TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 68
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
trírha
vai
púruṣo
jāyate
Sentence: b
etannvèvá
mātuścā́dʰi
pituścā́gre
jāyaté'tʰa
yáṃ
yajñá
upanámati
sa
yadyájate
táddvitī́yaṃ
jāyaté'tʰa
yátra
mriyáte
yátrainamagnā́vabʰyādádʰati
sa
yattátaḥ
sambʰávati
táttr̥tī́yaṃ
jāyate
tásmāttriḥ
púruṣo
jāyata
ítyāhuḥ
Verse: 2
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
ékādaśa
sāmidʰenīránvāha
dáśa
vā́
ime
púruṣe
prāṇā́
ātmaìkādaśo
yásminneté
prāṇā́ḥ
prátiṣṭʰitā
etā́vānvai
púruṣastádenaṃ
kr̥tsnáṃ
janayatyátʰa
yádūrdʰváṃ
sāmidʰenī́bʰyaḥ
sā́
pratiṣṭʰā
tádenaṃ
janayitvā
prátiṣṭʰāpayati
Verse: 3
Sentence: a
náva
prasavásya
vyā́hr̥tayaḥ
Sentence: b
návame
púruṣe
prāṇāstádenaṃ
dvitī́yaṃ
janayatyāśrā́vaṇam
pratyāśrā́vaṇaṃ
sā́
pratiṣṭʰā́tʰa
yádevā̀daḥ
sr̥ṣṭau
jánmodyáte
tádenaṃ
tr̥tī́yaṃ
janayati
patnīsaṃyājā́
eva
tátra
pratiṣṭʰā
Verse: 4
Sentence: a
trirhi
vai
púruṣo
jā́yate
Sentence: b
evámevaìnametádyajñāttrírjanayati
tā́sāmekādaśānāṃ
tríḥ
pratʰamā́manvā́ha
tríruttamā́m
Verse: 5
Sentence: a
tāḥ
páñcadaśa
sāmidʰenyáḥ
Sentence: b
dvā́vāgʰārau
páñca
prayājā
íḍā
tráyo'nuyājā́ḥ
sūktavākáśca
śamyorvākáśca
tāstráyodaśā́hutayó'tʰa
yádevā̀dáḥ
patnīsaṃyājéṣu
sampragr̥hṇā́ti
samiṣṭayajúśca
Verse: 6
Sentence: a
tāḥ
páñcadaśā́hutayaḥ
Sentence: b
tā́sām
pañcadaśānāmā́hutīnāmetā́
anuvākyā̀
etāḥ
páñcadaśa
sāmidʰenyá
etā́sāmanuvā́kyānāmetā́
yājyā̀
yá
evā́tra
mántro
yó
nigadastádyājyārūpámeténo
hāsyaitā
ā́hutayo'nuvākyávatyo
bʰavantyetā́bʰiḥ
sāmidʰenī́bʰiretā́bʰirā́hutibʰiretā́
anuvākyā̀
yājyávatyaścā́hutivatyaśca
bʰavanti
Paragraph: 2
Verse: 1
Sentence: a
gāyatrī́manuvākyā̀mánvāha
Sentence: b
trípadā
vaí
gāyatrī
tráya
imé
lokā́
imā́nevaìtállokā́ndevāḥ
prátyaṣṭʰāpayan
Verse: 2
Sentence: a
átʰa
triṣṭúbʰā
yájati
Sentence: b
cátuṣpadā
vaí
triṣṭupcátuṣpādāḥ
paśávastátpaśū́nevaìtádeṣú
lokéṣu
prátiṣṭʰiteṣu
devāḥ
prátyaṣṭʰāpayan
Verse: 3
Sentence: a
dvyakṣaro
vaṣaṭkāráḥ
Sentence: b
dvipādvai
púruṣastatpúruṣamevaìtaddvipā́dameṣú
paśúṣu
prátiṣṭʰiteṣu
prátyaṣṭʰāpayan
Verse: 4
Sentence: a
so'yáṃ
dvipātpúruṣaḥ
Sentence: b
paśúṣu
prátiṣṭʰita
evámevaìṣá
etállokānprátiṣṭʰāpayati
lokéṣu
prátiṣṭʰiteṣu
paśūnprátiṣṭʰāpayati
paśúṣu
prátiṣṭʰiteṣvātmā́nam
prátiṣṭʰāpayatyevámeṣa
púruṣaḥ
paśúṣu
prátiṣṭʰito
yá
eváṃ
vidvānyájate
Verse: 5
Sentence: a
átʰa
yadváṣaṭkr̥te
juhóti
Sentence: b
eṣa
vaí
vaṣaṭkāro
yá
eṣa
tápati
sá
eṣá
mr̥tyustádenamupáriṣṭānmr̥tyoḥ
sáṃskaroti
