TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 65
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
tásya
vā́
etásyāgnéḥ
Sentence: b
vā́gevòpaniṣádvācā
hí
cīyáta
r̥cā
yájuṣā
sāmnéti
nu
daivyā́tʰa
yánmānuṣyā́
vācāhétīdáṃ
kurutétīdáṃ
kurutéti
tádu
ha
táyā
cīyate
Verse: 2
Sentence: a
sā
vā́
eṣā
vā́ktredʰāvihitā́
Sentence: b
ŕ̥co
yájūṃṣi
sā́māni
ténāgnístredʰāvihitá
eténa
hí
trayéṇa
cīyate'pyáhaiváṃ
tredʰāvihitá
ittʰáṃ
ha
tvèvā́pi
tredʰāvihito
yádasmiṃstredʰāvihitā
íṣṭakā
upadʰīyánte
púṃnāmnya
strī́nāmnyo
nápuṃsakanāmnyastredʰāvihitā́nyu
evèmā́ni
púruṣasyā́ṅgāni
púṃnāmāni
strī́nāmāni
nápuṃsakanāmāni
Verse: 3
Sentence: a
sò'yámātmā́
tredʰāvihitá
eva
Sentence: b
sò'néna
trédʰāvihiténātmánaitáṃ
tredʰāvihitaṃ
daívamamŕ̥tamāpnoti
tā́
u
sárvā
íṣṭakā
ítyevā́cakṣate
néṣṭaka
íti
néṣṭakamíti
vācó
rūpéṇa
vāggʰyèvaìtatsárvaṃ
yatstrī
púnānnápuṃsakaṃ
vācā
hyèvaìtatsárvamāptaṃ
tásmādenā
aṅgirasváddʰruvā́
sīdétyeva
sárvāḥ
sādáyati
nā̀ṅgirasváddʰruváḥ
sīdéti
nā̀ṅgirasváddʰruváṃ
sīdéti
vā́caṃ
hyèvaìtā́ṃ
saṃskurute
Verse: 4
Sentence: a
sā
yā
sā
vā́gasau
sá
ādityáḥ
Sentence: b
sá
eṣá
mr̥tyustadyakíṃ
cārvācī́namādityātsárvaṃ
tánmr̥tyúnāptaṃ
sa
yó
hainamáto'rvācī́naṃ
cinuté
mr̥tyúnā
hainaṃ
sá
āptáṃ
cinute
mr̥tyáve
ha
sá
ātmā́namápidadʰātyátʰa
yá
enamáta
ūrdʰváṃ
cinute
sá
punarmr̥tyumápajayati
vidyáyā
ha
vā́
asyaiṣó'ta
ūrdʰváṃ
citó
bʰavati
Verse: 5
Sentence: a
sā
vā́
eṣā
vā́ktredʰāvihitā́
Sentence: b
ŕ̥co
yájūṃṣi
sā́māni
máṇḍalamevárco'rciḥ
sā́māni
púruṣo
yájūṃṣyátʰaitádamŕ̥taṃ
yádetádarcirdī́pyata
idaṃ
tátpuṣkaraparṇaṃ
tadyátpuṣkaraparṇámupadʰā́yāgníṃ
cinótyetásminnevaìtádamŕ̥ta
r̥ṅmáyaṃ
yajurmáyaṃ
sāmamáyamātmā́naṃ
sáṃskurute
sò'mŕ̥to
bʰavati
Paragraph: 2
Verse: 1
Sentence: a
yádetanmáṇḍalaṃ
tápati
Sentence: b
tánmaháduktʰaṃ
tā
.
!caḥ
sá
r̥cā́ṃ
lokó'tʰa
yádetádarcirdī́pyate
tánmahāvrataṃ
tā́ni
sā́māni
sa
sā́mnāṃ
lokó'tʰa
yá
eṣá
etásminmáṇḍale
púruṣaḥ
sò'gnistā́ni
yájūṃṣi
sa
yájuṣāṃ
lokaḥ
Verse: 2
Sentence: a
saiṣā́
trayyèvá
vidyā́
tapati
Sentence: b
táddʰaitadapyávidvāṃsa
āhustrayī
vā́
eṣā́
vidyā
tápatī́ti
vā́ggʰaiva
tatpáśyantī
vadati
Verse: 3
Sentence: a
sá
eṣá
etásminmáṇḍale
púruṣó'tʰaitádamŕ̥taṃ
yádetádarcirdī́pyate
tásmānmr̥tyurná
mriyate'mŕ̥te
hyántastásmādu
ná
dr̥śyate'mŕ̥te
hyántáḥ
Verse: 4
Sentence: a
tádeṣa
ślóko
bʰavati
Sentence: b
ántaram
mr̥tyóramŕ̥tamityávaraṃ
hyetánmr̥tyóramŕ̥tam
mr̥tyā́vamŕ̥tamā́hitamítyetásminhi
púruṣa
etanmáṇḍalam
prátiṣṭʰitaṃ
tápati
mr̥tyurvívasvantaṃ
vasta
ítyasau
vā́
ādityo
vívasvāneṣa
hyáhorātré
viváste
támeṣá
vaste
sarváto
hyènena
párivr̥to
mr̥tyórātmā
vívasvatī́tyetásminhi
máṇḍala
etásya
púruṣasyātmaìtádeṣa
ślóko
bʰavati
Verse: 5
Sentence: a
táyorvā́
etáyoḥ
Sentence: b
ubʰáyoretásya
cārcíṣa
etásya
ca
púruṣasyaitanmáṇḍalam
pratiṣṭʰā
tásmānmaháduktʰam
párasmai
ná
śaṃsennédetā́m
pratiṣṭʰā́ṃ
cʰinádā
ítyetā́ṃ
ha
sá
pratiṣṭʰā́ṃ
cʰintte
yó
maháduktʰam
párasmai
śáṃsati
tásmāduktʰaśasam
