TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 64
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    prajā́patiṃ vísrastam
Sentence: b    
yátra devā́ḥ samáskurvaṃstámukʰā́yāṃ yónau réto bʰūtámasiñcanyónirvā́ ukʰā tásmā etátsaṃvatsaré'nnaṃ sámaskurvanyò'yámagníścitastádātmánā páryadadʰustádātmánā párihitamātmaìvā̀bʰavattásmādánnamātmánā párihitamātmaìvá bʰavati

Verse: 2 
Sentence: a    
tátʰaivaìtadyájamānaḥ
Sentence: b    
ātmā́namukʰā́yāṃ yónau réto bʰūtáṃ siñcati yónirvā́ ukʰā tásmā etátsaṃvatsaré'nnaṃ sáṃskaroti yò'yámagníścitastádātmánā páridadʰāti tádātmánā párihitamātmaìvá bʰavati tásmādánnamātmánā párihitamātmaìvá bʰavati

Verse: 3 
Sentence: a    
taṃ nídadʰāti
Sentence: b    
vaúṣaḍíti vaugíti vā́ eṣá ṣaḍítīdaṃ ṣáṭcitikamánnaṃ kr̥tvāsmā ápidadʰātyātmásammitaṃ yádu vā́ ātmásammitamánnaṃ tádavati tanná hinasti yadbʰū́yo hinásti tadyatkánīyo na tádavati

Verse: 4 
Sentence: a    
eṣá evā̀rkáḥ
Sentence: b    
yámetamátrāgnímāháranti tásyaitadánnaṃkyáṃ yò'yámagníścitastádarkyáṃ yajuṣṭá eṣá evá mahāṃstásyaitadánnaṃ vrataṃ tánmahāvratáṃ sāmatá eṣá u evoktásyaitadánnaṃ tʰaṃ táduktʰámr̥ktastádetadékaṃ sátredʰā́kʰyāyate

Verse: 5 
Sentence: a    
átʰendrāgnī vā́ asr̥jyetām
Sentence: b    
bráhma ca kṣatráṃ cāgníreva brahméndraḥ kṣatraṃ taú sr̥ṣṭau nā́naivā̀stāṃ tā́vabrūtāṃ na vā́ ittʰaṃ sántau śakṣyāvaḥ prajāḥ prájanayitumékaṃ rūpámubʰā́vasāvéti tāvékaṃ rūpámubʰā́vabʰavatām

Verse: 6 
Sentence: a    
tau yau tā́vindrāgnī́
Sentence: b    
etau taú rukmáśca púruṣaśca rukmá evéndraḥ púruṣo'gnistaú hiraṇmáyau bʰavato jyótirvai híraṇyaṃ jyótirindrāgní! amŕ̥taṃ híraṇvamamŕ̥tamindrāgnī́

Verse: 7 
Sentence: a    
tā́vetā́vindrāgnī́ evá cinvanti
Sentence: b    
yaddʰi kíṃ caiṣṭakámagníreva tattásmāttádagnínā pacanti yaddʰi kíṃ cāgnínā pácantyagníreva tadátʰa yátpúrīṣaṃ sa índrastásmāttádagnínā pacanti nédagnírevā́sannéndra íti tásmādetā́vindrāgnī́ evá citaú

Verse: 8 
Sentence: a    
átʰa yáścitè'gnírnidʰīyáte
Sentence: b    
tadékaṃ rūpámubʰaú bʰavatastásmāttā́veténaivá rūpéṇemā́ḥ prajāḥ prájanayataḥ saìṣaíkaivéṣṭakāgníreva tā́meṣa sárvo'gnírabʰisámpadyate saìveṣṭakāsampattádetadékamevā̀kṣáraṃ vaugíti tádeṣa sárvo'gnírabʰisámpadyate saìvā̀kṣarasampát

Verse: 9 
Sentence: a    
táddʰaitatpáśyannŕ̥ṣirabʰyánūvāda
Sentence: b    
bʰūtám bʰaviṣyatprástaumi mahadbrahmaíkamakṣáram bahu brahmaíkamakṣáramítyetaddʰyèvā̀kṣáraṃ sárve devāḥ sárvāṇi bʰūtā́nyabʰisámpadyante tádetadbráhma ca kṣatráṃ cāgníreva brahméndraḥ kṣatrámindrāgnī vai víśve devā víḍu víśve devāstádetadbráhma kṣatraṃ víṭ

Verse: 10 
Sentence: a    
etáddʰa sma vai tádvidvāñcʰyā́parṇaḥ sāyakāyaná āha
Sentence: b    
yadvaí ma idaṃ kárma samā́psyata mámaivá prajā sálvānāṃ rājānó'bʰaviṣyanmáma brāhmaṇā máma vaíśyā yattú ma etā́vatkármaṇaḥ samā́pi téna ma ubʰayátʰā sálvānprajā́tirekṣyata íti eṣá eva śrī́reṣa yáśa eṣò'nnādáḥ

