TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 70
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
uddā́lako
hā́ruṇiḥ
Sentence: b
udīcyā́nvr̥tó
dʰāvayā́ṃ
cakāra
tásya
niṣká
upā́hita
āsaitáddʰa
sma
vai
tatpū́rveṣāṃ
vr̥tā́nāṃ
dʰāváyatāmekadʰanámupā́hitam
bʰavatyupavalhā́ya
bíbʰyatāṃ
tā́nhodīcyā́nām
brāhmaṇānbʰī́rviveda
Verse: 2
Sentence: a
kaúrupañcālo
vā́
ayám
brahmā́
brahmaputráḥ
Sentence: b
yadvaí
no'yamárdʰaṃ
ná
paryādádīta
hántainam
brahmódyamāhváyāmahā
íti
kéna
vīreṇéti
svaidāyanenéti
śaúnako
ha
svaidāyaná
āsa
Verse: 3
Sentence: a
té
hocuḥ
Sentence: b
svaídāyana
tváyā
vīréṇemám
pratisáṃyatāmahā
íti
sá
hovācopā́tra
kʰalu
rámatāhaṃ
nvènaṃ
vedānī́ti
táṃ
hābʰiprápede
táṃ
hābʰiprápannamabʰyùvāda
svaídāyanā3
íti
hó3
gautamasya
putretī́taraḥ
prátiśuśrāva
táṃ
ha
táta
eva
práṣṭuṃ
dadʰre
Verse: 4
Sentence: a
sa
vaí
gautamasya
putra
vr̥to
jánaṃ
dʰāvayet
Sentence: b
yó
darśapūrṇamāsáyoraṣṭaú
purástādā́jyabʰāgānvidyātpáñca
madʰyató
havírbʰāgānṣáṭ
prājāpatyānaṣṭā́
upáriṣṭādā́jyabʰāgān
Verse: 5
Sentence: a
sa
vaí
gautamasya
putra
vr̥to
jánaṃ
dʰāvayet
Sentence: b
yastáddarśapūrṇamāsáyorvidyādyásmādimā́ḥ
prajā́
adántakā
jāyante
yásmādāsāṃ
jā́yante
yásmādāsām
prabʰidyánte
yásmādāsāṃ
saṃstíṣṭʰante
yásmādāsām
púnaruttame
váyasi
sárva
evá
prabʰidyánte
yásmādádʰara
evā̀gre
jā́yante'tʰóttare
yásmādáṇīyāṃsa
evā́dʰare
prátʰīyāṃsa
úttare
yásmāddáṃṣṭrā
várṣīyāṃso
yásmātsamā́
eva
jámbʰyāḥ
Verse: 6
Sentence: a
sa
vaí
gautamasya
putra
vr̥to
jánaṃ
dʰāvayet
Sentence: b
yastáddarśapūrṇamāsáyorvidyādyásmādimā́ḥ
prajā́
lomaśā
jāyante
yásmādāsām
púnariva
śmáśrūṇyaúpapakṣyāṇi
dúrbīriṇāni
jā́yante
yásmācʰīrṣáṇyevā́gre
palito
bʰávatyátʰa
púnaruttame
váyasi
sárva
evá
palitó
bʰavati
Verse: 7
Sentence: a
sa
vaí
gautamasya
putra
vr̥to
jánaṃ
dʰāvayet
Sentence: b
yastáddarśapūrṇamāsáyorvidyādyásmātkumārásya
rétaḥ
siktaṃ
ná
sambʰávati
yásmādasya
madʰyame
váyasi
sambʰávati
yásmādasya
púnaruttame
váyasi
ná
sambʰávati
Verse: 8
Sentence: a
yó
gāyatrīṃ
háriṇīm
Sentence: b
jyótiṣpakṣāṃ
yájamānaṃ
svargáṃ
lokámabʰiváhantīṃ
vidyādíti
tásmai
ha
niṣkam
prádadāvanūcānáḥ
svaidāyanāsi
suvárṇaṃ
vāvá
suvarṇavíde
dadatī́ti
táṃ
hopagúhya
níścakrāma
táṃ
ha
papracʰuḥ
kímivaiṣá
gautamásya
putrò'bʰūdíti
Verse: 9
Sentence: a
sá
hovāca
Sentence: b
yátʰā
brahmā́
brahmaputró
