TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 70
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    uddā́lako hā́ruṇiḥ
Sentence: b    
udīcyā́nvr̥tó dʰāvayā́ṃ cakāra tásya niṣká upā́hita āsaitáddʰa sma vai tatpū́rveṣāṃ vr̥tā́nāṃ dʰāváyatāmekadʰanámupā́hitam bʰavatyupavalhā́ya bíbʰyatāṃ tā́nhodīcyā́nām brāhmaṇānbʰī́rviveda

Verse: 2 
Sentence: a    
kaúrupañcālo vā́ ayám brahmā́ brahmaputráḥ
Sentence: b    
yadvaí no'yamárdʰaṃ paryādádīta hántainam brahmódyamāhváyāmahā íti kéna vīreṇéti svaidāyanenéti śaúnako ha svaidāyaná āsa

Verse: 3 
Sentence: a    
hocuḥ
Sentence: b    
svaídāyana tváyā vīréṇemám pratisáṃyatāmahā íti hovācopā́tra kʰalu rámatāhaṃ nvènaṃ vedānī́ti táṃ hābʰiprápede táṃ hābʰiprápannamabʰyùvāda svaídāyanā3 íti hó3 gautamasya putretī́taraḥ prátiśuśrāva táṃ ha táta eva práṣṭuṃ dadʰre

Verse: 4 
Sentence: a    
sa vaí gautamasya putra vr̥to jánaṃ dʰāvayet
Sentence: b    
darśapūrṇamāsáyoraṣṭaú purástādā́jyabʰāgānvidyātpáñca madʰyató havírbʰāgānṣáṭ prājāpatyānaṣṭā́ upáriṣṭādā́jyabʰāgān

Verse: 5 
Sentence: a    
sa vaí gautamasya putra vr̥to jánaṃ dʰāvayet
Sentence: b    
yastáddarśapūrṇamāsáyorvidyādyásmādimā́ḥ prajā́ adántakā jāyante yásmādāsāṃ jā́yante yásmādāsām prabʰidyánte yásmādāsāṃ saṃstíṣṭʰante yásmādāsām púnaruttame váyasi sárva evá prabʰidyánte yásmādádʰara evā̀gre jā́yante'tʰóttare yásmādáṇīyāṃsa evā́dʰare prátʰīyāṃsa úttare yásmāddáṃṣṭrā várṣīyāṃso yásmātsamā́ eva jámbʰyāḥ

Verse: 6 
Sentence: a    
sa vaí gautamasya putra vr̥to jánaṃ dʰāvayet
Sentence: b    
yastáddarśapūrṇamāsáyorvidyādyásmādimā́ḥ prajā́ lomaśā jāyante yásmādāsām púnariva śmáśrūṇyaúpapakṣyāṇi dúrbīriṇāni jā́yante yásmācʰīrṣáṇyevā́gre palito bʰávatyátʰa púnaruttame váyasi sárva evá palitó bʰavati

Verse: 7 
Sentence: a    
sa vaí gautamasya putra vr̥to jánaṃ dʰāvayet
Sentence: b    
yastáddarśapūrṇamāsáyorvidyādyásmātkumārásya rétaḥ siktaṃ sambʰávati yásmādasya madʰyame váyasi sambʰávati yásmādasya púnaruttame váyasi sambʰávati

Verse: 8 
Sentence: a    
gāyatrīṃ háriṇīm
Sentence: b    
jyótiṣpakṣāṃ yájamānaṃ svargáṃ lokámabʰiváhantīṃ vidyādíti tásmai ha niṣkam prádadāvanūcānáḥ svaidāyanāsi suvárṇaṃ vāvá suvarṇavíde dadatī́ti táṃ hopagúhya níścakrāma táṃ ha papracʰuḥ kímivaiṣá gautamásya putrò'bʰūdíti

Verse: 9 
Sentence: a    
hovāca
Sentence: b    
yátʰā brahmā́ brahmaputró mūrdʰā̀sya vípatedyá enamupaválhetéti ha táta evá vipréyustáṃ ha táta evá samítprāṇiḥ práticakram úpa tvāyānī́ti kímadʰyeṣyámāṇa íti yā́nevá praśnānáprākṣīstā́nevá me víbrūhī́ti hovācā́nupetāyaivá ta enānbravāṇī́ti

