TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 67
Previous part

Book: 11 
Book 11


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    saṃvatsaro vaí yajñáḥ prajā́patiḥ
Sentence: b    
tásyaitaddvā́raṃ yádamāvāsyā̀ candrámā evá dvārapidʰā́naḥ

Verse: 2 
Sentence: a    
sa yò'māvā̀syāyāmagnī́ ādʰatté
Sentence: b    
yátʰā vívr̥tāyāṃ dvārí dvārā púram prapádyeta sa táta evá svargáṃ lokámiyā́devaṃ tadyò'māvāsyā̀yāmādʰatté

Verse: 3 
Sentence: a    
átʰa yo nákṣatra ādʰatté
Sentence: b    
yatʰā́pihitāyāṃ dvāryádvārā púram prapítsetsá jihmáḥ puraḥ syā́devaṃ tadyo nákṣatra ādʰatte tásmānna nákṣatra ā́dadʰīta

Verse: 4 
Sentence: a    
yadáharevaìṣáḥ
Sentence: b    
purástānná paścā́ddr̥śyéta tadáharúpavasettárhi hyèṣá imáṃ lokámāgácʰati tásminniha vásati

Verse: 5 
Sentence: a    
sárve devā́ vasanti
Sentence: b    
sárvāṇi bʰūtā́ni sárvā devátāḥ sárva r̥távaḥ sárve stómāḥ sárvāṇi pr̥ṣṭʰā́ni sárvāṇi cʰándāṃsi

Verse: 6 
Sentence: a    
sárveṣu ha vā́ asya devéṣu
Sentence: b    
sárveṣu bʰūtéṣu sárvāsu devátāsu sárveṣvr̥túṣu sárveṣu stómeṣu sárveṣu pr̥ṣṭʰéṣu sárveṣu cʰándaḥsvagnī ā́hitau bʰavato yò'māvāsyā̀yāmādʰatte tásmādamāvāsyā̀yāmevā̀gnī ā́dadʰīta

Verse: 7 
Sentence: a    
yo'saú vaiśākʰásyāmāvāsyā̀ tásyāmā́dadʰīta sā́ rohiṇyā sámpadyata ātmā vai prajā́ paśávo rohiṇyā̀tmányevaìtátprajā́yām paśúṣu prátitiṣṭʰatyamāvāsyā̀ vā́ agnyādʰeyarūpaṃ tásmādamāvāsyā̀yāmevā̀gnī ā́dadʰīta paurṇamāsyā́manvā́rabʰetāmāvāsyā̀yāṃ dīkṣeta

Paragraph: 2 
Verse: 1 
Sentence: a    
gʰnánti vā́ etádyajñám
Sentence: b    
yádenaṃ tanváte yannvèva rā́jānamabʰiṣuṇvánti tattáṃ gʰnanti yátpaśúṃ saṃjñapáyanti viśā́sati tattáṃ gʰnantyulūkʰalamusalā́bʰyāṃ dr̥ṣadupalā́bʰyāṃ haviryajñáṃ gʰnanti

Verse: 2 
Sentence: a    
táṃ hatvā́ yajñám
Sentence: b    
agnā́veva yónau réto bʰūtáṃ siñcatyagnirvai yóniryajñásya sa tátaḥ prájāyate taddáśa ā́hutīḥ sámpādayedyā́bʰyo vaṣaṭkriyate

Verse: 3 
Sentence: a    
ayaṃ vaí yajño yò'yam pávate
Sentence: b    
sò'yaméka ivaivá pavate sò'yam púruṣe'ntaḥ práviṣṭo daśadʰāvihitaḥ evám kl̥ptaíḥ prāṇaíragneryónerádʰijāyate saìṣā dáśākṣarā virāṭ saìṣā́ sampatsá yajñáḥ

Verse: 4 
Sentence: a    
átʰo ápi náva syuḥ
Sentence: b    
tannyū̀nāṃ virā́jaṃ karoti prajánanāya nyū̀nādvā́ imā́ḥ prajāḥ prájāyante saìṣā́ sampatsá yajñáḥ

Verse: 5 
Sentence: a    
átʰo apyekā́tiriktā syāt
Sentence: b    
sā́ prajā́patimabʰyátiricyate saìṣā́ sampatsá yajñáḥ

Verse: 6 
Sentence: a    
átʰo ápi dve átirikte syātām
Sentence: b    
dvandvaṃ vaí mitʰunám prajánanam mitʰunámevaìtátprajánanaṃ kriyate saìṣā́ sampatsá yajñáḥ

Verse: 7 
Sentence: a    
átʰo ápi tisró'tiriktā syuḥ
Sentence: b    
dvandvamáha mitʰunám prajánanamátʰa yajjā́yate táttr̥tī́yaṃ saìṣā́ sampatsá yajñáḥ

