TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 66
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: a    átʰa haitè'ruṇé
Sentence: b    
aúpaveśau samā́jagmuḥ satyáyajñaḥ paúluṣirmahā́śālo jābāló buḍila ā́śvatarāśviríndradyumno bʰāllaveyó janaḥ śā́rkarākṣyasté ha vaiśvānare sámāsata téṣāṃ ha vaiśvānare na sámiyāya

Verse: 2 
Sentence: a    
hocuḥ
Sentence: b    
áśvapatirvā́ ayaṃ kaíkeyaḥ sampratí vaiśvānaráṃ veda táṃ gacʰāméti te hā́śvapatiṃ kaíkeyamā́jagmustébʰyo ha pr̥tʰagāvasatʰānpŕ̥tʰagápacitīḥ pŕ̥tʰaksāhasrāntsómānpróvāca ha prātarásaṃvidānā evá samítprāṇayaḥ práticakramira úpa tvāyāméti

Verse: 3 
Sentence: a    
hovāca
Sentence: b    
yannu bʰágavanto'nūcānā́ anūcānaputrāḥ kímidamíti hocurvaiśvānaráṃ ha bʰágavāntsampratí veda táṃ no brūhī́ti hovāca samprati kʰálu nvā́ aháṃ vaiśvānaráṃ vedābʰyā́dʰatta samídʰa úpetā stʰéti

Verse: 4 
Sentence: a    
hovācāruṇamaúpaveśiṃ
Sentence: b    
gaútama kaṃ tváṃ vaiśvānaráṃ vettʰéti pr̥tʰivī́mevá rājanníti hovācomíti hovācaiṣa vaí vaiśvānará etaṃ hi vai tvám pratiṣṭʰā́ṃ vaiśvānaráṃ vettʰá tásmāttvám prátiṣṭʰitaḥ prajáyā paśúbʰirasi yo vā́ etám pratiṣṭʰā́ṃ vaiśvānaraṃ vedā́pa punarmr̥tyúh+ jayati sárvamā́yureti pā́dau tvā́ etaú vaiśvānarásya pā́dau te'mlāsyatāṃ yádi ha nā́gamiṣya íti pā́dau té'viditāvabʰaviṣyatāṃ yádi ha nā́gamiṣya íti

Verse: 5 
Sentence: a    
átʰa hovāca satyáyajñam paúluṣim
Sentence: b    
prā́cīnayogya kaṃ tváṃ vaiśvānaráṃ vettʰétyapá evá rājanníti hovācomíti hovācaiṣa vaí rayírvaiśvānará etaṃ hi vai tváṃ rayíṃ vaiśvānaraṃ véttʰa tásmāttváṃ rayimānpúṣṭimānasi yo vā́ etáṃ rayíṃ vaiśvānaraṃ vedā́pa punarmr̥tyúṃ jayati sárvamā́yureti vastistvā́ eṣá vaiśvānarásya vastístvāhāsyadyádi ha nā́gamiṣya íti vastisté'vidito'bʰaviṣyadyádi ha nā́gamiṣya íti

Verse: 6 
Sentence: a    
átʰa hovāca mahā́śālaṃ jābālám
Sentence: b    
aúpamanyava kaṃ tváṃ vaiśvānaráṃ vettʰétyākāśámevá rājanníti hovācomíti hovācaiṣa vaí bahuló vaiśvānará etaṃ hi vai tvám bahuláṃ vaiśvānaraṃ véttʰa tásmāttvám bahúḥ prajáyā paśúbʰirasi yo vā́ etám bahuláṃ vaiśvānaraṃ vedā́pa punarmr̥tyúṃ jayati sárvamā́yuretyātmā tvā́ eṣá vaiśvānarásyātmā́ tvāhāsyadyádi ha nā́gamiṣya ítyātmā té'vidito'bʰaviṣyadyádi ha nā́gamiṣya íti

