TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 71
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
urváśī
hāpsarā́ḥ
Sentence: b
purūrávasamaiḍáṃ
cakame
táṃ
ha
vindámānovāca
tríḥ
sma
mā́hno
vaitaséna
daṇḍéna
hatādakāmā́ṃ
sma
mā
nípadyāsai
mò
sma
tvā
nagnáṃ
darśameṣa
vaí
na
strīṇā́mupacāra
íti
Verse: 2
Sentence: a
sā́
hāsminyóguvāsa
Sentence: b
ápi
hāsmādgarbʰíṇyāsa
tā́vajjyoggʰāsminnuvāsa
táto
ha
gandʰarvāḥ
sámūdire
jyogvā́
iyámurváśī
manuṣyèṣvavātmīdúpajānīta
yátʰeyam
púnarāgácʰedíti
tásyai
hā́virdvyùraṇā
śáyana
úpabaddʰāsa
táto
ha
gandʰarvā́
anyataramúraṇam
prámetʰuḥ
Verse: 3
Sentence: a
sā́
hovāca
Sentence: b
avīrá
iva
bata
me'janá
iva
putráṃ
harantī́ti
dvitī́yam
prámetʰuḥ
sā́
ha
tátʰaivòvāca
Verse: 4
Sentence: a
átʰa
hāyámīkṣā́ṃ
cakre
Sentence: b
katʰaṃ
nu
tádavīráṃ
katʰámajanáṃ
syādyátrāhaṃ
syāmíti
sá
nagná
evā̀nū́tpapāta
ciraṃ
tánmene
yadvā́saḥ
paryádʰāsyata
táto
ha
gandʰarvā́
vidyútaṃ
janayā́ṃ
cakrustaṃ
yátʰā
dívaiváṃ
nagnáṃ
dadarśa
táto
haivèyáṃ
tiróbabʰūva
púnaraimītyéttiróbʰūtāṃ
sá
ādʰyā
jálpankurukṣetráṃ
samáyā
cacārānyātaḥplakṣéti
bísavatī
tásyai
hādʰyanténa
vavrāja
táddʰa
tā́
apsarása
ātáyo
bʰūtvā
páripupluvire
Verse: 5
Sentence: a
táṃ
heyáṃ
jñātvòvāca
Sentence: b
ayaṃ
vai
sá
manuṣyò
yásminnahamávātsamíti
tā́
hocustásmai
vā́
āvírasāméti
tatʰéti
tásmai
hāvírāsuḥ
Verse: 6
Sentence: a
tā́ṃ
hāyáṃ
jñātvā̀bʰipárovāda
Sentence: b
haye
jā́ye
mánasā
tíṣṭʰa
gʰore
vácāṃsi
miśrā́
kr̥ṇavāvahai
nu
ná
nau
mántrā
ánuditāsa
ete
máyaskaranpáratare
canā́hannityúpa
nú
rama
saṃ
nú
vadāvahā
íti
haivaìnāṃ
táduvāca
Verse: 7
Sentence: a
taṃ
hétarā
prátyuvāca
Sentence: b
kímetā́
vācā́
kr̥ṇavā
távāham
prā́kramiṣamuṣásāmagríyeva
Sentence: c
purūravaḥ
púnarástam
párehi
durāpanā
vā́ta
ivāhámasmī́ti
na
vai
tvaṃ
tádakaroryádahamábravaṃ
durā́pā
vā́
ahaṃ
tváyaitárhyasmi
púnargr̥hā́nihī́ti
haivaìnaṃ
táduvāca
Verse: 8
Sentence: a
átʰa
hāyam
páridyūna
uvāca
Sentence: b
sudevó
adyá
prapátedánāvr̥tparāvátam
paramām
gántavā́u
Sentence: c
ádʰā
śayīta
nírr̥terupastʰé'dʰainaṃ
vŕ̥kā
rabʰasā́so
adyuríti
sudevò'dyódvā
badʰnīta
prá
vā
patettádenaṃ
vŕ̥kā
vā
śvā́no
vādyuríti
haiva
táduvāca
Verse: 9
Sentence: a
taṃ
hétarā
prátyuvāca
Sentence: b
púrūravo
mā́
mr̥tʰā
mā
prápapto
mā́
tvā
vŕ̥kāso
áśivāsa
u
kṣan
Sentence: c
na
vai
straíṇāni
sakʰyā́ni
santi
sālāvr̥kā́ṇāṃ
hŕ̥dayānyetéti
maìtadā́dr̥tʰā
na
vai
straíṇaṃ
sakʰyámasti
púnargr̥hā́nihī́ti
haivaìnaṃ
táduvāca
Verse: 10
Sentence: a
yadvírūpā́caram
Sentence: b
mártyeṣvávasaṃ
rā́trīḥ
śarádaścátasraḥ
Sentence: c
gʰr̥tásya
stokáṃ
sakr̥dáhnu
āśnāṃ
tā́devèdáṃ
tātr̥pāṇā́
carāmī́ti
tádetáduktapratyuktám
pañcadaśarcám
bahvr̥cāḥ
prā́hustásyai
ha
hŕ̥dayamāvyayā́ṃ
cakāra
Verse: 11
Sentence: a
sā́
hovāca
Sentence: b
saṃvatsaratamīṃ
rā́trimā́gacʰatāttánma
ékāṃ
rā́trimánte
śayitā́se
jātá
u
te'yaṃ
tárhi
putró
bʰavitéti
sá
ha
saṃvatsaratamīṃ
rā́trimā́jagāméddʰiraṇyavimitā́ni
táto
hainamékamūcuretatprápadyasvéti
táddʰāsmai
tā́mupaprájidʰyuḥ
Verse: 12
Sentence: a
sā́
hovāca
Sentence: b
gandʰarvā
vaí
te
prātarváraṃ
dātā́rastáṃ
vr̥ṇāsā
íti
taṃ
vaí
me
tvámevá
vr̥ṇīṣvéti
yuṣmā́kamevaíko'sānī́ti
brūtādíti
tásmai
ha
prātárgandʰarvā
váraṃ
daduḥ
sá
hovāca
yuṣmā́kamevaíko'sānī́ti
Verse: 13
Sentence: a
té
hocuḥ
Sentence: b
na
vai
sā́
manuṣyèṣvagnéryajñíyā
tanū́rasti
yáyeṣṭvā̀smā́kamékaḥ
syādíti
tásmai
ha
stʰālyāmópyāgnim
prádaduranéneṣṭvā̀smā́kaméko
bʰaviṣyasī́ti
táṃ
ca
ha
kumāráṃ
cādāyā́vavrāja
só'raṇya
evā̀gníṃ
nidʰā́ya
kumāréṇaiva
grā́maméyāya
púnaraimītyéttiróbʰūtaṃ
yò'gníraśvattʰaṃ
taṃ
yā́
stʰālī́
śamīṃ
tāṃ
sá
ha
púnargandʰarvānéyāya
Verse: 14
Sentence: a
té
hocuḥ
Sentence: b
saṃvatsaráṃ
cātuṣprāśyámodanám
paca
sá
etásyaivā̀śvattʰásya
tisrástisraḥ
samídʰo
gʰr̥ténānvájya
