TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 71
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    urváśī hāpsarā́ḥ
Sentence: b    
purūrávasamaiḍáṃ cakame táṃ ha vindámānovāca tríḥ sma mā́hno vaitaséna daṇḍéna hatādakāmā́ṃ sma nípadyāsai sma tvā nagnáṃ darśameṣa vaí na strīṇā́mupacāra íti

Verse: 2 
Sentence: a    
sā́ hāsminyóguvāsa
Sentence: b    
ápi hāsmādgarbʰíṇyāsa tā́vajjyoggʰāsminnuvāsa táto ha gandʰarvāḥ sámūdire jyogvā́ iyámurváśī manuṣyèṣvavātmīdúpajānīta yátʰeyam púnarāgácʰedíti tásyai hā́virdvyùraṇā śáyana úpabaddʰāsa táto ha gandʰarvā́ anyataramúraṇam prámetʰuḥ

Verse: 3 
Sentence: a    
sā́ hovāca
Sentence: b    
avīrá iva bata me'janá iva putráṃ harantī́ti dvitī́yam prámetʰuḥ sā́ ha tátʰaivòvāca

Verse: 4 
Sentence: a    
átʰa hāyámīkṣā́ṃ cakre
Sentence: b    
katʰaṃ nu tádavīráṃ katʰámajanáṃ syādyátrāhaṃ syāmíti nagná evā̀nū́tpapāta ciraṃ tánmene yadvā́saḥ paryádʰāsyata táto ha gandʰarvā́ vidyútaṃ janayā́ṃ cakrustaṃ yátʰā dívaiváṃ nagnáṃ dadarśa táto haivèyáṃ tiróbabʰūva púnaraimītyéttiróbʰūtāṃ ādʰyā jálpankurukṣetráṃ samáyā cacārānyātaḥplakṣéti bísavatī tásyai hādʰyanténa vavrāja táddʰa tā́ apsarása ātáyo bʰūtvā páripupluvire

Verse: 5 
Sentence: a    
táṃ heyáṃ jñātvòvāca
Sentence: b    
ayaṃ vai manuṣyò yásminnahamávātsamíti tā́ hocustásmai vā́ āvírasāméti tatʰéti tásmai hāvírāsuḥ

Verse: 6 
Sentence: a    
tā́ṃ hāyáṃ jñātvā̀bʰipárovāda
Sentence: b    
haye jā́ye mánasā tíṣṭʰa gʰore vácāṃsi miśrā́ kr̥ṇavāvahai nu nau mántrā ánuditāsa ete máyaskaranpáratare canā́hannityúpa rama saṃ vadāvahā íti haivaìnāṃ táduvāca

Verse: 7 
Sentence: a    
taṃ hétarā prátyuvāca
Sentence: b    
kímetā́ vācā́ kr̥ṇavā távāham prā́kramiṣamuṣásāmagríyeva
Sentence: c    
purūravaḥ púnarástam párehi durāpanā vā́ta ivāhámasmī́ti na vai tvaṃ tádakaroryádahamábravaṃ durā́pā vā́ ahaṃ tváyaitárhyasmi púnargr̥hā́nihī́ti haivaìnaṃ táduvāca

Verse: 8 
Sentence: a    
átʰa hāyam páridyūna uvāca
Sentence: b    
sudevó adyá prapátedánāvr̥tparāvátam paramām gántavā́u
Sentence: c    
ádʰā śayīta nírr̥terupastʰé'dʰainaṃ vŕ̥kā rabʰasā́so adyuríti sudevò'dyódvā badʰnīta prá patettádenaṃ vŕ̥kā śvā́no vādyuríti haiva táduvāca

Verse: 9 
Sentence: a    
taṃ hétarā prátyuvāca
Sentence: b    
púrūravo mā́ mr̥tʰā prápapto mā́ tvā vŕ̥kāso áśivāsa u kṣan
Sentence: c    
na vai straíṇāni sakʰyā́ni santi sālāvr̥kā́ṇāṃ hŕ̥dayānyetéti maìtadā́dr̥tʰā na vai straíṇaṃ sakʰyámasti púnargr̥hā́nihī́ti haivaìnaṃ táduvāca

Verse: 10 
Sentence: a    
yadvírūpā́caram
Sentence: b    
mártyeṣvávasaṃ rā́trīḥ śarádaścátasraḥ
Sentence: c    
gʰr̥tásya stokáṃ sakr̥dáhnu āśnāṃ tā́devèdáṃ tātr̥pāṇā́ carāmī́ti tádetáduktapratyuktám pañcadaśarcám bahvr̥cāḥ prā́hustásyai ha hŕ̥dayamāvyayā́ṃ cakāra

Verse: 11 
Sentence: a    
sā́ hovāca
Sentence: b    
saṃvatsaratamīṃ rā́trimā́gacʰatāttánma ékāṃ rā́trimánte śayitā́se jātá u te'yaṃ tárhi putró bʰavitéti ha saṃvatsaratamīṃ rā́trimā́jagāméddʰiraṇyavimitā́ni táto hainamékamūcuretatprápadyasvéti táddʰāsmai tā́mupaprájidʰyuḥ

