TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 65
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    tásya vā́ etásyāgnéḥ
Sentence: b    
vā́gevòpaniṣádvācā cīyáta r̥cā yájuṣā sāmnéti nu daivyā́tʰa yánmānuṣyā́ vācāhétīdáṃ kurutétīdáṃ kurutéti tádu ha táyā cīyate

Verse: 2 
Sentence: a    
vā́ eṣā vā́ktredʰāvihitā́
Sentence: b    
ŕ̥co yájūṃṣi sā́māni ténāgnístredʰāvihitá eténa trayéṇa cīyate'pyáhaiváṃ tredʰāvihitá ittʰáṃ ha tvèvā́pi tredʰāvihito yádasmiṃstredʰāvihitā íṣṭakā upadʰīyánte púṃnāmnya strī́nāmnyo nápuṃsakanāmnyastredʰāvihitā́nyu evèmā́ni púruṣasyā́ṅgāni púṃnāmāni strī́nāmāni nápuṃsakanāmāni

Verse: 3 
Sentence: a    
sò'yámātmā́ tredʰāvihitá eva
Sentence: b    
sò'néna trédʰāvihiténātmánaitáṃ tredʰāvihitaṃ daívamamŕ̥tamāpnoti tā́ u sárvā íṣṭakā ítyevā́cakṣate néṣṭaka íti néṣṭakamíti vācó rūpéṇa vāggʰyèvaìtatsárvaṃ yatstrī púnānnápuṃsakaṃ vācā hyèvaìtatsárvamāptaṃ tásmādenā aṅgirasváddʰruvā́ sīdétyeva sárvāḥ sādáyati nā̀ṅgirasváddʰruváḥ sīdéti nā̀ṅgirasváddʰruváṃ sīdéti vā́caṃ hyèvaìtā́ṃ saṃskurute

Verse: 4 
Sentence: a    
vā́gasau ādityáḥ
Sentence: b    
eṣá mr̥tyustadyakíṃ cārvācī́namādityātsárvaṃ tánmr̥tyúnāptaṃ sa hainamáto'rvācī́naṃ cinuté mr̥tyúnā hainaṃ āptáṃ cinute mr̥tyáve ha ātmā́namápidadʰātyátʰa enamáta ūrdʰváṃ cinute punarmr̥tyumápajayati vidyáyā ha vā́ asyaiṣó'ta ūrdʰváṃ citó bʰavati

Verse: 5 
Sentence: a    
vā́ eṣā vā́ktredʰāvihitā́
Sentence: b    
ŕ̥co yájūṃṣi sā́māni máṇḍalamevárco'rciḥ sā́māni púruṣo yájūṃṣyátʰaitádamŕ̥taṃ yádetádarcirdī́pyata idaṃ tátpuṣkaraparṇaṃ tadyátpuṣkaraparṇámupadʰā́yāgníṃ cinótyetásminnevaìtádamŕ̥ta r̥ṅmáyaṃ yajurmáyaṃ sāmamáyamātmā́naṃ sáṃskurute sò'mŕ̥to bʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
yádetanmáṇḍalaṃ tápati
Sentence: b    
tánmaháduktʰaṃ .!caḥ r̥cā́ṃ lokó'tʰa yádetádarcirdī́pyate tánmahāvrataṃ tā́ni sā́māni sa sā́mnāṃ lokó'tʰa eṣá etásminmáṇḍale púruṣaḥ sò'gnistā́ni yájūṃṣi sa yájuṣāṃ lokaḥ

Verse: 2 
Sentence: a    
saiṣā́ trayyèvá vidyā́ tapati
Sentence: b    
táddʰaitadapyávidvāṃsa āhustrayī vā́ eṣā́ vidyā tápatī́ti vā́ggʰaiva tatpáśyantī vadati

Verse: 3 
Sentence: a    
eṣá etásminmáṇḍale púruṣó'tʰaitádamŕ̥taṃ yádetádarcirdī́pyate tásmānmr̥tyurná mriyate'mŕ̥te hyántastásmādu dr̥śyate'mŕ̥te hyántáḥ

Verse: 4 
Sentence: a    
tádeṣa ślóko bʰavati
Sentence: b    
ántaram mr̥tyóramŕ̥tamityávaraṃ hyetánmr̥tyóramŕ̥tam mr̥tyā́vamŕ̥tamā́hitamítyetásminhi púruṣa etanmáṇḍalam prátiṣṭʰitaṃ tápati mr̥tyurvívasvantaṃ vasta ítyasau vā́ ādityo vívasvāneṣa hyáhorātré viváste támeṣá vaste sarváto hyènena párivr̥to mr̥tyórātmā vívasvatī́tyetásminhi máṇḍala etásya púruṣasyātmaìtádeṣa ślóko bʰavati

Verse: 5 
Sentence: a    
táyorvā́ etáyoḥ
Sentence: b    
ubʰáyoretásya cārcíṣa etásya ca púruṣasyaitanmáṇḍalam pratiṣṭʰā tásmānmaháduktʰam párasmai śaṃsennédetā́m pratiṣṭʰā́ṃ cʰinádā ítyetā́ṃ ha pratiṣṭʰā́ṃ cʰintte maháduktʰam párasmai śáṃsati tásmāduktʰaśasam bʰū́yiṣṭʰam páricakṣate pratiṣṭʰācʰinno hi bʰávatī́tyadʰidevatám