mūrdʰā̀sya
vípatedyá
enamupaválhetéti
té
ha
táta
evá
vipréyustáṃ
ha
táta
evá
samítprāṇiḥ
práticakram
úpa
tvāyānī́ti
kímadʰyeṣyámāṇa
íti
yā́nevá
mā
praśnānáprākṣīstā́nevá
me
víbrūhī́ti
sá
hovācā́nupetāyaivá
ta
enānbravāṇī́ti
Verse: 10
Sentence: a
tásmā
u
haitáduvāca
Sentence: b
dvā́vāgʰārau
páñca
prayājā́
āgneya
ā́jyabʰāgo'ṣṭamá
etè'ṣṭaú
purástādā́jyabʰāgāḥ
saumya
ā́jyabʰāgo
havírbʰāgāṇām
pratʰamó
havirhi
sóma
āgneyáḥ
puroḍā́śo'gnīṣomī́ya
upāṃśuyājò'gnīṣomī́yaḥ
puroḍā́śo'gníḥ
sviṣṭakŕ̥dete
páñca
madʰyató
havírbʰāgāḥ
Verse: 11
Sentence: a
prāśitraṃ
céḍā
ca
Sentence: b
yáccāgnī́dʰa
ādádʰāti
brahmabʰāgó
yajamānabʰāgò'nvāhā́rya
ete
ṣáṭ
prājāpatyāstráyo'nuyājā́ścatvā́raḥ
patnīsaṃyājā́ḥ
samiṣṭayajúraṣṭamámetè'ṣṭā
upáriṣṭādā́jyabʰāgāḥ
Verse: 12
Sentence: a
átʰa
yádapuro'nuvākyákāḥ
prayājā
bʰávanti
Sentence: b
tásmādimā́ḥ
prajā́
adántakā
jāyanté'tʰa
yátpuro'nuvākyávanti
havī́ṃṣi
bʰavanti
tásmādāsāṃ
jāyanté'tʰa
yádapuro'nuvākyákā
anuyājā
bʰávanti
tásmādāsām
prábʰidyanté'tʰa
yátpuro'nuvākyávantaḥ
patnīsaṃyājā
bʰávanti
tásmādāsāṃ
sáṃtiṣṭʰanté'tʰa
yádapuro'nuvākyákaṃ
samiṣṭayajurbʰávati
tásmādāsām
púnaruttame
váyasi
sárva
eva
prábʰidyante
Verse: 13
Sentence: a
átʰa
yádanuvākyā̀manū́cya
Sentence: b
yājyáyā
yájati
tásmādádʰara
evā́gre
jā́yante'tʰóttaré'tʰa
yádgāyatrī́manū́cya
triṣṭúbʰā
yájati
tásmādáṇīyāṃsa
evā́dʰare
prátʰīyāṃsa
úttaré'tʰa
yatprā́ñcāvāgʰārā́vāgʰāráyati
tásmāddáṃṣṭrā
várṣīyāṃsó'tʰa
yatsácʰandasāvevá
saṃyājyè
bʰávatastásmātsamā́
eva
jámbʰyāḥ
Verse: 14
Sentence: a
átʰa
yádbarhí
str̥ṇā́ti
Sentence: b
tásmādimāḥ
prajā́
lomaśā́
jāyanté'tʰa
yatpúnariva
prastaráṃ
str̥ṇā́ti
tásmādāsām
púnariva
śmáśrūṇyaúpapakṣyāṇi
dúrbīriṇāni
jāyanté'tʰa
yatkévalamevā́gre
prastarámanuprahárati
tásmācʰīrṣáṇyevā́gre
palitó
bʰavatyátʰa
yatsárvamevá
barhíranupraharáti
tásmātpúnaruttame
váyasi
sárva
eva
palitó
bʰavati
Verse: 15
Sentence: a
átʰa
yadā́jyahaviṣaḥ
prayājā
bʰávanti
Sentence: b
tásmātkumārásya
rétaḥ
siktaṃ
na
sámbʰavatyudakámivaivá
bʰavatyudakámiva
hyā́jyamátʰa
yanmádʰye
yajñásya
dadʰnā́
puroḍā́śenéti
yajanti
tásmādasya
madʰyame
váyasi
sámbʰavati
drapsī̀vaivá
bʰavati
drapsī̀va
hi
retó'tʰa
yadā́jyahaviṣa
evā̀nuyājā
bʰávanti
tásmādasya
púnaruttame
váyasi
na
sámbʰavatyudakámivaivá
bʰavatyudakámiva
hyā́jyam
Verse: 16
Sentence: a
védirevá
gāyatrī́