bʰū́yiṣṭʰam
páricakṣate
pratiṣṭʰācʰinno
hi
bʰávatī́tyadʰidevatám
Verse: 6
Sentence: a
átʰādʰiyajñám
Sentence: b
yáde
tanmáṇḍalaṃ
tápatyayaṃ
sá
rukmó'tʰa
yádetádarcirdī́pyata
idaṃ
tátpuṣkaraparṇamā́po
hyètā
ā́paḥ
puṣkaraparṇamátʰa
yá
eṣá
etásminmáṇḍale
púruṣo'yámeva
sa
yò'yáṃ
hiraṇmáyaḥ
púruṣastádetádevaìtáttrayáṃ
saṃskŕ̥tyehópadʰatte
tádyajñásyaivā́nu
saṃstʰā́mūrdʰvamútkrāmati
tádetamápyeti
yá
eṣa
tápati
tásmādagniṃ
nā́driyeta
párihantumamútra
hyèṣá
tadā́
bʰavatītyu
evā̀dʰiyajñám
Verse: 7
Sentence: a
átʰādʰyātmám
Sentence: b
yádetanmáṇḍalaṃ
tápati
yáścaiṣá
rukmá
idaṃ
tácʰuklámakṣannátʰa
yádetádarcirdī́pyate
yáccaitátpuṣkaraparṇámidaṃ
tátkr̥ṣṇámakṣannátʰa
yá
eṣá
etásminmaṇḍale
púruṣo
yáścaiṣá
hiraṇmáyaḥ
púruṣo'yámeva
sa
yò'yáṃ
dakṣiṇè'kṣanpúruṣaḥ
Verse: 8
Sentence: a
sá
eṣá
evá
lokampr̥ṇā́
Sentence: b
tā́meṣa
sárvo'gnírabʰisámpadyate
tásyaitánmitʰunaṃ
yò'yáṃ
savyè'kṣanpúruṣo'rdʰámu
haitádātmáno
yánmitʰunáṃ
yadā
vaí
sahá
mitʰunenā́tʰa
sarvó'tʰa
kr̥tsnáḥ
kr̥tsnátāyai
tadyatte
dve
bʰávato
dvandvaṃ
hi
mitʰunám
prajánanaṃ
tásmāddvé-dve
lokampr̥ṇe
úpadʰīyete
tásmādu
dvā́bʰyāṃ
cítim
práṇayanti
Verse: 9
Sentence: a
sá
eṣá
evéndraḥ
Sentence: b
yò'yáṃ
dakṣiṇè'kṣanpúruṣó'tʰeyamindrāṇī
tā́bʰyāṃ
devā́
etāṃ
vídʰr̥timakurvannā́sikāṃ
tásmājjāyā́yā
ánte
nā̀śnīyādvīryávānhāsmājjāyate
vīryávantamu
ha
sā́
janayati
yásyā
ánte
nā̀śnā́ti
Verse: 10
Sentence: a
tádetáddevavratáṃ
Sentence: b
rājanyábandʰavo
manuṣyā̀ṇāmanutamā́ṃ
gopāyanti
tásmādu
téṣu
vīryávānjāyate'mr̥tavā́kā
váyasāṃ
sā́
kṣipraśyenáṃ
janayati
Verse: 11
Sentence: a
tau
hŕ̥dayasyākāśám
pratyavétya
Sentence: b
mitʰunī́bʰavatastaú
yadā́
mitʰunasyā́ntaṃ
gácʰató'tʰa
haitatpúruṣaḥ
svapiti
tadyátʰā
haivèdám
mānuṣásya
mitʰunasyā́ntaṃ
gatvā̀saṃvidá
iva
bʰávatyeváṃ
haivaìtádasaṃvidá-iva
bʰavati
daívaṃ
hyètánmitʰunám
paramò
hyeṣá
ānandáḥ
Verse: 12
Sentence: a
tásmādevaṃvítsvapyāt
Sentence: b
lokyáṃ
haité
eva
táddeváte
mitʰunéna
priyéṇa
dʰā́mnā
sámardʰayati
tásmādu
ha
svápantaṃ
dʰurèva
ná
bodʰayennédeté
deváte
mitʰunobʰávantyau
hinásānī́ti
tásmādu
haitátsuṣupúṣaḥ
śleṣmaṇámiva
múkʰam
bʰavatyeté
eva
táddeváte
rétaḥ
siñcatastásmādrétasa
idaṃ
sárvaṃ
sámbʰavati
yádidaṃ
kíṃ
ca
Verse: 13
Sentence: a
sá
eṣá
evá
mr̥tyúḥ
Sentence: b
yá
eṣá
etásminmáṇḍale
púruṣo
yáścāyáṃ
dakṣiṇè'kṣanpúruṣastásya
haitásya
hŕ̥daye
pā́dāvátihatau
taú
haitádācʰidyótkrāmati
sá
yadòtkrā́matyátʰa
haitatpúruṣo
mriyate
tásmādu
haitatprétamāhurā́cʰedyasyéti
Verse: 14
Sentence: a
eṣá
u
evá
prāṇáḥ
Sentence: b
eṣa
hī̀māḥ
sárvāḥ
prajā́
praṇáyati
tásyaité
prāṇāḥ
svāḥ
sá
yadā
svápityátʰainameté
prāṇāḥ
svā
ápiyanti
tásmātsvāpyayáḥ
svāpyayó
ha
vai
taṃ
svápna
ityā́cakṣate
paró'kṣam
paró'kṣakāmā
hí
devā́ḥ
Verse: 15
Sentence: a
sá
etaíḥ
suptáḥ
Sentence: b
na
kásya
caná
veda
na
mánasā
sáṃkalpayati
ná
vācā́nnasya
rásaṃ
víjānāti
ná
prāṇéna
gandʰaṃ
víjānāti
na
cákṣuṣā
paśyati
na
śrótreṇa
śr̥ṇótyetaṃ
hyèté
tadā́pītā