Verse: 6 
Sentence: a    
átʰādʰiyajñám
Sentence: b    
yáde tanmáṇḍalaṃ tápatyayaṃ rukmó'tʰa yádetádarcirdī́pyata idaṃ tátpuṣkaraparṇamā́po hyètā ā́paḥ puṣkaraparṇamátʰa eṣá etásminmáṇḍale púruṣo'yámeva sa yò'yáṃ hiraṇmáyaḥ púruṣastádetádevaìtáttrayáṃ saṃskŕ̥tyehópadʰatte tádyajñásyaivā́nu saṃstʰā́mūrdʰvamútkrāmati tádetamápyeti eṣa tápati tásmādagniṃ nā́driyeta párihantumamútra hyèṣá tadā́ bʰavatītyu evā̀dʰiyajñám

Verse: 7 
Sentence: a    
átʰādʰyātmám
Sentence: b    
yádetanmáṇḍalaṃ tápati yáścaiṣá rukmá idaṃ tácʰuklámakṣannátʰa yádetádarcirdī́pyate yáccaitátpuṣkaraparṇámidaṃ tátkr̥ṣṇámakṣannátʰa eṣá etásminmaṇḍale púruṣo yáścaiṣá hiraṇmáyaḥ púruṣo'yámeva sa yò'yáṃ dakṣiṇè'kṣanpúruṣaḥ

Verse: 8 
Sentence: a    
eṣá evá lokampr̥ṇā́
Sentence: b    
tā́meṣa sárvo'gnírabʰisámpadyate tásyaitánmitʰunaṃ yò'yáṃ savyè'kṣanpúruṣo'rdʰámu haitádātmáno yánmitʰunáṃ yadā vaí sahá mitʰunenā́tʰa sarvó'tʰa kr̥tsnáḥ kr̥tsnátāyai tadyatte dve bʰávato dvandvaṃ hi mitʰunám prajánanaṃ tásmāddvé-dve lokampr̥ṇe úpadʰīyete tásmādu dvā́bʰyāṃ cítim práṇayanti

Verse: 9 
Sentence: a    
eṣá evéndraḥ
Sentence: b    
yò'yáṃ dakṣiṇè'kṣanpúruṣó'tʰeyamindrāṇī tā́bʰyāṃ devā́ etāṃ vídʰr̥timakurvannā́sikāṃ tásmājjāyā́yā ánte nā̀śnīyādvīryávānhāsmājjāyate vīryávantamu ha sā́ janayati yásyā ánte nā̀śnā́ti

Verse: 10 
Sentence: a    
tádetáddevavratáṃ
Sentence: b    
rājanyábandʰavo manuṣyā̀ṇāmanutamā́ṃ gopāyanti tásmādu téṣu vīryávānjāyate'mr̥tavā́kā váyasāṃ sā́ kṣipraśyenáṃ janayati

Verse: 11 
Sentence: a    
tau hŕ̥dayasyākāśám pratyavétya
Sentence: b    
mitʰunī́bʰavatastaú yadā́ mitʰunasyā́ntaṃ gácʰató'tʰa haitatpúruṣaḥ svapiti tadyátʰā haivèdám mānuṣásya mitʰunasyā́ntaṃ gatvā̀saṃvidá iva bʰávatyeváṃ haivaìtádasaṃvidá-iva bʰavati daívaṃ hyètánmitʰunám paramò hyeṣá ānandáḥ

Verse: 12 
Sentence: a    
tásmādevaṃvítsvapyāt
Sentence: b    
lokyáṃ haité eva táddeváte mitʰunéna priyéṇa dʰā́mnā sámardʰayati tásmādu ha svápantaṃ dʰurèva bodʰayennédeté deváte mitʰunobʰávantyau hinásānī́ti tásmādu haitátsuṣupúṣaḥ śleṣmaṇámiva múkʰam bʰavatyeté eva táddeváte rétaḥ siñcatastásmādrétasa idaṃ sárvaṃ sámbʰavati yádidaṃ kíṃ ca

Verse: 13 
Sentence: a    
eṣá evá mr̥tyúḥ
Sentence: b    
eṣá etásminmáṇḍale púruṣo yáścāyáṃ dakṣiṇè'kṣanpúruṣastásya haitásya hŕ̥daye pā́dāvátihatau taú haitádācʰidyótkrāmati yadòtkrā́matyátʰa haitatpúruṣo mriyate tásmādu haitatprétamāhurā́cʰedyasyéti

Verse: 14 
Sentence: a    
eṣá u evá prāṇáḥ
Sentence: b    
eṣa hī̀māḥ sárvāḥ prajā́ praṇáyati tásyaité prāṇāḥ svāḥ yadā svápityátʰainameté prāṇāḥ svā ápiyanti tásmātsvāpyayáḥ svāpyayó ha vai taṃ svápna ityā́cakṣate paró'kṣam paró'kṣakāmā devā́ḥ

Verse: 15 
Sentence: a    
etaíḥ suptáḥ
Sentence: b    
na kásya caná veda na mánasā sáṃkalpayati vācā́nnasya rásaṃ víjānāti prāṇéna gandʰaṃ víjānāti na cákṣuṣā paśyati na śrótreṇa śr̥ṇótyetaṃ hyèté tadā́pītā bʰávanti eṣa ékaḥ sánprajā́su bahudʰā vyā́viṣṭastásmādékā satī́ lokampr̥ṇā sárvamagnímanuvíbʰavatyátʰa yadéka eva tásmādékā