tádenamáto
janayati
sá
etám
mr̥tyumátimucyate
yajño
vā́
asyātmā́
bʰavati
tádyajñá
evá
bʰūtvaìtánmr̥tyumátimucyata
eténo
hāsya
sárve
yajñakratáva
etám
mr̥tyumátimuktāḥ
Verse: 6
Sentence: a
átʰa
yā́metāmā́hutiṃ
juhóti
Sentence: b
eṣā́
ha
vā́
asyā́hutiramúṣmiṃloká
ātmā́
bʰavati
sá
yadaìvaṃvídasmā́llokātpraityátʰainameṣā́hutiretásya
pr̥ṣṭʰé
satyā́hvayatyéhyahaṃ
vaí
ta
ihā̀tmā̀smī́ti
tadyádāhváyati
tásmādā́hutirnā́ma
Paragraph: 3
Verse: 1
Sentence: a
bráhma
vā́
idamágra
āsīt
Sentence: b
táddevā́nasr̥jata
táddevā́ntsr̥ṣṭvaìṣú
lokéṣu
vyā́rohayadasmínnevá
lokè'gníṃ
vāyúmantárikṣe
divyèva
sū́ryam
Verse: 2
Sentence: a
átʰa
yé'tʰa
ūrdʰvā́
lokā́ḥ
Sentence: b
tadyā
áta
ūrdʰvā́
devátāstéṣu
tā́
devátā
vyā́rohayatsa
yátʰā
haivèmá
āvírlokā́
imā́śca
devátā
evámu
haiva
tá
āvírlokāstā́śca
devátā
yéṣu
tā́
devátā
vyā́rohayat
Verse: 3
Sentence: a
átʰa
bráhmaivá
parārdʰámagacʰat
Sentence: b
tátparārdʰáṃ
gatvaìkṣata
katʰaṃ
nvìmā́ṃlokā́npratyáveyāmíti
taddvā́bʰyāmevá
pratyávaidrū́péṇa
caiva
nā́mnā
ca
sa
yásya
kásya
ca
nāmā́sti
tannā́ma
yásyo
ápi
nā́ma
nā́sti
yadveda
rūpéṇedáṃ
rūpamíti
tádrūpámetā́vadvā́
idaṃ
yā́vadrūpáṃ
caiva
nā́ma
ca
Verse: 4
Sentence: a
té
haite
bráhmaṇo
mahatī́
abʰvé
Sentence: b
sa
yó
haite
bráhmaṇo
mahatī́
abʰve
véda
maháddʰaivā̀bʰvám
bʰavati
Verse: 5
Sentence: a
té
haite
bráhmaṇo
mahatī́
yakṣé
Sentence: b
sa
yó
haite
bráhmaṇo
mahatī́
yakṣe
véda
maháddʰaivá
yakṣám
bʰavati
táyoranyatarajjyā́yo
rūpámeva
yaddʰyápi
nā́ma
rūpámeva
tatsa
yó
haitáyorjyā́yo
véda
jyā́yānha
tásmādbʰavati
yásmājjyā́yānbúbʰūṣati
Verse: 6
Sentence: a
mártyā
ha
vā
ágre
devā́
āsuḥ
Sentence: b
sá
yadaìva
te
bráhmaṇāpurátʰāmŕ̥tā
āsuḥ
sa
yam
mánasa
āgʰāráyati
mano
vaí
rūpam
mánasā
hi
védedáṃ
rūpamíti
téna
rūpámāpnotyátʰa
yáṃ
vācá
āgʰāráyati
vāgvai
nā́ma
vācā
hi
nā́ma
gr̥hṇā́ti
téno
nā́māpnotyetā́vadvā́
idaṃ
sárvaṃ
yā́vadrūpáṃ
caiva
nā́ma
ca
tatsárvamāpnoti
sárvaṃ
vā́
akṣayyámeténo
hāsyākṣayyáṃ
sukr̥tám
bʰavatyakṣayyó
lokáḥ
Verse: 7
Sentence: a
tadvā́
adá
āgneyyāmíṣṭā
udyate
Sentence: b
yátʰā
tadŕ̥ṣibʰyo
yajñaḥ
prā́rocata
taṃ
yatʰā́tanvata
tádyajñáṃ
tanvānānŕ̥ṣīngandʰarvā́
upaníṣedusté
ha
sma
saṃnídadʰatīdaṃ
vā
átyarīricannidámūnámakranníti
sá
yadaìṣāṃ
yajñáḥ
saṃtastʰé'tʰaināṃstáddarśayā́ṃ
cakruridaṃ
vā
átyarīricatedámūnámakartéti
Verse: 8
Sentence: a
sa
yádatirecayā́ṃ
cakrúḥ
Sentence: b
yátʰā
girírevaṃ
tádāsā́tʰa
yádūnáṃ
cakruryátʰā
śvábʰrāḥ
pradarā́
evaṃ
tádāsa
Verse: 9
Sentence: a
sa
yátra
śamyorā́ha
Sentence: b