bʰávanti
sá
eṣa
ékaḥ
sánprajā́su
bahudʰā
vyā́viṣṭastásmādékā
satī́
lokampr̥ṇā
sárvamagnímanuvíbʰavatyátʰa
yadéka
eva
tásmādékā
Verse: 16
Sentence: a
tádāhuḥ
Sentence: b
éko
mr̥tyúrbahávā3
ityékaśca
bahávaścéti
ha
brūyādyadáhāsā́vamútra
tenaikó'tʰa
yádihá
prajā́su
bahudʰā
vyā́viṣṭasténo
bahávaḥ
Verse: 17
Sentence: a
tádāhuḥ
Sentence: b
antiké
mr̥tyúrdūrā
ítyantiké
ca
dūre
céti
ha
brūyādyadáhāyámihā̀dʰyātmaṃ
ténāntiké'tʰa
yádasā́vamútra
téno
dūré
Verse: 18
Sentence: a
tádeṣa
ślóko
bʰavati
Sentence: b
ánne
bʰātyápaśrito
rásānāṃ
saṃkṣáre'mŕ̥ta
íti
yádetánmáṇḍalaṃ
tápati
tadánnamátʰa
yá
eṣá
etásminmáṇḍale
púruṣaḥ
sò'ttā
sá
etásminnanné'paśrito
bʰātī́tyadʰidevatám
Verse: 19
Sentence: a
átʰādʰyātmám
Sentence: b
idámeva
śárīramánnamátʰa
yò'yáṃ
dakṣiṇè'kṣanpúruṣaḥ
sò'ttā
sá
etásminnanné'paśrito
bʰāti
Verse: 20
Sentence: a
támetámagnirítyadʰvaryáva
úpāsate
Sentence: b
yájurítyeṣa
hī̀daṃ
sárvaṃ
yunákti
sāméti
cʰandogā́
etásminhī̀daṃ
sárvaṃ
samānámuktʰamíti
bahvr̥cā́
eṣa
hī̀daṃ
sárvamuttʰāpáyati
yāturíti
yātuvída
eténa
hī̀daṃ
sárvaṃ
yatáṃ
viṣamíti
sarpā́ḥ
sarpa
íti
sarpavída
ūrgíti
devā́
rayiríti
manuṣyā̀
māyetyásurāḥ
svadʰéti
pitáro
devajana
íti
devajanavído
rūpamíti
gandʰarvā́
gandʰa
ítyapsarásastaṃ
yátʰā-yatʰopā́sate
tádevá
bʰavati
táddʰainānbʰūtvā̀vati
tásmādetámevaṃvitsárvairevaìtairúpāsīta
sárvaṃ
haitádbʰavati
sárvaṃ
hainametádbʰūtvā̀vati
Verse: 21
Sentence: a
sá
eṣá
trīṣṭakò'gníḥ
Sentence: b
r̥gékā
yájurékā
sāmaíkā
tadyāṃ
kāṃ
cā́trarcòpadádʰāti
rukmá
eva
tásyā
āyátanamátʰa
yāṃ
yájuṣā
púruṣa
eva
tásyā
āyátanamátʰa
yāṃ
sā́mnā
puṣkaraparṇámeva
tásyā
āyátanameváṃ
trīṣṭakáḥ
Verse: 22
Sentence: a
te
vā́
eté
Sentence: b
ubʰé
eṣá
ca
rukmá
etácca
puṣkaraparṇámetam
púruṣamápīta
ubʰe
hyr̥̀ksāme
yájurapītá
evamvèkeṣṭakaḥ
Verse: 23
Sentence: a
sá
eṣá
evá
mr̥tyúḥ
Sentence: b
yá
eṣá
etásminmáṇḍale
púruṣo
yáścāyáṃ
dakṣiṇè'kṣanpúruṣaḥ
sá
eṣá
evaṃvída
ātmā́
bʰavati
sá
yadaìvaṃvídasmā́llokātpraityátʰaitámevā̀tmā́namabʰisámbʰavati
sò'mr̥to
bʰavati
mr̥tyurhyásyātmā
bʰávati
Paragraph: 3
Verse: 1
Sentence: a
neva
vā́
idamagré'sadāsīnnèva
sádāsīt
Sentence: b
ā́sīdiva
vā́
idamágre
nèvāsīttáddʰa
tanmána
evā̀sa
Verse: 2
Sentence: a
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b
nā́sadāsīnnò
sádāsīttadā́nīmíti
nèva
hi
sanmáno
nèvā́sat
Verse: 3
Sentence: a
tádidam
mánaḥ
sr̥ṣṭámāvírabubʰūṣat
Sentence: b
níruktataram
mūrtátaraṃ
tádātmā́namánvaicʰattattápo'tapyata
tatprā́mūrcʰattatṣáṭtriṃśataṃ
sahásrāṇyapaśyadātmáno'gnī́narkā́nmanomáyānmanaścítaste
mánasaivā́dʰīyanta
mánasācīyanta
mánasaiṣu
gráhā
agr̥hyanta
mánasāstuvata
mánasāśaṃsanyatkíṃ
ca
yajñe
kárma
kriyáte
yatkíṃ
ca
yajñíyaṃ
kárma
mánasaiva
téṣu
tánmanomáyeṣu
manaścítsu
manomáyamakriyata
tadyatkíṃ
cemā́ni
bʰūtā́ni
mánasā
saṃkalpáyanti
téṣāmeva
sā
kŕ̥tistā́nevā́dadʰati
tā́ṃścinvanti
téṣu
gráhāngr̥hṇanti
téṣu
stuvate
téṣu
śaṃsantyetā́vatī
vai
mánaso
víbʰūtiretā́vatī