Verse: 12 
Sentence: a    
sā́ hovāca
Sentence: b    
gandʰarvā vaí te prātarváraṃ dātā́rastáṃ vr̥ṇāsā íti taṃ vaí me tvámevá vr̥ṇīṣvéti yuṣmā́kamevaíko'sānī́ti brūtādíti tásmai ha prātárgandʰarvā váraṃ daduḥ hovāca yuṣmā́kamevaíko'sānī́ti

Verse: 13 
Sentence: a    
hocuḥ
Sentence: b    
na vai sā́ manuṣyèṣvagnéryajñíyā tanū́rasti yáyeṣṭvā̀smā́kamékaḥ syādíti tásmai ha stʰālyāmópyāgnim prádaduranéneṣṭvā̀smā́kaméko bʰaviṣyasī́ti táṃ ca ha kumāráṃ cādāyā́vavrāja só'raṇya evā̀gníṃ nidʰā́ya kumāréṇaiva grā́maméyāya púnaraimītyéttiróbʰūtaṃ yò'gníraśvattʰaṃ taṃ yā́ stʰālī́ śamīṃ tāṃ ha púnargandʰarvānéyāya

Verse: 14 
Sentence: a    
hocuḥ
Sentence: b    
saṃvatsaráṃ cātuṣprāśyámodanám paca etásyaivā̀śvattʰásya tisrástisraḥ samídʰo gʰr̥ténānvájya samídvatībʰirgʰr̥távatībʰirr̥gbʰírabʰyā́dʰattātsa yastáto'gnírjanitā eva bʰavitéti

Verse: 15 
Sentence: a    
hocuḥ
Sentence: b    
paró'kṣamiva vā́ etadā́śvattʰīmevòttarāraṇíṃ kuruṣva śamīmáyīmadʰarāraṇiṃ sa yastáto'gnírjanitā eva bʰavitéti

Verse: 16 
Sentence: a    
hocuḥ
Sentence: b    
paró'kṣamiva vā́ etadā́śvattʰīmévottarāraṇíṃ kuruṣvā́śvattʰīmadʰarāraṇiṃ sa yastáto'gnírjanitā eva bʰavitéti

Verse: 17 
Sentence: a    
sa ā́śvattʰīmevòttarāraṇíṃ cakré
Sentence: b    
ā́śvattʰīmadʰarāraṇiṃ sa yastáto'gnírjajñe eva āsa téneṣṭvā́ gandʰarvā́ṇāméka āsa tásmādā́śvattʰīmevòttarāraṇíṃ kurvītā́śvattʰīmadʰarāraṇiṃ sa yastáto'gnirjā́yate eva bʰavati téneṣṭvā́ gandʰarvā́ṇāméko bʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
prajā́patirha cāturmāsyaírātmā́naṃ vídadʰe
Sentence: b    
imámeva dákṣiṇam bāhúṃ vaiśvadeváṃ havírakuruta tásyāyámevā̀ṅgúṣṭʰa āgneyáṃ havíridáṃ saumyámidáṃ sāvitráṃ

Verse: 2 
Sentence: a    
sa vai várṣiṣṭʰaḥ puroḍā́śo bʰavati
Sentence: b    
tásmādiyámāsāṃ várṣiṣṭʰedáṃ sārasvatámidám pauṣṇamátʰa eṣá upáriṣṭāddʰástasya saṃdʰistánmārutámidáṃ vaiśvadevaṃ dórdyāvāpr̥tʰivī́yaṃ tadvā ániruktam bʰavati tásmāttadániruktam

Verse: 3 
Sentence: a    
ayámeva dákṣiṇa ūrúrvaruṇapragʰāsā́ḥ
Sentence: b    
tásya yā́ni páñca havī́ṃṣi samāyī́ni tā́ imāḥ páñcāṅgúlayaḥ kulpʰā́vevaìndrāgnáṃ havistadvaí dvidevátyam bʰavati tásmādimau dvaú kulpʰā́vidáṃ vāruṇámidám mārutamánūkaṃ kāyastadvā ániruktam bʰavati tásmāttadániruktam

Verse: 4 
Sentence: a    
múkʰamevā̀syānīkavatī́ṣṭiḥ
Sentence: b    
múkʰaṃ prāṇā́nāmánīkamúraḥ sāṃtapanīyórasā hi sámiva tapyáta udáraṃ gr̥hamedʰī́yā pratiṣṭʰā vā́ udáram prátiṣṭʰityā evá śiśnā́nyevā̀sya kraiḍináṃ havíḥ śiśnairhi krī́ḍatīvāyámevā́vāṅ prāṇá ādityéṣṭiḥ