Verse: 16 
Sentence: a    
tádāhuḥ
Sentence: b    
éko mr̥tyúrbahávā3 ityékaśca bahávaścéti ha brūyādyadáhāsā́vamútra tenaikó'tʰa yádihá prajā́su bahudʰā vyā́viṣṭasténo bahávaḥ

Verse: 17 
Sentence: a    
tádāhuḥ
Sentence: b    
antiké mr̥tyúrdūrā ítyantiké ca dūre céti ha brūyādyadáhāyámihā̀dʰyātmaṃ ténāntiké'tʰa yádasā́vamútra téno dūré

Verse: 18 
Sentence: a    
tádeṣa ślóko bʰavati
Sentence: b    
ánne bʰātyápaśrito rásānāṃ saṃkṣáre'mŕ̥ta íti yádetánmáṇḍalaṃ tápati tadánnamátʰa eṣá etásminmáṇḍale púruṣaḥ sò'ttā etásminnanné'paśrito bʰātī́tyadʰidevatám

Verse: 19 
Sentence: a    
átʰādʰyātmám
Sentence: b    
idámeva śárīramánnamátʰa yò'yáṃ dakṣiṇè'kṣanpúruṣaḥ sò'ttā etásminnanné'paśrito bʰāti

Verse: 20 
Sentence: a    
támetámagnirítyadʰvaryáva úpāsate
Sentence: b    
yájurítyeṣa hī̀daṃ sárvaṃ yunákti sāméti cʰandogā́ etásminhī̀daṃ sárvaṃ samānámuktʰamíti bahvr̥cā́ eṣa hī̀daṃ sárvamuttʰāpáyati yāturíti yātuvída eténa hī̀daṃ sárvaṃ yatáṃ viṣamíti sarpā́ḥ sarpa íti sarpavída ūrgíti devā́ rayiríti manuṣyā̀ māyetyásurāḥ svadʰéti pitáro devajana íti devajanavído rūpamíti gandʰarvā́ gandʰa ítyapsarásastaṃ yátʰā-yatʰopā́sate tádevá bʰavati táddʰainānbʰūtvā̀vati tásmādetámevaṃvitsárvairevaìtairúpāsīta sárvaṃ haitádbʰavati sárvaṃ hainametádbʰūtvā̀vati

Verse: 21 
Sentence: a    
eṣá trīṣṭakò'gníḥ
Sentence: b    
r̥gékā yájurékā sāmaíkā tadyāṃ kāṃ cā́trarcòpadádʰāti rukmá eva tásyā āyátanamátʰa yāṃ yájuṣā púruṣa eva tásyā āyátanamátʰa yāṃ sā́mnā puṣkaraparṇámeva tásyā āyátanameváṃ trīṣṭakáḥ

Verse: 22 
Sentence: a    
te vā́ eté
Sentence: b    
ubʰé eṣá ca rukmá etácca puṣkaraparṇámetam púruṣamápīta ubʰe hyr̥̀ksāme yájurapītá evamvèkeṣṭakaḥ

Verse: 23 
Sentence: a    
eṣá evá mr̥tyúḥ
Sentence: b    
eṣá etásminmáṇḍale púruṣo yáścāyáṃ dakṣiṇè'kṣanpúruṣaḥ eṣá evaṃvída ātmā́ bʰavati yadaìvaṃvídasmā́llokātpraityátʰaitámevā̀tmā́namabʰisámbʰavati sò'mr̥to bʰavati mr̥tyurhyásyātmā bʰávati

Paragraph: 3 
Verse: 1 
Sentence: a    
neva vā́ idamagré'sadāsīnnèva sádāsīt
Sentence: b    
ā́sīdiva vā́ idamágre nèvāsīttáddʰa tanmána evā̀sa

Verse: 2 
Sentence: a    
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b    
nā́sadāsīnnò sádāsīttadā́nīmíti nèva hi sanmáno nèvā́sat

Verse: 3 
Sentence: a    
tádidam mánaḥ sr̥ṣṭámāvírabubʰūṣat
Sentence: b    
níruktataram mūrtátaraṃ tádātmā́namánvaicʰattattápo'tapyata tatprā́mūrcʰattatṣáṭtriṃśataṃ sahásrāṇyapaśyadātmáno'gnī́narkā́nmanomáyānmanaścítaste mánasaivā́dʰīyanta mánasācīyanta mánasaiṣu gráhā agr̥hyanta mánasāstuvata mánasāśaṃsanyatkíṃ ca yajñe kárma kriyáte yatkíṃ ca yajñíyaṃ kárma mánasaiva téṣu tánmanomáyeṣu manaścítsu manomáyamakriyata tadyatkíṃ cemā́ni bʰūtā́ni mánasā saṃkalpáyanti téṣāmeva kŕ̥tistā́nevā́dadʰati tā́ṃścinvanti téṣu gráhāngr̥hṇanti téṣu stuvate téṣu śaṃsantyetā́vatī vai mánaso víbʰūtiretā́vatī vísr̥ṣṭiretā́vanmánaḥ ṣáṭtriṃśatsahásrāṇyagnáyo'rkāstéṣāmékaika eva tā́vānyā́vānasau pū́rvaḥ