vísr̥ṣṭiretā́vanmánaḥ
ṣáṭtriṃśatsahásrāṇyagnáyo'rkāstéṣāmékaika
eva
tā́vānyā́vānasau
pū́rvaḥ
Verse: 4
Sentence: a
tanmáno
vā́camasr̥jata
Sentence: b
sèyaṃ
vā́ksr̥ṣṭā̀vírabubʰūṣanníruktatarā
mūrtátarā
sātmā́namánvaicʰatsā
tápo'tapyata
sā
prā́mūrcʰatsā
ṣáṭtriṃśataṃ
sahásrāṇyapaśyadātmáno'gnī́narkā́nvāṅmáyānvākcítasté
vā́caìvādʰīyanta
vācaìṣu
gráhā
agr̥hyanta
vācā̀stuvata
vācā̀śaṃsanyatkíṃ
ca
yajñe
kárma
kriyáte
yatkiṃ
ca
yajñíyaṃ
kárma
vācaìva
téṣu
tádvāṅmáyeṣu
vākcítsu
vāṅmáyamakriyata
tadyatkíṃ
cemā́ni
bʰūtā́ni
vācā
vádanti
téṣāmeva
sā
kŕ̥tistā́nevā́dadʰati
tā́ṃścinvanti
téṣu
gráhāngr̥hṇanti
téṣu
stuvate
téṣu
śaṃsantyetā́vatī
vaí
vāco
víbʰūtiretā́vatī
vísr̥ṣṭiretā́vatī
vākṣáṭtriṃśatsahásrāṇyagnáyo'rkāstéṣāmékaika
eva
tā́vānyā́vānasau
pū́rvaḥ
Verse: 5
Sentence: a
sā
vā́kprāṇámasr̥jata
Sentence: b
sò'yám
prāṇáḥ
sr̥ṣṭá
āvírabubʰūṣanníruktataro
mūrtátaraḥ
sá
ātmā́namánvaicʰatsa
tápo'tapyata
sa
prā́mūrcʰatsa
ṣáṭtriṃśataṃ
sahásrāṇyapaśyadātmáno'gnī́narkā́nprāṇamáyānprāṇacítasté
prāṇénaivā́dʰīyanta
prāṇénācīyanta
prāṇénaiṣu
gráhā
agr̥hyanta
prāṇénāstuvata
prāṇénāśaṃsanyatkíṃ
ca
yajñe
kárma
kriyáte
yatkíṃ
ca
yajñíyaṃ
kárma
prāṇénaiva
téṣu
tátprāṇamáyeṣu
prāṇacítsu
prāṇamáyamakriyata
tadyatkíṃ
cemā́ni
bʰūtā́ni
prāṇéna
prāṇánti
téṣāmeva
sā
kr̥tistā́nevā́dadʰati
tā́ṃṣcinvanti
téṣu
gráhāngr̥hṇanti
téṣu
stuvate
téṣu
śaṃsantyetā́vatī
vaí
prāṇásya
víbʰūtiretā́vatī
vísr̥ṣṭiretā́vānprāṇaḥ
ṣaṭtriṃśa
Verse: 6
Sentence: a
sá
prāṇaścákṣurasr̥jata
Sentence: b
tádidaṃ
cákṣuḥ
sr̥ṣṭámāvírabubʰūṣanníruktataram
mūrtátaraṃ
tádātmā́namánvaicʰattattápo'tapyata
tatprā́mūrcʰattatṣáṭtriṃśataṃ
sahásrāṇyapaśyadātmáno'gnī́narkā́ścakṣurmáyāṃścakṣuścítaste
cákṣuṣaivā́dʰīyanta
cákṣuṣācīyanta
cákṣuṣaiṣu
gráhā
agrr̥hyanta
cákṣuṣāstuvata
cákṣuṣāśaṃsanyatkíṃ
ca
yajñe
kárma
kriyáte
yatkíṃ
ca
yajñíyaṃ
karma
cákṣuṣaiva
téṣu
táccakṣurmáyeṣu
cakṣuścítsu
cakṣurmáyamakriyata
tadyatkíṃ
cemā́ni
bʰūtā́ni
cákṣuṣā
paśyánti
téṣāmeva
sā
kŕ̥tistā́nevā́dadʰati
tā́ṃścinvanti
téṣu
gráhāngr̥hṇanti
téṣu
stuvate
téṣu
śaṃsantyetā́vatī
vai
cákṣuṣo
víbʰūtiretā́vatī
vísr̥ṣṭiretā́vaccákṣuḥ
ṣáṭtriṃśa
Verse: 7
Sentence: a
taccákṣuḥ
śrótramasr̥jata
Sentence: b
tádidaṃ
śrótraṃ
sr̥ṣṭámāvírabubʰūṣanníruktataram
mūrtátaraṃ
tádātmā́namánvaicʰattattápo'tapyata
tatprā́mūrcʰattatṣáṭtriṃśataṃ
sahásrāṇyapaśyadātmáno'gnī́narkā́ṇcʰrotramáyāñcʰrotracítaste
śrótreṇaivā́dʰīyanta
śrótreṇācīyanta
śrótreṇaiṣu
gráhā
agr̥hyanta
śrótreṇāstuvata
śrótreṇāśaṃsanyatkíṃ
ca
yajñe
kárma
kriyáte
yatkíṃ
ca
yajñíyaṃ
kárma
śrótreṇaiva
téṣu
tácʰrotramáyeṣu
śrotracítsu
śrotramáyamakriyata
tadyatkíṃ
cemā́ni
bʰūtā́ni
śrótreṇa
śr̥ṇvánti
téṣāmeva
sā
kŕ̥tistā́nevā́dadʰati
tā́ṃścinvanti
téṣu
gráhāngr̥hṇanti
téṣu
stuvate
téṣu
śaṃsantyetā́vatī
vai
śrótrasya
víbʰūtiretā́vatī
vísr̥ṣṭiretā́vacʰrótraṃ
ṣáṭtriṃśa
Verse: 8
Sentence: a
tacʰrótraṃ
kármāsr̥jata
Sentence: b
tátprāṇā́nabʰisámamūrcʰadimáṃ
saṃdegʰámannásaṃdehamákr̥tsnaṃ