samídvatībʰirgʰr̥távatībʰirr̥gbʰírabʰyā́dʰattātsa
yastáto'gnírjanitā
sá
eva
sá
bʰavitéti
Verse: 15
Sentence: a
té
hocuḥ
Sentence: b
paró'kṣamiva
vā́
etadā́śvattʰīmevòttarāraṇíṃ
kuruṣva
śamīmáyīmadʰarāraṇiṃ
sa
yastáto'gnírjanitā
sá
eva
sá
bʰavitéti
Verse: 16
Sentence: a
té
hocuḥ
Sentence: b
paró'kṣamiva
vā́
etadā́śvattʰīmévottarāraṇíṃ
kuruṣvā́śvattʰīmadʰarāraṇiṃ
sa
yastáto'gnírjanitā
sá
eva
sá
bʰavitéti
Verse: 17
Sentence: a
sa
ā́śvattʰīmevòttarāraṇíṃ
cakré
Sentence: b
ā́śvattʰīmadʰarāraṇiṃ
sa
yastáto'gnírjajñe
sá
eva
sá
āsa
téneṣṭvā́
gandʰarvā́ṇāméka
āsa
tásmādā́śvattʰīmevòttarāraṇíṃ
kurvītā́śvattʰīmadʰarāraṇiṃ
sa
yastáto'gnirjā́yate
sá
eva
sá
bʰavati
téneṣṭvā́
gandʰarvā́ṇāméko
bʰavati
Paragraph: 2
Verse: 1
Sentence: a
prajā́patirha
cāturmāsyaírātmā́naṃ
vídadʰe
Sentence: b
sá
imámeva
dákṣiṇam
bāhúṃ
vaiśvadeváṃ
havírakuruta
tásyāyámevā̀ṅgúṣṭʰa
āgneyáṃ
havíridáṃ
saumyámidáṃ
sāvitráṃ
Verse: 2
Sentence: a
sa
vai
várṣiṣṭʰaḥ
puroḍā́śo
bʰavati
Sentence: b
tásmādiyámāsāṃ
várṣiṣṭʰedáṃ
sārasvatámidám
pauṣṇamátʰa
yá
eṣá
upáriṣṭāddʰástasya
saṃdʰistánmārutámidáṃ
vaiśvadevaṃ
dórdyāvāpr̥tʰivī́yaṃ
tadvā
ániruktam
bʰavati
tásmāttadániruktam
Verse: 3
Sentence: a
ayámeva
dákṣiṇa
ūrúrvaruṇapragʰāsā́ḥ
Sentence: b
tásya
yā́ni
páñca
havī́ṃṣi
samāyī́ni
tā́
imāḥ
páñcāṅgúlayaḥ
kulpʰā́vevaìndrāgnáṃ
havistadvaí
dvidevátyam
bʰavati
tásmādimau
dvaú
kulpʰā́vidáṃ
vāruṇámidám
mārutamánūkaṃ
kāyastadvā
ániruktam
bʰavati
tásmāttadániruktam
Verse: 4
Sentence: a
múkʰamevā̀syānīkavatī́ṣṭiḥ
Sentence: b
múkʰaṃ
hí
prāṇā́nāmánīkamúraḥ
sāṃtapanīyórasā
hi
sámiva
tapyáta
udáraṃ
gr̥hamedʰī́yā
pratiṣṭʰā
vā́
udáram
prátiṣṭʰityā
evá
śiśnā́nyevā̀sya
kraiḍináṃ
havíḥ
śiśnairhi
krī́ḍatīvāyámevā́vāṅ
prāṇá
ādityéṣṭiḥ
Verse: 5
Sentence: a
ayámevóttara
ūrúrmahāhavíḥ
Sentence: b
tásya
yā́ni
páñca
havī́ṃṣi
samāyī́ni
tā́
imāḥ
páñcāṅgúlayaḥ
kulpʰā́vevaìndrāgnáṃ
havistadvaí
dvidevátyam
bʰavati
tásmādimau
dvaú
kulpʰā́vidám
māhendrámidáṃ
vaiśvakarmaṇaṃ
tadvā
ániruktam
bʰavati
tásmāttadániruktamátʰa
yádidámantárudáre
tátpitr̥yajñastadvā
ániruktam
bʰavati
tásmāttadániruktam
Verse: 6
Sentence: a
ayámevóttaro
bāhúḥ
śunāsīrī́yam
Sentence: b
tásya
yā́ni
páñca
havī́ṃṣi
samāyī́ni
tā́
imāḥ
páñcāṅgúlayó'tʰa
yá
eṣá
upáriṣṭāddʰástasya
saṃdʰistácʰunāsīrī́yamidáṃ
vāyavyáṃ
dóḥ
sauryaṃ
tadvā
ániruktam
bʰavati
tásmāttadániruktam
Verse: 7
Sentence: a
tā́ni
vā́
etā́ni
Sentence: b
cāturmāsyā́ni
tríṣaṃdʰīni
dvisamastā́ni
tásmādimā́ni
púruṣasyā́ṅgāni
tríṣaṃdʰīni
dvisamastā́ni
téṣāṃ
vaí
caturṇāṃ
dváyostrī́ṇi-trīṇi
havīṃṣyániruktāni
bʰavanti
dvé-dve
dváyoḥ
Verse: 8
Sentence: a
téṣāṃ
vaí
catúrṣvagním
mantʰanti
Sentence: b
tásmāccatúrbʰiráṅgairā́yute
dváyoḥ
práṇayanti
tásmāddvā́bʰyāmetyevámu
ha
prajā́patiścāturmāsyaírātmā́naṃ
vídadʰe
tátʰo
evaìvaṃvidyájamānaścātúrmāsyaírātmā́naṃ
vídʰatte
Verse: 9
Sentence: a
tádāhuḥ
Sentence: b
svárgāyatraṃ
vaiśvadeváṃ
havíḥ
syātsarvátraiṣṭubʰaṃ
varuṇapragʰāsā́ḥ
sarvájāgatam
mahāhavíḥ
sarvā́nuṣṭubʰaṃ
śunāsīrī́yaṃ
catuṣṭomasyā́psyā
íti
tádu
tatʰā́
ná
kuryādyattvā́
etā́nyabʰisampádyante
ténaivā̀sya
sa
kā́ma
úpāpto
bʰavati
Verse: 10
Sentence: a
tā́ni
vā́
etā́ni
Sentence: b
cāturmāsyā́ni
dvāṣaṣṭā́ni
trī́ṇi
śatā́ni
br̥hatyáḥ
sámpadyante
tádebʰiḥ
saṃvatsaráṃ
ca
mahāvratáṃ
cāpnotyátʰo
dvípratiṣṭʰo
vā́
ayaṃ
yájamāno
yájamānamevaìtátsvargé
loka
ā́yātayati
prátiṣṭʰāpayati
Paragraph: 3
Verse: 1
Sentence: a
śauceyó
ha
prā́cīnayogyaḥ
Sentence: b
uddā́llkamā́ruṇimā́jagāma
brahmódyamagnihotráṃ
vividiṣāmī́ti
Verse: 2
Sentence: a
sá
hovāca
Sentence: b
gaútama
kā́
te'gnihotrī
kó
vatsaḥ
kimúpasr̥ṣṭā
kíṃ
saṃyójanaṃ
kíṃ
duhyámānaṃ
kíṃ
dugdʰaṃ
kímāhriyámāṇaṃ
kimádʰiśritaṃ
kímavajyotyámānaṃ
kímadbʰíḥ
pratyā́nītaṃ
kímudvāsyámānaṃ
kimúdvāsitaṃ
kímunnīyámānaṃ
kimúnnītaṃ
kimúdyataṃ