Verse: 8 
Sentence: a    
átʰo ápi cátasró'tiriktāḥ syuḥ
Sentence: b    
tadyatʰaíkaivaṃ cátasrastráyo vā́ imé lokāstádimā́nevá lokā́ṃstisŕ̥bʰirāpnoti prajā́patirvā átīmā́ṃlokā́ṃścaturtʰastátprajā́patimevá caturtʰyā̀pnoti saìṣā́ sampátsa yajñáḥ

Verse: 9 
Sentence: a    
sa yaddvā́bʰyāmūnaṃ tádūnáṃ
Sentence: b    
só'yajño yátpañcábʰirátiriktaṃ tadátiriktaṃ só'yajñaḥ saìṣaìvá daśatyádʰi sampádeṣā́ viṃśatyā́meṣā́ sahásrāt

Verse: 10 
Sentence: a    
ājiṃ vā́ eté dʰāvanti
Sentence: b    
darśapūrṇamāsā́bʰyāṃ yájante sa vai páñcadaśa varṣā́ṇi yajeta téṣām pañcadaśānā́ṃ varṣā́ṇāṃ trī́ṇi ca śatā́ni ṣaṣṭíśca paurṇamāsyáścāmāvāsyā̀śca trī́ṇi ca vaí śatā́ni ṣaṣṭíśca saṃvatsarásya rā́trayastadrā́trīrāpnoti

Verse: 11 
Sentence: a    
atʰā́parāṇi páñcadaśaivá varṣā́ṇi yajeta
Sentence: b    
téṣām pañcadaśānā́ṃ varṣā́ṇāṃ trī́ṇi caivá śatā́ni ṣaṣṭíśca paurṇamāsyáścāmāvāsyā̀śca trī́ṇi ca vaí śatā́ni ṣaṣṭíśca saṃvatsarasyā́hāni tadáhānyāpnoti
Sentence: c    
tádvevá saṃvatsarámāpnoti

Verse: 12 
Sentence: a    
mártyā ha ágre devā́ āsuḥ
Sentence: b    
yadaìva saṃvatsarámāpurátʰāmŕ̥tā āsuḥ sárvaṃ vaí saṃvatsaraḥ sárvaṃ vā́ akṣayyámeténo hāsyākṣayyáṃ sukr̥tám bʰavatyakṣayyó lokáḥ

Verse: 13 
Sentence: a    
ājisŕ̥tāmékaḥ
Sentence: b    
eváṃ vidvā́ṃstriṃśátaṃ varṣā́ṇi yájate tásmādu triṃśátamevá varṣā́ṇi yajeta yádyu dākṣāyaṇayajñī syādátʰo ápi páñcadaśaivá varṣā́ṇi yajetā́tra hyèva sā́ sampátsampádyate dve paurṇamāsyaù yájate dvé amāvāsyè átro eva kʰálu sā́ sampádbʰavati

Paragraph: 3 
Verse: 1 
Sentence: a    
paurṇamāséneṣṭvā́
Sentence: b    
índrāya vimŕ̥dʰe'nunírvapati téna yatʰéṣṭyaiváṃ yajata āmāvāsyéneṣṭvā́dityai carúmanunírvapati téna yatʰéṣṭyaiváṃ yajate

Verse: 2 
Sentence: a    
sa yátpaurṇamāséneṣṭvā́
Sentence: b    
índrāya vimŕ̥dʰe'nunirvápatī́ndro vaí yajñásya devatā́tʰaidagnīṣomī́yam paurṇamāsáṃ havírbʰavati tátra néndrāya tvéti kíṃ caná kriyata eténo hāsyaitatséndraṃ havirbʰávatyeténa séndro yajñó'tʰa yádvimŕ̥dʰe tvéti sárvā u hi mŕ̥dʰo nāṣṭrā́ḥ paurṇamāséna hanti

Verse: 3 
Sentence: a    
átʰa yádāmāvāsyéneṣṭvā́
Sentence: b    
ádityai carúmanunirvápatyeṣa vai sómo rā́jā devā́nāmánnaṃ yáccandrámāḥ sa yátraiṣá etāṃ rā́triṃ purástānná paścā́ddadr̥śe ténaitadánaddʰeva havirbʰávati tenā́pratiṣṭʰitamiyaṃ vaí pr̥tʰivyáditiḥ sèyamaddʰā sèyam prátiṣṭʰitaiténo hāsyaitádaddʰèva havirbʰávatyeténa prátiṣṭʰitametannu tadyásmādanunirvápatyátʰa yásmānnā̀nunirvápet

Verse: 4 
Sentence: a    
sa yátpaurṇamāséneṣṭvā́
Sentence: b    
índrāya vimŕ̥dʰe'nunirvápati séndro me yajñò'sadíti sárvo vaí yajña índrasyaiva sa yatsárvo yajña índrasyaivaìténo hāsyetatséndraṃ havírbʰavatyeténa séndro yajñáḥ