Verse: 11 
Sentence: a    
etáddʰa vai tacʰā́ṇḍilyaḥ
Sentence: b    
vā́makakṣāyaṇāya prócyovāca śrī́mānyaśasvyánnādó bʰaviṣyasī́ti śrī́mānha vaí yaśasvyánnādó bʰavati eváṃ véda

Verse: 12 
Sentence: a    
eṣò'gníḥ prajā́patirevá
Sentence: b    
devā́ etámagním prajā́patiṃ saṃskr̥tyā́tʰāsmā etátsaṃvatsaré'nnaṃ sámaskurvanyá eṣá mahāvratī́yo gráhaḥ

Verse: 13 
Sentence: a    
támadʰvaryurgráheṇa gr̥hṇāti
Sentence: b    
yádgr̥hṇā́ti tásmādgráhastásminnudgātā́ mahāvraténa rásaṃ dadʰāti sárvāṇi haitā́ni sā́māni yánmahāvrataṃ tádasmintsárvaiḥ sā́mabʰī rásaṃ dadʰāti tásminhótā mahatòktʰéna rásaṃ dadʰāti sárvā haitā ŕ̥co yánmaháduktʰaṃ tádasmintsárvābʰirr̥gbʰī rásaṃ dadʰāti

Verse: 14 
Sentence: a    
yadā́ stuváte yadā̀nuśáṃsati
Sentence: b    
átʰāsminnetaṃ váṣaṭkr̥te juhoti vaugíti vā́ eṣa ṣaḍítīdaṃ ṣáḍvidʰamánnaṃ kr̥tvā̀smā ápidadʰātyātmásammitaṃ yádu vā́ ātmásammitamánnaṃ tádavati tanná hinasti yadbʰū́yo hinásti tadyatkánīyo na tádavati

Verse: 15 
Sentence: a    
eṣá evā̀rkaḥ
Sentence: b    
yò'yámagníścitastásyaitadánnaṃ kyámeṣá mahāvratī́yo gráhastádarkyáṃ yajuṣṭá eṣá evá mahāṃstásyaitadánnaṃ vrataṃ tánmahāvratáṃ sāmatá eṣá u evoktadánnaṃ tʰaṃ táduktʰámr̥ktastádetadékaṃ sáttredʰā́kʰyāyate

Verse: 16 
Sentence: a    
eṣá saṃvatsaráḥ prājā́patiragníḥ
Sentence: b    
tásyārdʰámevá sāvitrā́ṇyardʰáṃ vaiśvakarmaṇā́nyaṣṭā́vevā̀sya kalā́ḥ sāvitrā́ṇyaṣṭaú vaiśvakarmaṇānyátʰa yádetadántareṇa kárma kriyáte evá saptadaśáḥ prajā́patiryò vaí kalā́ manuṣyā̀ṇāmakṣáraṃ táddevā́nām

Verse: 17 
Sentence: a    
tadvai lométi dvé akṣáre
Sentence: b    
tvagíti dve ásr̥gíti dve méda íti dvé māṃsamíti dvé snāvéti dve astʰī́ti dvé majjéti dve tāḥ ṣóḍaśa kalā átʰa etadántareṇa prāṇáḥ saṃcárati evá saptadaśáḥ prajā́patiḥ

Verse: 18 
Sentence: a    
tásmā etásmai prāṇā́ya
Sentence: b    
etāḥ ṣóḍaśa kalā ánnamabʰíharanti tā́ yadā́nabʰihartuṃ dʰriyanté'tʰaitā́ evá jagdʰvótkrāmati tásmādu haitadáśiśiṣatastr̥prámiva bʰavati prāṇaíradyámānasya tásmādu haitádupatāpī́ kr̥śá-iva bʰavati prāṇairhí jagdʰo bʰávati

Verse: 19 
Sentence: a    
tásmā etásmai saptadaśā́ya prajā́pataye
Sentence: b    
etátsaptadaśamánnaṃ sámaskurvanyá eṣá saumyò'dʰvaró'tʰa yā́ asya tāḥ ṣóḍaśa kalā́ ete te ṣóḍaśartvíjastásmānná saptadaśámr̥tvíjaṃ kurvīta nédatirecáyānītyátʰa evā́tra ráso ā́hutayo hūyánte tádevá saptadaśamánnam

Verse: 20 
Sentence: a    
yadā́ stuváte yadā̀nuśáṃsati
Sentence: b    
átʰāsminnetaṃ váṣaṭkr̥te juhoti vaugíti vā́ eṣa ṣaḍítīdaṃ ṣáḍvidʰamánnaṃ kr̥tvā̀smā ápidadʰātyātmásammitaṃ yádu vā́ ātmásammitamánnaṃ tádavati tanná hinasti yadbʰū́yo hinásti tadyatkánīyo na tádavati