Verse: 4 
Sentence: a    
tanmáno vā́camasr̥jata
Sentence: b    
sèyaṃ vā́ksr̥ṣṭā̀vírabubʰūṣanníruktatarā mūrtátarā sātmā́namánvaicʰatsā tápo'tapyata prā́mūrcʰatsā ṣáṭtriṃśataṃ sahásrāṇyapaśyadātmáno'gnī́narkā́nvāṅmáyānvākcítasté vā́caìvādʰīyanta vācaìṣu gráhā agr̥hyanta vācā̀stuvata vācā̀śaṃsanyatkíṃ ca yajñe kárma kriyáte yatkiṃ ca yajñíyaṃ kárma vācaìva téṣu tádvāṅmáyeṣu vākcítsu vāṅmáyamakriyata tadyatkíṃ cemā́ni bʰūtā́ni vācā vádanti téṣāmeva kŕ̥tistā́nevā́dadʰati tā́ṃścinvanti téṣu gráhāngr̥hṇanti téṣu stuvate téṣu śaṃsantyetā́vatī vaí vāco víbʰūtiretā́vatī vísr̥ṣṭiretā́vatī vākṣáṭtriṃśatsahásrāṇyagnáyo'rkāstéṣāmékaika eva tā́vānyā́vānasau pū́rvaḥ

Verse: 5 
Sentence: a    
vā́kprāṇámasr̥jata
Sentence: b    
sò'yám prāṇáḥ sr̥ṣṭá āvírabubʰūṣanníruktataro mūrtátaraḥ ātmā́namánvaicʰatsa tápo'tapyata sa prā́mūrcʰatsa ṣáṭtriṃśataṃ sahásrāṇyapaśyadātmáno'gnī́narkā́nprāṇamáyānprāṇacítasté prāṇénaivā́dʰīyanta prāṇénācīyanta prāṇénaiṣu gráhā agr̥hyanta prāṇénāstuvata prāṇénāśaṃsanyatkíṃ ca yajñe kárma kriyáte yatkíṃ ca yajñíyaṃ kárma prāṇénaiva téṣu tátprāṇamáyeṣu prāṇacítsu prāṇamáyamakriyata tadyatkíṃ cemā́ni bʰūtā́ni prāṇéna prāṇánti téṣāmeva kr̥tistā́nevā́dadʰati tā́ṃṣcinvanti téṣu gráhāngr̥hṇanti téṣu stuvate téṣu śaṃsantyetā́vatī vaí prāṇásya víbʰūtiretā́vatī vísr̥ṣṭiretā́vānprāṇaḥ ṣaṭtriṃśa

Verse: 6 
Sentence: a    
prāṇaścákṣurasr̥jata
Sentence: b    
tádidaṃ cákṣuḥ sr̥ṣṭámāvírabubʰūṣanníruktataram mūrtátaraṃ tádātmā́namánvaicʰattattápo'tapyata tatprā́mūrcʰattatṣáṭtriṃśataṃ sahásrāṇyapaśyadātmáno'gnī́narkā́ścakṣurmáyāṃścakṣuścítaste cákṣuṣaivā́dʰīyanta cákṣuṣācīyanta cákṣuṣaiṣu gráhā agrr̥hyanta cákṣuṣāstuvata cákṣuṣāśaṃsanyatkíṃ ca yajñe kárma kriyáte yatkíṃ ca yajñíyaṃ karma cákṣuṣaiva téṣu táccakṣurmáyeṣu cakṣuścítsu cakṣurmáyamakriyata tadyatkíṃ cemā́ni bʰūtā́ni cákṣuṣā paśyánti téṣāmeva kŕ̥tistā́nevā́dadʰati tā́ṃścinvanti téṣu gráhāngr̥hṇanti téṣu stuvate téṣu śaṃsantyetā́vatī vai cákṣuṣo víbʰūtiretā́vatī vísr̥ṣṭiretā́vaccákṣuḥ ṣáṭtriṃśa

Verse: 7 
Sentence: a    
taccákṣuḥ śrótramasr̥jata
Sentence: b    
tádidaṃ śrótraṃ sr̥ṣṭámāvírabubʰūṣanníruktataram mūrtátaraṃ tádātmā́namánvaicʰattattápo'tapyata tatprā́mūrcʰattatṣáṭtriṃśataṃ sahásrāṇyapaśyadātmáno'gnī́narkā́ṇcʰrotramáyāñcʰrotracítaste śrótreṇaivā́dʰīyanta śrótreṇācīyanta śrótreṇaiṣu gráhā agr̥hyanta śrótreṇāstuvata śrótreṇāśaṃsanyatkíṃ ca yajñe kárma kriyáte yatkíṃ ca yajñíyaṃ kárma śrótreṇaiva téṣu tácʰrotramáyeṣu śrotracítsu śrotramáyamakriyata tadyatkíṃ cemā́ni bʰūtā́ni śrótreṇa śr̥ṇvánti téṣāmeva kŕ̥tistā́nevā́dadʰati tā́ṃścinvanti téṣu gráhāngr̥hṇanti téṣu stuvate téṣu śaṃsantyetā́vatī vai śrótrasya víbʰūtiretā́vatī vísr̥ṣṭiretā́vacʰrótraṃ ṣáṭtriṃśa