tádabʰímr̥śati
yájña
námaśca
ta
úpa
ca
yajñásya
śive
sáṃtiṣṭʰasva
svìṣṭe
me
sáṃtiṣṭʰasvéti
sa
yádatirecáyati
tánnamaskāréṇa
śamayatyátʰa
yádūnáṃ
karotyúpa
céti
téna
tadányūnam
bʰavati
yajñásya
śive
sáṃtiṣṭʰasvéti
yadvaí
yajñasyā́nyūnātiriktaṃ
tácʰivaṃ
téna
tádubʰáyaṃ
śamayati
svìṣṭe
me
sáṃtiṣṭʰasvéti
yadvaí
yajñasyā́nyūnātiriktaṃ
tatsvìṣṭaṃ
téno
tádubʰáyaṃ
śamayatyevámu
hāsyaiténa
yajñenā́nyūnātiriktenaivèṣṭám
bʰavati
yá
eváṃ
vidvā́nevámabʰimr̥śáti
tásmādevámevā̀bʰímr̥śetté
ha
té
gandʰarvā́
āsuḥ
śū́rpaṃ
yávamānkr̥ṣírudvā́lavāndʰānā̀ntarvān
Paragraph: 4
Verse: 1
Sentence: a
eṣa
vai
pūrṇámāḥ
Sentence: b
yá
eṣa
tápatyáharaharhyèvaìṣá
pūrṇó'tʰaiṣá
eva
dárśo
yáccandrámā
dr̥dr̥śá
iva
hyèṣáḥ
Verse: 2
Sentence: a
átʰo
itarátʰāhuḥ
Sentence: b
eṣá
evá
pūrṇámā
yáccandrámā
etásya
hyánu
pū́raṇam
paurṇamāsī́tyācákṣaté'tʰaiṣá
eva
dárśo
yá
éṣa
tápati
dadr̥śá
iva
hyèṣáḥ
Verse: 3
Sentence: a
iyámevá
pūrṇámāḥ
Sentence: b
pūrṇèva
hī̀yámasā́veva
dyaurdárśo
dadr̥śá
iva
hyásau
dyaúḥ
Verse: 4
Sentence: a
rā́trirevá
pūrṇámāḥ
Sentence: b
pūrṇèva
hī̀yaṃ
rā́triráhareva
dárśo
dadr̥śá
iva
hī̀damáhareṣā
nú
devatrā́
darśapūrṇamāsáyormīmāṃsā́
Verse: 5
Sentence: a
átʰādʰyātmám
Sentence: b
udāná
evá
pūrṇámā
udānéna
hyáyam
púruṣaḥ
pūryáta
iva
prāṇá
eva
dárśo
dadr̥śá
iva
hyáyám
prāṇastádetā́vannādáścānnapradáśca
darśapūrṇamāsaú
Verse: 6
Sentence: a
prāṇá
evā̀nnādáḥ
Sentence: b
prāṇéna
hī̀damánnamadyáta
udāná
evā̀nnapradá
udānéna
hī̀damánnam
pradīyáte
sa
yó
haitā́vannādáṃ
cānnapradáṃ
ca
darśapūrṇamāsau
védānnādó
haivá
bʰavati
prá
hāsmā
annā́dyaṃ
dīyate
Verse: 7
Sentence: a
mána
evá
pūrṇámāḥ
Sentence: b
pūrṇámiva
hī̀dam
máno
vā́geva
dárśo
dadr̥śá
iva
hī̀yaṃ
vāktádetā́vadʰyātmám
pratyákṣaṃ
darśapūrṇamāsau
sa
yádupavasatʰé
vratopāyanī́yamaśnā́ti
ténaitā́vadʰyātmám
pratyákṣaṃ
darśapūrṇamāsaú
prīṇāti
yajñéna
prātardaívau
Verse: 8
Sentence: a
tádāhuḥ
Sentence: b
yanná
pūrṇámāsāyéti
havírgr̥hyáte
na
dárśāyéti
havírgr̥hyáte
ná
pūrṇámāsāyā́nubrūhi
na
dárśāyā́nubrūhi
ná
pūrṇámāsaṃ
yaja
na
dárśaṃ
yajetyátʰa
kénāsya
darśapūrṇamāsā́viṣṭaú
bʰavata
íti
sa
yam
mánasa
āgʰāráyati
máno
vaí
pūrṇámāsténa
pūrṇámāsaṃ
yajatyátʰa
yáṃ
vācá
āgʰāráyati
vāgvai
dárśasténo
dárśaṃ
yajatyeténo
hāsya
darśapūrn\amāsā́viṣṭaú
bʰavataḥ
Verse: 9
Sentence: a
taddʰaíke
Sentence: b
carū
nírvapanti
paurṇamāsyāṃ
sárasvate'māvāsyā̀yāṃ
sárasvatyā
etátpratyákṣaṃ
darśapūrṇamāsaú
yajāmaha
íti
vádantastádu
tátʰā
ná
kuryānmáno
vai
sárasvānvāksárasvatī
sa