Verse: 10 
Sentence: a    
tásmā u haitáduvāca
Sentence: b    
dvā́vāgʰārau páñca prayājā́ āgneya ā́jyabʰāgo'ṣṭamá etè'ṣṭaú purástādā́jyabʰāgāḥ saumya ā́jyabʰāgo havírbʰāgāṇām pratʰamó havirhi sóma āgneyáḥ puroḍā́śo'gnīṣomī́ya upāṃśuyājò'gnīṣomī́yaḥ puroḍā́śo'gníḥ sviṣṭakŕ̥dete páñca madʰyató havírbʰāgāḥ

Verse: 11 
Sentence: a    
prāśitraṃ céḍā ca
Sentence: b    
yáccāgnī́dʰa ādádʰāti brahmabʰāgó yajamānabʰāgò'nvāhā́rya ete ṣáṭ prājāpatyāstráyo'nuyājā́ścatvā́raḥ patnīsaṃyājā́ḥ samiṣṭayajúraṣṭamámetè'ṣṭā upáriṣṭādā́jyabʰāgāḥ

Verse: 12 
Sentence: a    
átʰa yádapuro'nuvākyákāḥ prayājā bʰávanti
Sentence: b    
tásmādimā́ḥ prajā́ adántakā jāyanté'tʰa yátpuro'nuvākyávanti havī́ṃṣi bʰavanti tásmādāsāṃ jāyanté'tʰa yádapuro'nuvākyákā anuyājā bʰávanti tásmādāsām prábʰidyanté'tʰa yátpuro'nuvākyávantaḥ patnīsaṃyājā bʰávanti tásmādāsāṃ sáṃtiṣṭʰanté'tʰa yádapuro'nuvākyákaṃ samiṣṭayajurbʰávati tásmādāsām púnaruttame váyasi sárva eva prábʰidyante

Verse: 13 
Sentence: a    
átʰa yádanuvākyā̀manū́cya
Sentence: b    
yājyáyā yájati tásmādádʰara evā́gre jā́yante'tʰóttaré'tʰa yádgāyatrī́manū́cya triṣṭúbʰā yájati tásmādáṇīyāṃsa evā́dʰare prátʰīyāṃsa úttaré'tʰa yatprā́ñcāvāgʰārā́vāgʰāráyati tásmāddáṃṣṭrā várṣīyāṃsó'tʰa yatsácʰandasāvevá saṃyājyè bʰávatastásmātsamā́ eva jámbʰyāḥ

Verse: 14 
Sentence: a    
átʰa yádbarhí str̥ṇā́ti
Sentence: b    
tásmādimāḥ prajā́ lomaśā́ jāyanté'tʰa yatpúnariva prastaráṃ str̥ṇā́ti tásmādāsām púnariva śmáśrūṇyaúpapakṣyāṇi dúrbīriṇāni jāyanté'tʰa yatkévalamevā́gre prastarámanuprahárati tásmācʰīrṣáṇyevā́gre palitó bʰavatyátʰa yatsárvamevá barhíranupraharáti tásmātpúnaruttame váyasi sárva eva palitó bʰavati

Verse: 15 
Sentence: a    
átʰa yadā́jyahaviṣaḥ prayājā bʰávanti
Sentence: b    
tásmātkumārásya rétaḥ siktaṃ na sámbʰavatyudakámivaivá bʰavatyudakámiva hyā́jyamátʰa yanmádʰye yajñásya dadʰnā́ puroḍā́śenéti yajanti tásmādasya madʰyame váyasi sámbʰavati drapsī̀vaivá bʰavati drapsī̀va hi retó'tʰa yadā́jyahaviṣa evā̀nuyājā bʰávanti tásmādasya púnaruttame váyasi na sámbʰavatyudakámivaivá bʰavatyudakámiva hyā́jyam