Verse: 5 
Sentence: a    
átʰa yádāmāvāsyéneṣṭvā́
Sentence: b    
ádityai carúmanunirvápatyāmāvāsyaṃ vā́ anunirvā́pyam paurṇamāséna índro vr̥trámahaṃstásmā etádvr̥tráṃ jagʰnúṣe devā́ etáddʰavíranuníravapanyádāmāvāsyaṃ kímanunirvāpye'nunírvapedíti tásam:nnā̀nunírvapet

Verse: 6 
Sentence: a    
sa yátpaurṇamāséneṣṭvā́
Sentence: b    
átʰānyáddʰavíranunirvápatyāmāvāsyéneṣṭvā́tʰānyáddʰavíranunirvápati dviṣántaṃ ha sa bʰrā́tr̥vyaṃ pratyúcʰrayaté'tʰa yáḥ paurṇamāsīṃ yájata āmāvāsyénāmāvāsyā̀masapatnā́ haivā̀syānupabādʰā śrī́rbʰavati

Verse: 7 
Sentence: a    
paurṇamāséna vaí devā́ḥ
Sentence: b    
paurṇamāsīṃ yájamānā āmāvāsyénāmāvāsyā̀ṃ kṣiprá evá pāpmā́namapā́gʰnata kṣipre prā́jāyanta sa haiváṃ vidvā́npaurṇamāsénaivá paurṇamāsīṃ yájata āmāvāsyénāmāvāsyā̀ṃ kṣiprá evá pāpmā́namapahaté kṣipre prájāyate sa yádyanunirvápeddadyāddákṣiṇāṃ nā̀dakṣiṇáṃ havíḥ syādíti hyā̀húrdarśapūrṇamāsáyorhyèvaìṣā dákṣiṇā yádanvāhā́rya íti nvánunirvā́pyasyā́tʰābʰyúditasya

Paragraph: 4 
Verse: 1 
Sentence: a    
taddʰaíke dr̥ṣṭvópavasanti
Sentence: b    
śvo nòdetétyabʰrásya hetoránirjñāya vā́tʰotópavasantyátʰainamutā̀bʰyúdeti sa yadyágr̥hītaṃ havírabʰyudiyātprájñātameva tádeṣaìvá vratacaryā yátpūrvedyurdugdʰaṃ dádʰi havirātáñcanaṃ tátkurvanti pratiprámuñcanti vatsāṃstānpúnarapā́kurvanti

Verse: 2 
Sentence: a    
tā́naparāhṇé parṇaśākʰáyāpā́karoti
Sentence: b    
tadyátʰaivā̀daḥ prájñātamāmāvāsyáṃ havírevámeva tadyádyu vratacaryā́ṃ nòdāśáṃseta gr̥hītáṃ havírabʰyudiyā́ditarátʰo tárhi kuryādetā́nevá taṇḍulāntsúpʰalīkr̥tānkr̥tvā sa yé'ṇīyāṃsastā́nagnáye dātrè'ṣṭā́kapālam puroḍā́śaṃ śrapayati

Verse: 3 
Sentence: a    
átʰa yatpūrvedyuḥ
Sentence: b    
dugdʰáṃ dádʰi tadíndrāya pradātré'tʰa tadānīṃdugdʰe víṣṇave śipiviṣṭā́yaitā́ṃstaṇḍulā́ñcʰūté carúṃ śrapayati carúru hyèva sa yátra kvá ca taṇḍulā́nāvápanti

Verse: 4 
Sentence: a    
tadyádevam bʰávati
Sentence: b    
eṣa vai sómo rā́jā devā́nāmánnaṃ yáccandrámāstámetadúpaitsīttamápārātsīttámasmā agnírdātā dádātī́ndraḥ prádātā práyacʰati támasmā indrāgnī́ yajñáṃ dattasténendrāgníbʰyāṃ datténa yajñéna yajaté'tʰa yadvíṣṇave śipiviṣṭāyéti yajño vai víṣṇurátʰa yácʰipiviṣṭāyéti yámupaítsīttamápārātsīttácʰipitámiva yajñásya bʰavati tásmācʰipiviṣṭāyéti tátro yácʰaknuyāttáddadyānnā̀dakṣiṇáṃ havíḥ syādíti hyā̀hurátʰa yadaìva nòdiyādatʰópavaset

Paragraph: 5 
Verse: 1 
Sentence: a    
adyā̀māvāsyéti mányamāna úpavasati
Sentence: b    
átʰaiṣá paścā́ddadr̥śe haiṣá divyaḥ śvā sa yájamānasya paśū́nabʰyávekṣate tádapaśavyáṃ syādáprāyaścittikr̥ta etásmādu haitádbʰīṣāvacandramasādíti

Verse: 2 
Sentence: a    
cʰāyāmúpasarpanti
Sentence: b    
eténo haitádupatápadā́cakṣate śválucitamítyetámu haivaìtadā́cakṣate