yádevaìtā́vāgʰārā́vāgʰāráyati
tádevā̀sya
darśapūrṇamāsā́viṣṭaú
bʰavatastásmādetaú
carū
na
nírvapet
Verse: 10
Sentence: a
tádāhuḥ
Sentence: b
āgūrtī
vā́
eṣá
bʰavati
yó
darśapūrṇamāsā́bʰyāṃ
yájate
paurṇameséna
hī̀ṣṭvā
védāmāvāsyéna
yakṣya
ítyāmāvāsyéneṣṭvā́
veda
púnaḥ
paurṇamāséna
yakṣya
íti
sá
āgūrtyèvā̀múṃ
lokámeti
yadā̀múṃ
lokaméti
katʰamánāgūrtī
bʰavatī́ti
sa
yádevaìtā́
ubʰayátrāgʰārā́vāgʰāráyati
tádevā̀sya
darśapūrṇamāsau
sáṃtiṣṭʰete
sa
sáṃstʰitayorevá
darśapūrṇamāsáyorátʰāmúṃ
lokámeti
tatʰā́nāgūrtī
bʰavati
Paragraph: 5
Verse: 1
Sentence: a
ápi
ha
vā́
etárhi
Sentence: b
devébʰyo'śvamedʰamā́labʰante
tádāhuḥ
prā́kr̥to'śvamedʰa
itī́tara
ínnūnaṃ
sa
tadvā́
eṣá
evā̀śvamedʰo
yáccandrámāḥ
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
padé-padé'śvaśya
médʰyasyā́hutiṃ
juhvatī́ti
sa
yátsāyámprātaragnihotráṃ
juhóti
dvé
sāyamā́hutī
juhóti
dvé
prātastāścátasra
ā́hutyaścátuṣpādvā
áśvastádasya
padé-pada
evā́hutirhutā́
bʰavati
Verse: 3
Sentence: a
tádāhuḥ
Sentence: b
vívr̥tté'śvasyeṣṭiṃ
nírvapatī́tyeṣa
vai
sómo
rā́jā
devā́nāmánnaṃ
yáccandrámāḥ
sa
yátraiṣá
etāṃ
rā́triṃ
ná
purástānná
paścāddadr̥śe
tádimáṃ
lokamā́gacʰati
sò'smíṃloke
vívartate
Verse: 4
Sentence: a
sa
yádāmāvāsyéna
yájate
Sentence: b
vívr̥tta
evā̀syaitadíṣṭiṃ
nírvapatyátʰa
yátpaurṇamāséna
yájate'śvamedʰámevaìtadā́labʰate
támālábʰya
devébʰyaḥ
práyacʰati
saṃvatsare
vā
ítaramaśvamedʰamā́labʰanta
eṣa
vai
mā́saḥ
pariplávamānaḥ
saṃvatsaráṃ
karoti
tádasya
saṃvatsaré
saṃvatsara
evā̀śvamedʰa
ā́labdʰo
bʰavati
Verse: 5
Sentence: a
taṃ
vā́
etám
Sentence: b
māsí-māsyevā̀śvamedʰamā́labʰante
sa
yó
haiváṃ
vidvā́nagnihotráṃ
ca
juhóti
darśapūrṇamāsā́bʰyāṃ
ca
yájate
māsí-māsi
haivā̀syāśvamedʰéneṣṭám
bʰavatyetádu
hāsyāgnihotráṃ
ca
darśapūrṇamāsaú
cāśvamedʰámabʰisámpadyete
Paragraph: 6
Verse: 1
Sentence: a
śíro
ha
vā́
etádyajñásya
yatpráṇītāḥ
Sentence: b
sa
yatpráṇītāḥ
praṇáyati
śíra
evaìtádyajñásya
sáṃskaroti
sá
vidyācʰíra
evá
ma
etatsáṃskriyata
íti
Verse: 2
Sentence: a
prāṇá
evā̀syedʰmáḥ
Sentence: b
prāṇéna
hī̀daṃ
sárvamiddʰaṃ
yátprāṇabʰŕ̥nnimiṣadyadéjati
sá
vidyādahámevaìṣá
idʰma
íti
Verse: 3
Sentence: a
ánūkamevā̀sya
sāmidʰenyáḥ
Sentence: b
tásmāttā́
brūyātsaṃtanvánniva
mé'nubrūhī́ti
sáṃtatamiva
hī̀damánūkam
mánaścaivā̀sya
vā́kcāgʰārau
sárasvāṃśca
sárasvatī
ca
sá
vidyānmánaścaivá
me
vā́kcāgʰārau
sárasvāṃśca
sárasvatī
céti
Verse: 4
Sentence: a
páñca
prayājā́ḥ
Sentence: b
imá
evā̀sya
té
śīrṣaṇyā̀ḥ
páñca
prāṇā
múkʰamevā̀sya
pratʰamáḥ