Verse: 16 
Sentence: a    
védirevá gāyatrī́
Sentence: b    
tásyai yè'ṣṭaú purástādā́jyabʰāgāḥ sa dákṣiṇaḥ pakṣo yè'ṣṭā́ upáriṣṭādā́jyabʰāgāḥ sa úttaraḥ pakṣaḥ saìṣā́ gāyatrī háriṇī jyótiṣpakṣā yájamānaṃ svargáṃ lokámabʰívahati evámetadvéda

Paragraph: 2 
Verse: 1 
Sentence: a    
atʰā́taḥ srucórādā́nasya
Sentence: b    
táddʰaitadéke kúśalā mányamānā dakṣiṇénaivá juhū́mādádate savyénopabʰŕ̥taṃ na tátʰā kuryādyó hainaṃ tátra brūyā́tpratipratiṃ nvā́ ayámadʰvaryuryájamānasya dviṣántam bʰrā́tr̥vyamakatpratyudyāmínamítīśvaró ha tátʰaivá syāt

Verse: 2 
Sentence: a    
ittʰámevá kuryāt
Sentence: b    
ubʰā́bʰyāmevá prāṇíbʰyāṃ juhū́m parigŕ̥hyopabʰŕ̥tyadʰinídadʰyāttásya nòpamīmāṃsā̀sti tátpaśavyámāyuṣyáṃ te ásaṃśiñjayannā́dadīta yátsaṃśiñjáyedáyogakṣemo yájamānamr̥cʰettásmādásaṃśiñjayannā́dadīta

Verse: 3 
Sentence: a    
atʰā́to'tikrámaṇasya
Sentence: b    
vájreṇa ha vā́ anyò'dʰvaryuryájamānasya paśūnvídʰamati vájreṇa hāsmā anyá upasámūhatyeṣá ha vā́ adʰvaryurvájreṇa yájamānasya paśūnvídʰamati āśrāvayiṣyándakṣiṇénātikrā́mati savyénāśrāvyā́tʰa hāsmā eṣá upasámūhati āśrāvayiṣyántsavyénātikrā́mati dakṣiṇénāśrā́vyaiṣá hāsmā upasámūhati

Verse: 4 
Sentence: a    
atʰā́to dʰā́raṇasya
Sentence: b    
táddʰaitadéke kúśalā mányamānāḥ pragŕ̥hya bāhū srúcau dʰārayanti na tátʰā kuryādyó hainaṃ tátra brūyācʰū́lau nvā ayámadʰvaryúrbāhū́ akr̥ta śū́labāhurbʰaviṣyatī́tīśvaró ha tátʰaivá syādátʰa haiṣá madʰyamáḥ prāṇastásmādu támupanyácyevaivá dʰārayet

Verse: 5 
Sentence: a    
atʰā́ta āśrā́vaṇasya
Sentence: b    
ṣáḍu ā́śrāvitāni nyáktiryágūrdʰváṃ kr̥paṇám bahíḥśryantáḥśri

Verse: 6 
Sentence: a    
etáddʰa vai nyák
Sentence: b    
yò'yámuccaírādā́ya śanaírnidádʰāti sa yámicʰetpā́pīyāntsyādíti tásyoccairādā́ya śanairnídadʰyātténa sa pā́pīyānbʰavati

Verse: 7 
Sentence: a    
átʰa haitáttiryak
Sentence: b    
yò'yaṃ yā́vataivā̀datte tā́vatā nidádʰāti sa yámicʰennaìva śréyāntsyānna pā́pīyāníti tásya yā́vataivā̀dádīta tā́vatā nídadʰyātténa sa naìva śréyānna pā́pīyānbʰavati

Verse: 8 
Sentence: a    
átʰa haitádūrdʰvám
Sentence: b    
yò'yáṃ śanaírādā́yoccaírnidádʰāti sa yámicʰecʰréyāntsyādíti tásya śanaírādā́yoccairnídadʰyātténa sa śréyānbʰavati

