TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 67
Book: 11
Book
11
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
saṃvatsaro
vaí
yajñáḥ
prajā́patiḥ
Sentence: b
tásyaitaddvā́raṃ
yádamāvāsyā̀
candrámā
evá
dvārapidʰā́naḥ
Verse: 2
Sentence: a
sa
yò'māvā̀syāyāmagnī́
ādʰatté
Sentence: b
yátʰā
vívr̥tāyāṃ
dvārí
dvārā
púram
prapádyeta
sa
táta
evá
svargáṃ
lokámiyā́devaṃ
tadyò'māvāsyā̀yāmādʰatté
Verse: 3
Sentence: a
átʰa
yo
nákṣatra
ādʰatté
Sentence: b
yatʰā́pihitāyāṃ
dvāryádvārā
púram
prapítsetsá
jihmáḥ
puraḥ
syā́devaṃ
tadyo
nákṣatra
ādʰatte
tásmānna
nákṣatra
ā́dadʰīta
Verse: 4
Sentence: a
yadáharevaìṣáḥ
Sentence: b
ná
purástānná
paścā́ddr̥śyéta
tadáharúpavasettárhi
hyèṣá
imáṃ
lokámāgácʰati
tásminniha
vásati
Verse: 5
Sentence: a
sárve
devā́
vasanti
Sentence: b
sárvāṇi
bʰūtā́ni
sárvā
devátāḥ
sárva
r̥távaḥ
sárve
stómāḥ
sárvāṇi
pr̥ṣṭʰā́ni
sárvāṇi
cʰándāṃsi
Verse: 6
Sentence: a
sárveṣu
ha
vā́
asya
devéṣu
Sentence: b
sárveṣu
bʰūtéṣu
sárvāsu
devátāsu
sárveṣvr̥túṣu
sárveṣu
stómeṣu
sárveṣu
pr̥ṣṭʰéṣu
sárveṣu
cʰándaḥsvagnī
ā́hitau
bʰavato
yò'māvāsyā̀yāmādʰatte
tásmādamāvāsyā̀yāmevā̀gnī
ā́dadʰīta
Verse: 7
Sentence: a
yo'saú
vaiśākʰásyāmāvāsyā̀
tásyāmā́dadʰīta
sā́
rohiṇyā
sámpadyata
ātmā
vai
prajā́
paśávo
rohiṇyā̀tmányevaìtátprajā́yām
paśúṣu
prátitiṣṭʰatyamāvāsyā̀
vā́
agnyādʰeyarūpaṃ
tásmādamāvāsyā̀yāmevā̀gnī
ā́dadʰīta
paurṇamāsyā́manvā́rabʰetāmāvāsyā̀yāṃ
dīkṣeta
Paragraph: 2
Verse: 1
Sentence: a
gʰnánti
vā́
etádyajñám
Sentence: b
yádenaṃ
tanváte
yannvèva
rā́jānamabʰiṣuṇvánti
tattáṃ
gʰnanti
yátpaśúṃ
saṃjñapáyanti
viśā́sati
tattáṃ
gʰnantyulūkʰalamusalā́bʰyāṃ
dr̥ṣadupalā́bʰyāṃ
haviryajñáṃ
gʰnanti
Verse: 2
Sentence: a
táṃ
hatvā́
yajñám
Sentence: b
agnā́veva
yónau
réto
bʰūtáṃ
siñcatyagnirvai
yóniryajñásya
sa
tátaḥ
prájāyate
taddáśa
tā
ā́hutīḥ
sámpādayedyā́bʰyo
vaṣaṭkriyate
Verse: 3
Sentence: a
ayaṃ
vaí
yajño
yò'yam
pávate
Sentence: b
sò'yaméka
ivaivá
pavate
sò'yam
púruṣe'ntaḥ
práviṣṭo
daśadʰāvihitaḥ
sá
evám
kl̥ptaíḥ
prāṇaíragneryónerádʰijāyate
saìṣā
dáśākṣarā
virāṭ
saìṣā́
sampatsá
yajñáḥ
Verse: 4
Sentence: a
átʰo
ápi
náva
syuḥ
Sentence: b
tannyū̀nāṃ
virā́jaṃ
karoti
prajánanāya
nyū̀nādvā́
imā́ḥ
prajāḥ
prájāyante
saìṣā́
sampatsá
yajñáḥ
Verse: 5
Sentence: a
átʰo
apyekā́tiriktā
syāt
Sentence: b
sā́
prajā́patimabʰyátiricyate
saìṣā́
sampatsá
yajñáḥ
Verse: 6
Sentence: a
átʰo
ápi
dve
átirikte
syātām
Sentence: b
dvandvaṃ
vaí
mitʰunám
prajánanam
mitʰunámevaìtátprajánanaṃ
kriyate
saìṣā́
sampatsá
yajñáḥ
Verse: 7
Sentence: a
átʰo
ápi
tisró'tiriktā
syuḥ
Sentence: b
dvandvamáha
mitʰunám
prajánanamátʰa
yajjā́yate
táttr̥tī́yaṃ
saìṣā́
sampatsá
yajñáḥ
Verse: 8
Sentence: a
átʰo
ápi
cátasró'tiriktāḥ