Verse: 8 
Sentence: a    
tacʰrótraṃ kármāsr̥jata
Sentence: b    
tátprāṇā́nabʰisámamūrcʰadimáṃ saṃdegʰámannásaṃdehamákr̥tsnaṃ vai kármarté prāṇebʰyó'kr̥tsnā uvaí prāṇā́ r̥te kármaṇaḥ

Verse: 9 
Sentence: a    
tádidaṃ kárma sr̥ṣṭámāvírabubʰūṣat
Sentence: b    
níruktataram mūrtátaraṃ tádātmā́namánvaicʰattattápo'tapyata tatprā́mūrcʰattatṣáṭtriṃśataṃ sahásrāṇyapaśyadātmáno'gnī́narkā́nkarmamáyānkarmacítaste kármaṇaivā́dʰīyanta kármaṇācīyanta kármaṇaiṣu gráhā agr̥hyanta kármaṇāstuvata kármaṇāśaṃsanyatkíṃ ca yajñe kárma kriyáte yatkíṃ ca yajñíyaṃ kárma kármaṇaiva téṣu tátkarmamáyeṣu karmacítsu karmamáyamakriyata tadyatkíṃ cemā́ni bʰūtā́ni kárma kurváte téṣāmeva kŕ̥tistā́nevā́dadʰati tā́ṃścinvanti téṣu gráhāngr̥hṇanti téṣu stuvate téṣu śaṃsantyetā́vatī vai kármaṇo víbʰūtiretā́vatī vísr̥ṣṭiretā́vatkárma ṣáṭtriṃśa

Verse: 10 
Sentence: a    
tatkármāgnímasr̥jata
Sentence: b    
āvistarāṃ vā́ agniḥ kármaṇaḥ kármaṇā hyènaṃ janáyanti kármaṇendʰáte

Verse: 11 
Sentence: a    
so'yámagníḥ sr̥ṣṭá āvírabubʰūṣat
Sentence: b    
níruktataro mūrtátaraḥ ātmā́namánvaicʰatsa tápo'tapyata sa prā́mūrcʰatsa ṣáṭtriṃśataṃ sahásrāṇyapaśyadātmáno'gnī́narkā́nagnimáyānagnicítastè'gnínaivā́dʰīyantāgnínācīyantāgnínaiṣu gráhā agr̥hyantāgnínāstuvatāgnínāśaṃsanyatkíṃ ca yajñe kárma kriyáte yatkíṃ ca yajñíyaṃ kármāgnínaiva téṣu tádagnimáyeṣvagnicítsvagnimáyamakriyata tadyatkíṃ cemā́ni bʰūtā́nyagnímindʰáte téṣāmeva kŕ̥tistā́nevā́dadʰati tā́ṃścinvanti téṣu gráhāngr̥hṇanti téṣu stuvate téṣu śaṃsantyetā́vatī vā́ agnervíbʰūtiretā́vatī vísr̥ṣṭiretā́vānagniḥ ṣáṭtriṃśatsahásrāṇyagnáyo=rkāstéṣāmékaika eva tā́vānyā́vānasau pū́rvaḥ

Verse: 12 
Sentence: a    
haité vidyācíta eva
Sentence: b    
tā́nhaitā́nevaṃvíde sarvadā sárvāṇi bʰūtā́ni cinvantyápi svápate vidyáyā haivaìtá evaṃvídaścitā́ bʰavanti

Paragraph: 4 
Verse: 1 
Sentence: a    
ayaṃ vāvá loká eṣò'gníścitáḥ
Sentence: b    
tasyā́pa evá pariśríto manuṣyā̀ yájuṣmatya íṣṭakāḥ sū́dadohā óṣadʰayaśca vánaspátayaśca púrīṣamā́hutayaḥ samídʰo'gnírlokampr̥ṇā tadvā́ etatsárvamagnímevā̀bʰisámpadyate tatsárvo'gnírlokampr̥ṇā́mabʰisámpadyate sa haitádevaṃ véda lokampr̥ṇā́menam bʰūtámetatsárvamabʰisámpadyate

Verse: 2 
Sentence: a    
antárikṣaṃ ha tvèvaìṣò'gníścitáḥ
Sentence: b    
tásya dyā́vāpr̥tʰivyórevá saṃdʰíḥ pariśrítaḥ páreṇa hāntárikṣaṃ dyā́vāpr̥tʰivī sáṃdʰattastā́ḥ pariśríto váyāṃsi yájuṣmatya íṣṭakā varṣaṃ sū́dadohā márīcayaḥ púrīṣamā́hutayaḥ samídʰo vāyúrlokampr̥ṇā tadvā́ etatsárvaṃ vāyúmevā̀bʰisámpadyate tatsárvo'gnírlo

Verse: 3 
Sentence: a    
dyaúrha tvèvaìṣò'gníścitáḥ
Sentence: b    
tasyā́pa evá pariśríto yátʰā ha vā́ idaṃ kóśaḥ sámubjita evámimé lokā́ apsvántastadyā́ imā́ṃlokānpáreṇā́pastāḥ pariśríto devā yájuṣmatya íṣṭakā yádevaìtásmiṃloké'nnaṃ tatsū́dadohā nákṣatrāṇi púrīṣamā́hutayaḥ samídʰa ādityó lokampr̥ṇā tadvā́ etatsárvamādityámevā̀bʰisámpadyate tatsárvo'gnírlo