Verse: 9 
Sentence: a    
átʰa haitátkr̥paṇam
Sentence: b    
yò'yámaṇú dīrgʰámasvarámāśrāváyati hainaṃ tátra brūyā́tkr̥paṇaṃ nvā́ ayámadʰvaryuryájamānamakaddviṣato bʰrā́tr̥vyasyopāvasāyínamítīśvaró ha tátʰaivá syāt

Verse: 10 
Sentence: a    
átʰa haitádbahíḥśri
Sentence: b    
yò'yámapavyādāyaúṣṭʰā uccaírasvarámāśrāváyati śrīrvai sváro bāhyatá eva tacʰríyaṃ dʰatte'śanā́yuko bʰavati

Verse: 11 
Sentence: a    
átʰa haitádantáḥśri
Sentence: b    
yò'yáṃ saṃdʰāyaúṣṭʰā uccaiḥ sváravadāśrāváyati śrīrvai sváro'ntaratá eva tacʰríyaṃ dʰatte'nnādó bʰavati

Verse: 12 
Sentence: a    
sa vaí mandrámivórasi
Sentence: b    
parāstábʰyobʰayátobārhatamuccaírantato nídadʰyāttásya nòpamīmāṃsā̀sti tátpaśavyámāyuṣyám

Verse: 13 
Sentence: a    
atʰā́to hómasya
Sentence: b    
táddʰaitadéke kúśalā mányamānāḥ prā́cīṃ srúcamupāvahŕ̥tya hutvā́ paryāhŕ̥tyopabʰŕ̥tyadʰinídadʰati na tátʰā kuryādyó hainaṃ tátra brūyā́danuyúvaṃ nvā́ ayámadʰvaryuryájamānamakaddviṣato bʰrā́tr̥vyasyānvavasāyínamítīśvaró ha tátʰaivá syāt

Verse: 14 
Sentence: a    
pārśvatá u haíke
Sentence: b    
srucamupāvahŕ̥tya hutvā́ paryāhŕ̥tyopabʰŕ̥tyadʰinídadʰati na tátʰā kuryādyó hainaṃ tátra brūyādatīrtʰena nvā́ ayámadʰvaryurā́hutīḥ prā́rautsītsáṃ śariṣyáte gʰúṇirvā bʰaviṣyatī́tīśvaró ha tátʰaivá syāt

Verse: 15 
Sentence: a    
ittʰámevá kuryāt
Sentence: b    
prā́cīmeva srúcamupāvahŕ̥tya hutvā ténaivā̀dʰihŕ̥tyopabʰŕ̥tyadʰinídadʰyāttásya nòpamīmāṃsā̀sti tátpaśavyámāyuṣyám

Verse: 16 
Sentence: a    
prádagdʰāhutirha vā́ anyò'dʰvaryúḥ
Sentence: b    
ā́hutīrhānyaḥ sáṃtarpayatyeṣá ha vai prádagdʰāhutiradʰvayuryò'yamā́jyaṃ hutvā̀vadā́nāni juhótyetáṃ ha vai tadádr̥śyamānā vā́gabʰyùvāda prádagdʰāhutirnvā́ ayámadʰvaryurityátʰa hainā eṣa sáṃtarpayati yò'yamā́jyaṃ hutvā̀vadā́nāni juhotyátʰa púnarantata ā́jyenābʰíjuhotyeṣá haināḥ sáṃtarpayati tā́sāṃ sáṃtr̥ptānāṃ devā́ hiraṇmáyāṃścamasā́npūrayante

Verse: 17 
Sentence: a    
tádu hovāca yā́jñavalkyaḥ
Sentence: b    
yadvā́ upastī́ryāvadā́yābʰigʰāráyati tádevaìnāḥ sáṃtarpayati tā́sāṃ sáṃtr̥ptānāṃ devā́ hiraṇmáyāṃścamasā́npūrayanté'yastʰūṇagr̥hapatīnāṃ vaí śaulbāyanò'dʰvaryúrāsa

Verse: 18 
Sentence: a    
hovāca
Sentence: b    
idamáhedáṃ sattráṃ kr̥śápaśválpājyamatʰāyáṃ gr̥hápatirasmī́ti manyata íti