Verse: 3 
Sentence: a    
śaśáścāndramasa íti
Sentence: b    
candrámā vai sómo devā́nāmánnaṃ tám paurṇamāsyā̀mabʰíṣuṇvanti sò'parapakṣè'pa óṣadʰīḥ práviśati paśávo vā́ apa óṣadʰīradanti tádenametāṃ rā́trīm paśúbʰyaḥ sáṃnayati

Verse: 4 
Sentence: a    
so'dyā̀māvāsyéti mányamāna úpavasati
Sentence: b    
átʰaiṣá paścā́ddadr̥śe tadyájamāno yajñapatʰā́deti tádāhuḥ katʰáṃ kuryāditvā́ yajñapatʰādyájetā3 yajetā3 íti yájeta haiva na hyányádapakrámaṇam bʰávati śváḥ śva evaìṣa jyā́yānúdeti āmāvāsyávidʰenaivèṣṭvātʰéṣṭimanunírvapati tadáharvaiva śvó

Verse: 5 
Sentence: a    
tásya trī́ṇi havī́ṃṣi bʰavanti
Sentence: b    
agnáye patʰikŕ̥te'ṣṭākapālam puroḍā́śamíndrāya vr̥tragʰna ékādaśakapālamagnáye vaiśvānarā́ya dvā́daśakapālam puroḍā́śam

Verse: 6 
Sentence: a    
sa yádagnáye patʰikŕ̥te nirvápati
Sentence: b    
agnirvaí patʰáḥ kartā sa yásmādevā̀do yájamāno yajñapatʰādéti támenamagniḥ pántʰānamā́pādayati

Verse: 7 
Sentence: a    
átʰa yadíndrāya vr̥tragʰné
Sentence: b    
pāpmā vaí vr̥tro yo bʰū́tervārayitvā tíṣṭʰati kalyā́ṇātkármaṇaḥ sādʰostámetadíndreṇaivá vr̥tragʰnā́ pāpmā́naṃ vr̥tráṃ hanti tásmādíndrāya vr̥tragʰné

Verse: 8 
Sentence: a    
átʰa yádagnáye vaiśvānarā́ya
Sentence: b    
dvā́daśakapālam puroḍā́śaṃ nirvápati yátra índro vr̥tramáhaṃstámagnínā vaiśvānaréṇa sámadahattádasya sárvam pāpmā́naṃ sámadahattátʰo evaìṣá etadíndreṇaivá vr̥tragʰnā́ pāpmā́naṃ vr̥tráṃ hatvā támagnínā vaiśvānaréṇa saṃdahati tádasya sárvam pāpmā́naṃ sáṃdahati sa haiváṃ vidvā́netayéṣṭyā yájate hāsyā́lpaścaná pāpmā páriśiṣyate

Verse: 9 
Sentence: a    
tásyai saptádaśa sāmidʰenyò bʰavanti
Sentence: b    
upāṃśú devátā yajati yā́ḥ kāmáyate tā́ yājyānuvākyā̀ḥ karotyevamā́jyabʰāgāveváṃ saṃyājyè

Verse: 10 
Sentence: a    
tisr̥dʰanvaṃ dákṣiṇāṃ dadāti
Sentence: b    
dʰánvanā vai śvā́nam bādʰante tádetámevaìtádbādʰate yáttisr̥dʰanvaṃ dákṣiṇāṃ dádāti

Verse: 11 
Sentence: a    
daṇḍaṃ dákṣiṇāṃ dadāti
Sentence: b    
daṇḍéna vai śvā́nam bādʰante tádetámevaìtádbādʰate yáddaṇḍaṃ dákṣiṇāṃ dádātyeṣā nvā́diṣṭā dákṣiṇā dadyāttvèvā̀syāmápyanyadyā ítarā dákṣiṇāstā́sāṃ yátsampádyeta sā́ haiṣā́ paśavyéṣṭistayāpyánabʰyuddr̥ṣṭo yájetaivá

Paragraph: 6 
Verse: 1 
Sentence: a    
ā́po ha vā́ idamágre salilámevā̀sa
Sentence: b    
tā́ akāmayanta katʰaṃ nu prájāyemahī́ti tā́ aśrāmyaṃstāstápo'tapyanta tā́su tápastapyámānāsu hiraṇmáyamāṇḍaṃ sámbabʰūvā́jāto ha tárhi saṃvatsará āsa tádidáṃ hiraṇmáyamāṇḍaṃ yā́vatsaṃvatsarásya vélā tā́vatpáryaplavata