Verse: 21 
Sentence: a    
eṣá evā̀rkaḥ
Sentence: b    
yò'yámagníścitastásyaitadánnaṃ kyámeṣá saumyò'dʰvarastádarkyáṃ yajuṣṭá eṣá evá mahāṃstásyaitadánnaṃ vrataṃ tánmahāvratáṃ sāmatá eṣá u evoktásyaitadánnaṃ tʰaṃ táduktʰámr̥ktastádetadékaṃ sattredʰā́kʰyāyate etenā́nnena sahòrdʰva údakrāmatsa yaḥ udákrāmadasau ādityó'tʰa yéna tenā́nnena sahòdákrāmadeṣa candrámāḥ

Verse: 22 
Sentence: a    
eṣá evā̀rko eṣa tápati
Sentence: b    
tásyaitadánnaṃ kyámeṣá candrámāstádarkyáṃ yajuṣṭá eṣá evá mahāṃstásyaitadánnaṃ vrataṃ tánmahāvratáṃ sāmatá eṣa u evoktásyaitadánnaṃ tʰaṃ táduktʰámr̥ktastádetadékaṃ sáttredʰā́kʰyāyata ítyadʰidevatám

Verse: 23 
Sentence: a    
átʰādʰyātmám
Sentence: b    
prāṇo vā́ arkastasyā́nnameva kyáṃ tádarkyáṃ yajuṣṭáḥ prāṇá evá māhāṃstasyā́nnamevá vrataṃ tánmahāvratáṃ sāmatáḥ prāṇá u evoktasyā́nnameva tʰaṃ táduktʰámr̥ktastádetadékaṃ sáttredʰā́kʰyāyate eṣá evaìṣò'dʰidevatámayámadʰyātmám

Paragraph: 2 
Verse: 1 
Sentence: a    
saṃvatsaro vaí prajā́patiragníḥ
Sentence: b    
sómo rā́jā candrámāḥ ha svayámevā̀tmā́nam próce yajñávacase rājastambāyanā́ya yā́vanti vāvá me jyótīṃṣi tā́vatyo ma íṣṭakā íti

Verse: 2 
Sentence: a    
tásya vā́ etásya saṃvatsarásya prajā́pateḥ
Sentence: b    
saptá ca śatā́ni viṃśatíścāhorātrā́ṇi jyótīṃṣi íṣṭakāḥ ṣaṣṭíśca trī́ṇi ca śatā́ṇi pariśrítaḥ ṣaṣṭíśca trī́ṇi ca śatā́ni yájuṣmatyaḥ sò'yáṃ saṃvatsaráḥ prajā́patiḥ sárvāṇi bʰūtā́ni sasr̥je yácca prāṇi yáccāprāṇámubʰáyāndevamanuṣyāntsa sárvāṇi bʰūtā́ni sr̥ṣṭvā́ riricāná-iva mene mr̥tyórbibʰayā́ṃ cakāra

Verse: 3 
Sentence: a    
hekṣā́ṃ cakre
Sentence: b    
katʰaṃ nváháminā́ni sárvāṇi bʰūtā́ni púnarātmannā́vapeya púnarātmándadʰīya katʰaṃ nváhámevaìṣāṃ sárveṣām bʰūtā́nām púnarātmā́ syāmíti

Verse: 4 
Sentence: a    
dvedʰā̀tmā́naṃ vyaùhat
Sentence: b    
ṣaṣṭíśca trī́ṇi ca śatā́nyanyatarasyéṣṭakā abʰavannevámanyatarásya sa na vyā̀pnot

Verse: 5 
Sentence: a    
trī́nātmáno'kuruta
Sentence: b    
tisrástisrò'śītáya ékaikasyéṣṭakā abʰavantsa naìva vyā̀pnot

Verse: 6 
Sentence: a    
catúra ātmáno'kuruta
Sentence: b    
aśītíśateṣṭakāntsa naìva vyā̀pnot

Verse: 7 
Sentence: a    
páñcātmáno'kuruta
Sentence: b    
catuścatvāriṃśáṃ śatamékaikasyéṣṭakā abʰavantsa naìva vyā̀pnot

Verse: 8 
Sentence: a    
ṣáḍātmáno'kuruta
Sentence: b    
viṃśatíśateṣṭakāntsa naìva vyā̀pnonná saptadʰā vyábʰavat

Verse: 9 
Sentence: a    
aṣṭā́vātmáno'kuruta
Sentence: b    
navatī̀ṣṭakāntsa naìva vyā̀pnot

Verse: 10 
Sentence: a    
návātmáno'kuruta
Sentence: b    
aśītī̀ṣṭakāntsa naìva vyā̀pnot

Verse: 11 
Sentence: a    
dáśātmáno'kuruta
Sentence: b    
dvā́saptatīṣṭakānsa naìva vyā̀pnonnaìkādaśadʰā vyábʰavat

Verse: 12 
Sentence: a    
dvā́daśātmano'kuruta
Sentence: b    
ṣaṣṭī̀ṣṭakāntsa naìva vyāpnonná trayodaśadʰā vyábʰavanná caturdaśadʰā́

Verse: 13 
Sentence: a    
páñcadaśātmáno'kuruta
Sentence: b    
aṣṭā́catvāriṃśadiṣṭakāntsa naìva vyā̀pnot