Verse: 19 
Sentence: a    
hovāca
Sentence: b    
ádʰvaryavā vaí no'krukṣa ete vai te srúcau ye tváṃ saṃvatsaraṃ nā́śaka ā́dātuṃ yadvaí tvāhámetáyoranuśiṣyām prá prajáyā paśúbʰirjā́yetʰā abʰí svargáṃ lokáṃ vaheríti

Verse: 20 
Sentence: a    
hovāca
Sentence: b    
úpa tvāyānī́ti hovācā́tra vāva kʰálvarhasi naḥ saṃvatsarè'dʰvaryurábʰūránupetāyaivá ta etádbravāṇī́ti tásmā u haitádevá srucórādā́namuvāca yádetadvyā́kʰyām tásmādevaṃvídamevā̀dʰvaryúṃ kurvītanā́nevaṃvidam

Paragraph: 3 
Verse: 1 
Sentence: a    
prajā́patirvaí prajā́ḥ sr̥jámāno'tapyata
Sentence: b    
tásmācʰrāntā́ttapānācʰrīrúdakrāmatsā dī́pyamānā bʰrā́jamānā lelāyántyatiṣṭʰatāṃ dī́pyamānām bʰrā́jamānāṃ lelāyántīṃ devā́ abʰyádʰyāyan

Verse: 2 
Sentence: a    
prajā́patimabruvan
Sentence: b    
hánāmemāmèdámasyā dadāmahā íti hovāca strī vā́ eṣā yacʰrīrna vai stríyaṃ gʰnantyuta tvā́ asyā jī́vantyā evā́dadata íti

Verse: 3 
Sentence: a    
tásyā agnírannā́dyamā́datta
Sentence: b    
sómo rājyaṃ váruṇaḥ sā́mrājyam mitráḥ kṣatramíndro bálam bŕ̥haspátirbrahmavarcasáṃ savitā́ rāṣṭrám pūṣā bʰágaṃ sárasvatī púṣṭiṃ tváṣṭā rūpā́ṇi

Verse: 4 
Sentence: a    
sā́ prajā́patimabravīt
Sentence: b    
ā vaí ma idámadiṣatéti hovāca yajñénainānpúnaryācasveti

Verse: 5 
Sentence: a    
saitāṃ dáśahaviṣamíṣṭimapaśyat
Sentence: b    
āgneyámaṣṭā́kapālam puroḍā́śaṃ saumyáṃ carúṃ vāruṇaṃ dáśakapālam puroḍā́śam maitráṃ carúmaindramékādaśakapālam puroḍā́śam bārhaspatyáṃ carúṃ sāvitraṃ dvā́daśakapālaṃ vāṣṭā́kapālaṃ puroḍā́śam pauṣṇáṃ carúṃ sārasvatáṃ carúṃ tvāṣṭraṃ dáśakapālam puroḍā́śam

Verse: 6 
Sentence: a    
tā́netáyānuvākyáyā́nvavadat
Sentence: b    
agniḥ sómo váruṇo mitra índro bŕ̥haspátiḥ savitā yáḥ sahasrī pūṣā́ no góbʰirávasā sárasvatī tváṣṭā rūpā́ṇi sámanaktu yajñairíti pratyúpātiṣṭʰanta

Verse: 7 
Sentence: a    
tā́netáyā yājyáyā
Sentence: b    
parástātpratilomam prátyaittváṣṭā rūpā́ṇi dádatī sárasvatī pūṣā bʰágaṃ savitā́ me dadātu
Sentence: c    
bŕ̥haspátirdádadíndro bálam me mitráṃ kṣatraṃ váruṇaḥ sómo agniríti te púnardā́nāyādʰriyanta

Verse: 8 
Sentence: a    
saitā́nupahomā́napaśyat
Sentence: b    
agnírannādó'nnapatirannā́dyamasmínyaj ñe máyi dadʰātu svāhetyā́hutimevā̀dā́yāgnírudákrāmatpúnarasyā annā́dyamadadāt

Verse: 9 
Sentence: a    
sómo rā́jā rā́japatiḥ
Sentence: b    
rājyámasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dā́ya sóma udákrāmatpúnarasyai rājyámadadāt