Verse: 2 
Sentence: a    
tátaḥ saṃvatsare púruṣaḥ samábʰavat
Sentence: b    
prajā́patistásmādu saṃvatsará eva strī gaúrvā váḍabā víjāyate saṃvatsare prajā́patirájāyata idáṃ hiraṇmáyamāṇḍaṃ vyárujannā́ha tárhi kā́ caná pratiṣṭʰā̀sa tádenamidámevá hiraṇmáyamāṇḍaṃ yā́vatsaṃvatsarásya velā́sīttā́vadbíbʰratpáryaplavata

Verse: 3 
Sentence: a    
saṃvatsare vyā́jihīrṣat
Sentence: b    
sa bʰūríti vyā́haratsèyám pr̥tʰivyábʰavadbʰúva íti táditámantárikṣamabʰavatsváríti sāsau dyaúrabʰavattásmādu saṃvatsará evá kumāro vyā́jihīrṣati saṃvatsare prajā́patirvyā́harat

Verse: 4 
Sentence: a    
sa vā́ ekākṣaradvyakṣarā́ṇyevá
Sentence: b    
pratʰamaṃ vádanprajā́patiravadattásmādekākṣaradvyakṣarā́ṇyevá pratʰamaṃ vádankumāró vadati

Verse: 5 
Sentence: a    
tā́ni !etā́ni
Sentence: b    
páñcākṣárāṇi tānpáñcartū́nakuruta ime páñcartávaḥ evámimā́ṃlokā́njātā́ntsaṃvatsaré prajā́patirabʰyúdatiṣṭʰattásmādu saṃvatsará evá kumāra úttiṣṭʰāsati saṃvatsare prajā́patirudátiṣṭʰat

Verse: 6 
Sentence: a    
sahásrāyurjajñe
Sentence: b    
sa yátʰā nadyaí pārám parāpáśyedevaṃ svasyā́yuṣaḥ pāram párācakʰyau

Verse: 7 
Sentence: a    
só'rcañcʰrā́myaṃścacāra prajā́kāmaḥ
Sentence: b    
ātmányeva prájātimadʰatta āsyènaivá devā́nasr̥jata devā dívamabʰipádyāsr̥jyanta táddevā́nāṃ devatvaṃ yaddívamabʰipadyā́sr̥jyanta tásmai sasr̥jānā́ya dívevāsa tádvevá devā́nāṃ devatvaṃ yádasmai sasr̥jānā́ya dívevā́sa

Verse: 8 
Sentence: a    
átʰa yò'yamávāṅ prāṇáḥ
Sentence: b    
tenā́surānasr̥jata imā́mevá pr̥tʰivī́mabʰipádyāsr̥jyanta tásmai sasr̥jānā́ya táma ivāsa

Verse: 9 
Sentence: a    
so'vet
Sentence: b    
pāpmā́naṃ vā́ asr̥kṣi yásmai me sasr̥jānā́ya táma ivā́bʰūdíti tāṃstáta evá pāpmánāvidʰyatte táta eva párābʰavaṃstásmādāhurnaìtádasti yáddaivāsuraṃ yádidámanvākʰyā́ne tvadudyáta itihāsé tvattáto hyèva tā́nprajā́patiḥ pāpmanā́vidʰyatte táta evá parā́bʰavanníti

Verse: 10 
Sentence: a    
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b    
na tváṃ yuyutse katamáccanā́harná te'mítro magʰavankáścanāsti
Sentence: c    
māyetsā́ te yā́ni yuddʰā́nyāhurnā̀dya śátruṃ na purā́ yuyutsa íti

Verse: 11 
Sentence: a    
sa yádasmai devā́ntsasr̥jānā́ya
Sentence: b    
dívevā́sa tadáharakurutā́tʰa yádasmā ásurāntsasr̥jānā́ya táma ivā́sa tāṃ rā́trimakuruta ahorātré

Verse: 12 
Sentence: a    
aikṣata prajā́patiḥ
Sentence: b    
sárvaṃ vā́ atsāriṣaṃ imā́ devátā ásr̥kṣī́ti saṃvatsarò'bʰavatsaṃvatsaró ha vai nā́maitadyátsaṃvatsara íti sa haivámetátsaṃvatsarásya saṃvatsaratvaṃ véda hainam pāpmā́ māyáyā tsárati hainaṃ sò'bʰíbʰavatyátʰa yámabʰicáratyabʰi haivaìnam bʰavati evámetátsaṃvatsarásya saṃvatsaratvaṃ véda

Verse: 13 
Sentence: a    
aikṣata prajā́patiḥ
Sentence: b    
imaṃ ātmánaḥ pratimā́masr̥kṣi yátsaṃvatsaramíti tásmādāhuḥ prajā́patiḥ saṃvatsara ítyātmáno hyètám pratimāmásr̥jata yádveva cáturakṣaraḥ saṃvatsaraścá!turakṣaraḥ prajā́patisténo haivā̀syaiṣá pratimā́

Verse: 14 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
prajā́paterádʰi devátā asr̥jyantāgniríndraḥ sómaḥ parameṣṭʰī́ prājāpatyáḥ