prayājo
dákṣiṇā
nā́sikā
dvitī́yaḥ
savyā
nā́sikā
tr̥tī́yo
dákṣiṇaḥ
kárṇaścaturtʰáḥ
savyaḥ
kárṇaḥ
pañcamó'tʰa
yáccaturtʰé
prayājé
samānáyati
tásmādidaṃ
śrótramantarataḥ
sáṃtr̥ṇaṃ
cákṣuṣī
ā́jyabʰāgau
sá
vidyāccákṣuṣī
evá
ma
etāvíti
Verse: 5
Sentence: a
átʰa
yá
āgneyáḥ
puroḍā́śaḥ
Sentence: b
ayámevā̀sya
sa
dákṣiṇó'rdʰo
hŕ̥dayamevā̀syopāṃśuyājaḥ
sa
yatténopāṃśu
cáranti
tásmādidaṃ
gúheva
hŕ̥dayam
Verse: 6
Sentence: a
átʰa
yò'gnīṣomī́yaḥ
puroḍā́śaḥ
Sentence: b
ayámevā̀sya
sa
úttaró'rdʰa
aindráṃ
vā
sāṃnāyyámantarāṃsámevā̀sya
sviṣṭakŕ̥dviṣám
prāśitrám
Verse: 7
Sentence: a
sa
yátprāśitrámavadyáti
Sentence: b
yátʰaiva
tátprājā́paterā́viddʰaṃ
nirákr̥ntannevámevaìtásyaitadyádveṣṭitaṃ
yádgratʰitaṃ
yádvaruṇyáṃ
tanníṣkr̥ntanti
sá
vidyādyátʰaiva
tátprajā́paterā́viddʰaṃ
nirákr̥ntannevámevá
ma
idaṃ
yádveṣṭitaṃ
yádgratʰitaṃ
yádvaruṇyáṃ
tanníṣkr̥ntantī́ti
Verse: 8
Sentence: a
udáramevā̀syéḍā
Sentence: b
tadyátʰaivā̀da
íḍāyāṃ
samavadyántyevámevèdáṃ
viśvárūpamánnamudáre
samávadʰīyate
Verse: 9
Sentence: a
tráyo'nuyājā́ḥ
Sentence: b
imá
evā̀sya
té'vāñcastráyaḥ
prāṇā́
bāhū́
evā̀sya
sūktavākáśca
śamyorvākáśca
catvā́raḥ
patnīsaṃyājāścátasro
vaí
pratiṣṭʰā́
ūrū
dvā́vaṣṭʰīvántau
dvau
prādāvevā̀sya
samiṣṭayajúḥ
Verse: 10
Sentence: a
tā
ékaviṃśatirā́hutayaḥ
Sentence: b
dvā́vāgʰārau
páñca
prayājā
dvāvā́jyabʰāgāvāgneyáḥ
puroḍā́śastaddáśāgnīṣomī́ya
upāṃśuyājò'gnīśomī́yaḥ
puroḍā́śo'gníḥ
sviṣṭakr̥díḍā
tráyo'nuyājā́ḥ
sūktavākáśca
śamyorvākaścā́tʰa
yádevādáḥ
patnīsaṃyājéṣu
sampragr̥hṇā́ti
samiṣṭayajúśca
Verse: 11
Sentence: a
tā
ékaviṃśatirā́hutayaḥ
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
páñcartávastráyo
lokāstádviṃśatíreṣá
evaìkaviṃśo
yá
eṣa
tápati
saìṣā
gátireṣā́
pratiṣṭʰā
tádetāṃ
gátimetā́m
pratiṣṭʰā́ṃ
gacʰati
Verse: 12
Sentence: a
táddʰa
smaitadā́ruṇirāha
Sentence: b
ardʰamāsaśo
vā́
ahámamúnādityéna
sáloko
bʰavāmi
tā́maháṃ
darśapūrṇamāsáyoḥ
sampádaṃ
vedéti
Verse: 13
Sentence: a
tádāhuḥ
Sentence: b
ātmayājī́
śreyā́3ndevayājī3
ítyātmayājī́ti
ha
brūyātsá
ha
vā́
ātmayājī
yo
védedám
me'nenā́ṅgaṃ
saṃskriyáta
idám
me'nenā́ṅgamúpadʰīyata
íti
sa
yatʰā́histvacó
nirmucyétaivámasmānmártyācʰárīrātpāpmáno
nírmucyate
sá
r̥ṅmáyo
yajurmáyaḥ
sāmamáya
āhutimáyaḥ
svargáṃ
lokámabʰisámbʰavati
Verse: 14
Sentence: a
átʰa
ha
sá
devayājī
yo
véda
Sentence: b
devā́nevā̀hámidaṃ
yáje
devā́ntsaparyāmī́ti
sa
yátʰā
śréyase
pā́pīyānbaliṃ
háredvaíśyo
vā
rā́jñe
baliṃ
háredevaṃ
sa
sá
ha
na
tā́vantaṃ
lokáṃ
jayati
yā́vāntamítaraḥ
Paragraph: 7