syuḥ
Sentence: b
tadyatʰaíkaivaṃ
cátasrastráyo
vā́
imé
lokāstádimā́nevá
lokā́ṃstisŕ̥bʰirāpnoti
prajā́patirvā
átīmā́ṃlokā́ṃścaturtʰastátprajā́patimevá
caturtʰyā̀pnoti
saìṣā́
sampátsa
yajñáḥ
Verse: 9
Sentence: a
sa
yaddvā́bʰyāmūnaṃ
tádūnáṃ
Sentence: b
só'yajño
yátpañcábʰirátiriktaṃ
tadátiriktaṃ
só'yajñaḥ
saìṣaìvá
daśatyádʰi
sampádeṣā́
viṃśatyā́meṣā́
sahásrāt
Verse: 10
Sentence: a
ājiṃ
vā́
eté
dʰāvanti
Sentence: b
yé
darśapūrṇamāsā́bʰyāṃ
yájante
sa
vai
páñcadaśa
varṣā́ṇi
yajeta
téṣām
pañcadaśānā́ṃ
varṣā́ṇāṃ
trī́ṇi
ca
śatā́ni
ṣaṣṭíśca
paurṇamāsyáścāmāvāsyā̀śca
trī́ṇi
ca
vaí
śatā́ni
ṣaṣṭíśca
saṃvatsarásya
rā́trayastadrā́trīrāpnoti
Verse: 11
Sentence: a
atʰā́parāṇi
páñcadaśaivá
varṣā́ṇi
yajeta
Sentence: b
téṣām
pañcadaśānā́ṃ
varṣā́ṇāṃ
trī́ṇi
caivá
śatā́ni
ṣaṣṭíśca
paurṇamāsyáścāmāvāsyā̀śca
trī́ṇi
ca
vaí
śatā́ni
ṣaṣṭíśca
saṃvatsarasyā́hāni
tadáhānyāpnoti
Sentence: c
tádvevá
saṃvatsarámāpnoti
Verse: 12
Sentence: a
mártyā
ha
vā
ágre
devā́
āsuḥ
Sentence: b
sá
yadaìva
té
saṃvatsarámāpurátʰāmŕ̥tā
āsuḥ
sárvaṃ
vaí
saṃvatsaraḥ
sárvaṃ
vā́
akṣayyámeténo
hāsyākṣayyáṃ
sukr̥tám
bʰavatyakṣayyó
lokáḥ
Verse: 13
Sentence: a
sá
ājisŕ̥tāmékaḥ
Sentence: b
yá
eváṃ
vidvā́ṃstriṃśátaṃ
varṣā́ṇi
yájate
tásmādu
triṃśátamevá
varṣā́ṇi
yajeta
yádyu
dākṣāyaṇayajñī
syādátʰo
ápi
páñcadaśaivá
varṣā́ṇi
yajetā́tra
hyèva
sā́
sampátsampádyate
dve
hí
paurṇamāsyaù
yájate
dvé
amāvāsyè
átro
eva
kʰálu
sā́
sampádbʰavati
Paragraph: 3
Verse: 1
Sentence: a
paurṇamāséneṣṭvā́
Sentence: b
índrāya
vimŕ̥dʰe'nunírvapati
téna
yatʰéṣṭyaiváṃ
yajata
āmāvāsyéneṣṭvā́dityai
carúmanunírvapati
téna
yatʰéṣṭyaiváṃ
yajate
Verse: 2
Sentence: a
sa
yátpaurṇamāséneṣṭvā́
Sentence: b
índrāya
vimŕ̥dʰe'nunirvápatī́ndro
vaí
yajñásya
devatā́tʰaidagnīṣomī́yam
paurṇamāsáṃ
havírbʰavati
tátra
néndrāya
tvéti
kíṃ
caná
kriyata
eténo
hāsyaitatséndraṃ
havirbʰávatyeténa
séndro
yajñó'tʰa
yádvimŕ̥dʰe
tvéti
sárvā
u
hi
mŕ̥dʰo
nāṣṭrā́ḥ
paurṇamāséna
hanti
Verse: 3
Sentence: a
átʰa
yádāmāvāsyéneṣṭvā́
Sentence: b
ádityai
carúmanunirvápatyeṣa
vai
sómo
rā́jā
devā́nāmánnaṃ
yáccandrámāḥ
sa
yátraiṣá
etāṃ
rā́triṃ
ná
purástānná
paścā́ddadr̥śe
ténaitadánaddʰeva
havirbʰávati
tenā́pratiṣṭʰitamiyaṃ
vaí
pr̥tʰivyáditiḥ
sèyamaddʰā
sèyam
prátiṣṭʰitaiténo
hāsyaitádaddʰèva
havirbʰávatyeténa
prátiṣṭʰitametannu
tadyásmādanunirvápatyátʰa
yásmānnā̀nunirvápet
Verse: 4
Sentence: a
sa
yátpaurṇamāséneṣṭvā́
Sentence: b
índrāya
vimŕ̥dʰe'nunirvápati
séndro
me
yajñò'sadíti
sárvo
vaí
yajña
índrasyaiva
sa
yatsárvo
yajña
índrasyaivaìténo
hāsyetatséndraṃ
havírbʰavatyeténa
séndro
yajñáḥ
Verse: 5
Sentence: a
átʰa
yádāmāvāsyéneṣṭvā́
Sentence: b
ádityai
carúmanunirvápatyāmāvāsyaṃ
vā́
anunirvā́pyam
paurṇamāséna