Verse: 7 
Sentence: a    
átʰa hovāca buḍilamā́śvatarāśvim
Sentence: b    
vaíyāgʰrápadya kaṃ tváṃ vaiśvānaráṃ vettʰéti vāyúmevá rājanníti hovācomíti hovācaiṣa vai pŕ̥tʰagvartmā vaiśvānará etaṃ hi vai tvam pŕ̥tʰagvartmānaṃ vaiśvānaraṃ véttʰa tásmāttvām pŕ̥tʰagratʰaśreṇayó'nuyānti yo vā́ etam pŕ̥tʰagvartmānaṃ vaiśvānaraṃ vedā́pa punarmr̥tyúṃ jayati sárvamā́yureti prāṇastvā́ eṣá vaiśvānarásya prāṇástvāhāsyadyádi ha nā́gamiṣya íti prāṇasté'vidito'bʰaviṣyadyádi ha nā́gamiṣya íti

Verse: 8 
Sentence: a    
átʰa hovācéndradyumnam bʰāllaveyám
Sentence: b    
vaíyāgʰrapadya kaṃ tváṃ vaiśvānaráṃ vettʰétyādityámevá rājanníti hovācomíti hovācaiṣa vaí sutátejā vaiśvānará etaṃ hi vai tváṃ sutátejasaṃ vaiśvānaraṃ véttʰa tásmāttávaiṣá sutò'dyámānaḥ pacyámānó'kṣīyamāṇo gr̥héṣu tiṣṭʰati yo vā́ etáṃ sutátejasaṃ vaiśvānaraṃ vedā́pa punarmr̥tyúṃ jayati sárvamā́yureti cakṣustvā́ etádvaiśvānarásya cákṣustvāhāsyadyádi ha nā́gamiṣya íti cákṣusté'viditamabʰaviṣyadyádi ha nā́gamiṣya íti

Verse: 9 
Sentence: a    
átʰa hovāca janaṃ śā́rkarākṣyam
Sentence: b    
sā́yavasa kaṃ tváṃ vaiśvānaráṃ vettʰéti divámevá rājanníti hovācomíti hovācaiṣa vā́ atiṣṭʰā́ vaiśvānará etaṃ hi vai tvámatiṣṭʰā́ṃ vaiśvānaraṃ véttʰa tásmāttváṃ samānānátitiṣṭʰasi yo vā́ etámatiṣṭʰā́ṃ vaiśvānaraṃ vedā́pa púnarmr̥tyúṃ jayati sárvamā́yureti mūrdʰā tvā́ eṣá vaiśvānarásya mūrdʰā́ tvāhāsyadyádi ha nā́gamiṣya íti mūrdʰā té'vidito'bʰaviṣyadyádi ha nā́gamiṣya íti

Verse: 10 
Sentence: a    
tā́nhovāca
Sentence: b    
ete vaí yūyam pŕ̥tʰagvaiśvānarā́nvidvā́ṃsaḥ pŕ̥tʰagánnamagʰasta prādeśamātrámiva ha vaí devāḥ súviditā abʰisámpannāstátʰā va enānvakṣyāmi yátʰā prādeśamātrámevā̀bʰisampādayiṣyāmī́ti

Verse: 11 
Sentence: a    
hovāca
Sentence: b    
mūrdʰā́namupadiśánneṣa vā́ atiṣṭʰā́ vaiśvānara íti cákṣuṣī upadiśánnuvācaiṣa vaí sutátejā vaiśvānara íti nā́sike upadiśánnuvācaiṣa vai pŕ̥tʰagvartmā vaiśvānara íti múkʰyamākāśámupadiśánnuvācaiṣa vaí bahuló vaiśvānara íti múkʰyā apá upadiśánnuvācaiṣa vaí rayírvaiśvānaro íti cʰúbukamupadiśánnuvācaiṣa vaí pratiṣṭʰā́ vaiśvānara íti eṣò'gnírvaiśvānaro yatpúruṣaḥ sa haitámevámagníṃ vaiśvānaram púruṣavidʰam púruṣe'ntaḥ prátiṣṭʰitaṃ vedā́pa punarmr̥tyúṃ jayati sárvamā́yureti hāsya bruvāṇáṃ caná vaiśvānaró hinasti

