TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 66
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: a
átʰa
haitè'ruṇé
Sentence: b
aúpaveśau
samā́jagmuḥ
satyáyajñaḥ
paúluṣirmahā́śālo
jābāló
buḍila
ā́śvatarāśviríndradyumno
bʰāllaveyó
janaḥ
śā́rkarākṣyasté
ha
vaiśvānare
sámāsata
téṣāṃ
ha
vaiśvānare
na
sámiyāya
Verse: 2
Sentence: a
té
hocuḥ
Sentence: b
áśvapatirvā́
ayaṃ
kaíkeyaḥ
sampratí
vaiśvānaráṃ
veda
táṃ
gacʰāméti
te
hā́śvapatiṃ
kaíkeyamā́jagmustébʰyo
ha
pr̥tʰagāvasatʰānpŕ̥tʰagápacitīḥ
pŕ̥tʰaksāhasrāntsómānpróvāca
té
ha
prātarásaṃvidānā
evá
samítprāṇayaḥ
práticakramira
úpa
tvāyāméti
Verse: 3
Sentence: a
sá
hovāca
Sentence: b
yannu
bʰágavanto'nūcānā́
anūcānaputrāḥ
kímidamíti
té
hocurvaiśvānaráṃ
ha
bʰágavāntsampratí
veda
táṃ
no
brūhī́ti
sá
hovāca
samprati
kʰálu
nvā́
aháṃ
vaiśvānaráṃ
vedābʰyā́dʰatta
samídʰa
úpetā
stʰéti
Verse: 4
Sentence: a
sá
hovācāruṇamaúpaveśiṃ
Sentence: b
gaútama
kaṃ
tváṃ
vaiśvānaráṃ
vettʰéti
pr̥tʰivī́mevá
rājanníti
hovācomíti
hovācaiṣa
vaí
vaiśvānará
etaṃ
hi
vai
tvám
pratiṣṭʰā́ṃ
vaiśvānaráṃ
vettʰá
tásmāttvám
prátiṣṭʰitaḥ
prajáyā
paśúbʰirasi
yo
vā́
etám
pratiṣṭʰā́ṃ
vaiśvānaraṃ
vedā́pa
punarmr̥tyúh+
jayati
sárvamā́yureti
pā́dau
tvā́
etaú
vaiśvānarásya
pā́dau
te'mlāsyatāṃ
yádi
ha
nā́gamiṣya
íti
pā́dau
té'viditāvabʰaviṣyatāṃ
yádi
ha
nā́gamiṣya
íti
vā
Verse: 5
Sentence: a
átʰa
hovāca
satyáyajñam
paúluṣim
Sentence: b
prā́cīnayogya
kaṃ
tváṃ
vaiśvānaráṃ
vettʰétyapá
evá
rājanníti
hovācomíti
hovācaiṣa
vaí
rayírvaiśvānará
etaṃ
hi
vai
tváṃ
rayíṃ
vaiśvānaraṃ
véttʰa
tásmāttváṃ
rayimānpúṣṭimānasi
yo
vā́
etáṃ
rayíṃ
vaiśvānaraṃ
vedā́pa
punarmr̥tyúṃ
jayati
sárvamā́yureti
vastistvā́
eṣá
vaiśvānarásya
vastístvāhāsyadyádi
ha
nā́gamiṣya
íti
vastisté'vidito'bʰaviṣyadyádi
ha
nā́gamiṣya
íti
vā
Verse: 6
Sentence: a
átʰa
hovāca
mahā́śālaṃ
jābālám
Sentence: b
aúpamanyava
kaṃ
tváṃ
vaiśvānaráṃ
vettʰétyākāśámevá
rājanníti
hovācomíti
hovācaiṣa
vaí
bahuló
vaiśvānará
etaṃ
hi
vai
tvám
bahuláṃ
vaiśvānaraṃ
véttʰa
tásmāttvám
bahúḥ
prajáyā
paśúbʰirasi
yo
vā́
etám
bahuláṃ
vaiśvānaraṃ
vedā́pa
punarmr̥tyúṃ
jayati
sárvamā́yuretyātmā
tvā́
eṣá
vaiśvānarásyātmā́
