TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 69
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    vā́ggʰa vā́ etásyāgnihotrásyāgnihotrī́
Sentence: b    
mána evá vatsastádidam mánaśca vā́kca samānámeva sannā́neva tásmātsamānyā rájjvā vatsáṃ ca mātáraṃ cābʰídadʰati
Sentence: c    
téja evá śraddʰā́ satyamā́jyam

Verse: 2 
Sentence: a    
táddʰaitájjanako vaídehaḥ
Sentence: b    
yā́jñavalkyam papracʰa véttʰāgnihotráṃ yājñavalkyā3 íti véda samrāḍíti kimíti páya evéti

Verse: 3 
Sentence: a    
yatpáyo na syā́t
Sentence: b    
kéna juhuyā íti vrīhiyavā́bʰyāmíti yádvrīhiyavau na syā́tāṃ kéna juhuyā íti yā́ anyā óṣadʰaya íti yádanyā óṣadʰayo syuḥ kéna juhuyā íti yā́ āraṇyā óṣadʰtyenéti yádvānaspatyaṃ na syātkéna juhuyā ítyadbʰiríti yadā́po na syuḥ kéna juhuyā íti

Verse: 4 
Sentence: a    
hovāca
Sentence: b    
na vā́ iha tárhi kíṃ canā̀sīdátʰaitadáhūyataivá satyáṃ śraddʰā́yāmíti véttʰāgnihotráṃ yājñavalkya dʰenuśatáṃ dadāmī́ti hovāca

Verse: 5 
Sentence: a    
tadápyete ślókāḥ
Sentence: b    
kíṃ svidvidvānprávasatyagnihotrī́ gr̥hébʰyaḥ
Sentence: c    
katʰáṃ svidasya kā́vyaṃ katʰaṃ sáṃtato agníbʰiríti katʰáṃ svidasyā́napaproṣitam bʰavatī́tyevaìtádāha

Verse: 6 
Sentence: a    
yo jáviṣṭʰo bʰúvaneṣu
Sentence: b    
vidvā́npravásanvide tátʰā tádasya kā́vyaṃ tátʰā sáṃtato agníbʰiríti mána évaitádāha mánasaivā̀syā́napaproṣitam bʰavatī́ti

Verse: 7 
Sentence: a    
yatsá dūrám parétya
Sentence: b    
átʰa tátra pramā́dyati
Sentence: c    
kásmintsā̀sya hutā́hutirgr̥he yā́masya júhvatī́ti yatsá dūrám paretyā́tʰa tátra pramā́dyati kásminnasya sā́hutirhutā́ bʰavatī́tyevaìtádāha

Verse: 8 
Sentence: a    
jāgā́ra bʰúvaneṣu
Sentence: b    
víśvā jātā́ni yó'bibʰaḥ
Sentence: c    
tásmintsā̀sya hutā́hutirgr̥he yā́masya júhvatī́ti prāṇámevaìtádāha tásmādāhuḥ prāṇá evā̀gnihotramíti

Paragraph: 2 
Verse: 1 
Sentence: a    
ha vā́ agnihotré
Sentence: b    
ṣáṇmitʰunā́ni véda mitʰunéna-mitʰunena ha prájāyate sárvābʰiḥ prájātibʰiryájamānaśca pátnī ca tadékam mitʰunaṃ tásmādasya pátnīvadagnihotráṃ syādetánmitʰunamúpāpnavānī́ti vatsáścāgnihotrī́ ca tadékam mitʰunaṃ tásmādasya púṃvatsāgnihotrī́ syādetánmitʰunamúpāpnavānītí stʰālī cā́ṅgārāśca tadékam mitʰunaṃ srúkca sruváśca tadékam mitʰunámāhavanī́yaśca samícca tadékam mitʰunamā́hutiśca svāhākāráśca tadékam mitʰunámetā́ni ha agnihotre ṣáṇmitʰunā́ni tā́ni evaṃ véda mitʰunéna-mitʰunena ha prájāyate sárvābʰiḥ prájātibʰiḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
bráhma vaí mr̥tyáve prajāḥ prā́yacʰat
Sentence: b    
tásmai brahmacāríṇameva prā́yacʰatsò'bravīdástu máhyamápyetásminbʰāga íti yā́meva rā́triṃ samídʰaṃ nā̀hárātā íti tásmādyāṃ rā́trim brahmacārī́ samídʰaṃ nā̀háratyā́yuṣa eva tā́mavadā́ya vasati tásmādbrahmacārī́ samídʰamā́harennedā́yuṣo'vadā́ya vasānī́ti

Verse: 2 
Sentence: a    
dīrgʰasattraṃ vā́ eṣa úpaiti
Sentence: b    
brahmacáryamupaíti sa yā́mupayántsamídʰamādádʰāti sā́ prāyaṇī́yā yā́ṃ snāsyantsòdayanīyā́tʰa ántareṇa sattryā̀ evā̀sya tā́ brāhmaṇó brahmacáryamupayán

Verse: 3 
Sentence: a    
caturdʰā́ bʰūtā́ni práviśati
Sentence: b    
agním padā́ mr̥tyúm padā̀cāryám padā̀tmányevā̀sya caturtʰaḥ pā́daḥ páriśiṣyate

Verse: 4 
Sentence: a    
sa yádagnáye samídʰamāhárati
Sentence: b    
evā̀syāgnau pā́dastámeva téna párikrīṇāti táṃ saṃskŕ̥tyātmándʰatte enamā́!viśati

Verse: 5 
Sentence: a    
átʰa yádātmā́naṃ daridrīkŕ̥tyevá
Sentence: b    
áhrīrbʰūtvā bʰíkṣate evā̀sya mr̥tyau pā́dastámeva téna párikrīṇāti táṃ saṃskŕ̥tyātmándʰatte enamā́viśati

Verse: 6 
Sentence: a    
átʰa yádācāryavacasáṃ karoti
Sentence: b    
yádācāryā̀ya kárma karóti evā̀syācāryè pā́dastámeva téna párikrīṇāti táṃ saṃskŕ̥tyānmándʰatte enamā́viśati

Verse: 7 
Sentence: a    
ha vaí snātvā́ bʰikṣeta
Sentence: b    
ápa ha vaí snātvā́ bʰikṣā́ṃ jayatyápa jñātīnā́maśanāyāmápa pitr̥̄ṇāṃ eváṃ vidvānyásyā eva bʰū́yiṣṭʰaṃ ślā́gʰeta tā́m bʰikṣetétyāhustállokyámíti sa yádyanyā́ṃ bʰikṣitávyāṃ vindedápi svā́mevā̀cāryajāyā́m bʰikṣetā́tʰo svā́m mātáraṃ naìnaṃ saptamyábʰikṣitā́tīyāttámeváṃ vidvā́ṃsamevaṃ cárantaṃ sárve védā ā́viśanti yátʰā ha vā́ agniḥ sámiddʰo rócata eváṃ ha vai snātvā́ rocate ya eváṃ vidvā́nbrahmacáryaṃ cárati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.