Verse: 14 
Sentence: a    
ṣóḍaśātmáno'kuruta
Sentence: b    
páñcacatvāriṃśadiṣṭakāntsa naìva vyā̀pnonná saptadaśadʰā vyábʰavat

Verse: 15 
Sentence: a    
aṣṭā́daśātmáno'kuruta
Sentence: b    
catvāriṃśádiṣṭakāntsa naìva vyā̀śnonnaìkāṃ na viṃśatidʰā vyábʰavat

Verse: 16 
Sentence: a    
viṃśatímātmáno'kuruta
Sentence: b    
ṣáṭtriṃśadiṣṭakāntsa naìva vyā̀pnonnaìkaviṃśatidʰā vyábʰavanná dvāviṃśatidʰā trayoviṃśatidʰā́

Verse: 17 
Sentence: a    
cáturviṃśatimātmáno'kuruta
Sentence: b    
triṃśádiṣṭakāntsó'trātiṣṭʰata pañcadaśé vyūhe tadyátpañcadaśé vyūhé'tiṣṭʰata tásmātpáñcadaśāpūryámāṇasya rūpā́ṇi páñcadaśāpakṣīyámāṇasya

Verse: 18 
Sentence: a    
átʰa yaccáturviṃśatimātmáno'kuruta
Sentence: b    
tásmāccáturviṃśatyardʰamāsaḥ saṃvatsaraḥ etaiścáturviṃśatyā triṃśádiṣṭakairātmábʰirna vyábʰavatsa páñcadaśā́hno rūpā́ṇyapaśyadātmánastanvò muhūrtā́lokampr̥ṇāḥ páñcadaśaiva rā́trestadyánmuhu trā́yante tásmānmuhurtā átʰa yátkṣudrāḥ sánta imā́ṃlokā́nāpūráyanti tásmāllokampr̥ṇā́ḥ

Verse: 19 
Sentence: a    
eṣa vā́ idaṃ sárvam pacati
Sentence: b    
ahorātraírardʰamāsairmā́sairr̥túbʰiḥ saṃvatsaréṇa tádamúnā pakvámayám pacati pakvásya paktéti ha smāha bʰā́radvājo'gnímamúnā pakvámayam pácatī́ti

Verse: 20 
Sentence: a    
tā́ni saṃvatsaré
Sentence: b    
dáśa ca sahásrāṇyaṣṭaú ca śatā́ni sámapadyanta só'trātiṣṭʰata daśásu ca sahásreṣvaṣṭāsú ca śatéṣu

Verse: 21 
Sentence: a    
átʰa sárvāṇi bʰūtā́ni páryaikṣat
Sentence: b    
trayyā́mevá vidyā́yāṃ sárvāṇi bʰūtā́nyapaśyadátra hi sárveṣāṃ cʰándasāmātmā sárveṣāṃ stómānāṃ sárveṣām prāṇā́nāṃ sárveṣāṃ devā́nāmetadvā́ astyetaddʰyámŕ̥taṃ yaddʰyámŕ̥taṃ taddʰyástyetádu tadyanmártyam

Verse: 22 
Sentence: a    
aikṣata prajā́patiḥ
Sentence: b    
trayyāṃ vāvá vidyā́yāṃ sárvāṇi bʰūtā́ni hánta trayómeva vidyā́mātmā́namabʰisaṃskarávā íti

Verse: 23 
Sentence: a    
sa ŕ̥co vyaùhat
Sentence: b    
dvā́daśa br̥hatīsahasrā́ṇyetā́vatyo hárco yā́ḥ prajā́patisr̥ṣṭāstā́striṃśattamé vyūhé paṅktíṣvatiṣṭʰanta yáttriṃśattamé vyūhé'tiṣṭʰanta tásmāttriṃśanmā́sasya rā́trayó'tʰa yátpaṅktíṣu tásmātpā́ṅktaḥ prajā́patistā́ aṣṭā́śataṃ śatā́ni paṅktáyo'bʰavan

Verse: 24 
Sentence: a    
atʰétarau védau vyaùhat
Sentence: b    
dvā́daśaivá br̥hatīsahasrā́ṇyaṣṭau yájuṣāṃ catvā́ri sā́mnāmetā́vaddʰaitáyorvédayoryátprajā́patisr̥ṣṭaṃ taú triṃśattamé vyūhé paṅktíṣvatiṣṭʰetāṃ tau yáttriṃśattamé vyūhé'tiṣṭʰetāṃ tásmāttriṃśanmā́sasya rā́trayó'tʰa yátpaṅktíṣu tásmātpā́ṅktaḥ prajā́patistā́ aṣṭā́śatamevá śatā́ni paṅktáyo'bʰavan

Verse: 25 
Sentence: a    
te sárve tráyo védāḥ
Sentence: b    
dáśa ca sahásrāṇyaṣṭaú ca śatā́nyaśītonā́mabʰavantsá muhūrténa-muhūrtenāśītímāpnonmuhūrténa-muhūrtenāśītiḥ sámapadyata