vā
índro
vr̥trámahaṃstásmā
etádvr̥tráṃ
jagʰnúṣe
devā́
etáddʰavíranuníravapanyádāmāvāsyaṃ
kímanunirvāpye'nunírvapedíti
tásam
:nnā̀nunírvapet
Verse: 6
Sentence: a
sa
yátpaurṇamāséneṣṭvā́
Sentence: b
átʰānyáddʰavíranunirvápatyāmāvāsyéneṣṭvā́tʰānyáddʰavíranunirvápati
dviṣántaṃ
ha
sa
bʰrā́tr̥vyaṃ
pratyúcʰrayaté'tʰa
yáḥ
paurṇamāsīṃ
yájata
āmāvāsyénāmāvāsyā̀masapatnā́
haivā̀syānupabādʰā
śrī́rbʰavati
Verse: 7
Sentence: a
paurṇamāséna
vaí
devā́ḥ
Sentence: b
paurṇamāsīṃ
yájamānā
āmāvāsyénāmāvāsyā̀ṃ
kṣiprá
evá
pāpmā́namapā́gʰnata
kṣipre
prā́jāyanta
sa
yó
haiváṃ
vidvā́npaurṇamāsénaivá
paurṇamāsīṃ
yájata
āmāvāsyénāmāvāsyā̀ṃ
kṣiprá
evá
pāpmā́namapahaté
kṣipre
prájāyate
sa
yádyanunirvápeddadyāddákṣiṇāṃ
nā̀dakṣiṇáṃ
havíḥ
syādíti
hyā̀húrdarśapūrṇamāsáyorhyèvaìṣā
dákṣiṇā
yádanvāhā́rya
íti
nvánunirvā́pyasyā́tʰābʰyúditasya
Paragraph: 4
Verse: 1
Sentence: a
taddʰaíke
dr̥ṣṭvópavasanti
Sentence: b
śvo
nòdetétyabʰrásya
vā
hetoránirjñāya
vā́tʰotópavasantyátʰainamutā̀bʰyúdeti
sa
yadyágr̥hītaṃ
havírabʰyudiyātprájñātameva
tádeṣaìvá
vratacaryā
yátpūrvedyurdugdʰaṃ
dádʰi
havirātáñcanaṃ
tátkurvanti
pratiprámuñcanti
vatsāṃstānpúnarapā́kurvanti
Verse: 2
Sentence: a
tā́naparāhṇé
parṇaśākʰáyāpā́karoti
Sentence: b
tadyátʰaivā̀daḥ
prájñātamāmāvāsyáṃ
havírevámeva
tadyádyu
vratacaryā́ṃ
vā
nòdāśáṃseta
gr̥hītáṃ
vā
havírabʰyudiyā́ditarátʰo
tárhi
kuryādetā́nevá
taṇḍulāntsúpʰalīkr̥tānkr̥tvā
sa
yé'ṇīyāṃsastā́nagnáye
dātrè'ṣṭā́kapālam
puroḍā́śaṃ
śrapayati
Verse: 3
Sentence: a
átʰa
yatpūrvedyuḥ
Sentence: b
dugdʰáṃ
dádʰi
tadíndrāya
pradātré'tʰa
tadānīṃdugdʰe
víṣṇave
śipiviṣṭā́yaitā́ṃstaṇḍulā́ñcʰūté
carúṃ
śrapayati
carúru
hyèva
sa
yátra
kvá
ca
taṇḍulā́nāvápanti
Verse: 4
Sentence: a
tadyádevam
bʰávati
Sentence: b
eṣa
vai
sómo
rā́jā
devā́nāmánnaṃ
yáccandrámāstámetadúpaitsīttamápārātsīttámasmā
agnírdātā
dádātī́ndraḥ
prádātā
práyacʰati
támasmā
indrāgnī́
yajñáṃ
dattasténendrāgníbʰyāṃ
datténa
yajñéna
yajaté'tʰa
yadvíṣṇave
śipiviṣṭāyéti
yajño
vai
víṣṇurátʰa
yácʰipiviṣṭāyéti
yámupaítsīttamápārātsīttácʰipitámiva
yajñásya
bʰavati
tásmācʰipiviṣṭāyéti
tátro
yácʰaknuyāttáddadyānnā̀dakṣiṇáṃ
havíḥ
syādíti
hyā̀hurátʰa
yadaìva
nòdiyādatʰópavaset
Paragraph: 5
Verse: 1
Sentence: a
adyā̀māvāsyéti
mányamāna
úpavasati
Sentence: b
átʰaiṣá
paścā́ddadr̥śe
sá
haiṣá
divyaḥ
śvā
sa
yájamānasya
paśū́nabʰyávekṣate
tádapaśavyáṃ
syādáprāyaścittikr̥ta
etásmādu
haitádbʰīṣāvacandramasādíti
Verse: 2
Sentence: a
cʰāyāmúpasarpanti
Sentence: b
eténo
haitádupatápadā́cakṣate
śválucitamítyetámu
haivaìtadā́cakṣate
Verse: 3
Sentence: a
śaśáścāndramasa
íti
Sentence: b
candrámā
vai
sómo
devā́nāmánnaṃ
tám
paurṇamāsyā̀mabʰíṣuṇvanti
sò'parapakṣè'pa
óṣadʰīḥ
práviśati