Verse: 1
Sentence: a
saṃvatsaró
yajñáḥ
Sentence: b
sa
yó
ha
vai
saṃvatsaró
yajña
íti
vedā́nte
haivā̀sya
saṃvatsarásyeṣṭám
bʰavatyátʰo
yatkíṃ
ca
saṃvatsaré
kriyáte
sárvaṃ
haivā̀sya
tádāptamávaruddʰamabʰíjitam
bʰavati
Verse: 2
Sentence: a
r̥táva
r̥tvíjaḥ
Sentence: b
sa
yó
ha
vā́
r̥táva
r̥tvíja
íti
vedā́nte
haivā̀syartūnā́miṣṭám
bʰavatyátʰo
yatkíṃ
cartúṣu
kriyáte
sárvaṃ
haivā̀sya
tádāptamávaruddʰamabʰíjitam
bʰavati
Verse: 3
Sentence: a
mā́sā
havī́ṃṣi
Sentence: b
sa
yó
ha
vai
mā́sā
havīṃṣī́ti
vedā́nte
haivā̀sya
mā́sānāmiṣṭám
bʰavatyátʰo
yatkíṃ
ca
mā́seṣu
kriyáte
sárvaṃ
haivā̀sya
tádāptamávaruddʰamabʰíjitam
bʰavati
Verse: 4
Sentence: a
ardʰamāsā́
haviṣpātrā́ṇi
Sentence: b
sa
yó
ha
vā́
ardʰamāsā́
haviṣpātrāṇī́ti
vedā́nte
haivā̀syārdʰamāsā́nāmiṣṭám
bʰavatyátʰo
yatkíṃ
cārdʰamāséṣu
kriyáte
sárvaṃ
haivā̀sya
tádāptamávaruddʰamabʰíjitam
bʰavati
Verse: 5
Sentence: a
ahorātré
pariveṣṭrī́
Sentence: b
sa
yó
ha
vā́
ahorātré
pariveṣṭrī
íti
vedā́nte
haivā̀syāhorātráyoriṣṭám
bʰavatyátʰo
yatkíṃ
cāhorātráyoḥ
kriyáte
sárvaṃ
haivā̀sya
tádāptamávaruddʰamabʰíjitam
bʰavati
Verse: 6
Sentence: a
iyámevá
pratʰamā́
sāmidʰenī̀
Sentence: b
agnírdvitī́yā
vāyústr̥tī́yāntárikṣaṃ
caturtʰī
dyaúṣpañcamyā̀dityáḥ
ṣaṣṭʰī́
candrámāḥ
saptamī
máno'ṣṭamī
vā́ṅnavamī
tápo
daśamī
bráhmaikādaśyètā
hi
vā́
idaṃ
sárvaṃ
samindʰáta
etā́bʰiridaṃ
sárvaṃ
sámiddʰaṃ
tásmātsāmidʰenyò
nā́ma
Verse: 7
Sentence: a
sa
vai
tríḥ
pratʰamāmánvāha
Sentence: b
sa
yátpratʰamámanvā́ha
prā́cīṃ
téna
díśaṃ
jayati
yáddvitī́yaṃ
dákṣiṇāṃ
téna
díśaṃ
jayati
yáttr̥tī́yamūrdʰvā́meva
téna
díśaṃ
jayati
Verse: 8
Sentence: a
trírvevòttamāmánvāha
Sentence: b
sa
yátpratʰamámanvā́ha
pratī́cīṃ
téna
díśaṃ
jayati
yáddvitī́yamúdīcīṃ
téna
díśaṃ
jayati
yáttr̥tī́yamimā́meva
téna
pratiṣṭʰā́ṃ
jayatyevámu
hābʰirimā́ṃlokānjáyatyetā
díśaḥ
Verse: 9
Sentence: a
r̥támeva
pū́rva
āgʰāráḥ
Sentence: b
satyamúttaró'va
ha
vā́
r̥tasatyé
runddʰé'tʰo
yatkíṃ
cartasatyā́bʰyāṃ
jáyyaṃ
sárvaṃ
haiva
tájjayati
Verse: 10
Sentence: a
tvíṣirevá
pratʰamáḥ
prayājáḥ
Sentence: b
ápacitirdvitī́yo
yáśastr̥tī́yo
brahmavarcasáṃ
caturtʰò'nnā́dyam
pañcamáḥ
Verse: 11
Sentence: a
sá
pratʰamám
prayājamánumantrayeta
Sentence: b
tvíṣimānbʰūyāsamityápacitimānbʰūyāsamíti
dvitī́yaṃ
yaśasvī́
bʰūyāsamíti
tr̥tī́yam
brahmavarcasī́
bʰūyāsamíti
caturtʰámannādó
bʰūyāsamíti
pañcamaṃ
tvíṣimānha
vā
ápacitimānyaśasvī́
brahmavarcasyánnādó
bʰavati
yá
evámetadvéda
Verse: 12
Sentence: a
etáddʰa
sma
vai
tádvidvānāha
Sentence: b