tvāhāsyadyádi
ha
nā́gamiṣya
ítyātmā
té'vidito'bʰaviṣyadyádi
ha
nā́gamiṣya
íti
vā
Verse: 7
Sentence: a
átʰa
hovāca
buḍilamā́śvatarāśvim
Sentence: b
vaíyāgʰrápadya
kaṃ
tváṃ
vaiśvānaráṃ
vettʰéti
vāyúmevá
rājanníti
hovācomíti
hovācaiṣa
vai
pŕ̥tʰagvartmā
vaiśvānará
etaṃ
hi
vai
tvam
pŕ̥tʰagvartmānaṃ
vaiśvānaraṃ
véttʰa
tásmāttvām
pŕ̥tʰagratʰaśreṇayó'nuyānti
yo
vā́
etam
pŕ̥tʰagvartmānaṃ
vaiśvānaraṃ
vedā́pa
punarmr̥tyúṃ
jayati
sárvamā́yureti
prāṇastvā́
eṣá
vaiśvānarásya
prāṇástvāhāsyadyádi
ha
nā́gamiṣya
íti
prāṇasté'vidito'bʰaviṣyadyádi
ha
nā́gamiṣya
íti
vā
Verse: 8
Sentence: a
átʰa
hovācéndradyumnam
bʰāllaveyám
Sentence: b
vaíyāgʰrapadya
kaṃ
tváṃ
vaiśvānaráṃ
vettʰétyādityámevá
rājanníti
hovācomíti
hovācaiṣa
vaí
sutátejā
vaiśvānará
etaṃ
hi
vai
tváṃ
sutátejasaṃ
vaiśvānaraṃ
véttʰa
tásmāttávaiṣá
sutò'dyámānaḥ
pacyámānó'kṣīyamāṇo
gr̥héṣu
tiṣṭʰati
yo
vā́
etáṃ
sutátejasaṃ
vaiśvānaraṃ
vedā́pa
punarmr̥tyúṃ
jayati
sárvamā́yureti
cakṣustvā́
etádvaiśvānarásya
cákṣustvāhāsyadyádi
ha
nā́gamiṣya
íti
cákṣusté'viditamabʰaviṣyadyádi
ha
nā́gamiṣya
íti
vā
Verse: 9
Sentence: a
átʰa
hovāca
janaṃ
śā́rkarākṣyam
Sentence: b
sā́yavasa
kaṃ
tváṃ
vaiśvānaráṃ
vettʰéti
divámevá
rājanníti
hovācomíti
hovācaiṣa
vā́
atiṣṭʰā́
vaiśvānará
etaṃ
hi
vai
tvámatiṣṭʰā́ṃ
vaiśvānaraṃ
véttʰa
tásmāttváṃ
samānānátitiṣṭʰasi
yo
vā́
etámatiṣṭʰā́ṃ
vaiśvānaraṃ
vedā́pa
púnarmr̥tyúṃ
jayati
sárvamā́yureti
mūrdʰā
tvā́
eṣá
vaiśvānarásya
mūrdʰā́
tvāhāsyadyádi
ha
nā́gamiṣya
íti
mūrdʰā
té'vidito'bʰaviṣyadyádi
ha
nā́gamiṣya
íti
vā
Verse: 10
Sentence: a
tā́nhovāca
Sentence: b
ete
vaí
yūyam
pŕ̥tʰagvaiśvānarā́nvidvā́ṃsaḥ
pŕ̥tʰagánnamagʰasta
prādeśamātrámiva
ha
vaí
devāḥ
súviditā
abʰisámpannāstátʰā
tú
va
enānvakṣyāmi
yátʰā
prādeśamātrámevā̀bʰisampādayiṣyāmī́ti
Verse: 11
Sentence: a
sá
hovāca
Sentence: b
mūrdʰā́namupadiśánneṣa
vā́
atiṣṭʰā́
vaiśvānara
íti
cákṣuṣī
upadiśánnuvācaiṣa
vaí
sutátejā
vaiśvānara
íti
nā́sike
upadiśánnuvācaiṣa
vai
pŕ̥tʰagvartmā
vaiśvānara
íti
múkʰyamākāśámupadiśánnuvācaiṣa
vaí
bahuló
vaiśvānara
íti
múkʰyā
apá
upadiśánnuvācaiṣa
vaí
rayírvaiśvānaro
íti
cʰúbukamupadiśánnuvācaiṣa
vaí
pratiṣṭʰā́
vaiśvānara