Verse: 4 
Sentence: a    
ādityó ha tvèvaìṣò'gníścitáḥ
Sentence: b    
tásya díśa evá pariśrítastā́ḥ ṣaṣṭíśca trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́nyādityaṃ díśaḥ samantam páriyanti raśmáyo yájuṣmatya íṣṭakāstā́ḥ ṣaṣṭíścaiva trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́nyādityásya raśmáyastadyátpariśrítsu yájuṣmatīḥ pratyarpáyati raśmīṃstáddikṣu prátyarpayatyátʰa yádantarā díśaśca raśmī́ṃśca tatsū́dadohā átʰa yáddikṣú ca raśmíṣu cā́nnaṃ tatpúrīṣaṃ ā́hutayastā́ḥ samidʰó'tʰa yaddíśa íti ca raśmáya íti cākʰyāyáte tállokampr̥ṇā tadvā́ etatsárvaṃ díśa íti caivá raśmáya íti cā́kʰyāyate tatsárvo'gnírlo

Verse: 5 
Sentence: a    
nákṣatrāṇi ha tvèvaìṣò'gníścítaḥ
Sentence: b    
tā́ni vā́ etā́ni saptáviṃśatirnákṣatrāṇi saptáviṃśatiḥ saptaviṃśatirhopanakṣatrāṇyékaikaṃ nákṣatramanū́patiṣṭʰante tā́ni saptá ca śatā́ni viṃśatiścā́dʰi ṣáṭtriṃśattáto yā́ni saptá ca śatā́ni viṃśatiścéṣṭakā eva tā́ḥ ṣaṣṭíśca trī́ṇi ca śatā́ni pariśrítaḥ ṣaṣṭíśca trī́ṇi ca śatā́ni yájuṣmatyó'tʰa yānyádʰi ṣáṭtriṃśatsá trayodaśo mā́saḥ ātmā́ triṃśádātmā́ pratiṣṭʰā dvé śíra evá ṣaṭtriṃśyaù tadyatte dve bʰávato dvyákṣaraṃ hi śiró'tʰa yádantarā́ nákṣatre tatsū́dadohā átʰa yannákṣatreṣvánnaṃ tatpúrīṣaṃ ā́hutayastā́ḥ samidʰó'tʰa yannákṣatrāṇī́tyākʰyāyáte tállokampr̥ṇā tadvā́ etatsárvaṃnákṣatrāṇī́tyevākʰyāyate tatsárvo'gnírlo

Verse: 6 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékaviṃśatirbr̥hatyá ekaviṃśo vaí svargó lokó br̥hatī́ svargó lokastádeṣá svargáṃ lokámabʰisámpadyata ekaviṃśáṃ ca stómam br̥hatī́ṃ ca cʰándaḥ

Verse: 7 
Sentence: a    
cʰándāṃsi ha tvèvaìṣò'gníścitáḥ
Sentence: b    
tā́ni vā́ etā́ni sapta cʰándāṃsi caturuttarā́ṇi tricā́ni téṣāṃ saptá ca śatā́ni viṃśatíścākṣárāṇyádʰi ṣáṭtriṃśattáto yā́ni saptá ca śatā́ni viṃśatiścéṣṭakā eva tā́ḥ ṣaṣṭíśca trī́ṇi ca śatā́ni pariśrítaḥ ṣaṣṭíśca trī́ṇi ca śatā́ni yájuṣmatyó'tʰa yānyádʰi ṣáṭtriṃśatsá trayodaśo mā́saḥ ātmā triṃśádātmā́ pratiṣṭʰā dvé prāṇā dve śíra evá ṣaṭtríṃśyau tadyatte dve bʰávato dvyákṣaraṃ hi śíraḥ

Verse: 8 
Sentence: a    
tásyai vā́ etásyai ṣáṭtriṃśadakṣarāyai br̥hatyaí
Sentence: b    
yā́ni dáśa pratʰamā́nyakṣárāṇi dáśākṣaraíkapadā́tʰa yā́ni viṃśatiḥ sā́ viṃśatyákṣarā dvipadā́tʰa yā́ni triṃśatsā́ triṃśádakṣarā virāḍátʰa yāni tráyastriṃśatsā tráyastriṃśadakṣarā́tʰa yā́ni cátustriṃśatsā cátustriṃśadakṣarā svarāḍátʰa yatsárvaiścʰándobʰirayámagníścitastadáticʰandāstā́ u sárvā íṣṭakā evéṣṭakéti trī́ṇyakṣárāṇi trípadā gāyatrī ténaiṣá gāyatrò'gnirmr̥dā́pa íti trī́ṇyakṣárāṇi trípadā gāyatrī téno evaìṣá gāyatró'tʰa yádantarā cʰándasī tatsū́dadohā átʰa yaccʰándaḥsvánnaṃ tatpúrīṣaṃ ā́hutayastā́ḥ samidʰó'tʰa yaccʰándāṃsī́tyākʰyāyáte tállokampr̥ṇā tadvā́ etatsárvaṃ cʰándāṃsī́tyevā́kʰyāyate tatsárvo'gnírlo