kíṃ
hriyámāṇaṃ
kiṃ
nígr̥hītam
Verse: 3
Sentence: a
kā́ṃ
samídʰamā́dadʰāsi
kā
pūrvā́hutiḥ
kimúpāsīṣadaḥ
kimápaikṣiṣṭʰāḥ
kóttarā́hutiḥ
Verse: 4
Sentence: a
kíṃ
hutvā
prákampayasi
Sentence: b
kiṃ
srúcam
parimŕ̥jya
kūrce
nyámārjīḥ
kíṃ
dvitī́yam
parimŕ̥jya
dakṣiṇato
hástamúpāsīṣadaḥ
kim
pū́rvam
prā́śīḥ
kíṃ
dvitī́yaṃ
kímutsŕ̥pyāpāḥ
kíṃ
srucyápá
ānī́ya
níraukṣīḥ
kíṃ
dvitī́yaṃ
kíṃ
tr̥tī́yametāṃ
díśamúdaukṣīḥ
kíṃ
jagʰánenāhavanī́yamapo
nyánaiṣīḥ
kiṃ
sámatiṣṭʰipo
yádi
vā́
etádvidvā́nagnihotramáhauṣīrátʰa
te
hutaṃ
yádyu
vā
ávidvānáhutamevá
ta
íti
Verse: 5
Sentence: a
sá
hovāca
Sentence: b
íḍaivá
me
mānavyágnihotrī́
vāyavyò
vatsáḥ
sajūrúpasr̥ṣṭā
virā́ṭ
saṃyójanamāśvináṃ
duhyámānaṃ
vaiśvadeváṃ
dugdʰáṃ
vāyavyámāhriyámāṇamāgneyamádʰiśritamaindrāgnámavajyotyamnānaṃ
vāruṇámadbʰíḥ
pratyā́nītaṃ
vāyavyámudvāsyámānaṃ
dyāvāpr̥tʰivyámúdvāsitamāśvinámunnīyámānaṃ
vaiśvadevamúnnītam
mahādevāyódyataṃ
vāyavyáṃ
hriyámāṇaṃ
vaiṣṇavaṃ
nígr̥hītam
Verse: 6
Sentence: a
átʰa
yā́ṃ
samídʰamādádʰāmi
Sentence: b
ā́hutīnāṃ
sā́
pratiṣṭʰā
yā
pūrvā́hutirdevāṃstáyāpraiṣaṃ
yádupā́sīṣadam
bārhaspatyaṃ
tadyádapaíkṣiṣīmáṃ
cāmúṃ
ca
lokau
téna
sámadʰāṃ
yóttarā́hutirmāṃ
táyā
svargé
lokè'dʰām
Verse: 7
Sentence: a
átʰa
yáddʰutvā́
prakampáyāmi
Sentence: b
vāyavyáṃ
tadyatsrúcam
parimŕ̥jya
kūrce
nyámārjiṣadʰivanaspatīṃsténāpraiṣaṃ
yáddvitī́yam
parimŕ̥jya
dakṣiṇato
hástamupā́sīṣadaṃ
pitr̥̄ṃsténāpraiṣaṃ
yatpū́rvam
prā́śiṣam
māṃ
ténāpraiṣaṃ
yáddvitī́yam
prajāṃ
tenā́tʰa
yádutsr̥pyā́pām
paśūṃsténāpraiṣaṃ
yátsrucyápá
ānī́ya
niraúkṣiṣaṃ
sarpadevajanāṃsténāpraiṣaṃ
yáddvitī́yaṃ
gandʰarvāpsarásastenā́tʰa
yáttr̥tī́yametāṃ
díśamudaúkṣiṣaṃ
svargásya
lokásya
téna
dvā́raṃ
vyávāriṣaṃ
yájjagʰánenāhavanī́yamapo
nyánaiṣamasmaí
lokā́ya
téna
vŕ̥ṣṭimadāṃ
yátsamátiṣṭʰipaṃ
yátpr̥tʰivyā́
ūnaṃ
tatténāpūpuramítyetánnau
bʰagavantsahéti
hovāca
Verse: 8
Sentence: a
śauceyó
jñaptáḥ
Sentence: b
prakṣyā́mi
tvèva
bʰágavantamíti
pr̥cʰaìvá
prācīnayogyéti
sá
hovāca
yásminkāla
úddʰr̥tāste'gnáyaḥ
syúrupā́vahr̥tāni
pā́trāṇi
hoṣyantsyā
átʰa
ta
āhavanī́yo'nugácʰedvéttʰa
tádbʰayaṃ
yadátra
júhvato
bʰavatī́ti
vedéti
hovāca
purā́
cirā́dasya
jyeṣṭʰáḥ
putró
mriyeta
yásyaitadáviditaṃ
syā́dvidyā́bʰistvèvā̀hámatāriṣamíti
kíṃ
viditaṃ
kā
prā́yaścittiríti
prāṇá
udānamápyagādíti
gā́rhapatya
ā́hutiṃ
juhuyāṃ
saìva
prā́yaścittirna
tadā́gaḥ
kurvīyétyetánnau
bʰagavantsahéti
hovāca
Verse: 9
Sentence: a
śauceyó
jñaptáḥ
Sentence: b
prakṣyā́mi
tvèva
bʰágavantamíti
pr̥cʰaìvá
prācīnayogyéti
sá
hovāca
yátra
ta
etásminnevá
kāle
gā́rhapatyo'nugádvéttʰa
tádbʰayaṃ
yadátra
júhvato
bʰávatī́ti
vedéti
hovāca
purā́
cirā́dasya
gr̥hápatirmriyeta
yásyaitadáviditaṃ
syādvidyā́bʰistvèvā̀hámatāriṣamíti
kíṃ
viditaṃ
kā
prā́yaścittirítyudānáḥ
prāṇamápyagādítyāhavanī́ya
ā́hutiṃ
juhuyāṃ
saìva
prā́yaścittirna
tadā́gaḥ
kurvīyétyetánnau
bʰagavantsahéti
hovāca
Verse: 10
Sentence: a
śauceyó
jñaptáḥ
Sentence: b
prakṣyā́mi
tvèva
bʰágavantamíti
pr̥cʰaìvá
prācīnayogyéti
sá
hovāca
yátra
ta
etásminnevá
kālè'nvā
?āryapácano'nugácʰedvéttʰa
tádbʰayaṃ
yadátra
júhvato
bʰávatī́ti
vedéti
hovāca
purā́
cirā́dasya
sárve
paśávo
mriyeranyásyaitadáviditaṃ
syā́dvidyā́bʰistvèvā̀hámatāriṣamíti
kíṃ
viditaṃ
kā
prā́yaścittiríti
vyāná
udānamápyagādíti
gā́rhapatya
ā́hutiṃ
juhuyāṃ
saìva
prā́yaścittirna
tadā́gaḥ
kurvīyétyetánnau
bʰagavantsahéti
hovāca
Verse: 11
Sentence: a
śauceyó
jñaptáḥ
Sentence: b
prakṣyā́mi
tvèvá
bʰágavantamíti
pr̥cʰaìvá
prācīnayogyéti
sá
hovāca
yátra
ta
etásminnevá
kāle
sárve'gnáyo'nugácʰeyurvéttʰa
tádbʰayaṃ
yadátra
júhvato
bʰávatī́ti
vedéti
hovāca
purā́
cirā́dasyādāyādaṃ
kúlaṃ
syādyásyaitadáviditaṃ
syādvidyā́bʰistvèvā̀hámatāriṣamíti
kíṃ
viditaṃ
kā
prā́yaścittiríti
purā́
cirā́dagním
matʰitvā
yāṃ
díśaṃ
vā́to
vāyāttāṃ
díśamāhavanī́yamuddʰŕ̥tya