paśávo
vā́
apa
óṣadʰīradanti
tádenametāṃ
rā́trīm
paśúbʰyaḥ
sáṃnayati
Verse: 4
Sentence: a
so'dyā̀māvāsyéti
mányamāna
úpavasati
Sentence: b
átʰaiṣá
paścā́ddadr̥śe
tadyájamāno
yajñapatʰā́deti
tádāhuḥ
katʰáṃ
kuryāditvā́
yajñapatʰādyájetā3
ná
yajetā3
íti
yájeta
haiva
na
hyányádapakrámaṇam
bʰávati
śváḥ
śva
evaìṣa
jyā́yānúdeti
sá
āmāvāsyávidʰenaivèṣṭvātʰéṣṭimanunírvapati
tadáharvaiva
śvó
vā
Verse: 5
Sentence: a
tásya
trī́ṇi
havī́ṃṣi
bʰavanti
Sentence: b
agnáye
patʰikŕ̥te'ṣṭākapālam
puroḍā́śamíndrāya
vr̥tragʰna
ékādaśakapālamagnáye
vaiśvānarā́ya
dvā́daśakapālam
puroḍā́śam
Verse: 6
Sentence: a
sa
yádagnáye
patʰikŕ̥te
nirvápati
Sentence: b
agnirvaí
patʰáḥ
kartā
sa
yásmādevā̀do
yájamāno
yajñapatʰādéti
támenamagniḥ
pántʰānamā́pādayati
Verse: 7
Sentence: a
átʰa
yadíndrāya
vr̥tragʰné
Sentence: b
pāpmā
vaí
vr̥tro
yo
bʰū́tervārayitvā
tíṣṭʰati
kalyā́ṇātkármaṇaḥ
sādʰostámetadíndreṇaivá
vr̥tragʰnā́
pāpmā́naṃ
vr̥tráṃ
hanti
tásmādíndrāya
vr̥tragʰné
Verse: 8
Sentence: a
átʰa
yádagnáye
vaiśvānarā́ya
Sentence: b
dvā́daśakapālam
puroḍā́śaṃ
nirvápati
yátra
vā
índro
vr̥tramáhaṃstámagnínā
vaiśvānaréṇa
sámadahattádasya
sárvam
pāpmā́naṃ
sámadahattátʰo
evaìṣá
etadíndreṇaivá
vr̥tragʰnā́
pāpmā́naṃ
vr̥tráṃ
hatvā
támagnínā
vaiśvānaréṇa
saṃdahati
tádasya
sárvam
pāpmā́naṃ
sáṃdahati
sa
yó
haiváṃ
vidvā́netayéṣṭyā
yájate
ná
hāsyā́lpaścaná
pāpmā
páriśiṣyate
Verse: 9
Sentence: a
tásyai
saptádaśa
sāmidʰenyò
bʰavanti
Sentence: b
upāṃśú
devátā
yajati
yā́ḥ
kāmáyate
tā́
yājyānuvākyā̀ḥ
karotyevamā́jyabʰāgāveváṃ
saṃyājyè
Verse: 10
Sentence: a
tisr̥dʰanvaṃ
dákṣiṇāṃ
dadāti
Sentence: b
dʰánvanā
vai
śvā́nam
bādʰante
tádetámevaìtádbādʰate
yáttisr̥dʰanvaṃ
dákṣiṇāṃ
dádāti
Verse: 11
Sentence: a
daṇḍaṃ
dákṣiṇāṃ
dadāti
Sentence: b
daṇḍéna
vai
śvā́nam
bādʰante
tádetámevaìtádbādʰate
yáddaṇḍaṃ
dákṣiṇāṃ
dádātyeṣā
nvā́diṣṭā
dákṣiṇā
dadyāttvèvā̀syāmápyanyadyā
ítarā
dákṣiṇāstā́sāṃ
yátsampádyeta
sā́
haiṣā́
paśavyéṣṭistayāpyánabʰyuddr̥ṣṭo
yájetaivá
Paragraph: 6
Verse: 1
Sentence: a
ā́po
ha
vā́
idamágre
salilámevā̀sa
Sentence: b
tā́
akāmayanta
katʰaṃ
nu
prájāyemahī́ti
tā́
aśrāmyaṃstāstápo'tapyanta
tā́su
tápastapyámānāsu
hiraṇmáyamāṇḍaṃ
sámbabʰūvā́jāto
ha
tárhi
saṃvatsará
āsa
tádidáṃ
hiraṇmáyamāṇḍaṃ
yā́vatsaṃvatsarásya
vélā
tā́vatpáryaplavata
Verse: 2
Sentence: a
tátaḥ
saṃvatsare
púruṣaḥ
samábʰavat
Sentence: b
sá
prajā́patistásmādu
saṃvatsará
eva
strī
vā
gaúrvā
váḍabā
vā
víjāyate
saṃvatsare
hí
prajā́patirájāyata
sá
idáṃ
hiraṇmáyamāṇḍaṃ
vyárujannā́ha
tárhi
kā́
caná
pratiṣṭʰā̀sa
tádenamidámevá
hiraṇmáyamāṇḍaṃ
yā́vatsaṃvatsarásya
velā́sīttā́vadbíbʰratpáryaplavata
Verse: 3
Sentence: a
sá
saṃvatsare
vyā́jihīrṣat
Sentence: b
sa
bʰūríti