íti
sá
eṣò'gnírvaiśvānaro
yatpúruṣaḥ
sa
yó
haitámevámagníṃ
vaiśvānaram
púruṣavidʰam
púruṣe'ntaḥ
prátiṣṭʰitaṃ
vedā́pa
punarmr̥tyúṃ
jayati
sárvamā́yureti
ná
hāsya
bruvāṇáṃ
caná
vaiśvānaró
hinasti
Paragraph: 2
Verse: 1
Sentence: a
dvayaṃ
vā́
idámattā́
caivā̀dyáṃ
ca
Sentence: b
tádyadòbʰáyaṃ
samāgácʰatyattaìvā̀kʰyāyáte
nā̀dyám
Verse: 2
Sentence: a
sa
vai
yaḥ
sò'ttā̀gníreva
sáḥ
Sentence: b
tásminyatkíṃ
cābʰyādádʰatyāhitaya
evā̀sya
tā́
ā́hitayo
ha
vai
tā
ā́hutaya
ityā́cakṣate
paró'kṣam
paró'kṣakāmā
hí
devā́ḥ
Verse: 3
Sentence: a
ādityo
vā́
attā
Sentence: b
tásya
candrámā
evā́hitayaścandrámasaṃ
hyā̀dityá
ādádʰatī́tyadʰidevatám
Verse: 4
Sentence: a
átʰādʰyātmám
Sentence: b
prāṇo
vā́
attā
tasyā́nnamevā́hitayó'nnaṃ
hí
prāṇá
ādádʰatī́ti
nvágnéḥ
Verse: 5
Sentence: a
átʰārkásya
Sentence: b
agnirvā́
arkastasyā́hutaya
eva
kamā́hutayo
hyágnáye
kám
Verse: 6
Sentence: a
ādityo
vā́
arkáḥ
Sentence: b
tásya
candrámā
eva
káṃ
candrámā́
hyādityā́ya
kamítyadʰidevatám
Verse: 7
Sentence: a
átʰādʰyātmám
Sentence: b
prāṇo
vā́
arkastasyā́nnameva
kamánnaṃ
hí
prāṇā́ya
kamíti
nvèvā̀rkásya
Verse: 8
Sentence: a
átʰoktʰásya
Sentence: b
agnirvā
uktasyā́hutaya
eva
tʰamā́hutibʰirhyágníruttíṣṭʰati
Verse: 9
Sentence: a
ādityo
vā
úk
Sentence: b
tásya
candrámā
eva
tʰáṃ
candrámasā
hyā̀dityá
uttíṣṭʰatī́tyadʰidevatám
Verse: 10
Sentence: a
átʰādʰyātmám
Sentence: b
prāṇo
vā
uktasyā́nnameva
tʰamánnena
hí
prāṇá
uttíṣṭʰatī́ti
nvèvoktʰásya
sá
eṣò'gnívidʰo'rkávidʰa
uktʰávidʰo
yatpúruṣaḥ
sa
yó
haitámevámagnívidʰamarkávidʰamuktʰávidʰam
púruṣamupā́ste
vidúṣo
haivā̀syaivam
bʰrā́tr̥vyo
mlāyati
Verse: 11
Sentence: a
prāṇéna
vā́
agnírdīpyate
Sentence: b
agnínā
vāyúrvāyúnādityá
ādityéna
candrámāścandrámasā
nákṣatrāṇi
nákṣatrairvidyúdetā́vatī
vai
dī́ptirasmíṃśca
lokè'múṣmiṃśca
sárvā
haitāṃ
dī́ptiṃ
dīpyate'smíṃśca
lokè'múṣmiṃśca
yá
evaṃ
véda
Paragraph: 3
Verse: 1
Sentence: a
satyam
brahmetyúpāsīta
Sentence: b
átʰa
kʰálu
kratumáyo'yam
púruṣaḥ
sa
yā́vatkraturayámasmā́llokātpraítyevaṃkratúrhāmúṃ
lokam
prétyābʰisámbʰavati
Verse: 2
Sentence: a
sá
ātmā́namúpāsīta
Sentence: b
manomáyam
prāṇáśarīram
bʰā́rūpamākāśā́tmānaṃ
