TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 68
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    trírha vai púruṣo jāyate
Sentence: b    
etannvèvá mātuścā́dʰi pituścā́gre jāyaté'tʰa yáṃ yajñá upanámati sa yadyájate táddvitī́yaṃ jāyaté'tʰa yátra mriyáte yátrainamagnā́vabʰyādádʰati sa yattátaḥ sambʰávati táttr̥tī́yaṃ jāyate tásmāttriḥ púruṣo jāyata ítyāhuḥ

Verse: 2 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
ékādaśa sāmidʰenīránvāha dáśa vā́ ime púruṣe prāṇā́ ātmaìkādaśo yásminneté prāṇā́ḥ prátiṣṭʰitā etā́vānvai púruṣastádenaṃ kr̥tsnáṃ janayatyátʰa yádūrdʰváṃ sāmidʰenī́bʰyaḥ sā́ pratiṣṭʰā tádenaṃ janayitvā prátiṣṭʰāpayati

Verse: 3 
Sentence: a    
náva prasavásya vyā́hr̥tayaḥ
Sentence: b    
návame púruṣe prāṇāstádenaṃ dvitī́yaṃ janayatyāśrā́vaṇam pratyāśrā́vaṇaṃ sā́ pratiṣṭʰā́tʰa yádevā̀daḥ sr̥ṣṭau jánmodyáte tádenaṃ tr̥tī́yaṃ janayati patnīsaṃyājā́ eva tátra pratiṣṭʰā

Verse: 4 
Sentence: a    
trirhi vai púruṣo jā́yate
Sentence: b    
evámevaìnametádyajñāttrírjanayati tā́sāmekādaśānāṃ tríḥ pratʰamā́manvā́ha tríruttamā́m

Verse: 5 
Sentence: a    
tāḥ páñcadaśa sāmidʰenyáḥ
Sentence: b    
dvā́vāgʰārau páñca prayājā íḍā tráyo'nuyājā́ḥ sūktavākáśca śamyorvākáśca tāstráyodaśā́hutayó'tʰa yádevā̀dáḥ patnīsaṃyājéṣu sampragr̥hṇā́ti samiṣṭayajúśca

Verse: 6 
Sentence: a    
tāḥ páñcadaśā́hutayaḥ
Sentence: b    
tā́sām pañcadaśānāmā́hutīnāmetā́ anuvākyā̀ etāḥ páñcadaśa sāmidʰenyá etā́sāmanuvā́kyānāmetā́ yājyā̀ evā́tra mántro nigadastádyājyārūpámeténo hāsyaitā ā́hutayo'nuvākyávatyo bʰavantyetā́bʰiḥ sāmidʰenī́bʰiretā́bʰirā́hutibʰiretā́ anuvākyā̀ yājyávatyaścā́hutivatyaśca bʰavanti

Paragraph: 2 
Verse: 1 
Sentence: a    
gāyatrī́manuvākyā̀mánvāha
Sentence: b    
trípadā vaí gāyatrī tráya imé lokā́ imā́nevaìtállokā́ndevāḥ prátyaṣṭʰāpayan

Verse: 2 
Sentence: a    
átʰa triṣṭúbʰā yájati
Sentence: b    
cátuṣpadā vaí triṣṭupcátuṣpādāḥ paśávastátpaśū́nevaìtádeṣú lokéṣu prátiṣṭʰiteṣu devāḥ prátyaṣṭʰāpayan

Verse: 3 
Sentence: a    
dvyakṣaro vaṣaṭkāráḥ
Sentence: b    
dvipādvai púruṣastatpúruṣamevaìtaddvipā́dameṣú paśúṣu prátiṣṭʰiteṣu prátyaṣṭʰāpayan

Verse: 4 
Sentence: a    
so'yáṃ dvipātpúruṣaḥ
Sentence: b    
paśúṣu prátiṣṭʰita evámevaìṣá etállokānprátiṣṭʰāpayati lokéṣu prátiṣṭʰiteṣu paśūnprátiṣṭʰāpayati paśúṣu prátiṣṭʰiteṣvātmā́nam prátiṣṭʰāpayatyevámeṣa púruṣaḥ paśúṣu prátiṣṭʰito eváṃ vidvānyájate

Verse: 5 
Sentence: a    
átʰa yadváṣaṭkr̥te juhóti
Sentence: b    
eṣa vaí vaṣaṭkāro eṣa tápati eṣá mr̥tyustádenamupáriṣṭānmr̥tyoḥ sáṃskaroti tádenamáto janayati etám mr̥tyumátimucyate yajño vā́ asyātmā́ bʰavati tádyajñá evá bʰūtvaìtánmr̥tyumátimucyata eténo hāsya sárve yajñakratáva etám mr̥tyumátimuktāḥ