Paragraph: 2 
Verse: 1 
Sentence: a    
dvayaṃ vā́ idámattā́ caivā̀dyáṃ ca
Sentence: b    
tádyadòbʰáyaṃ samāgácʰatyattaìvā̀kʰyāyáte nā̀dyám

Verse: 2 
Sentence: a    
sa vai yaḥ sò'ttā̀gníreva sáḥ
Sentence: b    
tásminyatkíṃ cābʰyādádʰatyāhitaya evā̀sya tā́ ā́hitayo ha vai ā́hutaya ityā́cakṣate paró'kṣam paró'kṣakāmā devā́ḥ

Verse: 3 
Sentence: a    
ādityo vā́ attā
Sentence: b    
tásya candrámā evā́hitayaścandrámasaṃ hyā̀dityá ādádʰatī́tyadʰidevatám

Verse: 4 
Sentence: a    
átʰādʰyātmám
Sentence: b    
prāṇo vā́ attā tasyā́nnamevā́hitayó'nnaṃ prāṇá ādádʰatī́ti nvágnéḥ

Verse: 5 
Sentence: a    
átʰārkásya
Sentence: b    
agnirvā́ arkastasyā́hutaya eva kamā́hutayo hyágnáye kám

Verse: 6 
Sentence: a    
ādityo vā́ arkáḥ
Sentence: b    
tásya candrámā eva káṃ candrámā́ hyādityā́ya kamítyadʰidevatám

Verse: 7 
Sentence: a    
átʰādʰyātmám
Sentence: b    
prāṇo vā́ arkastasyā́nnameva kamánnaṃ prāṇā́ya kamíti nvèvā̀rkásya

Verse: 8 
Sentence: a    
átʰoktʰásya
Sentence: b    
agnirvā uktasyā́hutaya eva tʰamā́hutibʰirhyágníruttíṣṭʰati

Verse: 9 
Sentence: a    
ādityo úk
Sentence: b    
tásya candrámā eva tʰáṃ candrámasā hyā̀dityá uttíṣṭʰatī́tyadʰidevatám

Verse: 10 
Sentence: a    
átʰādʰyātmám
Sentence: b    
prāṇo uktasyā́nnameva tʰamánnena prāṇá uttíṣṭʰatī́ti nvèvoktʰásya eṣò'gnívidʰo'rkávidʰa uktʰávidʰo yatpúruṣaḥ sa haitámevámagnívidʰamarkávidʰamuktʰávidʰam púruṣamupā́ste vidúṣo haivā̀syaivam bʰrā́tr̥vyo mlāyati

Verse: 11 
Sentence: a    
prāṇéna vā́ agnírdīpyate
Sentence: b    
agnínā vāyúrvāyúnādityá ādityéna candrámāścandrámasā nákṣatrāṇi nákṣatrairvidyúdetā́vatī vai dī́ptirasmíṃśca lokè'múṣmiṃśca sárvā haitāṃ dī́ptiṃ dīpyate'smíṃśca lokè'múṣmiṃśca evaṃ véda

Paragraph: 3 
Verse: 1 
Sentence: a    
satyam brahmetyúpāsīta
Sentence: b    
átʰa kʰálu kratumáyo'yam púruṣaḥ sa yā́vatkraturayámasmā́llokātpraítyevaṃkratúrhāmúṃ lokam prétyābʰisámbʰavati