Verse: 15 
Sentence: a    
tā́ḥ sahásrāyuṣo jajñire
Sentence: b    
yátʰā nadyaí pārám parāpáśyedevaṃ svasyā́yuṣaḥ pāram párācakʰyuḥ

Verse: 16 
Sentence: a    
árcantyaḥ śrā́myantyaśceruḥ
Sentence: b    
táta etám parameṣṭʰī́ prājāpatyó yajñámapaśyadyáddarśapūrṇamāsau tā́bʰyāmayajata tā́bʰyāmiṣṭvā̀kāmayatāhámevèdaṃ sárvaṃ syāmíti sa ā́po'bʰavadā́po vā́ idaṃ sárvaṃ yátparame stʰā́ne tíṣṭʰanti yo hī̀hā̀bʰikʰánedapá evā̀bʰívindetparamādvā́ etatstʰā́nādvarṣati yáddivastásmātparameṣṭʰī nā́ma

Verse: 17 
Sentence: a    
parameṣṭʰī́ prajā́patim pitáramabravīt
Sentence: b    
kāmapraṃ vā́ aháṃ yajñámadarśaṃ téna tvā yājayānī́ti tatʰéti támayājayatsá iṣṭvā̀kāmayatāhámevèdaṃ sárvaṃ syāmíti prāṇò'bʰavatprāṇo vā́ idaṃ sárvamayaṃ vaí prāṇo yò'yam pávate prajā́patistásya dŕ̥ṣṭiryádeva védettʰā́dvātī́ti yadvai kíṃ ca prāṇi prajā́patiḥ sa haivámetā́m prajā́paterdŕ̥ṣṭiṃ védāvíriva haivá bʰavati

Verse: 18 
Sentence: a    
prajā́patiríndram putrámabravīt
Sentence: b    
anéna tvā kāmapréṇa yajñéna yājayāni yéna mā́midám parameṣṭʰyáyīyajadíti tatʰéti támayājayatsá iṣṭvā̀kāmayatāhámevèdaṃ sárvaṃ syāmíti sa vā́gabʰavadvāgvā́ idaṃ sárvaṃ tásmādāhuríndro vāgíti

Verse: 19 
Sentence: a    
sa índro'gnīṣómau bʰrā́tarāvabravīt
Sentence: b    
anéna vāṃ kāmapréṇa yajñéna yājayāni yéna mā́midám pitā́ prajā́patiráyīyajadíti tatʰéti tā́vayājayattā́viṣṭvā̀kāmayetāmāvámevèdaṃ sárvaṃ syāvéti táyorannādá evā̀nyataró'bʰavadánnamanyatarò'nnādá evā̀gnirábʰavadánnaṃ sómo'nnādáśca vā́ idaṃ sárvamánnaṃ ca

Verse: 20 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
páñca devátā eténa kāmapréṇa yajñénāyajanta yátkāmā áyajanta ābʰyaḥ kā́maḥ sámārdʰyata yátkāmo ha vā́ eténa yajñéna yájate sò'smai kā́maḥ sámr̥dʰyate

Verse: 21 
Sentence: a    
iṣṭvā prā́cīṃ díśamapaśyan
Sentence: b    
tām prā́cīmevā̀kurvata seyam prā́cyeva diktásmādimā́ḥ prájāḥ prā́cyaḥ sarpanti prā́cīṃ hyètāmákurvatópaināmitáḥ kurvīmahī́ti tāmū́rjamakurvatemāṃ kʰalū́rjam paśyeméti sā̀sau dyaúrabʰavat

Verse: 22 
Sentence: a    
átʰa dákṣiṇāṃ díśamapaśyan
Sentence: b    
tāṃ dákṣiṇāmevā̀kurvata sèyaṃ dákṣiṇaiva diktásmādu dakṣiṇatá eva dákṣiṇā upatíṣṭʰante dakṣiṇatò'bʰyávājanti dákṣiṇāṃ hyètāmákurvatópaināmitáḥ kurvīmahī́ti táṃ lokámakurvatemaṃ kʰálu lokám paśyeméti tádidámantárikṣamabʰavadeṣa vaí lokaḥ yátʰā haivèyám pratiṣṭʰā̀vírasmíṃloké pr̥tʰivyèvámu haivaìṣā́ pratiṣṭʰā̀víramúṣmiṃloká idámantárikṣaṃ sa yádiha sánnamúṃ lokaṃ na páśyati tásmādāhuḥ paró'kṣamasaú loka íti

Verse: 23 
Sentence: a    
átʰa pratī́cīṃ díśamapaśyan
Sentence: b    
tā́māśā́makurvata tásmādyatprā́ṅ sr̥tvā́ vindáta etā́meva téna díśametyāśāṃ hyetāmákurvatópaināmitáḥ kurvīmahī́ti tāṃ śríyamakurvatemāṃ kʰálu śríyam paśyeméti sèyám pr̥tʰívyabʰavacʰrīrvā́ iyaṃ tásmādyò'syai bʰū́yiṣṭʰaṃ vindáte eva śréṣṭʰo bʰavati