Verse: 9 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékaviṃśatirbr̥hatyá ekaviṃśo vaí svargó lokó br̥hatī́ svargó lokastádeṣá svargáṃ lokámabʰisámpadyata ekaviṃśáṃ ca stómam br̥hatī́ṃ ca cʰándaḥ

Verse: 10 
Sentence: a    
saṃvatsaró ha tvèvaìṣò'gníścitáḥ
Sentence: b    
tásya rā́traya evá pariśrítastā́ḥ ṣaṣṭíśca trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́ni saṃvatsarásya rā́trayó'hāni yájuṣmatya íṣṭakāstā́ḥ ṣaṣṭíścaiva trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́ni saṃvatsarasyā́hānyátʰa yā́ amūḥ ṣáṭtriṃśadíṣṭakā atiyánti yaḥ trayodaśo mā́sa ātmā̀rdʰamāsā́śca te mā́sāśca cáturviṃśatirardʰamāsā dvā́daśa mā́sā átʰa yádantarā̀horātre tatsū́dadohā átʰa yádahorātreṣvánnaṃ tatpúrīṣaṃ ā́hutayastā́ḥ samidʰó'tʰa yádahorātrāṇī́tyākʰyāyáte tállokampr̥ṇā tadvā́ etatsárvamahorātrāṇī́tyévākʰyāyate tatsárvo'gnírlo

Verse: 11 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékaviṃśatirbr̥hatyá ekaviṃśo vaí svargó lokó br̥hatī́ svargó lokastádeṣá svargáṃ lokámabʰisámpadyate ekaviṃśáṃ ca stómam br̥hatī́ṃ ca cʰándaḥ

Verse: 12 
Sentence: a    
ātmā́ ha tvèvaìṣò'gníścitáḥ
Sentence: b    
tasyā́stʰīnyevá pariśrítastā́ḥ ṣaṣṭíśca trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́ni púruṣasyā́stʰīni majjā́no yájuṣmatya íṣṭakāstā́ḥ ṣaṣṭíścaiva trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́ni púruṣasya majjānó'tʰa yā́ amūḥ ṣáṭtriṃśadíṣṭakā atiyánti yaḥ trayodaśo mā́sa ātmā́ prāṇaḥ sa tásya triṃśádātmánvidʰā́ḥ pratiṣṭʰā́yāṃ dvé śīrṣandve tadyatte dve bʰávato dvíkapālaṃ hi śiró'tʰa yénemā́ni párvāṇi sáṃtatāni tatsū́dadohā átʰaitáttrayaṃ yénāyámātmā prácʰanno lóma tváṅmāṃsamíti tatpúrīṣaṃ yatpíbati ā́hutayo yádaśnā́ti tā́ḥ samidʰó'tʰa yádātmétyākʰyāyáte tállokampr̥ṇā tadvā́ etatsárvamātmétyevā́kʰyāyate tatsárvo'gnírlo

Verse: 13 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékaviṃśatirbr̥ha

Verse: 14 
Sentence: a    
sárvāṇi ha tvèvá bʰūtā́ni
Sentence: b    
sárve devā́ eṣò'gníścita ā́po vai sárve devāḥ sárvāṇi bʰūtā́ni tā́ haitā ā́pa evaìṣò'gníścitastásya nā́vyā evá pariśrítastā́ḥ ṣaṣṭiśca trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́nyādityaṃ nā́vyāḥ samantam páriyanti nā́vyā u eva yájuṣmatya íṣṭakāstā́ḥ ṣaṣṭíścaiva trī́ṇi ca śatā́ni bʰavanti ṣaṣṭíśca ha vai trī́ṇi ca śatā́nyādityaṃ nā́vyā abʰíkṣarantyátʰa yádantarā nā́vye tatsū́dadohā átʰa yā́ amūḥ ṣáṭtriṃśadíṣṭakā atiyánti yaḥ trayodaśo mā́sa ātmā̀yámeva sa yò'yáṃ hiraṇmáyaḥ púruṣaḥ

Verse: 15 
Sentence: a    
tásyaité pratiṣṭʰé
Sentence: b    
rukmáśca puṣkaraparṇaṃ cā́paścādityamaṇḍaláṃ ca srúcau bāhū tā́vindrāgnī dvé svayamātr̥ṇé iyáṃ cāntárikṣaṃ ca tisró viśvájyotiṣa etā́ devátā agnírvāyúrādityá etā hyèvá devátā víśvaṃ jyótirdvā́daśartavyā̀ḥ saṃvatsaraḥ ātmā páñca páñcacūḍāḥ yajñasté devā átʰa yádvikarṇī́ ca svayamātr̥ṇā cā́śmā pŕ̥śniryáścitè'gnírnidʰīyáte sā́ pañcatrīṃśī́ lokampr̥ṇā́yai yájuḥ ṣaṭtriṃśī sò'syaiṣa sárvasyāntámevā̀tmā eṣa sárvāsāmapām mádʰye eṣa sárvaiḥ kā́maiḥ sámpanna ā́po vai sárve kā́māḥ eṣò'kāmáḥ sarvákāmo na hyètaṃ kásya cana kā́maḥ

