TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 69
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
vā́ggʰa
vā́
etásyāgnihotrásyāgnihotrī́
Sentence: b
mána
evá
vatsastádidam
mánaśca
vā́kca
samānámeva
sannā́neva
tásmātsamānyā
rájjvā
vatsáṃ
ca
mātáraṃ
cābʰídadʰati
Sentence: c
téja
evá
śraddʰā́
satyamā́jyam
Verse: 2
Sentence: a
táddʰaitájjanako
vaídehaḥ
Sentence: b
yā́jñavalkyam
papracʰa
véttʰāgnihotráṃ
yājñavalkyā3
íti
véda
samrāḍíti
kimíti
páya
evéti
Verse: 3
Sentence: a
yatpáyo
na
syā́t
Sentence: b
kéna
juhuyā
íti
vrīhiyavā́bʰyāmíti
yádvrīhiyavau
na
syā́tāṃ
kéna
juhuyā
íti
yā́
anyā
óṣadʰaya
íti
yádanyā
óṣadʰayo
ná
syuḥ
kéna
juhuyā
íti
yā́
āraṇyā
óṣadʰtyenéti
yádvānaspatyaṃ
na
syātkéna
juhuyā
ítyadbʰiríti
yadā́po
na
syuḥ
kéna
juhuyā
íti
Verse: 4
Sentence: a
sá
hovāca
Sentence: b
na
vā́
iha
tárhi
kíṃ
canā̀sīdátʰaitadáhūyataivá
satyáṃ
śraddʰā́yāmíti
véttʰāgnihotráṃ
yājñavalkya
dʰenuśatáṃ
dadāmī́ti
hovāca
Verse: 5
Sentence: a
tadápyete
ślókāḥ
Sentence: b
kíṃ
svidvidvānprávasatyagnihotrī́
gr̥hébʰyaḥ
Sentence: c
katʰáṃ
svidasya
kā́vyaṃ
katʰaṃ
sáṃtato
agníbʰiríti
katʰáṃ
svidasyā́napaproṣitam
bʰavatī́tyevaìtádāha
Verse: 6
Sentence: a
yo
jáviṣṭʰo
bʰúvaneṣu
Sentence: b
sá
vidvā́npravásanvide
tátʰā
tádasya
kā́vyaṃ
tátʰā
sáṃtato
agníbʰiríti
mána
évaitádāha
mánasaivā̀syā́napaproṣitam
bʰavatī́ti
Verse: 7
Sentence: a
yatsá
dūrám
parétya
Sentence: b
átʰa
tátra
pramā́dyati
Sentence: c
kásmintsā̀sya
hutā́hutirgr̥he
yā́masya
júhvatī́ti
yatsá
dūrám
paretyā́tʰa
tátra
pramā́dyati
kásminnasya
sā́hutirhutā́
bʰavatī́tyevaìtádāha
Verse: 8
Sentence: a
yó
jāgā́ra
bʰúvaneṣu
Sentence: b
víśvā
jātā́ni
yó'bibʰaḥ
Sentence: c
tásmintsā̀sya
hutā́hutirgr̥he
yā́masya
júhvatī́ti
prāṇámevaìtádāha
tásmādāhuḥ
prāṇá
evā̀gnihotramíti
Paragraph: 2
Verse: 1
Sentence: a
yó
ha
vā́
agnihotré
Sentence: b
ṣáṇmitʰunā́ni
véda
mitʰunéna-mitʰunena
ha
prájāyate
sárvābʰiḥ
prájātibʰiryájamānaśca
pátnī
ca
tadékam
mitʰunaṃ
tásmādasya
pátnīvadagnihotráṃ
syādetánmitʰunamúpāpnavānī́ti
vatsáścāgnihotrī́
ca
tadékam
mitʰunaṃ
tásmādasya