vyā́haratsèyám
pr̥tʰivyábʰavadbʰúva
íti
táditámantárikṣamabʰavatsváríti
sāsau
dyaúrabʰavattásmādu
saṃvatsará
evá
kumāro
vyā́jihīrṣati
saṃvatsare
hí
prajā́patirvyā́harat
Verse: 4
Sentence: a
sa
vā́
ekākṣaradvyakṣarā́ṇyevá
Sentence: b
pratʰamaṃ
vádanprajā́patiravadattásmādekākṣaradvyakṣarā́ṇyevá
pratʰamaṃ
vádankumāró
vadati
Verse: 5
Sentence: a
tā́ni
vā
!etā́ni
Sentence: b
páñcākṣárāṇi
tānpáñcartū́nakuruta
tá
ime
páñcartávaḥ
sá
evámimā́ṃlokā́njātā́ntsaṃvatsaré
prajā́patirabʰyúdatiṣṭʰattásmādu
saṃvatsará
evá
kumāra
úttiṣṭʰāsati
saṃvatsare
hí
prajā́patirudátiṣṭʰat
Verse: 6
Sentence: a
sá
sahásrāyurjajñe
Sentence: b
sa
yátʰā
nadyaí
pārám
parāpáśyedevaṃ
svasyā́yuṣaḥ
pāram
párācakʰyau
Verse: 7
Sentence: a
só'rcañcʰrā́myaṃścacāra
prajā́kāmaḥ
Sentence: b
sá
ātmányeva
prájātimadʰatta
sá
āsyènaivá
devā́nasr̥jata
té
devā
dívamabʰipádyāsr̥jyanta
táddevā́nāṃ
devatvaṃ
yaddívamabʰipadyā́sr̥jyanta
tásmai
sasr̥jānā́ya
dívevāsa
tádvevá
devā́nāṃ
devatvaṃ
yádasmai
sasr̥jānā́ya
dívevā́sa
Verse: 8
Sentence: a
átʰa
yò'yamávāṅ
prāṇáḥ
Sentence: b
tenā́surānasr̥jata
tá
imā́mevá
pr̥tʰivī́mabʰipádyāsr̥jyanta
tásmai
sasr̥jānā́ya
táma
ivāsa
Verse: 9
Sentence: a
so'vet
Sentence: b
pāpmā́naṃ
vā́
asr̥kṣi
yásmai
me
sasr̥jānā́ya
táma
ivā́bʰūdíti
tāṃstáta
evá
pāpmánāvidʰyatte
táta
eva
párābʰavaṃstásmādāhurnaìtádasti
yáddaivāsuraṃ
yádidámanvākʰyā́ne
tvadudyáta
itihāsé
tvattáto
hyèva
tā́nprajā́patiḥ
pāpmanā́vidʰyatte
táta
evá
parā́bʰavanníti
Verse: 10
Sentence: a
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b
na
tváṃ
yuyutse
katamáccanā́harná
te'mítro
magʰavankáścanāsti
Sentence: c
māyetsā́
te
yā́ni
yuddʰā́nyāhurnā̀dya
śátruṃ
na
nú
purā́
yuyutsa
íti
Verse: 11
Sentence: a
sa
yádasmai
devā́ntsasr̥jānā́ya
Sentence: b
dívevā́sa
tadáharakurutā́tʰa
yádasmā
ásurāntsasr̥jānā́ya
táma
ivā́sa
tāṃ
rā́trimakuruta
té
ahorātré
Verse: 12
Sentence: a
sá
aikṣata
prajā́patiḥ
Sentence: b
sárvaṃ
vā́
atsāriṣaṃ
yá
imā́
devátā
ásr̥kṣī́ti
sá
saṃvatsarò'bʰavatsaṃvatsaró
ha
vai
nā́maitadyátsaṃvatsara
íti
sa
yó
haivámetátsaṃvatsarásya
saṃvatsaratvaṃ
véda
yó
hainam
pāpmā́
māyáyā
tsárati
ná
hainaṃ
sò'bʰíbʰavatyátʰa
yámabʰicáratyabʰi
haivaìnam
bʰavati
yá
evámetátsaṃvatsarásya
saṃvatsaratvaṃ
véda
Verse: 13
Sentence: a
sá
aikṣata
prajā́patiḥ
Sentence: b
imaṃ
vā
ātmánaḥ
pratimā́masr̥kṣi
yátsaṃvatsaramíti
tásmādāhuḥ
prajā́patiḥ
saṃvatsara
ítyātmáno
hyètám
pratimāmásr̥jata
yádveva
cáturakṣaraḥ
saṃvatsaraścá
!turakṣaraḥ
prajā́patisténo
haivā̀syaiṣá
pratimā́
Verse: 14
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
prajā́paterádʰi
devátā
asr̥jyantāgniríndraḥ
sómaḥ
parameṣṭʰī́
prājāpatyáḥ
Verse: 15
Sentence: a
tā́ḥ
sahásrāyuṣo
jajñire