Verse: 26 
Sentence: a    
es-ú triṣú lokéṣūkʰā́yām
Sentence: b    
yónau réto bʰūtámātmā́namasiñcaccʰandomáyaṃ stomamáyam prāṇamáyaṃ devatāmáyaṃ tásyārdʰamāsé pratʰamá ātmā sámaskriyata dávīyasi páro dávīyasi páraḥ saṃvatsará eva sárvaḥ kr̥tsnaḥ sámaskriyata

Verse: 27 
Sentence: a    
tadyátpariśrítamupā́dʰatta
Sentence: b    
tadrā́trimúpādʰatta tadánu páñcadaśa muhūrtā́nmuhūrtānánu páñcadaśāśītīrátʰa yadyájuṣmatīmupā́dʰatta tadáharúpādʰatta tadánu páñcadaśa muhūrtā́nmuhūrtānánu páñcadaśāśītī́revámetā́ṃ trayī́ṃ vidyā́mātmannā́vapatātmánnakuruta só'traiva sárveṣām bʰūtā́nāmātmā̀bʰavaccʰandomáya stomamáyaḥ prāṇamáyo devatāmáyaḥ etanmáya evá bʰūtvòrdʰva údakrāmatsa yaḥ udákrāmadeṣa candrámāḥ

Verse: 28 
Sentence: a    
tásyaiṣā́ pratiṣṭʰā́
Sentence: b    
eṣa tápatyetásmādevā́dʰyacīyataitásminnádʰyacīyatātmána evaìnaṃ tanníramimītātmánaḥ prā́janayat

Verse: 29 
Sentence: a    
sa yádagníṃ ceṣyámāṇo dī́kṣate
Sentence: b    
yátʰaiva tátprajā́patireṣú triṣú lokéṣūkʰā́yāṃ yónau réto bʰūtámātmā́namásiñcadevámevaìṣá etádātmā́namukʰā́yāṃ yónau réto bʰūtáṃ siñcati cʰandomáyaṃ stomamáyam prāṇamáyaṃ devatāmáyaṃ tásyārdʰamāse pratʰamá ātmā sáṃskriyate dávīyasi páro dávīyasi páraḥ saṃvatsará eva sárvaḥ kr̥tsnaḥ sáṃskriyate

Verse: 30 
Sentence: a    
tadyátpariśrítamupadʰatté
Sentence: b    
tadrā́trimúpadʰatte tadánu páñcadaśa muhūrtā́nmuhūrtānánu páñcadaśāśītīrátʰa yadyájuṣmatīmupadʰatte tadáharúpadʰatte tadánu páñcadaśa mūhūrtā́nmuhūrtānánu páñcadaśāśītī́revámetā́ṃ trayī́ṃ vidyā́mātmannā́vapata ātmánkurute só'traiva sárveṣām bʰūtā́nāmātmā́ bʰavati cʰandomáya stomamáyaḥ prāṇamáyo devatāmáyaḥ etanmáya evá bʰūtvòrdʰva útkrāmati

Verse: 31 
Sentence: a    
tásyaiṣā́ pratiṣṭʰā́
Sentence: b    
eṣa tápatyetásmādvevā́dʰicīyata etásminnádʰicīyata ātmána evaìnaṃ tannírmimīta ātmánaḥ prájanayati yadaìvaṃvídasmā́llokātpraityátʰaitámevā̀tmā́namabʰisámbʰavati cʰandomáyam prāṇamáyaṃ devatāmáyaṃ etanmáya evá bʰūtvòrdʰva útkrāmati eváṃ vidvā́netatkárma kurute vaitádevaṃ véda

Paragraph: 3 
Verse: 1 
Sentence: a    
eṣa vaí mr̥tyuryátsaṃvatsaráḥ
Sentence: b    
eṣa hi mártyānāmahorātrā́bʰyāmā́yuḥ kṣiṇotyátʰa mriyante tásmādeṣá evá mr̥tyuḥ sa haitám mr̥tyúṃ saṃvatsaraṃ véda hāsyaiṣá purā́ jaráso'horātrā́bʰyāmā́yuḥ kṣiṇóti sárvaṃ haivā́yureti

Verse: 2 
Sentence: a    
eṣá u evā́ntakaḥ
Sentence: b    
eṣa hi mártyānāmahorātrā́bʰyāmā́yuṣó'ntaṃ gácʰatyátʰa mriyante tásmādeṣá evā́ntakaḥ sa yo haitamántakam mr̥tyúṃ saṃvatsaraṃ véda hāsyaiṣá purā́ jaráso'horātrā́bʰyāmā́yuṣó'ntaṃ gácʰati sárvaṃ haivā́yureti

Verse: 3 
Sentence: a    
devā́ḥ
Sentence: b    
etásmādántakānmr̥tyóḥ saṃvatsarā́tprajā́paterbibʰayā́ṃ cakruryadvaí no'yámahorātrā́bʰyāmā́yuṣó'ntaṃ na gácʰedíti