śvetáketurāruṇeyaḥ
káṃ
svidevā̀parī́ṣu
mahānāgámivābʰisaṃsā́raṃ
didr̥kṣitā́ro
yá
evámetátprayājā́nāṃ
yáśo
veditéti
Verse: 13
Sentence: a
bʰūtámeva
pū́rva
ā́jyabʰāgaḥ
Sentence: b
bʰaviṣyadúttaró'va
ha
vai
bʰūtáṃ
ca
bʰaviṣyácca
runddʰé'tʰo
yatkíṃ
ca
bʰūténa
ca
bʰaviṣyatā́
ca
jáyyaṃ
sárvaṃ
haiva
tájjayati
Verse: 14
Sentence: a
bráhmāgneyáḥ
puroḍā́śaḥ
Sentence: b
sa
yó
ha
vai
bráhmāgneyáḥ
puroḍā́śa
íti
vedā́va
ha
bráhma
runddʰé'tʰo
yatkiṃ
ca
bráhmaṇā
jáyyaṃ
sárvaṃ
haiva
tájjayati
Verse: 15
Sentence: a
kṣatrámupāṃśuyājáḥ
Sentence: b
sa
yó
ha
vaí
kṣatrámupāṃśuyāja
íti
vedā́va
ha
kṣatráṃ
runddʰé'tʰo
yatkíṃ
ca
kṣatréṇa
jáyyaṃ
sárvaṃ
haiva
tájjayati
tadyádupāṃśuyājáṃ
kurvantyéke
naíke
tásmāduccaíścopāṃśú
ca
kṣatrāyā́cakṣate
Verse: 16
Sentence: a
vidúttaraḥ
puroḍā́śaḥ
Sentence: b
sa
yó
ha
vai
vidúttaraḥ
puroḍā́śa
íti
vedā́va
ha
víśaṃ
runddʰé'tʰo
yatkíṃ
ca
viśā
jáyyaṃ
sárvaṃ
haiva
tájjayati
tadyádāgneyáśca
puroḍā́śa
upāṃśuyājáśca
pū́rvau
bʰávatastásmādubʰe
bráhma
ca
kṣatráṃ
ca
viśi
pratiṣṭʰite
Verse: 17
Sentence: a
rāṣṭráṃ
sāṃnāyyáṃ
Sentence: b
sa
yo
ha
vaí
rāṣṭráṃ
sāṃnāyyamíti
vedā́va
ha
rāṣṭráṃ
runddʰé'tʰo
yatkíṃ
ca
rāṣṭréṇa
já
yyaṃ
sárvaṃ
haiva
tájjayati
tadyátsaṃnáyantyéke
naíke
tásmādrāṣṭraṃ
saṃ
caíti
ví
ca
Verse: 18
Sentence: a
tápaḥ
sviṣṭakŕ̥t
Sentence: b
sa
yó
ha
vai
tápaḥ
sviṣṭakr̥díti
vedā́va
ha
tápo
runddʰé'tʰo
yatkíṃ
ca
tápasā
jáyyaṃ
sárvaṃ
haiva
tájjayati
Verse: 19
Sentence: a
lokáḥ
prāśitráṃ
Sentence: b
sa
yó
ha
vaí
lokáḥ
prāśitramíti
vedā́va
ha
lokáṃ
runddʰé'tʰo
yatkíṃ
ca
lokena
jáyyaṃ
sárvaṃ
haiva
tájjayati
nò
ha
lávena
lokā́dvyatʰatʰe
lávena
ha
vā́
amúṣmiṃloké
lokā́dvyatʰanté'tʰa
yá
evaṃ
véda
ná
ha
bahú
caná
pāpáṃ
kr̥tvā́
lokā́dvyatʰate
Verse: 20
Sentence: a
śraddʰéḍā
Sentence: b
sa
yó
ha
vaí
śraddʰeḍéti
vedā́va
ha
śraddʰā́ṃ
runddʰé'tʰo
yatkíṃ
ca
śraddʰáyā
jáyyaṃ
sárvaṃ
haiva
tájjayati
Verse: 21
Sentence: a
aśánirevá
pratʰamò'nuyājáḥ
Sentence: b
hrādúnirdvitī́ya
ulkuṣī́
tr̥tī́yaḥ
Verse: 22
Sentence: a
sá
pratʰamamánuyājamánumantrayeta
Sentence: b
áśanyamúṃ
jahī́ti
yáṃ
dviṣyāddʰrā́dunyamúṃ
jahī́ti
dvitī́yamúlkuṣyamúṃ
jahī́ti
tr̥tī́yam
Verse: 23
Sentence: a
sa
yá
eṣá
kṣiprám
mriyáte
Sentence: b
aśánirha
támanuyājó
hantyátʰa
yó
visravanmiśrá
iva
hrādúnirha
támanuyājó
hantyátʰa
yò'bʰyuṣṭamiśrá
ivolkuṣī́
ha
támanuyājó
hanti
Verse: 24
Sentence: a
saìṣā́
yajñameníḥ
Sentence: b
etáyā
vaí
menyā́
devā
ásurānparābʰāvayā́ṃ
cakrustátʰo
evaìvaṃvidyájamānaḥ
pāpmā́naṃ
dviṣántam