Verse: 6 
Sentence: a    
átʰa yā́metāmā́hutiṃ juhóti
Sentence: b    
eṣā́ ha vā́ asyā́hutiramúṣmiṃloká ātmā́ bʰavati yadaìvaṃvídasmā́llokātpraityátʰainameṣā́hutiretásya pr̥ṣṭʰé satyā́hvayatyéhyahaṃ vaí ta ihā̀tmā̀smī́ti tadyádāhváyati tásmādā́hutirnā́ma

Paragraph: 3 
Verse: 1 
Sentence: a    
bráhma vā́ idamágra āsīt
Sentence: b    
táddevā́nasr̥jata táddevā́ntsr̥ṣṭvaìṣú lokéṣu vyā́rohayadasmínnevá lokè'gníṃ vāyúmantárikṣe divyèva sū́ryam

Verse: 2 
Sentence: a    
átʰa yé'tʰa ūrdʰvā́ lokā́ḥ
Sentence: b    
tadyā áta ūrdʰvā́ devátāstéṣu tā́ devátā vyā́rohayatsa yátʰā haivèmá āvírlokā́ imā́śca devátā evámu haiva āvírlokāstā́śca devátā yéṣu tā́ devátā vyā́rohayat

Verse: 3 
Sentence: a    
átʰa bráhmaivá parārdʰámagacʰat
Sentence: b    
tátparārdʰáṃ gatvaìkṣata katʰaṃ nvìmā́ṃlokā́npratyáveyāmíti taddvā́bʰyāmevá pratyávaidrū́péṇa caiva nā́mnā ca sa yásya kásya ca nāmā́sti tannā́ma yásyo ápi nā́ma nā́sti yadveda rūpéṇedáṃ rūpamíti tádrūpámetā́vadvā́ idaṃ yā́vadrūpáṃ caiva nā́ma ca

Verse: 4 
Sentence: a    
haite bráhmaṇo mahatī́ abʰvé
Sentence: b    
sa haite bráhmaṇo mahatī́ abʰve véda maháddʰaivā̀bʰvám bʰavati

Verse: 5 
Sentence: a    
haite bráhmaṇo mahatī́ yakṣé
Sentence: b    
sa haite bráhmaṇo mahatī́ yakṣe véda maháddʰaivá yakṣám bʰavati táyoranyatarajjyā́yo rūpámeva yaddʰyápi nā́ma rūpámeva tatsa haitáyorjyā́yo véda jyā́yānha tásmādbʰavati yásmājjyā́yānbúbʰūṣati

Verse: 6 
Sentence: a    
mártyā ha ágre devā́ āsuḥ
Sentence: b    
yadaìva te bráhmaṇāpurátʰāmŕ̥tā āsuḥ sa yam mánasa āgʰāráyati mano vaí rūpam mánasā hi védedáṃ rūpamíti téna rūpámāpnotyátʰa yáṃ vācá āgʰāráyati vāgvai nā́ma vācā hi nā́ma gr̥hṇā́ti téno nā́māpnotyetā́vadvā́ idaṃ sárvaṃ yā́vadrūpáṃ caiva nā́ma ca tatsárvamāpnoti sárvaṃ vā́ akṣayyámeténo hāsyākṣayyáṃ sukr̥tám bʰavatyakṣayyó lokáḥ

Verse: 7 
Sentence: a    
tadvā́ adá āgneyyāmíṣṭā udyate
Sentence: b    
yátʰā tadŕ̥ṣibʰyo yajñaḥ prā́rocata taṃ yatʰā́tanvata tádyajñáṃ tanvānānŕ̥ṣīngandʰarvā́ upaníṣedusté ha sma saṃnídadʰatīdaṃ átyarīricannidámūnámakranníti yadaìṣāṃ yajñáḥ saṃtastʰé'tʰaināṃstáddarśayā́ṃ cakruridaṃ átyarīricatedámūnámakartéti

Verse: 8 
Sentence: a    
sa yádatirecayā́ṃ cakrúḥ
Sentence: b    
yátʰā girírevaṃ tádāsā́tʰa yádūnáṃ cakruryátʰā śvábʰrāḥ pradarā́ evaṃ tádāsa