vai
kármarté
prāṇebʰyó'kr̥tsnā
uvaí
prāṇā́
r̥te
kármaṇaḥ
Verse: 9
Sentence: a
tádidaṃ
kárma
sr̥ṣṭámāvírabubʰūṣat
Sentence: b
níruktataram
mūrtátaraṃ
tádātmā́namánvaicʰattattápo'tapyata
tatprā́mūrcʰattatṣáṭtriṃśataṃ
sahásrāṇyapaśyadātmáno'gnī́narkā́nkarmamáyānkarmacítaste
kármaṇaivā́dʰīyanta
kármaṇācīyanta
kármaṇaiṣu
gráhā
agr̥hyanta
kármaṇāstuvata
kármaṇāśaṃsanyatkíṃ
ca
yajñe
kárma
kriyáte
yatkíṃ
ca
yajñíyaṃ
kárma
kármaṇaiva
téṣu
tátkarmamáyeṣu
karmacítsu
karmamáyamakriyata
tadyatkíṃ
cemā́ni
bʰūtā́ni
kárma
kurváte
téṣāmeva
sā
kŕ̥tistā́nevā́dadʰati
tā́ṃścinvanti
téṣu
gráhāngr̥hṇanti
téṣu
stuvate
téṣu
śaṃsantyetā́vatī
vai
kármaṇo
víbʰūtiretā́vatī
vísr̥ṣṭiretā́vatkárma
ṣáṭtriṃśa
Verse: 10
Sentence: a
tatkármāgnímasr̥jata
Sentence: b
āvistarāṃ
vā́
agniḥ
kármaṇaḥ
kármaṇā
hyènaṃ
janáyanti
kármaṇendʰáte
Verse: 11
Sentence: a
so'yámagníḥ
sr̥ṣṭá
āvírabubʰūṣat
Sentence: b
níruktataro
mūrtátaraḥ
sá
ātmā́namánvaicʰatsa
tápo'tapyata
sa
prā́mūrcʰatsa
ṣáṭtriṃśataṃ
sahásrāṇyapaśyadātmáno'gnī́narkā́nagnimáyānagnicítastè'gnínaivā́dʰīyantāgnínācīyantāgnínaiṣu
gráhā
agr̥hyantāgnínāstuvatāgnínāśaṃsanyatkíṃ
ca
yajñe
kárma
kriyáte
yatkíṃ
ca
yajñíyaṃ
kármāgnínaiva
téṣu
tádagnimáyeṣvagnicítsvagnimáyamakriyata
tadyatkíṃ
cemā́ni
bʰūtā́nyagnímindʰáte
téṣāmeva
sā
kŕ̥tistā́nevā́dadʰati
tā́ṃścinvanti
téṣu
gráhāngr̥hṇanti
téṣu
stuvate
téṣu
śaṃsantyetā́vatī
vā́
agnervíbʰūtiretā́vatī
vísr̥ṣṭiretā́vānagniḥ
ṣáṭtriṃśatsahásrāṇyagnáyo=rkāstéṣāmékaika
eva
tā́vānyā́vānasau
pū́rvaḥ
Verse: 12
Sentence: a
té
haité
vidyācíta
eva
Sentence: b
tā́nhaitā́nevaṃvíde
sarvadā
sárvāṇi
bʰūtā́ni
cinvantyápi
svápate
vidyáyā
haivaìtá
evaṃvídaścitā́
bʰavanti
Paragraph: 4
Verse: 1
Sentence: a
ayaṃ
vāvá
loká
eṣò'gníścitáḥ
Sentence: b
tasyā́pa
evá
pariśríto
manuṣyā̀
yájuṣmatya
íṣṭakāḥ
sū́dadohā
óṣadʰayaśca
vánaspátayaśca
púrīṣamā́hutayaḥ
samídʰo'gnírlokampr̥ṇā
tadvā́
etatsárvamagnímevā̀bʰisámpadyate
tatsárvo'gnírlokampr̥ṇā́mabʰisámpadyate
sa
yó
haitádevaṃ
véda
lokampr̥ṇā́menam
bʰūtámetatsárvamabʰisámpadyate
Verse: 2
Sentence: a
antárikṣaṃ
ha
tvèvaìṣò'gníścitáḥ
Sentence: b
tásya
dyā́vāpr̥tʰivyórevá
saṃdʰíḥ
pariśrítaḥ
páreṇa
hāntárikṣaṃ
dyā́vāpr̥tʰivī
sáṃdʰattastā́ḥ
pariśríto
váyāṃsi
yájuṣmatya
íṣṭakā
varṣaṃ
sū́dadohā
márīcayaḥ
púrīṣamā́hutayaḥ
samídʰo
vāyúrlokampr̥ṇā
tadvā́
etatsárvaṃ
vāyúmevā̀bʰisámpadyate
tatsárvo'gnírlo
Verse: 3
Sentence: a
dyaúrha
tvèvaìṣò'gníścitáḥ
Sentence: b
tasyā́pa
evá
pariśríto
yátʰā
ha
vā́
idaṃ
kóśaḥ
sámubjita
evámimé
lokā́
apsvántastadyā́
imā́ṃlokānpáreṇā́pastāḥ
pariśríto
devā
yájuṣmatya
íṣṭakā
yádevaìtásmiṃloké'nnaṃ
tatsū́dadohā
nákṣatrāṇi
púrīṣamā́hutayaḥ
samídʰa
ādityó
lokampr̥ṇā
tadvā́
etatsárvamādityámevā̀bʰisámpadyate
tatsárvo'gnírlo
Verse: 4
Sentence: a
ādityó
ha
tvèvaìṣò'gníścitáḥ
Sentence: b
tásya
díśa
evá
pariśrítastā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́nyādityaṃ
díśaḥ
samantam
páriyanti
raśmáyo