vāyavyā̀mā́hutiṃ
juhuyāṃ
sá
vidyāṃ
sámr̥ddʰam
me'gnihotráṃ
sarvadevátyaṃ
vāyuṃ
hyèva
sárvāṇi
bʰūtā́nyapíyánti
vāyoḥ
púnarvisr̥jyánte
saìva
prā́yaścittirna
tadā́gaḥ
kurvī́yétyetánnau
bʰagavantsahéti
hovāca
Verse: 12
Sentence: a
śauceyó
jñaptáḥ
Sentence: b
prakṣyā́mi
tvèva
bʰágavantamíti
pr̥cʰaìvá
prācīnayogyéti
sá
hovāca
yátra
ta
etásminneva
kālé
nivāte
sárve'gnáyo'nugácʰeyurvéttʰa
tádbʰayaṃ
yadátra
júhvato
bʰavatī́ti
vedéti
hovācā́priyamevā̀smíṃloke
páśyetā́priyamamuṣminyásyaitadáviditaṃ
syādvidyā́bʰistvèvā̀hámatāriṣamíti
kíṃ
viditaṃ
kā
prā́yaścittiríti
purā́
cirā́dagním
matʰitvā
prā́ñcamāhavanī́yamuddʰŕ̥tya
jagʰánenāhavanī́yamupavíśyāhámevaìnatpibeyaṃ
sá
vidyāṃ
sámr̥ddʰam
me'gnihotráṃ
sarvadevátyam
brāhmaṇaṃ
hyèva
sárvāṇi
bʰūtā́nyapiyánti
brāhmaṇātpúnarvisr̥jyánte
saìva
prā́yaścittirna
tadā́gaḥ
kurvīyetyátʰa
vā́
ahámetannā̀vediṣamíti
hovāca
Verse: 13
Sentence: a
śauceyó
jñaptáḥ
Sentence: b
imā́ni
samitkāṣṭʰānyúpāyāni
bʰágavantamíti
sá
hovāca
yádevaṃ
nā́vakṣyo
mūrdʰā́
te
vyápatiṣyadehyúpehī́ti
tatʰéti
taṃ
hópaninye
tásmai
haitā́ṃ
śokatarāṃ
vyā́hr̥timuvāca
yátsatyaṃ
tásmādu
satyámevá
vadet
Paragraph: 4
Verse: 1
Sentence: a
brahmacáryamā́gāmítyāha
Sentence: b
bráhmaṇa
evaìtádātmā́naṃ
nívedayati
brahmacāryásānī́tyāha
bráhmaṇa
evaìtádātmā́nam
páridadātyátʰainamāha
ko
nā́māsī́ti
prajā́patirvai
káḥ
prājāpatyámevaìnaṃ
tátkr̥tvópanayate
Verse: 2
Sentence: a
átʰāsya
hástaṃ
gr̥hṇāti
Sentence: b
índrasya
brahmacāryásyagnírācāryástávāhámācāryástávāsāvítyete
vai
śréṣṭʰe
báliṣṭʰe
deváte
etā́bʰyāmevaìnaṃ
śréṣṭʰābʰyām
báliṣṭʰābʰyāṃ
devátābʰyām
páridadāti
tátʰā
hāsya
brahmacārī
na
kā́ṃ
canā́rtimā́rcʰati
na
sa
yáevaṃ
véda
Verse: 3
Sentence: a
átʰainam
bʰūtébʰyaḥ
páridadāti
Sentence: b
prajā́pataye
tvā
páridadāmi
devā́ya
tvā
savitre
páridadāmī́tyete
vai
śréṣṭʰe
várṣiṣṭʰe
deváte
etā́bʰyāmevaìnaṃ
śréṣṭʰābʰyāṃ
várṣiṣṭʰābʰyāṃ
devátābʰyām
páridadāti
tátʰā
hāsya
brahmacārī
na
kā́ṃ
canā́rtimārcʰati
na
sa
yá
evaṃ
véda
Verse: 4
Sentence: a
adbʰyastvaúṣadʰībʰyaḥ
páridadāmī́ti
Sentence: b
tádenamadbʰyaścaúṣadʰibʰyaśca
páridadāti
dyā́vāpr̥tʰivī́bʰyāṃ
tvā
páridadāmī́ti
tádenamābʰyāṃ
dyā́vāpr̥tʰivī́bʰyām
páridadāti
yáyoridaṃ
sárvamádʰi
víśvebʰyastvā
bʰūtébʰyaḥ
paridadāmyariṣṭyā
íti
tádenaṃ
sárvebʰyo
bʰūtébʰyaḥ
páridadātyáriṣṭyai
tátʰā
hāsya
brahmacārī
na
kā́ṃ
canā́rtimā́rcʰati
na
sa
yá
evaṃ
véda
Verse: 5
Sentence: a
brahmacāryásī́tyāha
Sentence: b
bráhmaṇa
evaìnaṃ
tatpáridadātyapò'śā
nétyamŕ̥taṃ
vā
ā́po'mŕ̥tamaśānétyevaìnaṃ
tádāha
kárma
kurvíti
vīryáṃ
vai
kárma
vīryáṃ
kurvítyevaìnaṃ
tádāha
samídʰamā́dʰehī́ti
sámintsvātmā́naṃ
téjasā
brahmavarcasenétyevaìnaṃ
tadāha
mā́
śuṣuptʰā
íti
mā́
mr̥tʰā
ítyevaìnaṃ
tádāhāpò'śānétyamŕ̥taṃ
vā
ā́po'mŕ̥tamaśānétyevaìnaṃ
tádāha
tádenamubʰayáto'mŕ̥tena
párigr̥hṇāti
tátʰā
hāsya
brahmacārī
na
kā́ṃ
canā́rtimā́rcʰati
na
sa
yá
evaṃ
véda
Verse: 6
Sentence: a
átʰāsmai
sāvitrīmánvāha
Sentence: b
tā́ṃ
ha
smaitā́m
purā́
saṃvatsaré'nvāhuḥ
saṃvatsarásammitā
vai
gárbʰāḥ
prájāyante
jātá
evā̀smiṃstadvā́caṃ
dadʰma
íti
Verse: 7
Sentence: a
átʰa
ṣaṭsu
mā́seṣu
Sentence: b
ṣaḍvā́
r̥távaḥ
saṃvatsarásya
saṃvatsarásammitā
vai
gárbʰāḥ
prájāyante
jātá
evā̀smiṃstadvā́caṃ
dadʰma
íti
Verse: 8
Sentence: a
átʰa
caturviṃśatyahé
Sentence: b
cáturviṃśatirvaí
saṃvatsarásyārdʰamāsā́ḥ
saṃvatsarásammitā
vai
gárbʰāḥ
prájāyante
jātá
evā̀smiṃstadvā́caṃ
dadʰma
íti
Verse: 9
Sentence: a
átʰa
dvādaśāhé
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
saṃvatsarásam
Verse: 10
Sentence: a
átʰa
ṣaḍahé
Sentence: b
ṣadvā́
r̥távaḥ
saṃvatsarásya
saṃvatsarásaṃ
Verse: 11
Sentence: a
átʰa
tryahé
Sentence: b
tráyo
vā́
r̥távaḥ
saṃvatsarásya
saṃvatsarásaṃ
Verse: 12
Sentence: a
tadápi
ślókaṃ
gāyanti
Sentence: b
ācāryò
garbʰī́
bʰavati