Verse: 16 
Sentence: a    
tádeṣa ślóko bʰavati
Sentence: b    
vidyáyā tadā́rohanti yátra kā́māḥ párāgatāḥ na tátra dákṣiṇā yánti nā́vidvāṃsastapasvína íti haiva táṃ lokaṃ dákṣiṇābʰirna tápasā́nevaṃvidaśnuta evaṃvídāṃ haiva lokáḥ

Verse: 17 
Sentence: a    
abʰram púrīṣam
Sentence: b    
candrámā ā́hutayo nákṣatrāṇi samídʰo yáccandrámā nákṣatre vásatyā́hutistátsamídʰi vasatyetádu ā́huteránnameṣā́ pratiṣṭʰā tásmādā́hutirná kṣīyata etaddʰyásyā ánnameṣā́ pratiṣṭʰā́tʰa yáddevā ítyākʰyāyáte tállokampr̥ṇā tadvā́ etatsárvaṃ devā ítyevā́kʰyāyate

Verse: 18 
Sentence: a    
tádetádr̥cā̀bʰyùktam
Sentence: b    
víśve devā ánu tatte yájurguríti sárvāṇi hyátra bʰūtā́ni sárve devā yájureva bʰávanti tatsárvo'gnírlokampr̥ṇā́mabʰisámpadyate sa haitádevaṃ véda lokampr̥ṇā́menam bʰūtámetatsárvamabʰisámpadyate

Verse: 19 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékaviṃśatirbr̥hatyá ekaviṃśo vaí svargo lokó br̥hatī́ svargó lokastádeṣá svargáṃ lokámabʰisámpadyata ekaviṃśáṃ ca stómam br̥hatī́ṃ ca cʰándaḥ

Paragraph: 5 
Verse: 1 
Sentence: a    
kuśrírha vājaśravasò'gníṃ cikye
Sentence: b    
táṃ hovāca suśrúvāḥ kaúṣyo gaútama yádagnimácaiṣīḥ prā́ñcamenamacaiṣīḥ pratyáñcamenamacaiṣīrnyáñcamenamacaiṣīruttānámenamacaiṣīḥ

Verse: 2 
Sentence: a    
yadyáhainam prā́ñcamácaiṣīḥ yátʰā párāca ā́sīnāya pr̥ṣṭʰatò'nnā́dyamupāhárettādr̥ktanná te haviḥ prátigrahīṣyati

Verse: 3 
Sentence: a    
yádyu vā́ enam pratyáñcamácaiṣīḥ
Sentence: b    
kásmādasya tárhi paścātpúcʰamakārṣīḥ

Verse: 4 
Sentence: a    
yádyu vā́ enaṃ nyáñcamácaiṣīḥ
Sentence: b    
yátʰā nī́caḥ śáyānasya pr̥ṣṭʰè'nnā́dyam pratiṣṭʰāpáyettādr̥ktannaìvá te haviḥ prátigrahīsyati

Verse: 5 
Sentence: a    
yádyu vā́ enamuttānamácaiṣīḥ
Sentence: b    
na vā́ uttānaṃ váyaḥ svargáṃ lokámabʰívahati tvā svargáṃ lokámabʰívakṣyatyasvargyá u te bʰaviṣyatī́ti

Verse: 6 
Sentence: a    
hovāca
Sentence: b    
prā́ñcamenamacaiṣam pratyáñcamenamacaiṣaṃ nyáñcamenamacaiṣamuttānámenamacaiṣaṃ sárvā ánu díśa enamacaiṣamíti

Verse: 7 
Sentence: a    
sa yatprā́ñcam púruṣamupadádʰāti
Sentence: b    
prā́cyau srúcau tatprā́ṅ cīyaté'tʰa yátpratyáñcaṃ kūrmámupadádʰāti pratyáñci paśuśīrṣā́ṇi tátpratyáṅ cīyaté'tʰa yannyáñcaṃ kūrmámupadádʰāti nyáñci paśuśīrṣā́ṇi nī́cīríṣṭakāstannyáṅ cīyaté'tʰa yáduttānam púruṣamupadádʰātyuttāne srúcā uttānámulū́kʰalamuttānā́mukʰāṃ táduttānáścīyaté'tʰa yatsárvā ánu díśaḥ parisárpamíṣṭakā upadádʰāti tátsarvátaścīyate

Verse: 8 
Sentence: a    
átʰa ha koṣā́ dʰāváyantaḥ
Sentence: b    
nírūḍʰaśirasamagnímupādʰāvayā́ṃ cakrustéṣāṃ haíka uvāca śrīrvai śíraḥ śríyamasya nírauhītsarvajyāníṃ jyāsyata íti ha tátʰaivā̀sa

Verse: 9 
Sentence: a    
átʰa haíka uvāca
Sentence: b    
prāṇā vai śíraḥ prāṇā́nasya nírauhītkṣiprè'múṃ lokámeṣyatī́ti u ha tátʰaivā̀sa

Verse: 10 
Sentence: a    
ūrdʰvo vā́ eṣá etáccīyate
Sentence: b    
yáddarbʰastambó logeṣṭakā́ḥ puṣkaraparṇáṃ rukmapuruṣau srúcau svayamātr̥ṇā́ dūrveṣṭakā dvíyajū retaḥsícau viśvájyotirr̥tavyè áṣāḍʰā kūrmó'tʰa hāsyaitádevá pratyakṣatamāṃ śíro yáścite'gnírnidʰīyáte tásmānna nírūhet

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.