Sentence: b
tā
yátʰā
nadyaí
pārám
parāpáśyedevaṃ
svasyā́yuṣaḥ
pāram
párācakʰyuḥ
Verse: 16
Sentence: a
tā
árcantyaḥ
śrā́myantyaśceruḥ
Sentence: b
táta
etám
parameṣṭʰī́
prājāpatyó
yajñámapaśyadyáddarśapūrṇamāsau
tā́bʰyāmayajata
tā́bʰyāmiṣṭvā̀kāmayatāhámevèdaṃ
sárvaṃ
syāmíti
sa
ā́po'bʰavadā́po
vā́
idaṃ
sárvaṃ
tā
yátparame
stʰā́ne
tíṣṭʰanti
yo
hī̀hā̀bʰikʰánedapá
evā̀bʰívindetparamādvā́
etatstʰā́nādvarṣati
yáddivastásmātparameṣṭʰī
nā́ma
Verse: 17
Sentence: a
sá
parameṣṭʰī́
prajā́patim
pitáramabravīt
Sentence: b
kāmapraṃ
vā́
aháṃ
yajñámadarśaṃ
téna
tvā
yājayānī́ti
tatʰéti
támayājayatsá
iṣṭvā̀kāmayatāhámevèdaṃ
sárvaṃ
syāmíti
sá
prāṇò'bʰavatprāṇo
vā́
idaṃ
sárvamayaṃ
vaí
prāṇo
yò'yam
pávate
sá
prajā́patistásya
dŕ̥ṣṭiryádeva
védettʰā́dvātī́ti
yadvai
kíṃ
ca
prāṇi
sá
prajā́patiḥ
sa
yó
haivámetā́m
prajā́paterdŕ̥ṣṭiṃ
védāvíriva
haivá
bʰavati
Verse: 18
Sentence: a
sá
prajā́patiríndram
putrámabravīt
Sentence: b
anéna
tvā
kāmapréṇa
yajñéna
yājayāni
yéna
mā́midám
parameṣṭʰyáyīyajadíti
tatʰéti
támayājayatsá
iṣṭvā̀kāmayatāhámevèdaṃ
sárvaṃ
syāmíti
sa
vā́gabʰavadvāgvā́
idaṃ
sárvaṃ
tásmādāhuríndro
vāgíti
Verse: 19
Sentence: a
sa
índro'gnīṣómau
bʰrā́tarāvabravīt
Sentence: b
anéna
vāṃ
kāmapréṇa
yajñéna
yājayāni
yéna
mā́midám
pitā́
prajā́patiráyīyajadíti
tatʰéti
tā́vayājayattā́viṣṭvā̀kāmayetāmāvámevèdaṃ
sárvaṃ
syāvéti
táyorannādá
evā̀nyataró'bʰavadánnamanyatarò'nnādá
evā̀gnirábʰavadánnaṃ
sómo'nnādáśca
vā́
idaṃ
sárvamánnaṃ
ca
Verse: 20
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
páñca
devátā
eténa
kāmapréṇa
yajñénāyajanta
tā
yátkāmā
áyajanta
sá
ābʰyaḥ
kā́maḥ
sámārdʰyata
yátkāmo
ha
vā́
eténa
yajñéna
yájate
sò'smai
kā́maḥ
sámr̥dʰyate
Verse: 21
Sentence: a
tá
iṣṭvā
prā́cīṃ
díśamapaśyan
Sentence: b
tām
prā́cīmevā̀kurvata
seyam
prā́cyeva
diktásmādimā́ḥ
prájāḥ
prā́cyaḥ
sarpanti
prā́cīṃ
hyètāmákurvatópaināmitáḥ
kurvīmahī́ti
tāmū́rjamakurvatemāṃ
kʰalū́rjam
paśyeméti
sā̀sau
dyaúrabʰavat
Verse: 22
Sentence: a
átʰa
dákṣiṇāṃ
díśamapaśyan
Sentence: b
tāṃ
dákṣiṇāmevā̀kurvata
sèyaṃ
dákṣiṇaiva
diktásmādu
dakṣiṇatá
eva
dákṣiṇā
upatíṣṭʰante
dakṣiṇatò'bʰyávājanti
dákṣiṇāṃ
hyètāmákurvatópaināmitáḥ
kurvīmahī́ti
táṃ
lokámakurvatemaṃ
kʰálu
lokám
paśyeméti
tádidámantárikṣamabʰavadeṣa
vaí
lokaḥ
sā
yátʰā
haivèyám
pratiṣṭʰā̀vírasmíṃloké
pr̥tʰivyèvámu
haivaìṣā́
pratiṣṭʰā̀víramúṣmiṃloká
idámantárikṣaṃ
sa
yádiha
sánnamúṃ
lokaṃ
na
páśyati
tásmādāhuḥ
paró'kṣamasaú
loka
íti
Verse: 23
Sentence: a
átʰa
pratī́cīṃ
díśamapaśyan
Sentence: b
tā́māśā́makurvata
tásmādyatprā́ṅ
sr̥tvā́
vindáta
etā́meva
téna
díśametyāśāṃ
hyetāmákurvatópaināmitáḥ
kurvīmahī́ti
tāṃ
śríyamakurvatemāṃ
kʰálu
śríyam
paśyeméti
sèyám
pr̥tʰívyabʰavacʰrīrvā́