Verse: 2 
Sentence: a    
ātmā́namúpāsīta
Sentence: b    
manomáyam prāṇáśarīram bʰā́rūpamākāśā́tmānaṃ kāmarūpíṇam mánojavasaṃ satyásaṃkalpaṃ satyádʰr̥tiṃ sárvagandʰaṃ sárvarasaṃ sárvā ánu díśaḥ prábʰūtaṃ sárvamidámabʰyā̀ptámavākkámanādaraṃ yátʰā vrīhírvā yávo śyāmā́ko śyāmākataṇḍuló vaivámayámantárātmanpúruṣo hiraṇmáyo yátʰā jyótiradʰūmámevaṃ jyā́yāndivo jyā́yānākāśājjyā́yānasyaí pr̥tʰivyai jyā́yāntsárvebʰyo bʰūtébʰyaḥ prāṇásyātmaìṣá ma ātmaìtámitá ātmā́nam prétyābʰisámbʰaviṣyāmī́ti yásya syā́daddʰā vicikitsāstī́ti ha smāha śā́ṇḍilya evámetadíti

Paragraph: 4 
Verse: 1    {BAUp 1,1}
Sentence: a    
uṣā áśvasya médʰyasya śíraḥ
Sentence: b    
sū́ryaścákṣurvā́taḥ prāṇo vyā́ttamagnírvaiśvānaráḥ saṃvatsará ātmā́śvasya médʰyasya dyaúṣpr̥ṣṭʰámantárikṣamudáram pr̥tʰivī́ pājasyáṃ díśaḥ pārśvé avāntaradíśaḥ párśava r̥tavó'ṅgāni mā́sāścārdʰamāsā́śca párvāṇyahorātrā́ṇi pratiṣṭʰā nákṣatrāṇyástʰīni nábʰo māṃsānyū́vadʰyaṃ síkatāḥ síndʰavo gúdā yákr̥cca klomā́naśca párvatā óṣadʰayaśca vánaspatayaśca lómānyudyánpūrvārdʰó nimlócanjagʰanārdʰo yádvijŕ̥mbʰate tadvídyotate yádvidʰūnute tátstanayati yanméhati tádvarṣati vā́gevā̀sya vāgáharvā áśvam purástānmahimā́nvajāyata tásya pū́rve samudre yónīrā́trirenam paścā́nmahimā́nvajāyata tasyā́pare samudre yóniretau áśvam mahimā́nāvabʰítaḥ sámbabʰūvaturháyo bʰūtvā́ devānávahadvājī́ gandʰarvānarvā́surānáśvo manuṣyā̀ntsamudrá evā̀sya bándʰuḥ samudro yóniḥ

Paragraph: 5 
Verse: 1    {BAUp 1,2}
Sentence: a    
naivèha kíṃ canā́gra āsīt
Sentence: b    
mr̥tyúnaivèdamā́vr̥tamāsīdaśanāyáyāśanāyā mr̥tyustanmáno'kurutātmanvī́ syāmíti só'rcannacarattasyā́rcata ā́po'jāyantā́rcate vaí me kámabʰūdíti tádevā̀rkyásyārkatvaṃ káṃ ha asmai bʰavati evámetádarkyásyārkatvaṃ véda

Verse: 2 
Sentence: a    
ā́po vā́ arkáḥ
Sentence: b    
tadyádapāṃ śára ā́sīttatsámahanyata sā́ pr̥tʰivyábʰavattásyāmaśrāmyattásya śrāntásya taptásya téjo ráso níravartatāgníḥ

Verse: 3 
Sentence: a    
tredʰā̀tmā́naṃ vyákuruta
Sentence: b    
ādityáṃ tr̥tī́yaṃ vāyúṃ tr̥tī́yaṃ eṣá prāṇástredʰāvihitastásya prā́cī dikśíro'saú cāsaú cermā́vátʰāsya pratī́cī dikpúcʰamasaú cāsaú ca saktʰyaù dákṣiṇā códīcī ca pārśve dyaúṣpr̥ṣṭʰámantárikṣamudáramiyamúraḥ eṣò'psu prátiṣṭʰito yátra kvá caíti tádeva prátitiṣṭʰatyeváṃ vidvān