Verse: 9 
Sentence: a    
sa yátra śamyorā́ha
Sentence: b    
tádabʰímr̥śati yájña námaśca ta úpa ca yajñásya śive sáṃtiṣṭʰasva svìṣṭe me sáṃtiṣṭʰasvéti sa yádatirecáyati tánnamaskāréṇa śamayatyátʰa yádūnáṃ karotyúpa céti téna tadányūnam bʰavati yajñásya śive sáṃtiṣṭʰasvéti yadvaí yajñasyā́nyūnātiriktaṃ tácʰivaṃ téna tádubʰáyaṃ śamayati svìṣṭe me sáṃtiṣṭʰasvéti yadvaí yajñasyā́nyūnātiriktaṃ tatsvìṣṭaṃ téno tádubʰáyaṃ śamayatyevámu hāsyaiténa yajñenā́nyūnātiriktenaivèṣṭám bʰavati eváṃ vidvā́nevámabʰimr̥śáti tásmādevámevā̀bʰímr̥śetté ha gandʰarvā́ āsuḥ śū́rpaṃ yávamānkr̥ṣírudvā́lavāndʰānā̀ntarvān

Paragraph: 4 
Verse: 1 
Sentence: a    
eṣa vai pūrṇámāḥ
Sentence: b    
eṣa tápatyáharaharhyèvaìṣá pūrṇó'tʰaiṣá eva dárśo yáccandrámā dr̥dr̥śá iva hyèṣáḥ

Verse: 2 
Sentence: a    
átʰo itarátʰāhuḥ
Sentence: b    
eṣá evá pūrṇámā yáccandrámā etásya hyánu pū́raṇam paurṇamāsī́tyācákṣaté'tʰaiṣá eva dárśo éṣa tápati dadr̥śá iva hyèṣáḥ

Verse: 3 
Sentence: a    
iyámevá pūrṇámāḥ
Sentence: b    
pūrṇèva hī̀yámasā́veva dyaurdárśo dadr̥śá iva hyásau dyaúḥ

Verse: 4 
Sentence: a    
rā́trirevá pūrṇámāḥ
Sentence: b    
pūrṇèva hī̀yaṃ rā́triráhareva dárśo dadr̥śá iva hī̀damáhareṣā devatrā́ darśapūrṇamāsáyormīmāṃsā́

Verse: 5 
Sentence: a    
átʰādʰyātmám
Sentence: b    
udāná evá pūrṇámā udānéna hyáyam púruṣaḥ pūryáta iva prāṇá eva dárśo dadr̥śá iva hyáyám prāṇastádetā́vannādáścānnapradáśca darśapūrṇamāsaú

Verse: 6 
Sentence: a    
prāṇá evā̀nnādáḥ
Sentence: b    
prāṇéna hī̀damánnamadyáta udāná evā̀nnapradá udānéna hī̀damánnam pradīyáte sa haitā́vannādáṃ cānnapradáṃ ca darśapūrṇamāsau védānnādó haivá bʰavati prá hāsmā annā́dyaṃ dīyate

Verse: 7 
Sentence: a    
mána evá pūrṇámāḥ
Sentence: b    
pūrṇámiva hī̀dam máno vā́geva dárśo dadr̥śá iva hī̀yaṃ vāktádetā́vadʰyātmám pratyákṣaṃ darśapūrṇamāsau sa yádupavasatʰé vratopāyanī́yamaśnā́ti ténaitā́vadʰyātmám pratyákṣaṃ darśapūrṇamāsaú prīṇāti yajñéna prātardaívau

Verse: 8 
Sentence: a    
tádāhuḥ
Sentence: b    
yanná pūrṇámāsāyéti havírgr̥hyáte na dárśāyéti havírgr̥hyáte pūrṇámāsāyā́nubrūhi na dárśāyā́nubrūhi pūrṇámāsaṃ yaja na dárśaṃ yajetyátʰa kénāsya darśapūrṇamāsā́viṣṭaú bʰavata íti sa yam mánasa āgʰāráyati máno vaí pūrṇámāsténa pūrṇámāsaṃ yajatyátʰa yáṃ vācá āgʰāráyati vāgvai dárśasténo dárśaṃ yajatyeténo hāsya darśapūrn\amāsā́viṣṭaú bʰavataḥ

Verse: 9 
Sentence: a    
taddʰaíke
Sentence: b    
carū nírvapanti paurṇamāsyāṃ sárasvate'māvāsyā̀yāṃ sárasvatyā etátpratyákṣaṃ darśapūrṇamāsaú yajāmaha íti vádantastádu tátʰā kuryānmáno vai sárasvānvāksárasvatī sa yádevaìtā́vāgʰārā́vāgʰāráyati tádevā̀sya darśapūrṇamāsā́viṣṭaú bʰavatastásmādetaú carū na nírvapet