hástamādʰā́ya
dákṣiṇam
Sentence: c
tr̥tī́yasyāṃ
sá
jāyate
sāvitryā́
sahá
brāhmaṇa
íti
sadyó
ha
tvāvá
brāhmaṇāyā́nubrūyādāgneyo
vaí
brāhmaṇáḥ
sadyo
vā́
agnírjāyate
tásmātsadyá
evá
brāhmaṇāyā́nubrūyāt
Verse: 13
Sentence: a
tā́ṃ
haitāméke
Sentence: b
sāvitrī́manuṣṭúbʰamánvāhurvāgvā́
anuṣṭuptádasminvā́caṃ
dadʰma
íti
na
tátʰā
kuryādyó
hainaṃ
tátra
brūyādā
nvā́
ayámasya
vā́camadita
mū́ko
bʰaviṣyatī́tīśvaró
ha
tátʰaivá
syāttásmādetā́ṃ
gāyatrī́mevá
sāvitrīmánubrūyāt
Verse: 14
Sentence: a
átʰa
haíke
dakṣiṇatáḥ
Sentence: b
tíṣṭʰate
vā́sīnāya
vā́nvāhurna
tátʰā
kuryādyó
hainaṃ
tátra
brūyādbulbaṃ
nvā́
ayámimamájījanata
bulbo
bʰaviṣyatī́tīśvaró
ha
tátʰaivá
syāttásmātpurástādevá
pratī́ce
samī́kṣamāṇāyā́nubrūyāt
Verse: 15
Sentence: a
tāṃ
vaí
pacʰó'nvāha
Sentence: b
tráyo
vaí
prāṇā́ḥ
prāṇá
udānó
vyānastā́nevā̀smiṃstáddadʰātyátʰārdʰarcaśo
dvau
vā́
imaú
prāṇaú
prāṇodānā́vevá
prāṇodānā́vevā̀smiṃstáddadʰātyátʰa
kr̥tsnāméko
vā́
ayám
prāṇáḥ
kr̥tsná
evá
prāṇámevā̀smiṃstátkr̥tsnáṃ
dadʰāti
Verse: 16
Sentence: a
tádāhuḥ
Sentence: b
ná
brahmaṇám
brahmacáryamupanī́ya
mitʰunáṃ
caredgárbʰo
vā́
eṣá
bʰavati
yó
brahmacáryamupaíti
nédimám
brahmaṇaṃ
víṣiktādrétaso
janáyānī́ti
Verse: 17
Sentence: a
tádu
vā́
āhuḥ
Sentence: b
kā́mamevá
careddvayyò
vā́
imā́ḥ
prajā
daívyaścaivá
manuṣyáśca
tā
vā́
imā́
manuṣyáḥ
prajā́ḥ
prajánanātprájāyante
cʰándāṃsi
vai
daívyaḥ
prajāstā́ni
mukʰató
janayate
táta
etáṃ
janayate
tásmādu
kā́mamevá
caret
Verse: 18
Sentence: a
tádāhuḥ
Sentence: b
ná
brahmacārī
sanmádʰvaśnīyādóṣadʰīnāṃ
vā́
eṣá
paramo
ráso
yanmádʰu
nédannādyasyā́ntaṃ
gácʰānītyátʰa
ha
smāha
śvetáketurāruṇeyó
brahmacārī
sanmádʰvaśnáṃstrayyai
vā́
etádvidyā́yai
śiṣṭaṃ
yanmádʰu
sa
tu
ráso
yásyedŕ̥kśiṣṭamíti
yatʰā́
ha
vā
ŕ̥caṃ
vā
yájurvā
sā́ma
vābʰivyāhárettādr̥ktadyá
eváṃ
vidvā́nbrahmacārī
sanmádʰvaśnā́ti
tásmādu
kā́mamevā̀śnīyāt
Paragraph: 5
Verse: 1
Sentence: a
devānvā́
ūrdʰvā́ntsvargáṃ
lokáṃ
yatáḥ
Sentence: b
ásurāstámasāntáradadʰusté
hocurna
vā́
asyānyéna
sattrā́dapagʰā́to'sti
hánta
sattramā́sāmahā
íti
Verse: 2
Sentence: a
té
śatā́gniṣṭomaṃ
sattramúpeyuḥ
Sentence: b
te
yā́vadā́sīnaḥ
parāpáśyettā́vatastamó'pāgʰnataivámevá
śatóktʰyena
yā́vattíṣṭʰanparāpáśyettā́vatastamó'pāgʰnata
Verse: 3
Sentence: a
té
hocuḥ
Sentence: b
ápa
vāva
támo
hanmahe
na
tvèva
sárvamiva
hánta
prajā́patim
pitáram
pratyáyāmeti
té
prajā́patim
pitáram
pratī́tyocurásurā
vaí
no
bʰagava
ūrdʰvā́ntsvargáṃ
lokáṃ
yatastámasāntáradadʰuḥ
Verse: 4
Sentence: a
té
śatā́gniṣṭomaṃ
sattramúpaima
Sentence: b
te
yā́vadā́sīnaḥ
parāpáśyettā́vatastamó'pāhanmahyevámevá
śatóktʰyena
yāvattíṣṭʰanparāpáśyettā́vatastamó'pāhanmahi
prá
no
bʰagavañcʰādʰi
yatʰā́surāṃstámo'pahátya
sárvam
pāpmā́namapahátya
svargáṃ
lokam
prájñāsyāma
íti
Verse: 5
Sentence: a
sá
hovāca
Sentence: b
ásarvakratubʰyāṃ
vaí
yajñā́bʰyāmaganta
yádagniṣṭoména
coktʰyèna
ca
śatā́tirātraṃ
sattramúpeta
tenā́surāṃstámo'pahátya
sárvam
pāpmā́namapahátya
svargáṃ
lokam
prájñāsyatʰéti
Verse: 6
Sentence: a
té
śatā́tirātraṃ
sattramúpeyuḥ
Sentence: b
tenā́surāṃstámo'pahátya
sárvam
pāpmā́namapahátya
svargáṃ
lokam
prájajñustéṣāmarvākpañcāśéṣvevā́haḥsváharabʰí
rātrisāmā́ni
parīyū
rā́trimabʰyáhaḥsāmā́ni
Verse: 7
Sentence: a
té
hocuḥ
Sentence: b
ámuhāma
vai
na
prájānīmo
hánta
prajā́patimevá
pitáram
pratyáyāméti
té
prajā́patimevá
pitáram
pratī́tyocuráhanno
rātrisāmā́ni
rā́tryāmáhno
bʰavanti
naḥ
Sentence: c
vípaścidyajñā́nmugdʰā́nvidvāndʰīró'nuśādʰi
na
íti
Verse: 8
Sentence: a
tā́nhaitadúpajagau
Sentence: b
mahāhímiva
vaí
hradādbálīyānanvavétya
ánutta
svā́dāstʰā́nāttátaḥ
sattraṃ
ná
tāyata
íti
Verse: 9
Sentence: a
āśvinaṃ
vaí
vaḥ
śasyámānam
Sentence: b
prātaranuvākámāstʰā́nādanutta
yámāstʰā́nādánuddʰvaṃ
dʰī́rāḥ
sánto
adʰīravát
Sentence: c
praśāstrā