kāmarūpíṇam
mánojavasaṃ
satyásaṃkalpaṃ
satyádʰr̥tiṃ
sárvagandʰaṃ
sárvarasaṃ
sárvā
ánu
díśaḥ
prábʰūtaṃ
sárvamidámabʰyā̀ptámavākkámanādaraṃ
yátʰā
vrīhírvā
yávo
vā
śyāmā́ko
vā
śyāmākataṇḍuló
vaivámayámantárātmanpúruṣo
hiraṇmáyo
yátʰā
jyótiradʰūmámevaṃ
jyā́yāndivo
jyā́yānākāśājjyā́yānasyaí
pr̥tʰivyai
jyā́yāntsárvebʰyo
bʰūtébʰyaḥ
sá
prāṇásyātmaìṣá
ma
ātmaìtámitá
ātmā́nam
prétyābʰisámbʰaviṣyāmī́ti
yásya
syā́daddʰā
ná
vicikitsāstī́ti
ha
smāha
śā́ṇḍilya
evámetadíti
Paragraph: 4
Verse: 1
{BAUp
1,1}
Sentence: a
uṣā
vā
áśvasya
médʰyasya
śíraḥ
Sentence: b
sū́ryaścákṣurvā́taḥ
prāṇo
vyā́ttamagnírvaiśvānaráḥ
saṃvatsará
ātmā́śvasya
médʰyasya
dyaúṣpr̥ṣṭʰámantárikṣamudáram
pr̥tʰivī́
pājasyáṃ
díśaḥ
pārśvé
avāntaradíśaḥ
párśava
r̥tavó'ṅgāni
mā́sāścārdʰamāsā́śca
párvāṇyahorātrā́ṇi
pratiṣṭʰā
nákṣatrāṇyástʰīni
nábʰo
māṃsānyū́vadʰyaṃ
síkatāḥ
síndʰavo
gúdā
yákr̥cca
klomā́naśca
párvatā
óṣadʰayaśca
vánaspatayaśca
lómānyudyánpūrvārdʰó
nimlócanjagʰanārdʰo
yádvijŕ̥mbʰate
tadvídyotate
yádvidʰūnute
tátstanayati
yanméhati
tádvarṣati
vā́gevā̀sya
vāgáharvā
áśvam
purástānmahimā́nvajāyata
tásya
pū́rve
samudre
yónīrā́trirenam
paścā́nmahimā́nvajāyata
tasyā́pare
samudre
yóniretau
vā
áśvam
mahimā́nāvabʰítaḥ
sámbabʰūvaturháyo
bʰūtvā́
devānávahadvājī́
gandʰarvānarvā́surānáśvo
manuṣyā̀ntsamudrá
evā̀sya
bándʰuḥ
samudro
yóniḥ
Paragraph: 5
Verse: 1
{BAUp
1,2}
Sentence: a
naivèha
kíṃ
canā́gra
āsīt
Sentence: b
mr̥tyúnaivèdamā́vr̥tamāsīdaśanāyáyāśanāyā
hí
mr̥tyustanmáno'kurutātmanvī́
syāmíti
só'rcannacarattasyā́rcata
ā́po'jāyantā́rcate
vaí
me
kámabʰūdíti
tádevā̀rkyásyārkatvaṃ
káṃ
ha
vā
asmai
bʰavati
yá
evámetádarkyásyārkatvaṃ
véda
Verse: 2
Sentence: a
ā́po
vā́
arkáḥ
Sentence: b
tadyádapāṃ
śára
ā́sīttatsámahanyata
sā́
pr̥tʰivyábʰavattásyāmaśrāmyattásya
śrāntásya
taptásya
téjo
ráso
níravartatāgníḥ
Verse: 3
Sentence: a
sá
tredʰā̀tmā́naṃ
vyákuruta
Sentence: b
ādityáṃ
tr̥tī́yaṃ
vāyúṃ
tr̥tī́yaṃ
sá
eṣá
prāṇástredʰāvihitastásya
prā́cī
dikśíro'saú
cāsaú
cermā́vátʰāsya
pratī́cī
dikpúcʰamasaú
cāsaú
ca
saktʰyaù
dákṣiṇā
códīcī
ca
pārśve
dyaúṣpr̥ṣṭʰámantárikṣamudáramiyamúraḥ
sá
eṣò'psu
prátiṣṭʰito