Verse: 10 
Sentence: a    
tádāhuḥ
Sentence: b    
āgūrtī vā́ eṣá bʰavati darśapūrṇamāsā́bʰyāṃ yájate paurṇameséna hī̀ṣṭvā védāmāvāsyéna yakṣya ítyāmāvāsyéneṣṭvā́ veda púnaḥ paurṇamāséna yakṣya íti āgūrtyèvā̀múṃ lokámeti yadā̀múṃ lokaméti katʰamánāgūrtī bʰavatī́ti sa yádevaìtā́ ubʰayátrāgʰārā́vāgʰāráyati tádevā̀sya darśapūrṇamāsau sáṃtiṣṭʰete sa sáṃstʰitayorevá darśapūrṇamāsáyorátʰāmúṃ lokámeti tatʰā́nāgūrtī bʰavati

Paragraph: 5 
Verse: 1 
Sentence: a    
ápi ha vā́ etárhi
Sentence: b    
devébʰyo'śvamedʰamā́labʰante tádāhuḥ prā́kr̥to'śvamedʰa itī́tara ínnūnaṃ sa tadvā́ eṣá evā̀śvamedʰo yáccandrámāḥ

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
padé-padé'śvaśya médʰyasyā́hutiṃ juhvatī́ti sa yátsāyámprātaragnihotráṃ juhóti dvé sāyamā́hutī juhóti dvé prātastāścátasra ā́hutyaścátuṣpādvā áśvastádasya padé-pada evā́hutirhutā́ bʰavati

Verse: 3 
Sentence: a    
tádāhuḥ
Sentence: b    
vívr̥tté'śvasyeṣṭiṃ nírvapatī́tyeṣa vai sómo rā́jā devā́nāmánnaṃ yáccandrámāḥ sa yátraiṣá etāṃ rā́triṃ purástānná paścāddadr̥śe tádimáṃ lokamā́gacʰati sò'smíṃloke vívartate

Verse: 4 
Sentence: a    
sa yádāmāvāsyéna yájate
Sentence: b    
vívr̥tta evā̀syaitadíṣṭiṃ nírvapatyátʰa yátpaurṇamāséna yájate'śvamedʰámevaìtadā́labʰate támālábʰya devébʰyaḥ práyacʰati saṃvatsare ítaramaśvamedʰamā́labʰanta eṣa vai mā́saḥ pariplávamānaḥ saṃvatsaráṃ karoti tádasya saṃvatsaré saṃvatsara evā̀śvamedʰa ā́labdʰo bʰavati

Verse: 5 
Sentence: a    
taṃ vā́ etám
Sentence: b    
māsí-māsyevā̀śvamedʰamā́labʰante sa haiváṃ vidvā́nagnihotráṃ ca juhóti darśapūrṇamāsā́bʰyāṃ ca yájate māsí-māsi haivā̀syāśvamedʰéneṣṭám bʰavatyetádu hāsyāgnihotráṃ ca darśapūrṇamāsaú cāśvamedʰámabʰisámpadyete

Paragraph: 6 
Verse: 1 
Sentence: a    
śíro ha vā́ etádyajñásya yatpráṇītāḥ
Sentence: b    
sa yatpráṇītāḥ praṇáyati śíra evaìtádyajñásya sáṃskaroti vidyācʰíra evá ma etatsáṃskriyata íti

Verse: 2 
Sentence: a    
prāṇá evā̀syedʰmáḥ
Sentence: b    
prāṇéna hī̀daṃ sárvamiddʰaṃ yátprāṇabʰŕ̥nnimiṣadyadéjati vidyādahámevaìṣá idʰma íti

Verse: 3 
Sentence: a    
ánūkamevā̀sya sāmidʰenyáḥ
Sentence: b    
tásmāttā́ brūyātsaṃtanvánniva mé'nubrūhī́ti sáṃtatamiva hī̀damánūkam mánaścaivā̀sya vā́kcāgʰārau sárasvāṃśca sárasvatī ca vidyānmánaścaivá me vā́kcāgʰārau sárasvāṃśca sárasvatī céti

Verse: 4 
Sentence: a    
páñca prayājā́ḥ
Sentence: b    
imá evā̀sya śīrṣaṇyā̀ḥ páñca prāṇā múkʰamevā̀sya pratʰamáḥ prayājo dákṣiṇā nā́sikā dvitī́yaḥ savyā nā́sikā tr̥tī́yo dákṣiṇaḥ kárṇaścaturtʰáḥ savyaḥ kárṇaḥ pañcamó'tʰa yáccaturtʰé prayājé samānáyati tásmādidaṃ śrótramantarataḥ sáṃtr̥ṇaṃ cákṣuṣī ā́jyabʰāgau vidyāccákṣuṣī evá ma etāvíti