Verse: 4 
Sentence: a    
so'kāmayata
Sentence: b    
dvitī́yo ma ātmā́ jāyetéti sa mánasā vā́cam mitʰunaṃ sámabʰavadaśanāyā́m mr̥tyustadyadréta ā́sītsá saṃvatsarò'bʰavanná ha purā tátaḥ saṃvatsará āsa támetā́vantaṃ kālámabibʰaryā́vāntsaṃvatsarastámetā́vataḥ kālásya parástādasr̥jata táṃ jātámabʰivyā́dadātsa bʰā́ṇakarotsaìva vā́gabʰavat

Verse: 5 
Sentence: a    
aikṣata
Sentence: b    
yádi vā́ imámabʰimaṃsye kánīyó'nnaṃ kariṣya íti sa táyā vācā ténātmánedaṃ sárvamasr̥jata yádidaṃ kiṃ cárco yájūṃṣi sā́māni cʰándāṃsi yajñā́nprajā́m paśūntsa yádyadevā́sr̥jata táttadáttumadʰriyata sárvaṃ vā́ attī́ti tadáditeradititvaṃ sárvasyāttā́ bʰavati sárvamasyā́nnam bʰavati evámetadáditeradititvaṃ véda

Verse: 6 
Sentence: a    
so'kāmayata
Sentence: b    
bʰū́yasā yajñéna bʰū́yo yajeyéti sò'śrāmyatsa tápo'tapyata tásya śrāntásya taptásya yáśo vīryámúdakrāmatprāṇā vai yáśo vīryáṃ tátprāṇeṣū́tkrānteṣu śárīraṃ śváyitumadʰriyata tásya śárīra eva mána āsīt

Verse: 7 
Sentence: a    
so'kāmayata
Sentence: b    
médʰyaṃ ma idáṃ syādātmanvyánéna syāmíti tató'śvaḥ sámabʰavadyadáśvattanmédʰyamabʰūdíti tádevā̀śvamedʰásyāśvamedʰatvámeṣá ha vā́ aśvamedʰaṃ veda enamevaṃ véda

Verse: 8 
Sentence: a    
tamánavarudʰyevāmanyata
Sentence: b    
táṃ saṃvatsarásya parástādātmána ā́labʰata paśū́ndevátābʰyaḥ prátyauhattásam:tsarvadévatyam prókṣitam prājāpatyamā́labʰanta eṣa vā́ aśvamedʰo eṣa tápati tásya saṃvatsará ātmā̀yámagnírarkastásyemé lokā́ ātmā́nastā́vetā́varkāmedʰau púnarékaivá devátā bʰavati mr̥tyúrevā́pa punarmr̥tyúṃ jayati naìnam mr̥tyúrāpnoti mr̥tyurasyātmā́ bʰavati sárvamā́yuretyetā́sāṃ devátānāméko bʰavati evaṃ véda

Verse: 9 
Sentence: a    
átʰa vaṃśáḥ
Sentence: b    
samānamā sā́ṃjīvīpútrātsā́ṃjīvīpútro mā́ṇḍūkāyanermā́ṇḍūkāyanirmā́ṇḍavyānmā́ṇḍavyaḥ kaútsātkaútso mā́hittʰermā́hittʰirvāmakakṣāyaṇā́dvāmakakṣāyaṇo vā́tsyādvā́tsyaḥ śā́ṇḍilyācʰā́ṇḍilyaḥ kúśreḥ kúśriryajñávacaso rājastambā́yanādyajñávacā rājastambā́yanasturātkā́vaṣeyātturaḥ kā́vaṣeyaḥ prajā́pateḥ prajā́patirbráhmaṇo bráhma svayámbʰu bráhmaṇe námaḥ




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.