Verse: 4 
Sentence: a    
etā́nyajñakratū́ṃstenire
Sentence: b    
agnihotráṃ darśapūrṇamāsaú cāturmāsyā́ni paśubandʰáṃ saumyámadʰvaraṃ étairyajñakratúbʰiryájamānā nā̀mr̥tatvámānaśire

Verse: 5 
Sentence: a    
te hā́pyagníṃ cikyire
Sentence: b    
té'parimitā evá pariśríta úpadadʰuráparimitā yájuṣmatīráparimitā lokampr̥ṇā yátʰedamápyetarhyéka upadádʰatī́ti devā́ akurvanníti ha naìvā̀mr̥tatvámānaśire

Verse: 6 
Sentence: a    
té'rcantaḥ śrā́myantaśceruḥ
Sentence: b    
amr̥tatvámavarúrutsamānāstā́nha prajā́patiruvāca na vaí me sárvāṇi rūpāṇyúpadʰattʰā́ti vaivá recáyatʰa vābʰyā̀payatʰa tásmānnā̀mŕ̥tā bʰavatʰéti

Verse: 7 
Sentence: a    
hocuḥ
Sentence: b    
tébʰyo vaí nastvámeva tádbrūhi yátʰā te sárvāṇi rūpā́ṇyupadádʰāméti

Verse: 8 
Sentence: a    
hovāca
Sentence: b    
ṣaṣṭíṃ ca trī́ṇi ca śatā́ni pariśríta úpadʰatta ṣaṣṭíṃ ca trī́ṇi ca śatā́ni yájuṣmatīrádʰi ṣáṭtriṃśatamátʰa lokampr̥ṇā dáśa ca sahásrāṇyaṣṭaú ca śatānyúpadʰattā́tʰa me sárvāṇi rūpāṇyúpadʰāsyatʰā́tʰāmŕ̥tā bʰaviṣyatʰéti ha tátʰā devā úpadadʰustáto devā́ amŕ̥tā āsuḥ

Verse: 9 
Sentence: a    
mr̥tyúrdevā́nabravīt
Sentence: b    
ittʰámeva sárve manuṣyā̀ amŕ̥tā bʰaviṣyantyátʰa ko máhyam bʰāgó bʰaviṣyatī́ti hocurnātó'paraḥ káścaná saha śárīreṇāmŕ̥to'sadyadaìva tvámetám bʰāgaṃ hárāsā átʰa vyāvŕ̥tya śárīreṇāmŕ̥to'sadyò'mr̥tó'sadvidyáyā kármaṇā véti yadvai tadábruvanvidyáyā kármaṇā vétyeṣā́ haiva sā́ vidyā yádagníretádu haiva tatkárma yádagniḥ

Verse: 10 
Sentence: a    
te evámetádvidúḥ
Sentence: b    
vaitatkárma kurváte mr̥tvā púnaḥ sámbʰavanti sambʰávanta evā̀mr̥tatvámabʰisámbʰavantyátʰa evaṃ viduryé vaitatkárma kurváte mr̥tvā púnaḥ sámbʰavanti etásyaivā́nnam púnaḥ-punarbʰavanti

Verse: 11 
Sentence: a    
sa yádagníṃ cinuté
Sentence: b    
etámeva tadántakam mr̥tyúṃ saṃvatsarám prajā́patimagnímāpnoti yáṃ devā ā́pnuvannetamúpadʰatte yátʰaivaìnamadó devā́ upā́dadʰata

Verse: 12 
Sentence: a    
pariśrídbʰirevā̀sya rā́trīrāpnoti
Sentence: b    
yájuṣmatībʰiráhānyardʰamāsānmā́sānr̥tū́ṃlokamr̥ṇā́bʰirmuhūrtā́n

Verse: 13 
Sentence: a    
tadyā́ḥ pariṣrítaḥ
Sentence: b    
rā́trilokāstā rā́trīṇāmeva sā́ptiḥ kriyáte rā́trīṇām pratimā tā́ḥ ṣaṣṭíśca trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́ni saṃvatsarásya rā́trayastā́sāmékaviṃśatiṃ gā́rhapatye pariśráyati dvā́bʰyāṃ nā̀śītiṃ dʰíṣṇyeṣu dvé ekaṣaṣṭe śaté āhavanī́ye

Verse: 14 
Sentence: a    
átʰa yájuṣmatyaḥ
Sentence: b    
darbʰastambó logeṣṭakā́ḥ puṣkaraparṇáṃ rukmapuruṣau srúcau svayamātr̥ṇā́ dūrveṣṭakā dvíyajū retaḥsícau viśvájyotirr̥tavyè áṣāḍʰā kūrmá ulūkʰalamusalé ukʰā páñca paśuśīrṣáṇi páñcadaśāpasyā̀ḥ páñca cʰandasyā̀ḥḥ