Verse: 5 
Sentence: a    
átʰa āgneyáḥ puroḍā́śaḥ
Sentence: b    
ayámevā̀sya sa dákṣiṇó'rdʰo hŕ̥dayamevā̀syopāṃśuyājaḥ sa yatténopāṃśu cáranti tásmādidaṃ gúheva hŕ̥dayam

Verse: 6 
Sentence: a    
átʰa yò'gnīṣomī́yaḥ puroḍā́śaḥ
Sentence: b    
ayámevā̀sya sa úttaró'rdʰa aindráṃ sāṃnāyyámantarāṃsámevā̀sya sviṣṭakŕ̥dviṣám prāśitrám

Verse: 7 
Sentence: a    
sa yátprāśitrámavadyáti
Sentence: b    
yátʰaiva tátprājā́paterā́viddʰaṃ nirákr̥ntannevámevaìtásyaitadyádveṣṭitaṃ yádgratʰitaṃ yádvaruṇyáṃ tanníṣkr̥ntanti vidyādyátʰaiva tátprajā́paterā́viddʰaṃ nirákr̥ntannevámevá ma idaṃ yádveṣṭitaṃ yádgratʰitaṃ yádvaruṇyáṃ tanníṣkr̥ntantī́ti

Verse: 8 
Sentence: a    
udáramevā̀syéḍā
Sentence: b    
tadyátʰaivā̀da íḍāyāṃ samavadyántyevámevèdáṃ viśvárūpamánnamudáre samávadʰīyate

Verse: 9 
Sentence: a    
tráyo'nuyājā́ḥ
Sentence: b    
imá evā̀sya té'vāñcastráyaḥ prāṇā́ bāhū́ evā̀sya sūktavākáśca śamyorvākáśca catvā́raḥ patnīsaṃyājāścátasro vaí pratiṣṭʰā́ ūrū dvā́vaṣṭʰīvántau dvau prādāvevā̀sya samiṣṭayajúḥ

Verse: 10 
Sentence: a    
ékaviṃśatirā́hutayaḥ
Sentence: b    
dvā́vāgʰārau páñca prayājā dvāvā́jyabʰāgāvāgneyáḥ puroḍā́śastaddáśāgnīṣomī́ya upāṃśuyājò'gnīśomī́yaḥ puroḍā́śo'gníḥ sviṣṭakr̥díḍā tráyo'nuyājā́ḥ sūktavākáśca śamyorvākaścā́tʰa yádevādáḥ patnīsaṃyājéṣu sampragr̥hṇā́ti samiṣṭayajúśca

Verse: 11 
Sentence: a    
ékaviṃśatirā́hutayaḥ
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarásya páñcartávastráyo lokāstádviṃśatíreṣá evaìkaviṃśo eṣa tápati saìṣā gátireṣā́ pratiṣṭʰā tádetāṃ gátimetā́m pratiṣṭʰā́ṃ gacʰati

Verse: 12 
Sentence: a    
táddʰa smaitadā́ruṇirāha
Sentence: b    
ardʰamāsaśo vā́ ahámamúnādityéna sáloko bʰavāmi tā́maháṃ darśapūrṇamāsáyoḥ sampádaṃ vedéti

Verse: 13 
Sentence: a    
tádāhuḥ
Sentence: b    
ātmayājī́ śreyā́3ndevayājī3 ítyātmayājī́ti ha brūyātsá ha vā́ ātmayājī yo védedám me'nenā́ṅgaṃ saṃskriyáta idám me'nenā́ṅgamúpadʰīyata íti sa yatʰā́histvacó nirmucyétaivámasmānmártyācʰárīrātpāpmáno nírmucyate r̥ṅmáyo yajurmáyaḥ sāmamáya āhutimáyaḥ svargáṃ lokámabʰisámbʰavati

Verse: 14 
Sentence: a    
átʰa ha devayājī yo véda
Sentence: b    
devā́nevā̀hámidaṃ yáje devā́ntsaparyāmī́ti sa yátʰā śréyase pā́pīyānbaliṃ háredvaíśyo rā́jñe baliṃ háredevaṃ sa ha na tā́vantaṃ lokáṃ jayati yā́vāntamítaraḥ