yátra
kvá
caíti
tádeva
prátitiṣṭʰatyeváṃ
vidvān
Verse: 4
Sentence: a
so'kāmayata
Sentence: b
dvitī́yo
ma
ātmā́
jāyetéti
sa
mánasā
vā́cam
mitʰunaṃ
sámabʰavadaśanāyā́m
mr̥tyustadyadréta
ā́sītsá
saṃvatsarò'bʰavanná
ha
purā
tátaḥ
saṃvatsará
āsa
támetā́vantaṃ
kālámabibʰaryā́vāntsaṃvatsarastámetā́vataḥ
kālásya
parástādasr̥jata
táṃ
jātámabʰivyā́dadātsa
bʰā́ṇakarotsaìva
vā́gabʰavat
Verse: 5
Sentence: a
sá
aikṣata
Sentence: b
yádi
vā́
imámabʰimaṃsye
kánīyó'nnaṃ
kariṣya
íti
sa
táyā
vācā
ténātmánedaṃ
sárvamasr̥jata
yádidaṃ
kiṃ
cárco
yájūṃṣi
sā́māni
cʰándāṃsi
yajñā́nprajā́m
paśūntsa
yádyadevā́sr̥jata
táttadáttumadʰriyata
sárvaṃ
vā́
attī́ti
tadáditeradititvaṃ
sárvasyāttā́
bʰavati
sárvamasyā́nnam
bʰavati
yá
evámetadáditeradititvaṃ
véda
Verse: 6
Sentence: a
so'kāmayata
Sentence: b
bʰū́yasā
yajñéna
bʰū́yo
yajeyéti
sò'śrāmyatsa
tápo'tapyata
tásya
śrāntásya
taptásya
yáśo
vīryámúdakrāmatprāṇā
vai
yáśo
vīryáṃ
tátprāṇeṣū́tkrānteṣu
śárīraṃ
śváyitumadʰriyata
tásya
śárīra
eva
mána
āsīt
Verse: 7
Sentence: a
so'kāmayata
Sentence: b
médʰyaṃ
ma
idáṃ
syādātmanvyánéna
syāmíti
tató'śvaḥ
sámabʰavadyadáśvattanmédʰyamabʰūdíti
tádevā̀śvamedʰásyāśvamedʰatvámeṣá
ha
vā́
aśvamedʰaṃ
veda
yá
enamevaṃ
véda
Verse: 8
Sentence: a
tamánavarudʰyevāmanyata
Sentence: b
táṃ
saṃvatsarásya
parástādātmána
ā́labʰata
paśū́ndevátābʰyaḥ
prátyauhattásam
:tsarvadévatyam
prókṣitam
prājāpatyamā́labʰanta
eṣa
vā́
aśvamedʰo
yá
eṣa
tápati
tásya
saṃvatsará
ātmā̀yámagnírarkastásyemé
lokā́
ātmā́nastā́vetā́varkāmedʰau
sò
púnarékaivá
devátā
bʰavati
mr̥tyúrevā́pa
punarmr̥tyúṃ
jayati
naìnam
mr̥tyúrāpnoti
mr̥tyurasyātmā́
bʰavati
sárvamā́yuretyetā́sāṃ
devátānāméko
bʰavati
yá
evaṃ
véda
Verse: 9
Sentence: a
átʰa
vaṃśáḥ
Sentence: b
samānamā
sā́ṃjīvīpútrātsā́ṃjīvīpútro
mā́ṇḍūkāyanermā́ṇḍūkāyanirmā́ṇḍavyānmā́ṇḍavyaḥ
kaútsātkaútso
mā́hittʰermā́hittʰirvāmakakṣāyaṇā́dvāmakakṣāyaṇo
vā́tsyādvā́tsyaḥ
śā́ṇḍilyācʰā́ṇḍilyaḥ
kúśreḥ
kúśriryajñávacaso
rājastambā́yanādyajñávacā
rājastambā́yanasturātkā́vaṣeyātturaḥ
kā́vaṣeyaḥ
prajā́pateḥ
prajā́patirbráhmaṇo
bráhma
svayámbʰu
bráhmaṇe
námaḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.