yájuṣmatya
íṣṭakāstā́ḥ
ṣaṣṭíścaiva
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́nyādityásya
raśmáyastadyátpariśrítsu
yájuṣmatīḥ
pratyarpáyati
raśmīṃstáddikṣu
prátyarpayatyátʰa
yádantarā
díśaśca
raśmī́ṃśca
tatsū́dadohā
átʰa
yáddikṣú
ca
raśmíṣu
cā́nnaṃ
tatpúrīṣaṃ
tā
ā́hutayastā́ḥ
samidʰó'tʰa
yaddíśa
íti
ca
raśmáya
íti
cākʰyāyáte
tállokampr̥ṇā
tadvā́
etatsárvaṃ
díśa
íti
caivá
raśmáya
íti
cā́kʰyāyate
tatsárvo'gnírlo
Verse: 5
Sentence: a
nákṣatrāṇi
ha
tvèvaìṣò'gníścítaḥ
Sentence: b
tā́ni
vā́
etā́ni
saptáviṃśatirnákṣatrāṇi
saptáviṃśatiḥ
saptaviṃśatirhopanakṣatrāṇyékaikaṃ
nákṣatramanū́patiṣṭʰante
tā́ni
saptá
ca
śatā́ni
viṃśatiścā́dʰi
ṣáṭtriṃśattáto
yā́ni
saptá
ca
śatā́ni
viṃśatiścéṣṭakā
eva
tā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
pariśrítaḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
yájuṣmatyó'tʰa
yānyádʰi
ṣáṭtriṃśatsá
trayodaśo
mā́saḥ
sá
ātmā́
triṃśádātmā́
pratiṣṭʰā
dvé
śíra
evá
ṣaṭtriṃśyaù
tadyatte
dve
bʰávato
dvyákṣaraṃ
hi
śiró'tʰa
yádantarā́
nákṣatre
tatsū́dadohā
átʰa
yannákṣatreṣvánnaṃ
tatpúrīṣaṃ
tā
ā́hutayastā́ḥ
samidʰó'tʰa
yannákṣatrāṇī́tyākʰyāyáte
tállokampr̥ṇā
tadvā́
etatsárvaṃnákṣatrāṇī́tyevākʰyāyate
tatsárvo'gnírlo
Verse: 6
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ékaviṃśatirbr̥hatyá
ekaviṃśo
vaí
svargó
lokó
br̥hatī́
svargó
lokastádeṣá
svargáṃ
lokámabʰisámpadyata
ekaviṃśáṃ
ca
stómam
br̥hatī́ṃ
ca
cʰándaḥ
Verse: 7
Sentence: a
cʰándāṃsi
ha
tvèvaìṣò'gníścitáḥ
Sentence: b
tā́ni
vā́
etā́ni
sapta
cʰándāṃsi
caturuttarā́ṇi
tricā́ni
téṣāṃ
saptá
ca
śatā́ni
viṃśatíścākṣárāṇyádʰi
ṣáṭtriṃśattáto
yā́ni
saptá
ca
śatā́ni
viṃśatiścéṣṭakā
eva
tā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
pariśrítaḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
yájuṣmatyó'tʰa
yānyádʰi
ṣáṭtriṃśatsá
trayodaśo
mā́saḥ
sá
ātmā
triṃśádātmā́
pratiṣṭʰā
dvé
prāṇā
dve
śíra
evá
ṣaṭtríṃśyau
tadyatte
dve
bʰávato
dvyákṣaraṃ
hi
śíraḥ
Verse: 8
Sentence: a
tásyai
vā́
etásyai
ṣáṭtriṃśadakṣarāyai
br̥hatyaí
Sentence: b
yā́ni
dáśa
pratʰamā́nyakṣárāṇi
sā
dáśākṣaraíkapadā́tʰa
yā́ni
viṃśatiḥ
sā́
viṃśatyákṣarā
dvipadā́tʰa
yā́ni
triṃśatsā́
triṃśádakṣarā
virāḍátʰa
yāni
tráyastriṃśatsā
tráyastriṃśadakṣarā́tʰa
yā́ni
cátustriṃśatsā
cátustriṃśadakṣarā
svarāḍátʰa
yatsárvaiścʰándobʰirayámagníścitastadáticʰandāstā́
u
sárvā
íṣṭakā
evéṣṭakéti
trī́ṇyakṣárāṇi
trípadā
gāyatrī
ténaiṣá
gāyatrò'gnirmr̥dā́pa
íti
trī́ṇyakṣárāṇi
trípadā
gāyatrī
téno
evaìṣá
gāyatró'tʰa
yádantarā
cʰándasī
tatsū́dadohā
átʰa
yaccʰándaḥsvánnaṃ
tatpúrīṣaṃ
tā
ā́hutayastā́ḥ
samidʰó'tʰa
yaccʰándāṃsī́tyākʰyāyáte
tállokampr̥ṇā
tadvā́
etatsárvaṃ
cʰándāṃsī́tyevā́kʰyāyate
tatsárvo'gnírlo
Verse: 9
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ékaviṃśatirbr̥hatyá
ekaviṃśo
vaí
svargó
lokó
br̥hatī́
svargó
lokastádeṣá
svargáṃ
lokámabʰisámpadyata
ekaviṃśáṃ
ca
stómam
br̥hatī́ṃ
ca
cʰándaḥ
Verse: 10
Sentence: a
saṃvatsaró
ha
tvèvaìṣò'gníścitáḥ