Paragraph: 7 
Verse: 1 
Sentence: a    
saṃvatsaró yajñáḥ
Sentence: b    
sa ha vai saṃvatsaró yajña íti vedā́nte haivā̀sya saṃvatsarásyeṣṭám bʰavatyátʰo yatkíṃ ca saṃvatsaré kriyáte sárvaṃ haivā̀sya tádāptamávaruddʰamabʰíjitam bʰavati

Verse: 2 
Sentence: a    
r̥táva r̥tvíjaḥ
Sentence: b    
sa ha vā́ r̥táva r̥tvíja íti vedā́nte haivā̀syartūnā́miṣṭám bʰavatyátʰo yatkíṃ cartúṣu kriyáte sárvaṃ haivā̀sya tádāptamávaruddʰamabʰíjitam bʰavati

Verse: 3 
Sentence: a    
mā́sā havī́ṃṣi
Sentence: b    
sa ha vai mā́sā havīṃṣī́ti vedā́nte haivā̀sya mā́sānāmiṣṭám bʰavatyátʰo yatkíṃ ca mā́seṣu kriyáte sárvaṃ haivā̀sya tádāptamávaruddʰamabʰíjitam bʰavati

Verse: 4 
Sentence: a    
ardʰamāsā́ haviṣpātrā́ṇi
Sentence: b    
sa ha vā́ ardʰamāsā́ haviṣpātrāṇī́ti vedā́nte haivā̀syārdʰamāsā́nāmiṣṭám bʰavatyátʰo yatkíṃ cārdʰamāséṣu kriyáte sárvaṃ haivā̀sya tádāptamávaruddʰamabʰíjitam bʰavati

Verse: 5 
Sentence: a    
ahorātré pariveṣṭrī́
Sentence: b    
sa ha vā́ ahorātré pariveṣṭrī íti vedā́nte haivā̀syāhorātráyoriṣṭám bʰavatyátʰo yatkíṃ cāhorātráyoḥ kriyáte sárvaṃ haivā̀sya tádāptamávaruddʰamabʰíjitam bʰavati

Verse: 6 
Sentence: a    
iyámevá pratʰamā́ sāmidʰenī̀
Sentence: b    
agnírdvitī́yā vāyústr̥tī́yāntárikṣaṃ caturtʰī dyaúṣpañcamyā̀dityáḥ ṣaṣṭʰī́ candrámāḥ saptamī máno'ṣṭamī vā́ṅnavamī tápo daśamī bráhmaikādaśyètā hi vā́ idaṃ sárvaṃ samindʰáta etā́bʰiridaṃ sárvaṃ sámiddʰaṃ tásmātsāmidʰenyò nā́ma

Verse: 7 
Sentence: a    
sa vai tríḥ pratʰamāmánvāha
Sentence: b    
sa yátpratʰamámanvā́ha prā́cīṃ téna díśaṃ jayati yáddvitī́yaṃ dákṣiṇāṃ téna díśaṃ jayati yáttr̥tī́yamūrdʰvā́meva téna díśaṃ jayati

Verse: 8 
Sentence: a    
trírvevòttamāmánvāha
Sentence: b    
sa yátpratʰamámanvā́ha pratī́cīṃ téna díśaṃ jayati yáddvitī́yamúdīcīṃ téna díśaṃ jayati yáttr̥tī́yamimā́meva téna pratiṣṭʰā́ṃ jayatyevámu hābʰirimā́ṃlokānjáyatyetā díśaḥ

Verse: 9 
Sentence: a    
r̥támeva pū́rva āgʰāráḥ
Sentence: b    
satyamúttaró'va ha vā́ r̥tasatyé runddʰé'tʰo yatkíṃ cartasatyā́bʰyāṃ jáyyaṃ sárvaṃ haiva tájjayati

Verse: 10 
Sentence: a    
tvíṣirevá pratʰamáḥ prayājáḥ
Sentence: b    
ápacitirdvitī́yo yáśastr̥tī́yo brahmavarcasáṃ caturtʰò'nnā́dyam pañcamáḥ

Verse: 11 
Sentence: a    
pratʰamám prayājamánumantrayeta
Sentence: b    
tvíṣimānbʰūyāsamityápacitimānbʰūyāsamíti dvitī́yaṃ yaśasvī́ bʰūyāsamíti tr̥tī́yam brahmavarcasī́ bʰūyāsamíti caturtʰámannādó bʰūyāsamíti pañcamaṃ tvíṣimānha ápacitimānyaśasvī́ brahmavarcasyánnādó bʰavati evámetadvéda