Sentence: b
tásyai
yè'ṣṭaú
purástādā́jyabʰāgāḥ
sa
dákṣiṇaḥ
pakṣo
yè'ṣṭā́
upáriṣṭādā́jyabʰāgāḥ
sa
úttaraḥ
pakṣaḥ
saìṣā́
gāyatrī
háriṇī
jyótiṣpakṣā
yájamānaṃ
svargáṃ
lokámabʰívahati
yá
evámetadvéda
Paragraph: 2
Verse: 1
Sentence: a
atʰā́taḥ
srucórādā́nasya
Sentence: b
táddʰaitadéke
kúśalā
mányamānā
dakṣiṇénaivá
juhū́mādádate
savyénopabʰŕ̥taṃ
na
tátʰā
kuryādyó
hainaṃ
tátra
brūyā́tpratipratiṃ
nvā́
ayámadʰvaryuryájamānasya
dviṣántam
bʰrā́tr̥vyamakatpratyudyāmínamítīśvaró
ha
tátʰaivá
syāt
Verse: 2
Sentence: a
ittʰámevá
kuryāt
Sentence: b
ubʰā́bʰyāmevá
prāṇíbʰyāṃ
juhū́m
parigŕ̥hyopabʰŕ̥tyadʰinídadʰyāttásya
nòpamīmāṃsā̀sti
tátpaśavyámāyuṣyáṃ
te
ásaṃśiñjayannā́dadīta
yátsaṃśiñjáyedáyogakṣemo
yájamānamr̥cʰettásmādásaṃśiñjayannā́dadīta
Verse: 3
Sentence: a
atʰā́to'tikrámaṇasya
Sentence: b
vájreṇa
ha
vā́
anyò'dʰvaryuryájamānasya
paśūnvídʰamati
vájreṇa
hāsmā
anyá
upasámūhatyeṣá
ha
vā́
adʰvaryurvájreṇa
yájamānasya
paśūnvídʰamati
yá
āśrāvayiṣyándakṣiṇénātikrā́mati
savyénāśrāvyā́tʰa
hāsmā
eṣá
upasámūhati
yá
āśrāvayiṣyántsavyénātikrā́mati
dakṣiṇénāśrā́vyaiṣá
hāsmā
upasámūhati
Verse: 4
Sentence: a
atʰā́to
dʰā́raṇasya
Sentence: b
táddʰaitadéke
kúśalā
mányamānāḥ
pragŕ̥hya
bāhū
srúcau
dʰārayanti
na
tátʰā
kuryādyó
hainaṃ
tátra
brūyācʰū́lau
nvā
ayámadʰvaryúrbāhū́
akr̥ta
śū́labāhurbʰaviṣyatī́tīśvaró
ha
tátʰaivá
syādátʰa
haiṣá
madʰyamáḥ
prāṇastásmādu
támupanyácyevaivá
dʰārayet
Verse: 5
Sentence: a
atʰā́ta
āśrā́vaṇasya
Sentence: b
ṣáḍu
vā
ā́śrāvitāni
nyáktiryágūrdʰváṃ
kr̥paṇám
bahíḥśryantáḥśri
Verse: 6
Sentence: a
etáddʰa
vai
nyák
Sentence: b
yò'yámuccaírādā́ya
śanaírnidádʰāti
sa
yámicʰetpā́pīyāntsyādíti
tásyoccairādā́ya
śanairnídadʰyātténa
sa
pā́pīyānbʰavati
Verse: 7
Sentence: a
átʰa
haitáttiryak
Sentence: b
yò'yaṃ
yā́vataivā̀datte
tā́vatā
nidádʰāti
sa
yámicʰennaìva
śréyāntsyānna
pā́pīyāníti
tásya
yā́vataivā̀dádīta
tā́vatā
nídadʰyātténa
sa
naìva
śréyānna
pā́pīyānbʰavati
Verse: 8
Sentence: a
átʰa
haitádūrdʰvám
Sentence: b
yò'yáṃ
śanaírādā́yoccaírnidádʰāti
sa
yámicʰecʰréyāntsyādíti
tásya
śanaírādā́yoccairnídadʰyātténa
sa
śréyānbʰavati
Verse: 9
Sentence: a
átʰa
haitátkr̥paṇam
Sentence: b
yò'yámaṇú
dīrgʰámasvarámāśrāváyati
yó
hainaṃ
tátra
brūyā́tkr̥paṇaṃ
nvā́
ayámadʰvaryuryájamānamakaddviṣato
bʰrā́tr̥vyasyopāvasāyínamítīśvaró
ha
tátʰaivá
syāt
Verse: 10