tamúpeta
śanairápratiśaṃsatéti
Verse: 10
Sentence: a
té
hocuḥ
Sentence: b
katʰaṃ
nú
bʰagavaḥ
śastáṃ
katʰamápratiśastamíti
sá
hovāca
yátra
hótāśvinaṃ
śáṃsannāgneyāsya
krátorgāyatrásya
cʰándasaḥ
pāraṃ
gácʰāttátpratiprastʰātā́
vasatīvárīḥ
parihŕ̥tya
maitrāvaruṇásya
havirdʰā́nayoḥ
prātaranuvākámupā́kurutāduccairhótā
śáṃsati
śanairítaro
jañjapyámāna
ivā́nvāha
tanná
vācā
vā́cam
pratyéti
na
cʰándasā
cʰándaḥ
Verse: 11
Sentence: a
párihite
prātaranuvāké
Sentence: b
yatʰāyatanámevòpāṃśvantaryāmaú
hutvā́
droṇakalaśé
pavítram
prapī́ḍyaṃ
nídadʰāti
tirò'hnayaiścaritvā́
pratyáñcaḥ
pratiparétya
tiròhnayānevá
bʰakṣayādʰvā
átʰānupūrváṃ
yajñapucʰáṃ
saṃstʰā́pya
yá
ūrdʰvā́
antaryāmādgráhāstā́ngr̥hītvā́
viprúṣāṃ
hómaṃ
hutvā́
saṃtániṃ
ca
bahiṣpavamānéna
stutvā́hareva
prátipadyādʰvā
íti
Verse: 12
Sentence: a
tádetè'bʰi
ślókāḥ
Sentence: b
catúrbʰiḥ
saindʰavaíryuktairdʰī́rā
vyájahustámaḥ
Sentence: c
vidvā́ṃso
yé
śatákratu
devā́ḥ
sattramátanvatéti
Verse: 13
Sentence: a
catvā́ro
hyátra
yuktā
bʰávanti
dvau
hótārau
dvā́vadʰvaryū́
Sentence: b
pavernú
śakvèva
hánūni
kalpáyannáhnorántau
vyátiṣajanta
dʰī́rāḥ
Sentence: c
ná
dānavā́
yajñíyaṃ
tántumeṣāṃ
víjānīmo
vítatam
moháyanti
naḥ
Sentence: d
pū́rvasyā́hnaḥ
páriṣiṃṣanti
kárma
taduttareṇābʰivítanvaté'hnā
Sentence: e
durvijñānaṃ
kā́vyaṃ
devátānāṃ
sómāḥ
sómairvyátiṣaktāḥ
plavante
Sentence: f
samānāntsádamukṣanti
háyānkāṣṭʰabʰŕ̥to
yatʰā
Sentence: g
pūrṇā́nparisrútaḥ
kumbʰā́njanamejayasādana
ítyasurarakṣasānyápeyuḥ
Paragraph: 6
Verse: 1
Sentence: a
páñcaivá
mahāyajñā́ḥ
Sentence: b
tā́nyevá
mahāsattrā́ṇi
bʰūtayajñó
manuṣyayajñáḥ
pitr̥yajñó
devayajñó
brahmayajña
íti
Verse: 2
Sentence: a
áharaharbʰūtébʰyo
balíṃ
haret
Sentence: b
tátʰaitám
bʰūtayajñaṃ
sámāpnotyáharahardadyādòdapātrāttátʰaitám
manuṣyayajñaṃ
sámāpnotyáharahaḥ
svadʰā́kuryādòdapātrāttatʰaitám
pitr̥yajñaṃ
sámāpnotyáharahaḥ
svā́hākuryādā́
kāṣṭʰāttátʰaitáṃ
devayajñaṃ
sámāpnoti
Verse: 3
Sentence: a
átʰa
brahmayajñáḥ
Sentence: b
svādʰyāyo
vaí
brahmayajñastásya
vā́
etásya
brahmayajñásya
vā́gevá
juhūrmána
upabʰr̥ccákṣurdʰruvā́
medʰā́
sruváḥ
satyámavabʰr̥tʰáḥ
svargó
loká
udáyanaṃ
yā́vantaṃ
ha
vā́
imā́m
pr̥tʰivī́ṃ
vitténa
pūrṇāṃ
dádaṃlokaṃ
jáyati
tristā́vantaṃ
jayati
bʰū́yāṃsaṃ
cākṣayyaṃ
yá
eváṃ
vidvānáharahaḥ
svādʰyāyámadʰīte
tásmātsvāhyāyò'dʰyetávyaḥ
Verse: 4
Sentence: a
payāahutáyo
ha
vā́
etā́
devā́nām
Sentence: b
yadŕ̥caḥ
sa
yá
eváṃ
vidvānr̥có'harahaḥ
svādʰyāyámadʰīté
payāahutíbʰireva
táddevā́ṃstarpayati
tá
enaṃ
tr̥ptā́starpayanti
yogakṣeméṇa
prāṇéna
rétasā
sarvātmánā
sárvābʰiḥ
púṇyābʰiḥ
sampádbʰirgʰr̥takulyā́
madʰukulyā́ḥ
pitr
́
̥̄ntsvadʰā́
abʰívahanti
Verse: 5
Sentence: a
ājyāhutáyo
ha
vā́
etā́
devā́nām
Sentence: b
yadyájūṃṣi
sa
yá
eváṃ
vidvānyájūṃṣyáharahaḥ
svādʰyāyámadʰītá
ājyāhutíbʰireva
táddevāṃstarpayati
tá
enaṃ
tr̥ptā́starpayanti
yogakṣeméṇa
prāṇéna
ré
Verse: 6
Sentence: a
somāhutáyo
ha
vā́
etā́
devā́nām
Sentence: b
yatsā́māni
sa
yá
eváṃ
vidvāntsā́mānyáharahaḥ
svādʰyāyámadʰīté
somāhutíbʰireva
táddevā́ṃstarpayati
tá
enaṃ
tr̥ptā́starpayanti
yogakṣeméṇa
prāṇéna
ré
Verse: 7
Sentence: a
medāahutáyo
ha
vā́
etā́
devā́nām
Sentence: b
yádatʰarvāṅgirásaḥ
sa
yá
eváṃ
vidvā́natʰarvāṅgirasó'harahaḥ
svādʰyāyámadʰīté
medāahutíbʰireva
táddevā́ṃstarpayati
tá
enaṃ
tr̥ptā́starpayanti
yogakṣeméṇa
prāṇéna
ré
Verse: 8
Sentence: a
madʰvāhútayo
ha
vā́
etā́
devā́nām
Sentence: b
yádanuśā́sanāni
vidyā́
vākovākyámitihāsapurāṇaṃ
gā́tʰā
nārāśaṃsyáḥ
sa
yá
eváṃ
vidvā́nanuśā́sanāni
vidyā́
vākovākyámitihāsapurāṇaṃ
gā́tʰā
nārāśaṃsīrityáharahaḥ
svādʰyāyámadʰīte
madʰvāhutíbʰireva
táddevā́ṃstarpayati
tá
enaṃ
tr̥ptā́starpayanti
yogakṣeméṇa
prāṇéna
ré
Verse: 9
Sentence: a
tásya
vā́
etásya
brahmayajñásya
Sentence: b
catvā́ro
vaṣaṭkārā
yadvā́to
vā́ti