Verse: 24 
Sentence: a    
atʰódīcīṃ díśamapaśyan
Sentence: b    
tā́mapò'kurvatópaināmitáḥ kurvīmahī́ti taṃ dʰármamakurvata dʰármo ā́pastásmādyadèmáṃ lokamā́pa āgácʰanti sárvamevèdáṃ yatʰādʰarmám bʰavatyátʰa yadā́vr̥ṣṭirbʰávati bálīyāneva tarhyábalīyasa ā́datte dʰármo hyā́paḥ

Verse: 25 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékādaśa devátāḥ páñca prayājā dvāvā́jyabʰāgau sviṣṭakr̥ttráyo'nuyājā́

Verse: 26 
Sentence: a    
tā́ ékādaśāhutayaḥ
Sentence: b    
etā́bʰirvā ā́hutibʰirdevā́ ihā́ṃlokānájayannetā díśastátʰo evaìṣá etā́bʰirā́hutibʰirimā́ṃlokānjáyatyetā díśaḥ

Verse: 27 
Sentence: a    
cátasro'vāntaradíśaḥ
Sentence: b    
evá catvā́raḥ patnīsaṃyājā́ avāntaradíśo vaí devā́ścatúrbʰiḥ patnīsaṃyājaírajayannavāntaradíśa u evaìṣá etaírjayati

Verse: 28 
Sentence: a    
atʰéḍā
Sentence: b    
annā́dyamevaìtáyā devā́ ajayaṃstátʰo evaìṣá etáyānnā́dyamevá jayatyeṣā devatrā́ darśapūrṇamāsáyoḥ sampát

Verse: 29 
Sentence: a    
átʰādʰyātmám
Sentence: b    
páñceme púruṣe prāṇā́ r̥te cákṣurbʰyāṃ eva páñca prayājā cákṣuṣī ā́jyabʰāgau

Verse: 30 
Sentence: a    
ayámevā́vāṅ prāṇáḥ sviṣṭakŕ̥t
Sentence: b    
sa yattámabʰyardʰá ivétarābʰya ā́hutibʰyo juhóti tásmādetásmātprāṇātsárve prāṇā́ bībʰatsanté'tʰa yátsviṣṭakŕ̥te sárveṣāṃ havíṣāmavadyáti tásmādyatkíṃ cemā́nprāṇā́nāpadyáta etámeva tatsárvaṃ samávaiti

Verse: 31 
Sentence: a    
trī́ṇi śiśnā́ni
Sentence: b    
eva tráyo'nuyājāḥ sa yò'yaṃ várṣiṣṭʰo'nuyājastádidaṃ várṣiṣṭʰamiva śiśnaṃ taṃ ánavānanyajedítyāhustátʰo hāsyaitadámr̥dʰram bʰavatī́ti

Verse: 32 
Sentence: a    
sa vaí sakr̥dávānyāt
Sentence: b    
ékaṃ hyètásya parvā́tʰa yádapárvakaṃ syātprátr̥ṇaṃ vaiva tíṣṭʰellámbeta tásmādetadúcca tíṣṭati pádyate ca tásmātsakr̥dávānyāt

Verse: 33 
Sentence: a    
dvaú bāhū dvā́ ūrū́
Sentence: b    
evá catvā́raḥ patnīsaṃyājā́ḥ pratiṣṭʰā̀yámevá prāṇa íḍā yattāṃ nā̀gnaú juhóti yatsā́pradagdʰeva tásmādayamánavatr̥ṇaḥ prāṇáḥ

Verse: 34 
Sentence: a    
ástʰyevá yājyānuvākyā̀ḥ
Sentence: b    
māṃsáṃ havistánmitaṃ cʰándo yádyājyānuvākyā̀stásmādu samā́vantyevā́stʰīni médyataśca kŕ̥śyataśca bʰavantyátʰa yadbʰū́ya iva ca havírgr̥hṇā́ti kánīya iva ca tásmādu māṃsā́nyeva médyato médyanti māṃsā́ni kŕ̥śyataḥ kr̥śyanti ténaiténa yajñéna yā́ṃ kāmáyate devátāṃ tā́ṃ yajati yásyai havirbʰávati

Verse: 35 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
anapoddʰāryā ā́hutayo bʰavanti sa yáddʰaitā́sāmapoddʰáredyatʰaíkamáṅgaṃ śr̥ṇīyā́tprāṇáṃ nirhaṇyā́devaṃ tádanyā́nyevá havīṃṣyúpa cāhriyanté'pa ca hriyante