Sentence: a
átʰa
haitádbahíḥśri
Sentence: b
yò'yámapavyādāyaúṣṭʰā
uccaírasvarámāśrāváyati
śrīrvai
sváro
bāhyatá
eva
tacʰríyaṃ
dʰatte'śanā́yuko
bʰavati
Verse: 11
Sentence: a
átʰa
haitádantáḥśri
Sentence: b
yò'yáṃ
saṃdʰāyaúṣṭʰā
uccaiḥ
sváravadāśrāváyati
śrīrvai
sváro'ntaratá
eva
tacʰríyaṃ
dʰatte'nnādó
bʰavati
Verse: 12
Sentence: a
sa
vaí
mandrámivórasi
Sentence: b
parāstábʰyobʰayátobārhatamuccaírantato
nídadʰyāttásya
nòpamīmāṃsā̀sti
tátpaśavyámāyuṣyám
Verse: 13
Sentence: a
atʰā́to
hómasya
Sentence: b
táddʰaitadéke
kúśalā
mányamānāḥ
prā́cīṃ
srúcamupāvahŕ̥tya
hutvā́
paryāhŕ̥tyopabʰŕ̥tyadʰinídadʰati
na
tátʰā
kuryādyó
hainaṃ
tátra
brūyā́danuyúvaṃ
nvā́
ayámadʰvaryuryájamānamakaddviṣato
bʰrā́tr̥vyasyānvavasāyínamítīśvaró
ha
tátʰaivá
syāt
Verse: 14
Sentence: a
pārśvatá
u
haíke
Sentence: b
srucamupāvahŕ̥tya
hutvā́
paryāhŕ̥tyopabʰŕ̥tyadʰinídadʰati
na
tátʰā
kuryādyó
hainaṃ
tátra
brūyādatīrtʰena
nvā́
ayámadʰvaryurā́hutīḥ
prā́rautsītsáṃ
vā
śariṣyáte
gʰúṇirvā
bʰaviṣyatī́tīśvaró
ha
tátʰaivá
syāt
Verse: 15
Sentence: a
ittʰámevá
kuryāt
Sentence: b
prā́cīmeva
srúcamupāvahŕ̥tya
hutvā
ténaivā̀dʰihŕ̥tyopabʰŕ̥tyadʰinídadʰyāttásya
nòpamīmāṃsā̀sti
tátpaśavyámāyuṣyám
Verse: 16
Sentence: a
prádagdʰāhutirha
vā́
anyò'dʰvaryúḥ
Sentence: b
ā́hutīrhānyaḥ
sáṃtarpayatyeṣá
ha
vai
prádagdʰāhutiradʰvayuryò'yamā́jyaṃ
hutvā̀vadā́nāni
juhótyetáṃ
ha
vai
tadádr̥śyamānā
vā́gabʰyùvāda
prádagdʰāhutirnvā́
ayámadʰvaryurityátʰa
hainā
eṣa
sáṃtarpayati
yò'yamā́jyaṃ
hutvā̀vadā́nāni
juhotyátʰa
púnarantata
ā́jyenābʰíjuhotyeṣá
haināḥ
sáṃtarpayati
tā́sāṃ
sáṃtr̥ptānāṃ
devā́
hiraṇmáyāṃścamasā́npūrayante
Verse: 17
Sentence: a
tádu
hovāca
yā́jñavalkyaḥ
Sentence: b
yadvā́
upastī́ryāvadā́yābʰigʰāráyati
tádevaìnāḥ
sáṃtarpayati
tā́sāṃ
sáṃtr̥ptānāṃ
devā́
hiraṇmáyāṃścamasā́npūrayanté'yastʰūṇagr̥hapatīnāṃ
vaí
śaulbāyanò'dʰvaryúrāsa
Verse: 18
Sentence: a
sá
hovāca
Sentence: b
idamáhedáṃ
sattráṃ
kr̥śápaśválpājyamatʰāyáṃ
gr̥hápatirasmī́ti
manyata
íti
Verse: 19
Sentence: a
sá
hovāca
Sentence: b
ádʰvaryavā
vaí
no'krukṣa
ete
vai
te
srúcau
ye
tváṃ
saṃvatsaraṃ
nā́śaka
ā́dātuṃ
yadvaí
tvāhámetáyoranuśiṣyām
prá
prajáyā
paśúbʰirjā́yetʰā
abʰí
svargáṃ
lokáṃ
vaheríti
Verse: 20
Sentence: a
sá
hovāca
Sentence: b
úpa
tvāyānī́ti
sá
hovācā́tra
vāva
kʰálvarhasi
yó
naḥ
saṃvatsarè'dʰvaryurábʰūránupetāyaivá
ta