púṃvatsāgnihotrī́
syādetánmitʰunamúpāpnavānītí
stʰālī
cā́ṅgārāśca
tadékam
mitʰunaṃ
srúkca
sruváśca
tadékam
mitʰunámāhavanī́yaśca
samícca
tadékam
mitʰunamā́hutiśca
svāhākāráśca
tadékam
mitʰunámetā́ni
ha
vā
agnihotre
ṣáṇmitʰunā́ni
tā́ni
yá
evaṃ
véda
mitʰunéna-mitʰunena
ha
prájāyate
sárvābʰiḥ
prájātibʰiḥ
Paragraph: 3
Verse: 1
Sentence: a
bráhma
vaí
mr̥tyáve
prajāḥ
prā́yacʰat
Sentence: b
tásmai
brahmacāríṇameva
ná
prā́yacʰatsò'bravīdástu
máhyamápyetásminbʰāga
íti
yā́meva
rā́triṃ
samídʰaṃ
nā̀hárātā
íti
tásmādyāṃ
rā́trim
brahmacārī́
samídʰaṃ
nā̀háratyā́yuṣa
eva
tā́mavadā́ya
vasati
tásmādbrahmacārī́
samídʰamā́harennedā́yuṣo'vadā́ya
vasānī́ti
Verse: 2
Sentence: a
dīrgʰasattraṃ
vā́
eṣa
úpaiti
Sentence: b
yó
brahmacáryamupaíti
sa
yā́mupayántsamídʰamādádʰāti
sā́
prāyaṇī́yā
yā́ṃ
snāsyantsòdayanīyā́tʰa
yā
ántareṇa
sattryā̀
evā̀sya
tā́
brāhmaṇó
brahmacáryamupayán
Verse: 3
Sentence: a
caturdʰā́
bʰūtā́ni
práviśati
Sentence: b
agním
padā́
mr̥tyúm
padā̀cāryám
padā̀tmányevā̀sya
caturtʰaḥ
pā́daḥ
páriśiṣyate
Verse: 4
Sentence: a
sa
yádagnáye
samídʰamāhárati
Sentence: b
yá
evā̀syāgnau
pā́dastámeva
téna
párikrīṇāti
táṃ
saṃskŕ̥tyātmándʰatte
sá
enamā́
!viśati
Verse: 5
Sentence: a
átʰa
yádātmā́naṃ
daridrīkŕ̥tyevá
Sentence: b
áhrīrbʰūtvā
bʰíkṣate
yá
evā̀sya
mr̥tyau
pā́dastámeva
téna
párikrīṇāti
táṃ
saṃskŕ̥tyātmándʰatte
sá
enamā́viśati
Verse: 6
Sentence: a
átʰa
yádācāryavacasáṃ
karoti
Sentence: b
yádācāryā̀ya
kárma
karóti
yá
evā̀syācāryè
pā́dastámeva
téna
párikrīṇāti
táṃ
saṃskŕ̥tyānmándʰatte
sá
enamā́viśati
Verse: 7
Sentence: a
ná
ha
vaí
snātvā́
bʰikṣeta
Sentence: b
ápa
ha
vaí
snātvā́
bʰikṣā́ṃ
jayatyápa
jñātīnā́maśanāyāmápa
pitr̥̄ṇāṃ
sá
eváṃ
vidvānyásyā
eva
bʰū́yiṣṭʰaṃ
ślā́gʰeta
tā́m
bʰikṣetétyāhustállokyámíti
sa
yádyanyā́ṃ
bʰikṣitávyāṃ
ná
vindedápi
svā́mevā̀cāryajāyā́m
bʰikṣetā́tʰo
svā́m
mātáraṃ
naìnaṃ
saptamyábʰikṣitā́tīyāttámeváṃ
vidvā́ṃsamevaṃ
cárantaṃ
sárve
védā
ā́viśanti
yátʰā
ha
vā́
agniḥ
sámiddʰo
rócata
eváṃ
ha
vai
sá
snātvā́
rocate
ya
eváṃ
vidvā́nbrahmacáryaṃ
cárati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.