Verse: 10 
Sentence: a    
váruṇaḥ samrā́ṭ samrā́ṭpatiḥ
Sentence: b    
sā́mrājyamasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dā́ya váruṇa udákrāmatpúnarasyai sā́mrājyamadadāt

Verse: 11 
Sentence: a    
mitráḥ kṣatráṃ kṣatrápatiḥ
Sentence: b    
kṣatrámasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dā́ya mitrá! udákrāmatpúnarasyai kṣatrámadadāt

Verse: 12 
Sentence: a    
índro bálam bálapatiḥ
Sentence: b    
bálamasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dāyéndra udákrāmatpúnarasyai bálamadadāt

Verse: 13 
Sentence: a    
bŕ̥haspátirbráhma bráhaspatiḥ
Sentence: b    
brahmavarcasámasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dā́ya bŕ̥haspátirudákrāmatpúnarasyai brahmavarcasámadadāt

Verse: 14 
Sentence: a    
savitā́ rāṣṭráṃ rāṣṭrápatiḥ
Sentence: b    
rāṣṭrámasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dā́ya savitòdákrāmatpúnarasyai rāṣṭrámadadāt

Verse: 15 
Sentence: a    
pūṣā bʰágam bʰágapatiḥ
Sentence: b    
bʰágamasmínyajñe máyi dadʰā́tu svāhetyā́hutimevādā́ya pūṣòdákrāmatpúnarasyai bʰágamadadāt

Verse: 16 
Sentence: a    
sárasvatī púṣṭim púṣṭipatiḥ
Sentence: b    
púṣṭimasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dā́ya sárasvatyúdakrāmatpúnarasyai púṣṭimadadāt

Verse: 17 
Sentence: a    
tváṣṭā rūpā́ṇāṃ rūpakŕ̥drūpápatiḥ
Sentence: b    
rūpéṇa paśū́nasmínyajñe máyi dadʰātu svāhetyā́hutimevā̀dā́ya tváṣṭodákrāmatpúnarasyai rūpéṇa paśū́nadadātśa dákṣiṇā daśaṃdaśínī virāṭ śrī́rvirā́ṭ śriyā́ṃ haśa dákṣiṇā daśaṃdaśínī virāṭ śrī́rvirā́ṭ śriyā́ṃ ha

Verse: 18 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
dáśa devátā dáśa havī́ṃṣi daśā́hutayo dáitádvirā́jyannā́dye prátitiṣṭʰati

Verse: 19 
Sentence: a    
tásyai páñcadaśa sāmidʰenyò bʰavanti
Sentence: b    
upāṃśú devátā yajati páñca prayājā bʰávanti tráyo'nuyājā ékaṃ samiṣṭayajuḥ púṣṭimantāvā́jyabʰāgāvagnínā rayímaśnavatpóṣamevá divé-dive yaśásaṃ vīrávattamam
Sentence: c    
gayaspʰā́no amīvahā́ vasuvítpuṣṭivárdʰanaḥ
Sentence: d    
sumitráḥ soma no bʰavéti
Sentence: e    
sahásravatyau saṃyājyè nū́ no rāsva sahásravattokávatpúṣṭimadvásu
Sentence: f    
dyumádagne suvī́ryaṃ várṣiṣṭʰamánupakṣitam
Sentence: g    
utá no bráhmannaviṣa uktʰéṣu devahū́tamaḥ
Sentence: h    
śáṃ naḥ śocā marúdvr̥dʰó'gné sahasrasā́tama íti

Verse: 20 
Sentence: a    
tā́ṃ haitāṃ gótamo rāhūgaṇáḥ
Sentence: b    
vidā́ṃ cakāra sā́ ha janakaṃ vaídeham pratyútsasāda tā́ṃ hāṅgijídbrāhmaṇeṣvánviyeṣa tā́mu ha yā́jñavalkye viveda hovāca sahásram bʰo yājñavalkya dadno yásminvayaṃ tváyi mitravindā́manvávidāméti vindáte mitráṃ rāṣṭrámasya bʰavatyápa punarmr̥tyúṃ jayati sárvamā́yureti eváṃ vidvā́netayéṣṭyā́ yájate vaitádevaṃ véda