Verse: 36 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ṣóḍaśā́hutayo bʰavanti ṣóḍaśakalo vai púruṣaḥ púruṣo yajñastásmātṣóḍaśā́hutayo bʰavanti

Paragraph: 7 
Verse: 1 
Sentence: a    
tadvā́ adó vratopāyaná udyate
Sentence: b    
yádi nā̀śnā́ti pitr̥devátyo bʰavati yádyu aśnā́ti devānátyaśnātī́ti tádāraṇyámaśnīyādíti tátra stʰāpayanti

Verse: 2 
Sentence: a    
sa yádi grāmyā óṣadʰīraśnā́ti
Sentence: b    
puroḍā́śasya médʰamaśnāti yádyāraṇyā óṣadʰīraśnā́ti barhíṣo médʰamaśnāti yádi vānaspatyámaśnā́tīdʰmásya médʰamaśnāti yádi páyaḥ píbati sāṃnāyyásya cā́jyasya ca médʰamaśnāti yádyapaḥ píbati práṇītānām médʰamaśnāti yádi nā̀śnā́ti pitr̥devátyo bʰavati

Verse: 3 
Sentence: a    
tádāhuḥ
Sentence: b    
kimáyanamíti svayáṃ haivaìte rā́trī agnihotráṃ juhuyātsa yáddʰutvā prāśnā́ti tenā́pitr̥devatyo bʰavatyā́hutirvā́ eṣā sa yádevaìtā́mātmannā́hutiṃ juhóti téno etéṣām médʰānāṃ nā̀śnāti

Verse: 4 
Sentence: a    
eté ha vai rā́trī
Sentence: b    
sárvā rā́trayaḥ samávayanti yā́ āpūryamāṇapakṣásya rā́trayastāḥ sárvāḥ paurṇamāsī́ṃ samávayanti yā́ apakṣīyamāṇapakṣásya rā́trayastāḥ sárvā amāvāsyā̀ṃ samávayanti sa haiváṃ vidvā́ntsvayámupavasatʰé juhóti sarvadā́ haivā̀sya svayáṃ hutám bʰavati

Paragraph: 8 
Verse: 1 
Sentence: a    
devā́śca ásurāśca
Sentence: b    
ubʰáye prājāpatyā́ḥ paspr̥dʰire tató'surā atimānénaiva kásminnú vayáṃ juhuyāméti svéṣvevā̀syèṣu júhvataścerustè'timānénaiva párābabʰūvustásmānnā́timanyeta parābʰavásya haitanmúkʰaṃ yádatimānáḥ

Verse: 2 
Sentence: a    
átʰa devā́ḥ
Sentence: b    
anyò'nyásminneva júhvataścerustébʰyaḥ prajā́patirātmā́nam prádadau yajñó haiṣāmāsa yajño hi devā́nāmánnaṃ

Verse: 3 
Sentence: a    
devébʰya ātmā́nam pradāya
Sentence: b    
átʰaitámātmánaḥ pratimā́masr̥jata yádyajñaṃ tásmādāhuḥ prajā́patiryajña ítyātmáno hyètám pratimāmásr̥jata

Verse: 4 
Sentence: a    
eténa yajñéna
Sentence: b    
devébʰya ātmā́naṃ nírakrīṇīta sa yádvratámupaíti yátʰaiva tátprajā́patirdevébʰya ātmā́nam prā́yacʰadevámevaìṣá etáddevébʰya ātmā́nam práyacʰati tásmādu sáṃyata evaìtāṃ rā́triṃ cicariṣedyátʰā havíṣā cáredeváṃ havirhyèṣá devā́nām bʰávati

Verse: 5 
Sentence: a    
átʰa yádyajñáṃ tanuté
Sentence: b    
yajñénaivaìtáddevébʰya ātmā́naṃ níṣkrīṇīte yátʰaiva tátprajā́patirnirákrīṇītaivamátʰa yáddʰavírnirvápati havíṣaivaìtádyajñaṃ níṣkrīṇāti havíranuvākyáyānuvākyā̀mavadā́nenāvadā́naṃ yājyáyā yājyā̀ṃ vaṣaṭkāréṇa vaṣaṭkāramā́hutyā tasyā́hutirevā́niṣkrītā bʰavati

Verse: 6 
Sentence: a    
sa yátʰāgrapraśīrṇó vr̥kṣáḥ
Sentence: b    
evámasyaiṣá yajñó bʰavatyā́hutimevā̀nvāhā́ryeṇa níṣkrīṇāti tadyádetáddʰīnáṃ yajñasyānvāhárati tásmādanvāhā́ryo nā́maivámu hāsyaiṣa sárva evá yajño níṣkrīto bʰavatyeṣá ha vai yájamānasyāmúṣmiṃloká ātmā́ bʰavati yádyajña ha sárvatanūreva yájamāno'múṣmiṃloke sámbʰavati eváṃ vidvānníṣkrītyā yájate

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.