etádbravāṇī́ti
tásmā
u
haitádevá
srucórādā́namuvāca
yádetadvyā́kʰyām
tásmādevaṃvídamevā̀dʰvaryúṃ
kurvītanā́nevaṃvidam
Paragraph: 3
Verse: 1
Sentence: a
prajā́patirvaí
prajā́ḥ
sr̥jámāno'tapyata
Sentence: b
tásmācʰrāntā́ttapānācʰrīrúdakrāmatsā
dī́pyamānā
bʰrā́jamānā
lelāyántyatiṣṭʰatāṃ
dī́pyamānām
bʰrā́jamānāṃ
lelāyántīṃ
devā́
abʰyádʰyāyan
Verse: 2
Sentence: a
té
prajā́patimabruvan
Sentence: b
hánāmemāmèdámasyā
dadāmahā
íti
sá
hovāca
strī
vā́
eṣā
yacʰrīrna
vai
stríyaṃ
gʰnantyuta
tvā́
asyā
jī́vantyā
evā́dadata
íti
Verse: 3
Sentence: a
tásyā
agnírannā́dyamā́datta
Sentence: b
sómo
rājyaṃ
váruṇaḥ
sā́mrājyam
mitráḥ
kṣatramíndro
bálam
bŕ̥haspátirbrahmavarcasáṃ
savitā́
rāṣṭrám
pūṣā
bʰágaṃ
sárasvatī
púṣṭiṃ
tváṣṭā
rūpā́ṇi
Verse: 4
Sentence: a
sā́
prajā́patimabravīt
Sentence: b
ā
vaí
ma
idámadiṣatéti
sá
hovāca
yajñénainānpúnaryācasveti
Verse: 5
Sentence: a
saitāṃ
dáśahaviṣamíṣṭimapaśyat
Sentence: b
āgneyámaṣṭā́kapālam
puroḍā́śaṃ
saumyáṃ
carúṃ
vāruṇaṃ
dáśakapālam
puroḍā́śam
maitráṃ
carúmaindramékādaśakapālam
puroḍā́śam
bārhaspatyáṃ
carúṃ
sāvitraṃ
dvā́daśakapālaṃ
vāṣṭā́kapālaṃ
vā
puroḍā́śam
pauṣṇáṃ
carúṃ
sārasvatáṃ
carúṃ
tvāṣṭraṃ
dáśakapālam
puroḍā́śam
Verse: 6
Sentence: a
tā́netáyānuvākyáyā́nvavadat
Sentence: b
agniḥ
sómo
váruṇo
mitra
índro
bŕ̥haspátiḥ
savitā
yáḥ
sahasrī
pūṣā́
no
góbʰirávasā
sárasvatī
tváṣṭā
rūpā́ṇi
sámanaktu
yajñairíti
té
pratyúpātiṣṭʰanta
Verse: 7
Sentence: a
tā́netáyā
yājyáyā
Sentence: b
parástātpratilomam
prátyaittváṣṭā
rūpā́ṇi
dádatī
sárasvatī
pūṣā
bʰágaṃ
savitā́
me
dadātu
Sentence: c
bŕ̥haspátirdádadíndro
bálam
me
mitráṃ
kṣatraṃ
váruṇaḥ
sómo
agniríti
te
púnardā́nāyādʰriyanta
Verse: 8
Sentence: a
saitā́nupahomā́napaśyat
Sentence: b
agnírannādó'nnapatirannā́dyamasmínyaj
ñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́yāgnírudákrāmatpúnarasyā
annā́dyamadadāt
Verse: 9
Sentence: a
sómo
rā́jā
rā́japatiḥ
Sentence: b
rājyámasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́ya
sóma
udákrāmatpúnarasyai
rājyámadadāt
Verse: 10
Sentence: a
váruṇaḥ
samrā́ṭ
samrā́ṭpatiḥ
Sentence: b
sā́mrājyamasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́ya
váruṇa
udákrāmatpúnarasyai
sā́mrājyamadadāt
Verse: 11
Sentence: a
mitráḥ
kṣatráṃ
kṣatrápatiḥ
Sentence: b
kṣatrámasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́ya
mitrá
!