Verse: 12 
Sentence: a    
etáddʰa sma vai tádvidvānāha
Sentence: b    
śvetáketurāruṇeyaḥ káṃ svidevā̀parī́ṣu mahānāgámivābʰisaṃsā́raṃ didr̥kṣitā́ro evámetátprayājā́nāṃ yáśo veditéti

Verse: 13 
Sentence: a    
bʰūtámeva pū́rva ā́jyabʰāgaḥ
Sentence: b    
bʰaviṣyadúttaró'va ha vai bʰūtáṃ ca bʰaviṣyácca runddʰé'tʰo yatkíṃ ca bʰūténa ca bʰaviṣyatā́ ca jáyyaṃ sárvaṃ haiva tájjayati

Verse: 14 
Sentence: a    
bráhmāgneyáḥ puroḍā́śaḥ
Sentence: b    
sa ha vai bráhmāgneyáḥ puroḍā́śa íti vedā́va ha bráhma runddʰé'tʰo yatkiṃ ca bráhmaṇā jáyyaṃ sárvaṃ haiva tájjayati

Verse: 15 
Sentence: a    
kṣatrámupāṃśuyājáḥ
Sentence: b    
sa ha vaí kṣatrámupāṃśuyāja íti vedā́va ha kṣatráṃ runddʰé'tʰo yatkíṃ ca kṣatréṇa jáyyaṃ sárvaṃ haiva tájjayati tadyádupāṃśuyājáṃ kurvantyéke naíke tásmāduccaíścopāṃśú ca kṣatrāyā́cakṣate

Verse: 16 
Sentence: a    
vidúttaraḥ puroḍā́śaḥ
Sentence: b    
sa ha vai vidúttaraḥ puroḍā́śa íti vedā́va ha víśaṃ runddʰé'tʰo yatkíṃ ca viśā jáyyaṃ sárvaṃ haiva tájjayati tadyádāgneyáśca puroḍā́śa upāṃśuyājáśca pū́rvau bʰávatastásmādubʰe bráhma ca kṣatráṃ ca viśi pratiṣṭʰite

Verse: 17 
Sentence: a    
rāṣṭráṃ sāṃnāyyáṃ
Sentence: b    
sa yo ha vaí rāṣṭráṃ sāṃnāyyamíti vedā́va ha rāṣṭráṃ runddʰé'tʰo yatkíṃ ca rāṣṭréṇa yyaṃ sárvaṃ haiva tájjayati tadyátsaṃnáyantyéke naíke tásmādrāṣṭraṃ saṃ caíti ca

Verse: 18 
Sentence: a    
tápaḥ sviṣṭakŕ̥t
Sentence: b    
sa ha vai tápaḥ sviṣṭakr̥díti vedā́va ha tápo runddʰé'tʰo yatkíṃ ca tápasā jáyyaṃ sárvaṃ haiva tájjayati

Verse: 19 
Sentence: a    
lokáḥ prāśitráṃ
Sentence: b    
sa ha vaí lokáḥ prāśitramíti vedā́va ha lokáṃ runddʰé'tʰo yatkíṃ ca lokena jáyyaṃ sárvaṃ haiva tájjayati ha lávena lokā́dvyatʰatʰe lávena ha vā́ amúṣmiṃloké lokā́dvyatʰanté'tʰa evaṃ véda ha bahú caná pāpáṃ kr̥tvā́ lokā́dvyatʰate

Verse: 20 
Sentence: a    
śraddʰéḍā
Sentence: b    
sa ha vaí śraddʰeḍéti vedā́va ha śraddʰā́ṃ runddʰé'tʰo yatkíṃ ca śraddʰáyā jáyyaṃ sárvaṃ haiva tájjayati

Verse: 21 
Sentence: a    
aśánirevá pratʰamò'nuyājáḥ
Sentence: b    
hrādúnirdvitī́ya ulkuṣī́ tr̥tī́yaḥ

Verse: 22 
Sentence: a    
pratʰamamánuyājamánumantrayeta
Sentence: b    
áśanyamúṃ jahī́ti yáṃ dviṣyāddʰrā́dunyamúṃ jahī́ti dvitī́yamúlkuṣyamúṃ jahī́ti tr̥tī́yam

Verse: 23 
Sentence: a    
sa eṣá kṣiprám mriyáte
Sentence: b    
aśánirha támanuyājó hantyátʰa visravanmiśrá iva hrādúnirha támanuyājó hantyátʰa yò'bʰyuṣṭamiśrá ivolkuṣī́ ha támanuyājó hanti