bʰrā́tr̥vyam
párābʰāvayati
Verse: 25
Sentence: a
sa
yádanuyājā́nto
yajñaḥ
syā́t
Sentence: b
aśányantaḥ
syāddʰrādúnyanta
utkuṣyántastásmādvaí
devā́nāṃ
yajña
íḍānto
vaivá
śamyvánto
vā
Verse: 26
Sentence: a
prayājairvaí
devā́ḥ
Sentence: b
svargáṃ
lokámāyaṃstānásurā
anvā́jigāṃsaṃstā́nanuyājaiḥ
prátyauhaṃstadyádanuyājā́
ijyánte
pāpmānameva
táddviṣántam
bʰrā́tr̥vyaṃ
yájamānaḥ
prátyūhati
Verse: 27
Sentence: a
prāṇā
vaí
prayājā́ḥ
Sentence: b
apānā́
anuyājāstásmātprayājāḥ
prā́ñco
hūyante
taddʰí
prāṇarūpám
pratyáñco'nuyājāstádapānarūpámetā́
ha
vaí
darśapūrṇamāsáyorupasádo
yádanuyājāstásmāttá
upasadrūpéṇa
pratyáñco
hūyante
Verse: 28
Sentence: a
saṃstʰā́
sūktavākáḥ
Sentence: b
sa
yó
ha
vaí
saṃstʰā́
sūktavāka
íti
vedā́va
ha
saṃstʰā́ṃ
runddʰé'tʰo
yatkíṃ
ca
saṃstʰáyā
jáyyaṃ
sárvaṃ
haiva
tájjayati
gácʰati
váyasaḥ
saṃstʰā́m
Verse: 29
Sentence: a
pratiṣṭʰā́
śamyorvākáḥ
Sentence: b
sa
yó
ha
vaí
pratiṣṭʰā́
śamyorvāk
íti
vedā́va
ha
pratiṣṭʰā́ṃ
runddʰé'tʰo
yatkíṃ
ca
pratiṣṭʰáyā
jáyyaṃ
sárvaṃ
haiva
tájjayati
gácʰati
pratiṣṭʰā́m
Verse: 30
Sentence: a
té
devā́ḥ
Sentence: b
etā́npatnīsaṃyājā́npaścātpáryauhanta
mitʰunámevaìtádupáriṣṭādadadʰata
prájātyai
tadyátpatnīsaṃyājā́
ijyánte
mitʰunámevaìtádupáriṣṭāddʰatte
prájātyai
devā́nāṃ
ha
vai
prájātimánu
prájāyate
mitʰunéna-mitʰunena
ha
prájāyate
yá
evámetadvéda
Verse: 31
Sentence: a
ánnaṃ
samiṣṭayajúḥ
Sentence: b
sa
yó
ha
vā
ánnaṃ
samiṣṭayajuríti
vedā́va
hā́nnaṃ
runddʰé'tʰo
yatkiṃ
cā́nnena
jáyyaṃ
sárvaṃ
haiva
tájjayati
Verse: 32
Sentence: a
saṃvatsaro
yájamānaḥ
Sentence: b
támr̥távo
yājayanti
vasanta
ā́gnīdʰrastásmādvasanté
dāvā́ścaranti
taddʰyágnirūpáṃ
grīṣmò'dʰvaryústaptá
iva
vaí
grīṣmástaptámivādʰvaryurníṣkrāmati
varṣā́
udgātā
tásmādyadā
bálavadvárṣati
sā́mna
ivopabdíḥ
kriyate
śarádbrahmā
tásmādyadā́
sasyám
pacyáte
bráhmaṇvatyaḥ
prajā
ítyāhurhemanto
hótā
tásmāddʰémanváṣaṭkr̥tāḥ
paśávaḥ
sīdantyetā́
ha
vā́
enaṃ
devátā
yājayanti
sa
yádyenamaiṣāvīrā́
yājáyeyuretā́
evá
devátā
mánasā
dʰyāyedetā́
haivaìnaṃ
devátā
yājayanti
Verse: 33
Sentence: a
átʰa
haiṣaìvá
tulā́
Sentence: b
yaddákṣiṇo
vedyantaḥ
sa
yatsādʰú
karóti
tádantarvedyátʰa
yádasādʰu
tádbahirvedi
tásmāddákṣiṇaṃ
vedyantámadʰispŕ̥śyevāsīta
tulā́yāṃ
ha
vā́
amúṣmiṃloka
ā́dadʰati
yatarádyaṃsyáti
tadánveṣyati
yádi
sādʰú
vāsādʰu
vetyátʰa
yá
evaṃ
védāsmínhaiváloké
tulāmā́rohatyátyamúṣmiṃloké
tulādʰānám
mucyate
sādʰukr̥tyā́
haivā̀sya
yácʰati
ná
pāpakr̥tyā́
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.