Paragraph: 4 
Verse: 1 
Sentence: a    
atʰā́to havíṣaḥ sámr̥ddʰiḥ
Sentence: b    
ṣáḍḍʰa vai bráhmaṇo dvā́ro'gnírvāyurā́paścandrámā vidyúdādityáḥ

Verse: 2 
Sentence: a    
sa ya úpadagdʰena havíṣā yájate
Sentence: b    
agnínā ha sa bráhmaṇo dvā́reṇa prátipadyate sò'gnínā bráhmaṇo dvā́reṇa pratipádya bráhmaṇaḥ sā́yujyaṃ salokátāṃ jayati

Verse: 3 
Sentence: a    
átʰa yo vípatitena havíṣā yájate
Sentence: b    
vāyúnā ha sa bráhmaṇo dvā́reṇa prátipadyate vāyúnā bráhmaṇo dvā́reṇa pratipádya bráhmaṇaḥ sā́yujyaṃ salokátāṃ jayati

Verse: 4 
Sentence: a    
átʰa yó'śr̥tena havíṣā yájate
Sentence: b    
adbʰírhi sa bráhmaṇo dvā́reṇa prátipadyate sò'dbʰírbráhmaṇo dvā́reṇa pratipá

Verse: 5 
Sentence: a    
átʰa ya úparaktena havíṣā yájate
Sentence: b    
candrámasā ha sa bráhmaṇo dvā́reṇa prátipadyate candrámasā bráhmaṇo dvā́reṇa pratipá

Verse: 6 
Sentence: a    
átʰa yo lóhitena havíṣā yájate
Sentence: b    
vidyútā ha sa bráhmaṇo dvā́reṇa prátipadyate vidyútā bráhmaṇo dvā́reṇa pratipá

Verse: 7 
Sentence: a    
átʰa yaḥ súśr̥tena havíṣā yájate
Sentence: b    
ādityéna ha sa bráhmaṇo dvā́reṇa prátipadyate ādityéna bráhmaṇo dvā́reṇa pratipádya bráhmaṇaḥ sā́yujyaṃ salokátāṃ jayati saìṣā́ havíṣaḥ sámr̥ddʰiḥ sa haivámetā́ṃ havíṣaḥ sámr̥ddʰiṃ véda sarvásamr̥ddʰena haivā̀sya havíṣeṣṭám bʰavati

Verse: 8 
Sentence: a    
atʰā́to yajñásya sámr̥ddʰiḥ
Sentence: b    
yadvaí yajñásya nyū̀nam prajánanamasya tadátʰa yadátiriktam paśavyámasya tadátʰa yátsaṃkásukaṃ śriyā́ asya tadátʰa yatsámpannaṃ svargyámasya tát

Verse: 9 
Sentence: a    
sa yádi mányeta
Sentence: b    
nyū̀nam me yajñè'bʰūdíti prajánanam ma etatprájaniṣya ítyeva tadúpāsīta

Verse: 10 
Sentence: a    
átʰa yádi mányeta
Sentence: b    
átiriktam me yajñè'bʰūdíti paśavyám ma etátpaśumā́nbʰaviṣyāmī́tyeva tadúpāsīta

Verse: 11 
Sentence: a    
átʰa yádi mányeta
Sentence: b    
saṃkásukam me yajñè'bʰūdíti śriyaí ma etadā́ śrīstéjasā yáśasā brahmavarcaséna párivr̥tā gamiṣyatī́tyeva tadúpāsīta

Verse: 12 
Sentence: a    
átʰa yádi mányeta
Sentence: b    
sámpannam me yajñè'bʰūdíti svargyám ma etátsvargáloko bʰaviṣyāmī́tyeva tadúpāsīta saìṣā́ yajñásya sámr̥ddʰiḥ sa haivámetā́ṃ yajñásya sámr̥ddʰiṃ véda sarvásamr̥ddʰena haivā̀sya yajñéneṣṭám bʰavati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.