Verse: 24 
Sentence: a    
saìṣā́ yajñameníḥ
Sentence: b    
etáyā vaí menyā́ devā ásurānparābʰāvayā́ṃ cakrustátʰo evaìvaṃvidyájamānaḥ pāpmā́naṃ dviṣántam bʰrā́tr̥vyam párābʰāvayati

Verse: 25 
Sentence: a    
sa yádanuyājā́nto yajñaḥ syā́t
Sentence: b    
aśányantaḥ syāddʰrādúnyanta utkuṣyántastásmādvaí devā́nāṃ yajña íḍānto vaivá śamyvánto

Verse: 26 
Sentence: a    
prayājairvaí devā́ḥ
Sentence: b    
svargáṃ lokámāyaṃstānásurā anvā́jigāṃsaṃstā́nanuyājaiḥ prátyauhaṃstadyádanuyājā́ ijyánte pāpmānameva táddviṣántam bʰrā́tr̥vyaṃ yájamānaḥ prátyūhati

Verse: 27 
Sentence: a    
prāṇā vaí prayājā́ḥ
Sentence: b    
apānā́ anuyājāstásmātprayājāḥ prā́ñco hūyante taddʰí prāṇarūpám pratyáñco'nuyājāstádapānarūpámetā́ ha vaí darśapūrṇamāsáyorupasádo yádanuyājāstásmāttá upasadrūpéṇa pratyáñco hūyante

Verse: 28 
Sentence: a    
saṃstʰā́ sūktavākáḥ
Sentence: b    
sa ha vaí saṃstʰā́ sūktavāka íti vedā́va ha saṃstʰā́ṃ runddʰé'tʰo yatkíṃ ca saṃstʰáyā jáyyaṃ sárvaṃ haiva tájjayati gácʰati váyasaḥ saṃstʰā́m

Verse: 29 
Sentence: a    
pratiṣṭʰā́ śamyorvākáḥ
Sentence: b    
sa ha vaí pratiṣṭʰā́ śamyorvāk íti vedā́va ha pratiṣṭʰā́ṃ runddʰé'tʰo yatkíṃ ca pratiṣṭʰáyā jáyyaṃ sárvaṃ haiva tájjayati gácʰati pratiṣṭʰā́m

Verse: 30 
Sentence: a    
devā́ḥ
Sentence: b    
etā́npatnīsaṃyājā́npaścātpáryauhanta mitʰunámevaìtádupáriṣṭādadadʰata prájātyai tadyátpatnīsaṃyājā́ ijyánte mitʰunámevaìtádupáriṣṭāddʰatte prájātyai devā́nāṃ ha vai prájātimánu prájāyate mitʰunéna-mitʰunena ha prájāyate evámetadvéda

Verse: 31 
Sentence: a    
ánnaṃ samiṣṭayajúḥ
Sentence: b    
sa ha ánnaṃ samiṣṭayajuríti vedā́va hā́nnaṃ runddʰé'tʰo yatkiṃ cā́nnena jáyyaṃ sárvaṃ haiva tájjayati

Verse: 32 
Sentence: a    
saṃvatsaro yájamānaḥ
Sentence: b    
támr̥távo yājayanti vasanta ā́gnīdʰrastásmādvasanté dāvā́ścaranti taddʰyágnirūpáṃ grīṣmò'dʰvaryústaptá iva vaí grīṣmástaptámivādʰvaryurníṣkrāmati varṣā́ udgātā tásmādyadā bálavadvárṣati sā́mna ivopabdíḥ kriyate śarádbrahmā tásmādyadā́ sasyám pacyáte bráhmaṇvatyaḥ prajā ítyāhurhemanto hótā tásmāddʰémanváṣaṭkr̥tāḥ paśávaḥ sīdantyetā́ ha vā́ enaṃ devátā yājayanti sa yádyenamaiṣāvīrā́ yājáyeyuretā́ evá devátā mánasā dʰyāyedetā́ haivaìnaṃ devátā yājayanti

Verse: 33 
Sentence: a    
átʰa haiṣaìvá tulā́
Sentence: b    
yaddákṣiṇo vedyantaḥ sa yatsādʰú karóti tádantarvedyátʰa yádasādʰu tádbahirvedi tásmāddákṣiṇaṃ vedyantámadʰispŕ̥śyevāsīta tulā́yāṃ ha vā́ amúṣmiṃloka ā́dadʰati yatarádyaṃsyáti tadánveṣyati yádi sādʰú vāsādʰu vetyátʰa evaṃ védāsmínhaiváloké tulāmā́rohatyátyamúṣmiṃloké tulādʰānám mucyate sādʰukr̥tyā́ haivā̀sya yácʰati pāpakr̥tyā́

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.