yádvidyótate
yátstanáyati
yádavaspʰū́rjati
tásmādevaṃvidvā́te
vātí
vidyótamāne
stanáyatyavaspʰū́rjatyádʰīyītaivá
vaṣaṭkārā́ṇāmácʰambaṭkārāyā́ti
ha
vaí
punarmr̥tyúm
mucyate
gácʰati
bráhmaṇaḥ
sātmátāṃ
sa
cedápi
prabalámiva
ná
śaknuyādapyékaṃ
devapadamádʰīyītaiva
tátʰā
bʰūtébʰyo
ná
hīyate
Paragraph: 7
Verse: 1
Sentence: a
atʰā́taḥ
svādʰyāyapraśaṃsā́
Sentence: b
priyé
svādʰyāyapravacané
bʰavato
yuktámanā
bʰavatyáparādʰīnó'haraharártʰāntsādʰayate
sukʰáṃ
svapiti
paramacikitsaká
ātmáno
bʰavatīndriyasaṃyamáścaikā́rāmátā
ca
prajñā́r̥ddʰiryáśo
lokapaktíḥ
prájñā
várdʰamānā
catúro
dʰármānbrāhmaṇámabʰiníṣpādayati
brā́hmaṇyam
pratirūpacaryāṃ
yáśo
lokapaktíṃ
lokaḥ
pácyamānaścatúrbʰirdʰármairbrāhmaṇám
bʰunaktyarcáyā
ca
dā́nena
cājyeyátayā
cāvadʰyátayā
ca
Verse: 2
Sentence: a
yé
ha
vai
ké
ca
śrámāḥ
Sentence: b
ime
dyā́vāpr̥tʰivī
ántareṇa
svādʰyāyó
haiva
téṣām
paramátā
kā́ṣṭʰā
yá
eváṃ
vidvā́ntsvādʰyāyámadʰīte
tásmātsvādʰyāyò'dʰyetávyaḥ
Verse: 3
Sentence: a
yádyaddʰa
vā́
ayaṃ
cʰándasaḥ
Sentence: b
svādʰyāyámadʰīte
téna-tena
haivā̀sya
yajñakratúneṣṭám
bʰavati
yá
eváṃ
vidvā́ntsvādʰyāyámadʰīte
tásmātsvādʰyāyò'dʰyetávyaḥ
Verse: 4
Sentence: a
yádi
ha
vā
ápyabʰyáktaḥ
Sentence: b
álaṃkr̥taḥ
súhitaḥ
sukʰe
śáyane
śáyānaḥ
svādʰyāyámadʰīta
ā́
haiva
sá
nakʰāgrébʰyastapyate
yá
eváṃ
vidvā́ntsvādʰyāyámadʰīte
tásmātsvādʰyāyò'dʰyetávyaḥ
Verse: 5
Sentence: a
mádʰu
ha
vā
ŕ̥caḥ
Sentence: b
gʰr̥táṃ
ha
sā́mānyamŕ̥taṃ
yájūṃṣi
yáddʰa
vā́
ayáṃ
vākovākyámadʰīté
kṣīraudanamāṃsaudanaú
haiva
taú
Verse: 6
Sentence: a
mádʰunā
ha
vā́
eṣá
devā́ṃstarpayati
Sentence: b
yá
eváṃ
vidvānr̥có'harahaḥ
svādʰyāyámadʰīte
tá
enaṃ
tr̥ptā́starpayanti
sárvaiḥ
kā́maiḥ
sárvairbʰógaiḥ
Verse: 7
Sentence: a
gʰr̥téna
ha
vā́
eṣá
devā́ṃstarpayati
Sentence: b
yá
eváṃ
vidvāntsā́mānyáharahaḥ
svādʰyāyámadʰīte
tá
enaṃ
tr̥ptā́
Verse: 8
Sentence: a
amŕ̥tena
ha
vā́
eṣá
devā́ṃstarpayati
Sentence: b
yá
eváṃ
vidvānyájūṃṣyáharahaḥ
svādʰyāyámadʰīte
tá
enaṃ
tr̥ptā́
Verse: 9
Sentence: a
kṣīraudanamāṃsaudanā́bʰyāṃ
ha
vā́
eṣá
devā́ṃstarpayati
Sentence: b
yá
eváṃ
vidvā́nvākovākyámitihāsapurāṇamityáharahaḥ
svādʰyāyámadʰīte
tá
enaṃ
tr̥ptā́
Verse: 10
Sentence: a
yánti
vā
ā́paḥ
Sentence: b
étyāditya
éti
candrámā
yánti
nákṣatrāṇi
yátʰā
ha
vā́
etā́
devátā
nèyurná
kuryureváṃ
haiva
tadáharbrāhmaṇó
bʰavati
yadáhaḥ
svādʰyāyaṃ
nā̀dʰīte
tásmātsvādʰyāyò'dʰyetávyastásmādapyŕ̥caṃ
vā
yájurvā
sā́ma
vā
gā́tʰāṃ
vā
kúṃvyāṃ
vābʰivyā́haredvratasyā́vyavacʰedāya
Paragraph: 8
Verse: 1
Sentence: a
prajā́patirvā́
idamágra
āsīt
Sentence: b
éka
eva
sò'kāmayata
syām
prájāyeyéti
sò'śrāmyatsa
tápo'tapyata
tásmācʰrāntāttepānāttráyo
lokā́
asr̥jyanta
pr̥tʰivyántárikṣaṃ
dyaúḥ
Verse: 2
Sentence: a
sá
imāṃstrī́ṃlokā́nabʰítatāpa
Sentence: b
tébʰyastaptébʰyastrī́ṇi
jyótīṃṣyajāyantāgniryò'yam
pávate
sū́ryaḥ
Verse: 3
Sentence: a
sá
imā́ni
trī́ṇi
jyótīṃṣyabʰitatāpa
Sentence: b
tébʰyastaptébʰyastráyo
védā
ajāyantāgnérr̥gvedó
vāyóryajurvedaḥ
sū́ryātsāmavedáḥ
Verse: 4
Sentence: a
sá
imāṃstrīnvédānabʰítatāpa
Sentence: b
tébʰyastaptébʰyastrī́ṇi
śukrā́ṇyajāyanta
bʰūrítyr̥gvedādbʰúva
íti
yajurvedātsvaríti
sāmavedāttádr̥gvedénaivá
hotramákurvata
yajurvedenā́dʰvaryavaṃ
sāmavedénodgītʰaṃ
yádevá
trayyaí
vidyā́yai
śukraṃ
téna
brahmatvamatʰóccakrāma
Verse: 5
Sentence: a
té
devā́ḥ
prajā́patimabruvan
Sentence: b
yádi
na
r̥któ
vā
yajuṣṭó
vā
sāmató
vā
yajño
hváletkénainam
bʰiṣajyeméti
Verse: 6
Sentence: a
sá
hovāca
Sentence: b
yádyr̥kto
bʰūríti
caturgr̥hītamā́jyaṃ
gr̥hītvā
gā́rhapatye
juhavatʰa
yádi
yajuṣṭo
bʰúva
íti
caturgr̥hītamā́jyaṃ
gr̥hītvā̀gnīdʰrī́ye
juhavatʰānvāhāryapácane
vā
haviryajñe
yádi
sāmataḥ
sváríti
caturgr̥hītamā́jyaṃ
gr̥hītvā̀havanī́ye
juhavatʰa
yádyu
ávijñātamásatsárvāṇyanudrútyāhavanī́ye
juhavatʰa
tádr̥gvedénaivárgvedám
