā́ptiḥ
kriyáte
muhūrtā́nām
pratimā
tā
dáśa
ca
sahásrāṇyaṣṭaú
ca
śatā́ni
bʰavantyetā́vanto
hí
saṃvatsarásya
muhūrtāstā́sāmékavih+śatiṃ
gā́rhapatya
upadádʰāti
dvā́bʰyāṃ
nā̀śītiṃ
dʰíṣṇyeṣvāhavanī́ya
ítarā
etā́vanti
vaí
saṃvatsarásya
rūpā́ṇi
tā́nyasyā́trāptānyupahitāni
bʰavanti
Verse: 21
Sentence: a
taddʰaíke
Sentence: b
āhavanī́ya
evaìtā́ṃ
sampádamāpipayiṣantyanye
vā́
etè'gnáyaścitāḥ
kímanyatrópahitā
iha
sámpaśyeméti
na
tátʰā
kuryāddáśa
vā́
etā́nagnī́ṃścinutè'ṣṭau
dʰíṣṇyānāhavanī́yaṃ
ca
gā́rhapatyaṃ
ca
tásmādāhurvirā́ḍagniríti
dáśākṣarā
hí
virāṭ
tānnu
sárvānékamivaivā́cakṣate'gnirítyetásya
hyèvaìtā́ni
sárvāṇi
rūpā́ṇi
yátʰā
saṃvatsarásyāhorātrā́ṇyardʰamāsā
mā́sā
r̥táva
evámasyaitā́ni
sárvāṇi
rūpā́ṇi
Verse: 22
Sentence: a
te
yé
ha
tátʰā
kurvánti
Sentence: b
etā́ni
hāsya
té
rūpā́ṇi
bahirdʰā́
kurvantyátʰo
pāpavasyasáṃ
kurvanti
kṣatrā́ya
víśam
pratipratínīm
pratyudyāmínīmāgnīdʰrī́ye
vā
áśmānam
pŕ̥śnimúpadadʰātyátʰa
taṃ
sámpaśyati
kímu
táṃ
sampáśyannítarā
na
sámpaśyedyénaiva
nírr̥tim
pāpmā́namapahate
sá
ekādaśáḥ
Verse: 23
Sentence: a
tádāhuḥ
Sentence: b
katʰámu
tā
átra
na
sámpaśyatī́ti
na
hyènā
abʰijuhotyā́hutyā
vā
íṣṭakā
sárvā
kr̥tsnā
bʰávatī́ti
Verse: 24
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitā
ánatiriktā
úpahitā
bʰavantī́ti
vīryáṃ
vā́
asyaitā
ánatiriktaṃ
vai
púruṣaṃ
vīryáṃ
sá
ha
vā́
etaṃ
sárvaṃ
kr̥tsnam
prajā́patiṃ
sáṃskaroti
yá
eváṃ
vidvā́netatkárma
kurute
yó
vaitádevaṃ
véda
Paragraph: 4
Verse: 1
Sentence: a
prajā́patiṃ
vaí
prajā́ḥ
sr̥jámānam
Sentence: b
pāpmā́
mr̥tyúrabʰipárijagʰāna
sa
tápo'tapyata
sahásraṃ
saṃvatsarā́npāpmā́naṃ
vijíhāsan
Verse: 2
Sentence: a
tásya
tápastepānásya
Sentence: b
ebʰyó
lomagartébʰya
ūrdʰvā́ni
jyótīṃṣyāyaṃstadyā́ni
tā́ni
jyótīṃṣyetā́ni
tā́ni
nákṣatrāṇi
yā́vantyetā́ni
nákṣatrāṇi
tā́vanto
lomagartā
yā́vanto
lomagartāstā́vantaḥ
sahásrasaṃvatsarasya
muhūrtā́ḥ
Verse: 3
Sentence: a
sá
sahasratamé
saṃvatsaré
Sentence: b
sarvó'tyapavata
sa
yaḥ
sò'tyápavatāyámeva
sá
vāyuryò'yam
pávaté'tʰa
yaṃ
tám
pāpmā́namatyápavatedaṃ
tacʰárīraṃ
ká
u
tásmai
manuṣyò