Verse: 15 
Sentence: a    
átʰa dvitī́yā
Sentence: b    
páñcāśvinyò dvé r̥tavyè páñca vaiśvadevyáḥ páñca prāṇabʰŕ̥taḥ páñcāpasyā̀ ékayā viṃśatírvayasyā̀stā ékacatvāriṃśaddvitī́yā cítiḥ

Verse: 16 
Sentence: a    
átʰa tr̥tī́yā
Sentence: b    
svayamātr̥ṇā páñca díśyā viśvájyotiścátasra r̥tavyā̀ dáśa prāṇabʰŕ̥taḥ ṣáṭtriṃśaccʰandasyā̀ścáturdaśa vā́lakʰilyāstā ékasaptatistr̥tī́yā cítiḥ

Verse: 17 
Sentence: a    
átʰa caturtʰī̀
Sentence: b    
aṣṭā́daśa pratʰamā átʰa dvā́daśā́tʰa saptádaśa tā́ḥ saptácatvāriṃśaccaturtʰī cítiḥ

Verse: 18 
Sentence: a    
átʰa pañcamī
Sentence: b    
páñcāsapatnā́ścatvāriṃśádvirā́ja ékayā triṃśatstómabʰāgāḥ páñca nākasádaḥ páñca páñcacūḍā ékatriṃśaccʰandasyā̀ aṣṭau gā́rhapatyo cítiraṣṭaú punaścitírr̥tavyè viśvájyotirvikarṇī́ ca svayamātr̥ṇā cā́śmā pŕ̥śniryáścitè'gnírnidʰīyáte tā́ aṣṭātriṃśáṃ śatám pañcamī cítiḥ

Verse: 19 
Sentence: a    
tāḥ sárvāḥ pañcábʰirná catvā́ri śatā́ni
Sentence: b    
táyo yā́ḥ ṣaṣṭíśca trī́ṇi ca śatānyáharlokāstā áhnāmeva sā́ptiḥ kriyaté'hnām pratimā tā́ḥ ṣaṣṭíśca trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́ni saṃvatsarasyā́hānyátʰa yāḥ ṣáṭtriṃśatpúrīṣaṃ tā́sāṃ ṣaṭtriṃśī táto yāścáturviṃśatirardʰamāsálokāstā́ ardʰamāsā́nāmeva sā́ptiḥ kriyáte'rdʰamāsā́nām pratimā́tʰa dvā́daśa mā́salokāstā mā́sānāmeva sā́ptiḥ kriyáte mā́sānām pratimā tā́ u dvá-dve sahártúlokā r̥tūnā́maśūnyátāyai

Verse: 20 
Sentence: a    
átʰa yā́ lokampr̥ṇā́ḥ
Sentence: b    
muhurtálokāstā́ muhūrtā́nāmeva sā́ptiḥ kriyáte muhūrtā́nām pratimā dáśa ca sahásrāṇyaṣṭaú ca śatā́ni bʰavantyetā́vanto saṃvatsarásya muhūrtāstā́sāmékavih+śatiṃ gā́rhapatya upadádʰāti dvā́bʰyāṃ nā̀śītiṃ dʰíṣṇyeṣvāhavanī́ya ítarā etā́vanti vaí saṃvatsarásya rūpā́ṇi tā́nyasyā́trāptānyupahitāni bʰavanti

Verse: 21 
Sentence: a    
taddʰaíke
Sentence: b    
āhavanī́ya evaìtā́ṃ sampádamāpipayiṣantyanye vā́ etè'gnáyaścitāḥ kímanyatrópahitā iha sámpaśyeméti na tátʰā kuryāddáśa vā́ etā́nagnī́ṃścinutè'ṣṭau dʰíṣṇyānāhavanī́yaṃ ca gā́rhapatyaṃ ca tásmādāhurvirā́ḍagniríti dáśākṣarā virāṭ tānnu sárvānékamivaivā́cakṣate'gnirítyetásya hyèvaìtā́ni sárvāṇi rūpā́ṇi yátʰā saṃvatsarásyāhorātrā́ṇyardʰamāsā mā́sā r̥táva evámasyaitā́ni sárvāṇi rūpā́ṇi

Verse: 22 
Sentence: a    
te ha tátʰā kurvánti
Sentence: b    
etā́ni hāsya rūpā́ṇi bahirdʰā́ kurvantyátʰo pāpavasyasáṃ kurvanti kṣatrā́ya víśam pratipratínīm pratyudyāmínīmāgnīdʰrī́ye áśmānam pŕ̥śnimúpadadʰātyátʰa taṃ sámpaśyati kímu táṃ sampáśyannítarā na sámpaśyedyénaiva nírr̥tim pāpmā́namapahate ekādaśáḥ

Verse: 23 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámu átra na sámpaśyatī́ti na hyènā abʰijuhotyā́hutyā íṣṭakā sárvā kr̥tsnā bʰávatī́ti

Verse: 24 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitā ánatiriktā úpahitā bʰavantī́ti vīryáṃ vā́ asyaitā ánatiriktaṃ vai púruṣaṃ vīryáṃ ha vā́ etaṃ sárvaṃ kr̥tsnam prajā́patiṃ sáṃskaroti eváṃ vidvā́netatkárma kurute vaitádevaṃ véda