bʰiṣajyáti
yajurvedéna
yajurvedáṃ
sāmavedéna
sāmavedaṃ
sa
yátʰā
párvaṇā
párva
saṃdadʰyā́deváṃ
haiva
sa
sáṃdadʰāti
yá
etā́bʰirbʰiṣajyatyátʰa
yo
hā́to'nyéna
bʰiṣajyáti
yátʰā
śīrṇéna
śīrṇáṃ
saṃdʰítsedyátʰā
vā
śīrṇé
garámabʰinidadʰyā́devaṃ
tattásmādevaṃvídamevá
brahmā́ṇaṃ
kurvīta
nā́nevaṃvidam
Verse: 7
Sentence: a
tádāhuḥ
Sentence: b
yádr̥cā́
hotráṃ
kriyáte
yájuṣā́dʰvaryavaṃ
sā́mnodgītʰó'tʰa
kéna
brahmatvamítyanáyā
trayyā́
vidyayéti
ha
brūyāt
Paragraph: 9
Verse: 1
Sentence: a
prajā́patirha
vā́
eṣa
yádaṃśuḥ
Sentence: b
sò'syaiṣá
ātmaìvā̀tmā
hyáyám
prajā́patirvā́gevā́dābʰyaḥ
sa
yádaṃśúḥ
gr̥hītvā́dābʰyaṃ
gr̥hṇā́tyātmā́namevā̀syaitátsaṃskŕ̥tya
tásminnetāṃ
vā́cam
prátiṣṭʰāpayati
Verse: 2
Sentence: a
átʰa
máno
ha
vā́
aṃśúḥ
Sentence: b
vāgádābʰyaḥ
prāṇá
evā̀ṃśúrudānó'dābʰyaścákṣurevā̀ṃśuḥ
śrótramádābʰyastadyádetau
gráhau
gr̥hṇánti
sarvatvā́yaivá
kr̥tsnátāyai
Verse: 3
Sentence: a
átʰa
devā́śca
ha
vā
ásurāśca
Sentence: b
ubʰáye
prājāpatyā
aspardʰanta
tá
etásminnevá
yajñé
prajā́patāvaspardʰantāsmā́kamayáṃ
syādasmā́kamayáṃ
syādíti
Verse: 4
Sentence: a
táto
devā́ḥ
árcantaḥ
śrā́myantaścerustá
etaṃ
gráhaṃ
dadr̥śuretamádābʰyaṃ
támagr̥hṇata
te
sávanāni
prā́vr̥hanta
te
sárvaṃ
yajñaṃ
sámavr̥ñjatāntárāyannásurānyajñā́t
Verse: 5
Sentence: a
té
hocuḥ
Sentence: b
ádabʰāma
vā́
enāníti
tásmādádābʰyo
na
vaí
no'dabʰanníti
tásmādádābʰyo
vāgvā
ádābʰyaḥ
sèyamádabdʰā
vāktásmādvevā́dābʰya
eváṃ
ha
vaí
dviṣato
bʰrā́tr̥vyasya
sárvaṃ
yajñaṃ
sáṃvr̥ṅkta
eváṃ
dviṣántam
bʰrā́tr̥vyaṃ
sárvasmādyajñānnírbʰajati
bahirdʰā́
karoti
yá
u
evámetadvéda
Verse: 6
Sentence: a
sa
yénaiva
pā́treṇāṃśúṃ
gr̥hṇā́ti
Sentence: b
tásminneva
pā́tre
nigrābʰyā̀bʰyo'pá
ānī́ya
tásminnetā́naṃśū́ngr̥hṇāti
Verse: 7
Sentence: a
upayāmágr̥hīto'si
Sentence: b
agnáye
tvā
gāyatrácʰandasaṃ
gr̥hṇāmī́ti
gāyatrám
prātaḥsavanaṃ
tátprātaḥsavanam
právr̥hatī́ndrāya
tvā
triṣṭupcʰandasaṃ
gr̥hṇāmī́ti
traíṣṭubʰam
mā́dʰyandinaṃ
sávanaṃ
tanmā́dʰyandinaṃ
savanam
právr̥hati
víśvebʰyastvā
devébʰyo
jágaccʰandasaṃ
gr̥hṇāmī́ti
jā́gataṃ
tr̥tīyasavanaṃ
táttr̥tīyasavanam
právr̥hatyanuṣṭúpte'bʰigara
íti
yadvā́
ūrdʰvaṃ
sávanebʰyastadā́nuṣṭubʰaṃ
tádevaìtatprávr̥hati
tannā̀bʰíṣuṇoti
vájro
vai
grā́vā
vāgádābʰyo
nedvájreṇa
vā́caṃ
hinásānī́ti
Verse: 8
Sentence: a
aṃśū́nevā́dʰūnoti
Sentence: b
vréśīnāṃ
tvā
pátmannā́dʰūnomi
kukūnánānāṃ
tvā
pátmannā́dʰūnomi
bʰandánānāṃ
tvā
pátmannā́dʰūnomi
madíntamānāṃ
tvā
pátmannā́dʰūnomi
madʰúntamānāṃ
tvā
pátmannā́dʰūnomī́tyetā
vai
daívīrā́pastadyā́ścaiva
daívīrā́po
yā́ścemā́
mānuṣyástā́bʰirevā̀sminnetádubʰáyībʰī
rásaṃ
dadʰāti
Verse: 9
Sentence: a
śukráṃ
tvā
śukra
ā́dʰūnomī́ti
Sentence: b
śukraṃ
hyètácʰukrá
ādʰūnotyáhno
rūpe
sū́ryasya
raśmiṣvíti
tadáhnaścaivaìnametádrūpe
sū́ryasya
ca
raśmiṣvā́dʰūnoti
Verse: 10
Sentence: a
kakubʰáṃ
rūpáṃ
vr̥ṣábʰasya
rocate
br̥hadíti
Sentence: b
etadvaí
kakubʰáṃ
rūpáṃ
vr̥ṣabʰásya
rocate
br̥hadyá
eṣa
tápati
śukráḥ
śukrásya
purogāḥ
sómaḥ
sómasya
purogā
íti
tácʰukrámevaìtácʰukrásya
purogā́ṃ
karóti
sómaṃ
sómasya
purogāṃ
yátte
somā́dābʰyaṃ
nā́ma
jā́gr̥vi
tásmai
tvā
gr̥hṇāmī́tyetáddʰa
vā́
asyā́dābʰyaṃ
nā́ma
jā́gr̥vi
yadvāktadvā́camevaìtádvācé
gr̥hṇāti
Verse: 11
Sentence: a
átʰopaniṣkrámya
juhoti
Sentence: b
tásmai
te
soma
sómāya
svāhéti
tatsómamevaìtatsómāya
juhoti
tátʰo
vā́camagnau
na
právr̥ṇaktyátʰa
híraṇyamabʰivyánityasā́veva
bandʰustásya
tā́vatīreva
dákṣiṇā
yā́vatīraṃśóḥ
Verse: 12
Sentence: a
átʰāṃśūnpúnarápyarjati
Sentence: b
uśiktváṃ
deva
somāgnéḥ
priyam
pātʰó'pīhi
vaśī
tváṃ
deva
soméndrasya
priyaṃ
pātʰó'pīhyasmátsakʰā
tváṃ
deva
soma
víśveṣāṃ
devā́nām
priyam
pātʰó'pīhī́ti
sávanāni
vā́
adaḥ
právr̥hati
tā́nyevaìtatpúnarā́pyāyayatyáyātayāmāni
karoti
tairáyātayāmairyajñáṃ
tanvate
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.