yáḥ
sahásrasaṃvatsaramavarundʰītá
vidyáyā
ha
vā́
evaṃvítsahásrasaṃvatsaramávarunddʰe
Verse: 4
Sentence: a
sárvā
evaìtā
íṣṭakāḥ
sāhasrīrúpāsīta
Sentence: b
rātrisahasréṇa
rātrisahasreṇaíkaikām
pariśrítaṃ
sámpannāmúpāsītāhaḥsahasréṇāhaḥsahasreṇaíkaikāmaharbʰā́jamardʰamāsasahasréṇārdʰamāsasahasreṇaíkaikāmardʰamāsabʰā́jam
māsasahasréṇa-māsasahasreṇaíkaikām
māsabʰā́jamr̥tusahasréṇartr̥sahasreṇaíkaikāmr̥tubʰā́jam
muhūrtasahasréṇa-muhūrtasahasreṇaíkaikām
muhūrtabʰā́jaṃ
saṃvatsarasahasréṇa
saṃvatsaraṃ
te
yá
etámevámagníṃ
saṃvatsaréṇa
sámpannaṃ
vidúḥ
sahasratamī́ṃ
hāsya
té
kalā́ṃ
vidurátʰa
yá
enamevaṃ
ná
vidurná
hāsya
té
sahasratamī́ṃ
caná
kalā́ṃ
vidurátʰa
yá
evaìvaṃ
véda
yó
vaitatkárma
kurute
sá
haivaìtaṃ
sárvaṃ
kr̥tsnám
prājāpatyámagnímāpnoti
yám
prajā́patirā́pnottásmādevaṃvittápa
evá
tapyeta
yádu
ha
vā́
evaṃvittápa
tapyáta
ā́
maitʰunātsárvaṃ
hāsya
tátsvargáṃ
lokámabʰisámbʰavati
Verse: 5
Sentence: a
tádetádr̥cā̀bʰyùktam
Sentence: b
na
mŕ̥ṣā
śrāntaṃ
yadávanti
devā
íti
ná
haivaìváṃ
vidúṣaḥ
kíṃ
cana
mŕ̥ṣā
śrāntám
bʰavati
tátʰo
hāsyaitatsárvaṃ
devā́
avanti
Paragraph: 5
Verse: 1
Sentence: a
átʰādeśā́
upaniṣádām
Sentence: b
vāyúragniríti
ha
śākāyanína
úpāsata
ādityò'gnirítyu
haíka
āhurátʰa
ha
smāha
śraúmatyo
vā
hā́liṅgavo
vā
vāyúrevā̀gnistásmādyadaìvā̀dʰvaryúruttamaṃ
kárma
karotyátʰaitámevā́pyetī́ti
Verse: 2
Sentence: a
śā́ṭyāyaniru
ha
smāha
Sentence: b
saṃvatsará
evā̀gnistásya
vasantaḥ
śíro
grīṣmo
dákṣiṇaḥ
pakṣó
varṣā
úttaraḥ
śarádr̥turmádʰyamātmā́
hemantaśiśirā́vr̥tū
púcʰam
pratiṣṭʰā
vā́gagníḥ
prāṇó
vāyuścákṣurādityo
mánaścandrámāḥ
śrótraṃ
díśa
ā́po
mitʰunaṃ
tápaḥ
pratiṣṭʰā
mā́sāḥ
párvāṇyardʰamāsā́
nāḍyò'horātrā́ṇi
rajatasuvarṇā́ni
pátrāṇi
sá
eváṃ
devānápyetī́ti
saṃvatsarò'gnirítyu
haivá
vidyādetanmáyo
bʰavatī́ti
tvèvá
vidyāt
Verse: 3
Sentence: a
célaka
u
ha
smāha
śāṇḍilyāyanáḥ
Sentence: b
imá
evá
lokā́stisráḥ
svayamātr̥ṇávatyaścítayo
yájamānaścaturtʰī
sárve
kā́māḥ
pañcamī̀mā́ṃśca
lokā́ntsaṃskurvá
ātmā́naṃ
ca
sárvāṃśca
kā́mānítyevá
vidyādíti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.