Paragraph: 4 
Verse: 1 
Sentence: a    
prajā́patiṃ vaí prajā́ḥ sr̥jámānam
Sentence: b    
pāpmā́ mr̥tyúrabʰipárijagʰāna sa tápo'tapyata sahásraṃ saṃvatsarā́npāpmā́naṃ vijíhāsan

Verse: 2 
Sentence: a    
tásya tápastepānásya
Sentence: b    
ebʰyó lomagartébʰya ūrdʰvā́ni jyótīṃṣyāyaṃstadyā́ni tā́ni jyótīṃṣyetā́ni tā́ni nákṣatrāṇi yā́vantyetā́ni nákṣatrāṇi tā́vanto lomagartā yā́vanto lomagartāstā́vantaḥ sahásrasaṃvatsarasya muhūrtā́ḥ

Verse: 3 
Sentence: a    
sahasratamé saṃvatsaré
Sentence: b    
sarvó'tyapavata sa yaḥ sò'tyápavatāyámeva vāyuryò'yam pávaté'tʰa yaṃ tám pāpmā́namatyápavatedaṃ tacʰárīraṃ u tásmai manuṣyò yáḥ sahásrasaṃvatsaramavarundʰītá vidyáyā ha vā́ evaṃvítsahásrasaṃvatsaramávarunddʰe

Verse: 4 
Sentence: a    
sárvā evaìtā íṣṭakāḥ sāhasrīrúpāsīta
Sentence: b    
rātrisahasréṇa rātrisahasreṇaíkaikām pariśrítaṃ sámpannāmúpāsītāhaḥsahasréṇāhaḥsahasreṇaíkaikāmaharbʰā́jamardʰamāsasahasréṇārdʰamāsasahasreṇaíkaikāmardʰamāsabʰā́jam māsasahasréṇa-māsasahasreṇaíkaikām māsabʰā́jamr̥tusahasréṇartr̥sahasreṇaíkaikāmr̥tubʰā́jam muhūrtasahasréṇa-muhūrtasahasreṇaíkaikām muhūrtabʰā́jaṃ saṃvatsarasahasréṇa saṃvatsaraṃ te etámevámagníṃ saṃvatsaréṇa sámpannaṃ vidúḥ sahasratamī́ṃ hāsya kalā́ṃ vidurátʰa enamevaṃ vidurná hāsya sahasratamī́ṃ caná kalā́ṃ vidurátʰa evaìvaṃ véda vaitatkárma kurute haivaìtaṃ sárvaṃ kr̥tsnám prājāpatyámagnímāpnoti yám prajā́patirā́pnottásmādevaṃvittápa evá tapyeta yádu ha vā́ evaṃvittápa tapyáta ā́ maitʰunātsárvaṃ hāsya tátsvargáṃ lokámabʰisámbʰavati

Verse: 5 
Sentence: a    
tádetádr̥cā̀bʰyùktam
Sentence: b    
na mŕ̥ṣā śrāntaṃ yadávanti devā íti haivaìváṃ vidúṣaḥ kíṃ cana mŕ̥ṣā śrāntám bʰavati tátʰo hāsyaitatsárvaṃ devā́ avanti

Paragraph: 5 
Verse: 1 
Sentence: a    
átʰādeśā́ upaniṣádām
Sentence: b    
vāyúragniríti ha śākāyanína úpāsata ādityò'gnirítyu haíka āhurátʰa ha smāha śraúmatyo hā́liṅgavo vāyúrevā̀gnistásmādyadaìvā̀dʰvaryúruttamaṃ kárma karotyátʰaitámevā́pyetī́ti

Verse: 2 
Sentence: a    
śā́ṭyāyaniru ha smāha
Sentence: b    
saṃvatsará evā̀gnistásya vasantaḥ śíro grīṣmo dákṣiṇaḥ pakṣó varṣā úttaraḥ śarádr̥turmádʰyamātmā́ hemantaśiśirā́vr̥tū púcʰam pratiṣṭʰā vā́gagníḥ prāṇó vāyuścákṣurādityo mánaścandrámāḥ śrótraṃ díśa ā́po mitʰunaṃ tápaḥ pratiṣṭʰā mā́sāḥ párvāṇyardʰamāsā́ nāḍyò'horātrā́ṇi rajatasuvarṇā́ni pátrāṇi eváṃ devānápyetī́ti saṃvatsarò'gnirítyu haivá vidyādetanmáyo bʰavatī́ti tvèvá vidyāt

Verse: 3 
Sentence: a    
célaka u ha smāha śāṇḍilyāyanáḥ
Sentence: b    
imá evá lokā́stisráḥ svayamātr̥ṇávatyaścítayo yájamānaścaturtʰī sárve kā́māḥ pañcamī̀mā́ṃśca lokā́ntsaṃskurvá ātmā́naṃ ca sárvāṃśca kā́mānítyevá vidyādíti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.