Sentence: b
tásya
rā́traya
evá
pariśrítastā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́ni
saṃvatsarásya
rā́trayó'hāni
yájuṣmatya
íṣṭakāstā́ḥ
ṣaṣṭíścaiva
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́ni
saṃvatsarasyā́hānyátʰa
yā́
amūḥ
ṣáṭtriṃśadíṣṭakā
atiyánti
yaḥ
sá
trayodaśo
mā́sa
ātmā̀rdʰamāsā́śca
te
mā́sāśca
cáturviṃśatirardʰamāsā
dvā́daśa
mā́sā
átʰa
yádantarā̀horātre
tatsū́dadohā
átʰa
yádahorātreṣvánnaṃ
tatpúrīṣaṃ
tā
ā́hutayastā́ḥ
samidʰó'tʰa
yádahorātrāṇī́tyākʰyāyáte
tállokampr̥ṇā
tadvā́
etatsárvamahorātrāṇī́tyévākʰyāyate
tatsárvo'gnírlo
Verse: 11
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ékaviṃśatirbr̥hatyá
ekaviṃśo
vaí
svargó
lokó
br̥hatī́
svargó
lokastádeṣá
svargáṃ
lokámabʰisámpadyate
ekaviṃśáṃ
ca
stómam
br̥hatī́ṃ
ca
cʰándaḥ
Verse: 12
Sentence: a
ātmā́
ha
tvèvaìṣò'gníścitáḥ
Sentence: b
tasyā́stʰīnyevá
pariśrítastā́ḥ
ṣaṣṭíśca
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́ni
púruṣasyā́stʰīni
majjā́no
yájuṣmatya
íṣṭakāstā́ḥ
ṣaṣṭíścaiva
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́ni
púruṣasya
majjānó'tʰa
yā́
amūḥ
ṣáṭtriṃśadíṣṭakā
atiyánti
yaḥ
sá
trayodaśo
mā́sa
ātmā́
prāṇaḥ
sa
tásya
triṃśádātmánvidʰā́ḥ
pratiṣṭʰā́yāṃ
dvé
śīrṣandve
tadyatte
dve
bʰávato
dvíkapālaṃ
hi
śiró'tʰa
yénemā́ni
párvāṇi
sáṃtatāni
tatsū́dadohā
átʰaitáttrayaṃ
yénāyámātmā
prácʰanno
lóma
tváṅmāṃsamíti
tatpúrīṣaṃ
yatpíbati
tā
ā́hutayo
yádaśnā́ti
tā́ḥ
samidʰó'tʰa
yádātmétyākʰyāyáte
tállokampr̥ṇā
tadvā́
etatsárvamātmétyevā́kʰyāyate
tatsárvo'gnírlo
Verse: 13
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ékaviṃśatirbr̥ha
Verse: 14
Sentence: a
sárvāṇi
ha
tvèvá
bʰūtā́ni
Sentence: b
sárve
devā́
eṣò'gníścita
ā́po
vai
sárve
devāḥ
sárvāṇi
bʰūtā́ni
tā́
haitā
ā́pa
evaìṣò'gníścitastásya
nā́vyā
evá
pariśrítastā́ḥ
ṣaṣṭiśca
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́nyādityaṃ
nā́vyāḥ
samantam
páriyanti
nā́vyā
u
eva
yájuṣmatya
íṣṭakāstā́ḥ
ṣaṣṭíścaiva
trī́ṇi
ca
śatā́ni
bʰavanti
ṣaṣṭíśca
ha
vai
trī́ṇi
ca
śatā́nyādityaṃ
nā́vyā
abʰíkṣarantyátʰa
yádantarā
nā́vye
tatsū́dadohā
átʰa
yā́
amūḥ
ṣáṭtriṃśadíṣṭakā
atiyánti
yaḥ
sá
trayodaśo
mā́sa
ātmā̀yámeva
sa
yò'yáṃ
hiraṇmáyaḥ
púruṣaḥ
Verse: 15
Sentence: a
tásyaité
pratiṣṭʰé
Sentence: b
rukmáśca
puṣkaraparṇaṃ
cā́paścādityamaṇḍaláṃ
ca
srúcau
bāhū
tā́vindrāgnī
dvé
svayamātr̥ṇé
iyáṃ
cāntárikṣaṃ
ca
tisró
viśvájyotiṣa
etā́
devátā
agnírvāyúrādityá
etā
hyèvá
devátā
víśvaṃ
jyótirdvā́daśartavyā̀ḥ
sá
saṃvatsaraḥ
sá
ātmā
páñca
páñcacūḍāḥ
sá
yajñasté
devā
átʰa
yádvikarṇī́
ca
svayamātr̥ṇā
cā́śmā
pŕ̥śniryáścitè'gnírnidʰīyáte
sā́
pañcatrīṃśī́
lokampr̥ṇā́yai
yájuḥ
ṣaṭtriṃśī
sò'syaiṣa
sárvasyāntámevā̀tmā
sá
eṣa
sárvāsāmapām
mádʰye
sá
eṣa
sárvaiḥ
kā́maiḥ
sámpanna
ā́po
vai
sárve
kā́māḥ
sá
eṣò'kāmáḥ
sarvákāmo
na
hyètaṃ
kásya
cana
kā́maḥ
Verse: 16
Sentence: a
tádeṣa
ślóko
bʰavati
Sentence: b
vidyáyā
tadā́rohanti
yátra
kā́māḥ
párāgatāḥ
na
tátra
dákṣiṇā
yánti