iyaṃ
tásmādyò'syai
bʰū́yiṣṭʰaṃ
vindáte
sá
eva
śréṣṭʰo
bʰavati
Verse: 24
Sentence: a
atʰódīcīṃ
díśamapaśyan
Sentence: b
tā́mapò'kurvatópaināmitáḥ
kurvīmahī́ti
taṃ
dʰármamakurvata
dʰármo
vā
ā́pastásmādyadèmáṃ
lokamā́pa
āgácʰanti
sárvamevèdáṃ
yatʰādʰarmám
bʰavatyátʰa
yadā́vr̥ṣṭirbʰávati
bálīyāneva
tarhyábalīyasa
ā́datte
dʰármo
hyā́paḥ
Verse: 25
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ékādaśa
devátāḥ
páñca
prayājā
dvāvā́jyabʰāgau
sviṣṭakr̥ttráyo'nuyājā́
Verse: 26
Sentence: a
tā́
ékādaśāhutayaḥ
Sentence: b
etā́bʰirvā
ā́hutibʰirdevā́
ihā́ṃlokānájayannetā
díśastátʰo
evaìṣá
etā́bʰirā́hutibʰirimā́ṃlokānjáyatyetā
díśaḥ
Verse: 27
Sentence: a
cátasro'vāntaradíśaḥ
Sentence: b
tá
evá
catvā́raḥ
patnīsaṃyājā́
avāntaradíśo
vaí
devā́ścatúrbʰiḥ
patnīsaṃyājaírajayannavāntaradíśa
u
evaìṣá
etaírjayati
Verse: 28
Sentence: a
atʰéḍā
Sentence: b
annā́dyamevaìtáyā
devā́
ajayaṃstátʰo
evaìṣá
etáyānnā́dyamevá
jayatyeṣā
nú
devatrā́
darśapūrṇamāsáyoḥ
sampát
Verse: 29
Sentence: a
átʰādʰyātmám
Sentence: b
páñceme
púruṣe
prāṇā́
r̥te
cákṣurbʰyāṃ
tá
eva
páñca
prayājā
cákṣuṣī
ā́jyabʰāgau
Verse: 30
Sentence: a
ayámevā́vāṅ
prāṇáḥ
sviṣṭakŕ̥t
Sentence: b
sa
yattámabʰyardʰá
ivétarābʰya
ā́hutibʰyo
juhóti
tásmādetásmātprāṇātsárve
prāṇā́
bībʰatsanté'tʰa
yátsviṣṭakŕ̥te
sárveṣāṃ
havíṣāmavadyáti
tásmādyatkíṃ
cemā́nprāṇā́nāpadyáta
etámeva
tatsárvaṃ
samávaiti
Verse: 31
Sentence: a
trī́ṇi
śiśnā́ni
Sentence: b
tá
eva
tráyo'nuyājāḥ
sa
yò'yaṃ
várṣiṣṭʰo'nuyājastádidaṃ
várṣiṣṭʰamiva
śiśnaṃ
taṃ
vā
ánavānanyajedítyāhustátʰo
hāsyaitadámr̥dʰram
bʰavatī́ti
Verse: 32
Sentence: a
sa
vaí
sakr̥dávānyāt
Sentence: b
ékaṃ
hyètásya
parvā́tʰa
yádapárvakaṃ
syātprátr̥ṇaṃ
vaiva
tíṣṭʰellámbeta
vā
tásmādetadúcca
tíṣṭati
pádyate
ca
tásmātsakr̥dávānyāt
Verse: 33
Sentence: a
dvaú
bāhū
dvā́
ūrū́
Sentence: b
tá
evá
catvā́raḥ
patnīsaṃyājā́ḥ
pratiṣṭʰā̀yámevá
prāṇa
íḍā
yattāṃ
nā̀gnaú
juhóti
yatsā́pradagdʰeva
tásmādayamánavatr̥ṇaḥ
prāṇáḥ
Verse: 34
Sentence: a
ástʰyevá
yājyānuvākyā̀ḥ
Sentence: b
māṃsáṃ
havistánmitaṃ
cʰándo
yádyājyānuvākyā̀stásmādu
samā́vantyevā́stʰīni
médyataśca
kŕ̥śyataśca
bʰavantyátʰa
yadbʰū́ya
iva
ca
havírgr̥hṇā́ti
kánīya
iva
ca
tásmādu
māṃsā́nyeva
médyato
médyanti
māṃsā́ni
kŕ̥śyataḥ
kr̥śyanti
ténaiténa
yajñéna
yā́ṃ
kāmáyate
devátāṃ
tā́ṃ
yajati
yásyai
havirbʰávati
Verse: 35
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
anapoddʰāryā
ā́hutayo
bʰavanti
sa
yáddʰaitā́sāmapoddʰáredyatʰaíkamáṅgaṃ
śr̥ṇīyā́tprāṇáṃ
vā
nirhaṇyā́devaṃ
tádanyā́nyevá
havīṃṣyúpa
cāhriyanté'pa
ca
hriyante
Verse: 36
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ṣóḍaśā́hutayo
bʰavanti
ṣóḍaśakalo
vai
púruṣaḥ
púruṣo
yajñastásmātṣóḍaśā́hutayo