udákrāmatpúnarasyai
kṣatrámadadāt
Verse: 12
Sentence: a
índro
bálam
bálapatiḥ
Sentence: b
bálamasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dāyéndra
udákrāmatpúnarasyai
bálamadadāt
Verse: 13
Sentence: a
bŕ̥haspátirbráhma
bráhaspatiḥ
Sentence: b
brahmavarcasámasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́ya
bŕ̥haspátirudákrāmatpúnarasyai
brahmavarcasámadadāt
Verse: 14
Sentence: a
savitā́
rāṣṭráṃ
rāṣṭrápatiḥ
Sentence: b
rāṣṭrámasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́ya
savitòdákrāmatpúnarasyai
rāṣṭrámadadāt
Verse: 15
Sentence: a
pūṣā
bʰágam
bʰágapatiḥ
Sentence: b
bʰágamasmínyajñe
máyi
dadʰā́tu
svāhetyā́hutimevādā́ya
pūṣòdákrāmatpúnarasyai
bʰágamadadāt
Verse: 16
Sentence: a
sárasvatī
púṣṭim
púṣṭipatiḥ
Sentence: b
púṣṭimasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́ya
sárasvatyúdakrāmatpúnarasyai
púṣṭimadadāt
Verse: 17
Sentence: a
tváṣṭā
rūpā́ṇāṃ
rūpakŕ̥drūpápatiḥ
Sentence: b
rūpéṇa
paśū́nasmínyajñe
máyi
dadʰātu
svāhetyā́hutimevā̀dā́ya
tváṣṭodákrāmatpúnarasyai
rūpéṇa
paśū́nadadātśa
dákṣiṇā
daśaṃdaśínī
virāṭ
śrī́rvirā́ṭ
śriyā́ṃ
haśa
dákṣiṇā
daśaṃdaśínī
virāṭ
śrī́rvirā́ṭ
śriyā́ṃ
ha
Verse: 18
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
dáśa
devátā
dáśa
havī́ṃṣi
daśā́hutayo
dáitádvirā́jyannā́dye
prátitiṣṭʰati
Verse: 19
Sentence: a
tásyai
páñcadaśa
sāmidʰenyò
bʰavanti
Sentence: b
upāṃśú
devátā
yajati
páñca
prayājā
bʰávanti
tráyo'nuyājā
ékaṃ
samiṣṭayajuḥ
púṣṭimantāvā́jyabʰāgāvagnínā
rayímaśnavatpóṣamevá
divé-dive
yaśásaṃ
vīrávattamam
Sentence: c
gayaspʰā́no
amīvahā́
vasuvítpuṣṭivárdʰanaḥ
Sentence: d
sumitráḥ
soma
no
bʰavéti
Sentence: e
sahásravatyau
saṃyājyè
nū́
no
rāsva
sahásravattokávatpúṣṭimadvásu
Sentence: f
dyumádagne
suvī́ryaṃ
várṣiṣṭʰamánupakṣitam
Sentence: g
utá
no
bráhmannaviṣa
uktʰéṣu
devahū́tamaḥ
Sentence: h
śáṃ
naḥ
śocā
marúdvr̥dʰó'gné
sahasrasā́tama
íti
Verse: 20
Sentence: a
tā́ṃ
haitāṃ
gótamo
rāhūgaṇáḥ
Sentence: b
vidā́ṃ
cakāra
sā́
ha
janakaṃ
vaídeham
pratyútsasāda
tā́ṃ
hāṅgijídbrāhmaṇeṣvánviyeṣa
tā́mu
ha
yā́jñavalkye
viveda
sá
hovāca
sahásram
bʰo
yājñavalkya
dadno
yásminvayaṃ
tváyi
mitravindā́manvávidāméti
vindáte
mitráṃ
rāṣṭrámasya
bʰavatyápa
punarmr̥tyúṃ
jayati
sárvamā́yureti
yá
eváṃ
vidvā́netayéṣṭyā́
yájate