nā́vidvāṃsastapasvína
íti
ná
haiva
táṃ
lokaṃ
dákṣiṇābʰirna
tápasā́nevaṃvidaśnuta
evaṃvídāṃ
haiva
sá
lokáḥ
Verse: 17
Sentence: a
abʰram
púrīṣam
Sentence: b
candrámā
ā́hutayo
nákṣatrāṇi
samídʰo
yáccandrámā
nákṣatre
vásatyā́hutistátsamídʰi
vasatyetádu
vā
ā́huteránnameṣā́
pratiṣṭʰā
tásmādā́hutirná
kṣīyata
etaddʰyásyā
ánnameṣā́
pratiṣṭʰā́tʰa
yáddevā
ítyākʰyāyáte
tállokampr̥ṇā
tadvā́
etatsárvaṃ
devā
ítyevā́kʰyāyate
Verse: 18
Sentence: a
tádetádr̥cā̀bʰyùktam
Sentence: b
víśve
devā
ánu
tatte
yájurguríti
sárvāṇi
hyátra
bʰūtā́ni
sárve
devā
yájureva
bʰávanti
tatsárvo'gnírlokampr̥ṇā́mabʰisámpadyate
sa
yó
haitádevaṃ
véda
lokampr̥ṇā́menam
bʰūtámetatsárvamabʰisámpadyate
Verse: 19
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ékaviṃśatirbr̥hatyá
ekaviṃśo
vaí
svargo
lokó
br̥hatī́
svargó
lokastádeṣá
svargáṃ
lokámabʰisámpadyata
ekaviṃśáṃ
ca
stómam
br̥hatī́ṃ
ca
cʰándaḥ
Paragraph: 5
Verse: 1
Sentence: a
kuśrírha
vājaśravasò'gníṃ
cikye
Sentence: b
táṃ
hovāca
suśrúvāḥ
kaúṣyo
gaútama
yádagnimácaiṣīḥ
prā́ñcamenamacaiṣīḥ
pratyáñcamenamacaiṣīrnyáñcamenamacaiṣīruttānámenamacaiṣīḥ
Verse: 2
Sentence: a
yadyáhainam
prā́ñcamácaiṣīḥ
yátʰā
párāca
ā́sīnāya
pr̥ṣṭʰatò'nnā́dyamupāhárettādr̥ktanná
te
haviḥ
prátigrahīṣyati
Verse: 3
Sentence: a
yádyu
vā́
enam
pratyáñcamácaiṣīḥ
Sentence: b
kásmādasya
tárhi
paścātpúcʰamakārṣīḥ
Verse: 4
Sentence: a
yádyu
vā́
enaṃ
nyáñcamácaiṣīḥ
Sentence: b
yátʰā
nī́caḥ
śáyānasya
pr̥ṣṭʰè'nnā́dyam
pratiṣṭʰāpáyettādr̥ktannaìvá
te
haviḥ
prátigrahīsyati
Verse: 5
Sentence: a
yádyu
vā́
enamuttānamácaiṣīḥ
Sentence: b
na
vā́
uttānaṃ
váyaḥ
svargáṃ
lokámabʰívahati
ná
tvā
svargáṃ
lokámabʰívakṣyatyasvargyá
u
te
bʰaviṣyatī́ti
Verse: 6
Sentence: a
sá
hovāca
Sentence: b
prā́ñcamenamacaiṣam
pratyáñcamenamacaiṣaṃ
nyáñcamenamacaiṣamuttānámenamacaiṣaṃ
sárvā
ánu
díśa
enamacaiṣamíti
Verse: 7
Sentence: a
sa
yatprā́ñcam
púruṣamupadádʰāti
Sentence: b
prā́cyau
srúcau
tatprā́ṅ
cīyaté'tʰa
yátpratyáñcaṃ
kūrmámupadádʰāti
pratyáñci
paśuśīrṣā́ṇi
tátpratyáṅ
cīyaté'tʰa
yannyáñcaṃ
kūrmámupadádʰāti
nyáñci
paśuśīrṣā́ṇi
nī́cīríṣṭakāstannyáṅ
cīyaté'tʰa
yáduttānam
púruṣamupadádʰātyuttāne
srúcā
uttānámulū́kʰalamuttānā́mukʰāṃ
táduttānáścīyaté'tʰa
yatsárvā
ánu
díśaḥ
parisárpamíṣṭakā
upadádʰāti
tátsarvátaścīyate
Verse: 8
Sentence: a
átʰa
ha
koṣā́
dʰāváyantaḥ
Sentence: b
nírūḍʰaśirasamagnímupādʰāvayā́ṃ
cakrustéṣāṃ
haíka
uvāca
śrīrvai
śíraḥ
śríyamasya
nírauhītsarvajyāníṃ
jyāsyata
íti
sá
ha
tátʰaivā̀sa
Verse: 9
Sentence: a
átʰa
haíka
uvāca
Sentence: b
prāṇā
vai
śíraḥ
prāṇā́nasya
nírauhītkṣiprè'múṃ
lokámeṣyatī́ti
sá
u
ha
tátʰaivā̀sa
Verse: 10
Sentence: a
ūrdʰvo
vā́
eṣá
etáccīyate
Sentence: b
yáddarbʰastambó
logeṣṭakā́ḥ
puṣkaraparṇáṃ
rukmapuruṣau
srúcau
svayamātr̥ṇā́
dūrveṣṭakā
dvíyajū
retaḥsícau
viśvájyotirr̥tavyè
áṣāḍʰā
kūrmó'tʰa
hāsyaitádevá
pratyakṣatamāṃ
śíro
yáścite'gnírnidʰīyáte
tásmānna
nírūhet
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.