bʰavanti
Paragraph: 7
Verse: 1
Sentence: a
tadvā́
adó
vratopāyaná
udyate
Sentence: b
yádi
nā̀śnā́ti
pitr̥devátyo
bʰavati
yádyu
aśnā́ti
devānátyaśnātī́ti
tádāraṇyámaśnīyādíti
tátra
stʰāpayanti
Verse: 2
Sentence: a
sa
yádi
grāmyā
óṣadʰīraśnā́ti
Sentence: b
puroḍā́śasya
médʰamaśnāti
yádyāraṇyā
óṣadʰīraśnā́ti
barhíṣo
médʰamaśnāti
yádi
vānaspatyámaśnā́tīdʰmásya
médʰamaśnāti
yádi
páyaḥ
píbati
sāṃnāyyásya
cā́jyasya
ca
médʰamaśnāti
yádyapaḥ
píbati
práṇītānām
médʰamaśnāti
yádi
nā̀śnā́ti
pitr̥devátyo
bʰavati
Verse: 3
Sentence: a
tádāhuḥ
Sentence: b
kimáyanamíti
svayáṃ
haivaìte
rā́trī
agnihotráṃ
juhuyātsa
yáddʰutvā
prāśnā́ti
tenā́pitr̥devatyo
bʰavatyā́hutirvā́
eṣā
sa
yádevaìtā́mātmannā́hutiṃ
juhóti
téno
etéṣām
médʰānāṃ
nā̀śnāti
Verse: 4
Sentence: a
eté
ha
vai
rā́trī
Sentence: b
sárvā
rā́trayaḥ
samávayanti
yā́
āpūryamāṇapakṣásya
rā́trayastāḥ
sárvāḥ
paurṇamāsī́ṃ
samávayanti
yā́
apakṣīyamāṇapakṣásya
rā́trayastāḥ
sárvā
amāvāsyā̀ṃ
samávayanti
sa
yó
haiváṃ
vidvā́ntsvayámupavasatʰé
juhóti
sarvadā́
haivā̀sya
svayáṃ
hutám
bʰavati
Paragraph: 8
Verse: 1
Sentence: a
devā́śca
vā
ásurāśca
Sentence: b
ubʰáye
prājāpatyā́ḥ
paspr̥dʰire
tató'surā
atimānénaiva
kásminnú
vayáṃ
juhuyāméti
svéṣvevā̀syèṣu
júhvataścerustè'timānénaiva
párābabʰūvustásmānnā́timanyeta
parābʰavásya
haitanmúkʰaṃ
yádatimānáḥ
Verse: 2
Sentence: a
átʰa
devā́ḥ
Sentence: b
anyò'nyásminneva
júhvataścerustébʰyaḥ
prajā́patirātmā́nam
prádadau
yajñó
haiṣāmāsa
yajño
hi
devā́nāmánnaṃ
Verse: 3
Sentence: a
sá
devébʰya
ātmā́nam
pradāya
Sentence: b
átʰaitámātmánaḥ
pratimā́masr̥jata
yádyajñaṃ
tásmādāhuḥ
prajā́patiryajña
ítyātmáno
hyètám
pratimāmásr̥jata
Verse: 4
Sentence: a
sá
eténa
yajñéna
Sentence: b
devébʰya
ātmā́naṃ
nírakrīṇīta
sa
yádvratámupaíti
yátʰaiva
tátprajā́patirdevébʰya
ātmā́nam
prā́yacʰadevámevaìṣá
etáddevébʰya
ātmā́nam
práyacʰati
tásmādu
sáṃyata
evaìtāṃ
rā́triṃ
cicariṣedyátʰā
havíṣā
cáredeváṃ
havirhyèṣá
devā́nām
bʰávati
Verse: 5
Sentence: a
átʰa
yádyajñáṃ
tanuté
Sentence: b
yajñénaivaìtáddevébʰya
ātmā́naṃ
níṣkrīṇīte
yátʰaiva
tátprajā́patirnirákrīṇītaivamátʰa
yáddʰavírnirvápati
havíṣaivaìtádyajñaṃ
níṣkrīṇāti
havíranuvākyáyānuvākyā̀mavadā́nenāvadā́naṃ
yājyáyā
yājyā̀ṃ
vaṣaṭkāréṇa
vaṣaṭkāramā́hutyā
tasyā́hutirevā́niṣkrītā
bʰavati
Verse: 6
Sentence: a
sa
yátʰāgrapraśīrṇó
vr̥kṣáḥ
Sentence: b
evámasyaiṣá
yajñó
bʰavatyā́hutimevā̀nvāhā́ryeṇa
níṣkrīṇāti
tadyádetáddʰīnáṃ
yajñasyānvāhárati
tásmādanvāhā́ryo
nā́maivámu
hāsyaiṣa
sárva
evá
yajño
níṣkrīto
bʰavatyeṣá
ha
vai
yájamānasyāmúṣmiṃloká
ātmā́
bʰavati
yádyajña
sá
ha
sárvatanūreva
yájamāno'múṣmiṃloke
sámbʰavati
yá
eváṃ
vidvānníṣkrītyā
yájate
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.