yó
vaitádevaṃ
véda
Paragraph: 4
Verse: 1
Sentence: a
atʰā́to
havíṣaḥ
sámr̥ddʰiḥ
Sentence: b
ṣáḍḍʰa
vai
bráhmaṇo
dvā́ro'gnírvāyurā́paścandrámā
vidyúdādityáḥ
Verse: 2
Sentence: a
sa
ya
úpadagdʰena
havíṣā
yájate
Sentence: b
agnínā
ha
sa
bráhmaṇo
dvā́reṇa
prátipadyate
sò'gnínā
bráhmaṇo
dvā́reṇa
pratipádya
bráhmaṇaḥ
sā́yujyaṃ
salokátāṃ
jayati
Verse: 3
Sentence: a
átʰa
yo
vípatitena
havíṣā
yájate
Sentence: b
vāyúnā
ha
sa
bráhmaṇo
dvā́reṇa
prátipadyate
sá
vāyúnā
bráhmaṇo
dvā́reṇa
pratipádya
bráhmaṇaḥ
sā́yujyaṃ
salokátāṃ
jayati
Verse: 4
Sentence: a
átʰa
yó'śr̥tena
havíṣā
yájate
Sentence: b
adbʰírhi
sa
bráhmaṇo
dvā́reṇa
prátipadyate
sò'dbʰírbráhmaṇo
dvā́reṇa
pratipá
Verse: 5
Sentence: a
átʰa
ya
úparaktena
havíṣā
yájate
Sentence: b
candrámasā
ha
sa
bráhmaṇo
dvā́reṇa
prátipadyate
sá
candrámasā
bráhmaṇo
dvā́reṇa
pratipá
Verse: 6
Sentence: a
átʰa
yo
lóhitena
havíṣā
yájate
Sentence: b
vidyútā
ha
sa
bráhmaṇo
dvā́reṇa
prátipadyate
sá
vidyútā
bráhmaṇo
dvā́reṇa
pratipá
Verse: 7
Sentence: a
átʰa
yaḥ
súśr̥tena
havíṣā
yájate
Sentence: b
ādityéna
ha
sa
bráhmaṇo
dvā́reṇa
prátipadyate
sá
ādityéna
bráhmaṇo
dvā́reṇa
pratipádya
bráhmaṇaḥ
sā́yujyaṃ
salokátāṃ
jayati
saìṣā́
havíṣaḥ
sámr̥ddʰiḥ
sa
yó
haivámetā́ṃ
havíṣaḥ
sámr̥ddʰiṃ
véda
sarvásamr̥ddʰena
haivā̀sya
havíṣeṣṭám
bʰavati
Verse: 8
Sentence: a
atʰā́to
yajñásya
sámr̥ddʰiḥ
Sentence: b
yadvaí
yajñásya
nyū̀nam
prajánanamasya
tadátʰa
yadátiriktam
paśavyámasya
tadátʰa
yátsaṃkásukaṃ
śriyā́
asya
tadátʰa
yatsámpannaṃ
svargyámasya
tát
Verse: 9
Sentence: a
sa
yádi
mányeta
Sentence: b
nyū̀nam
me
yajñè'bʰūdíti
prajánanam
ma
etatprájaniṣya
ítyeva
tadúpāsīta
Verse: 10
Sentence: a
átʰa
yádi
mányeta
Sentence: b
átiriktam
me
yajñè'bʰūdíti
paśavyám
ma
etátpaśumā́nbʰaviṣyāmī́tyeva
tadúpāsīta
Verse: 11
Sentence: a
átʰa
yádi
mányeta
Sentence: b
saṃkásukam
me
yajñè'bʰūdíti
śriyaí
ma
etadā́
mā
śrīstéjasā
yáśasā
brahmavarcaséna
párivr̥tā
gamiṣyatī́tyeva
tadúpāsīta
Verse: 12
Sentence: a
átʰa
yádi
mányeta
Sentence: b
sámpannam
me
yajñè'bʰūdíti
svargyám
ma
etátsvargáloko
bʰaviṣyāmī́tyeva
tadúpāsīta
saìṣā́
yajñásya
sámr̥ddʰiḥ
sa
yó
haivámetā́ṃ
yajñásya
sámr̥ddʰiṃ
véda
sarvásamr̥ddʰena
haivā̀sya
yajñéneṣṭám
bʰavati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.