Verse: 5 
Sentence: a    
ayámevóttara ūrúrmahāhavíḥ
Sentence: b    
tásya yā́ni páñca havī́ṃṣi samāyī́ni tā́ imāḥ páñcāṅgúlayaḥ kulpʰā́vevaìndrāgnáṃ havistadvaí dvidevátyam bʰavati tásmādimau dvaú kulpʰā́vidám māhendrámidáṃ vaiśvakarmaṇaṃ tadvā ániruktam bʰavati tásmāttadániruktamátʰa yádidámantárudáre tátpitr̥yajñastadvā ániruktam bʰavati tásmāttadániruktam

Verse: 6 
Sentence: a    
ayámevóttaro bāhúḥ śunāsīrī́yam
Sentence: b    
tásya yā́ni páñca havī́ṃṣi samāyī́ni tā́ imāḥ páñcāṅgúlayó'tʰa eṣá upáriṣṭāddʰástasya saṃdʰistácʰunāsīrī́yamidáṃ vāyavyáṃ dóḥ sauryaṃ tadvā ániruktam bʰavati tásmāttadániruktam

Verse: 7 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
cāturmāsyā́ni tríṣaṃdʰīni dvisamastā́ni tásmādimā́ni púruṣasyā́ṅgāni tríṣaṃdʰīni dvisamastā́ni téṣāṃ vaí caturṇāṃ dváyostrī́ṇi-trīṇi havīṃṣyániruktāni bʰavanti dvé-dve dváyoḥ

Verse: 8 
Sentence: a    
téṣāṃ vaí catúrṣvagním mantʰanti
Sentence: b    
tásmāccatúrbʰiráṅgairā́yute dváyoḥ práṇayanti tásmāddvā́bʰyāmetyevámu ha prajā́patiścāturmāsyaírātmā́naṃ vídadʰe tátʰo evaìvaṃvidyájamānaścātúrmāsyaírātmā́naṃ vídʰatte

Verse: 9 
Sentence: a    
tádāhuḥ
Sentence: b    
svárgāyatraṃ vaiśvadeváṃ havíḥ syātsarvátraiṣṭubʰaṃ varuṇapragʰāsā́ḥ sarvájāgatam mahāhavíḥ sarvā́nuṣṭubʰaṃ śunāsīrī́yaṃ catuṣṭomasyā́psyā íti tádu tatʰā́ kuryādyattvā́ etā́nyabʰisampádyante ténaivā̀sya sa kā́ma úpāpto bʰavati

Verse: 10 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
cāturmāsyā́ni dvāṣaṣṭā́ni trī́ṇi śatā́ni br̥hatyáḥ sámpadyante tádebʰiḥ saṃvatsaráṃ ca mahāvratáṃ cāpnotyátʰo dvípratiṣṭʰo vā́ ayaṃ yájamāno yájamānamevaìtátsvargé loka ā́yātayati prátiṣṭʰāpayati

Paragraph: 3 
Verse: 1 
Sentence: a    
śauceyó ha prā́cīnayogyaḥ
Sentence: b    
uddā́llkamā́ruṇimā́jagāma brahmódyamagnihotráṃ vividiṣāmī́ti

Verse: 2 
Sentence: a    
hovāca
Sentence: b    
gaútama kā́ te'gnihotrī vatsaḥ kimúpasr̥ṣṭā kíṃ saṃyójanaṃ kíṃ duhyámānaṃ kíṃ dugdʰaṃ kímāhriyámāṇaṃ kimádʰiśritaṃ kímavajyotyámānaṃ kímadbʰíḥ pratyā́nītaṃ kímudvāsyámānaṃ kimúdvāsitaṃ kímunnīyámānaṃ kimúnnītaṃ kimúdyataṃ kíṃ hriyámāṇaṃ kiṃ nígr̥hītam

Verse: 3 
Sentence: a    
kā́ṃ samídʰamā́dadʰāsi pūrvā́hutiḥ kimúpāsīṣadaḥ kimápaikṣiṣṭʰāḥ kóttarā́hutiḥ

Verse: 4 
Sentence: a    
kíṃ hutvā prákampayasi
Sentence: b    
kiṃ srúcam parimŕ̥jya kūrce nyámārjīḥ kíṃ dvitī́yam parimŕ̥jya dakṣiṇato hástamúpāsīṣadaḥ kim pū́rvam prā́śīḥ kíṃ dvitī́yaṃ kímutsŕ̥pyāpāḥ kíṃ srucyápá ānī́ya níraukṣīḥ kíṃ dvitī́yaṃ kíṃ tr̥tī́yametāṃ díśamúdaukṣīḥ kíṃ jagʰánenāhavanī́yamapo nyánaiṣīḥ kiṃ sámatiṣṭʰipo yádi vā́ etádvidvā́nagnihotramáhauṣīrátʰa te hutaṃ yádyu ávidvānáhutamevá ta íti

Verse: 5 
Sentence: a    
hovāca
Sentence: b    
íḍaivá me mānavyágnihotrī́ vāyavyò vatsáḥ sajūrúpasr̥ṣṭā virā́ṭ saṃyójanamāśvináṃ duhyámānaṃ vaiśvadeváṃ dugdʰáṃ vāyavyámāhriyámāṇamāgneyamádʰiśritamaindrāgnámavajyotyamnānaṃ vāruṇámadbʰíḥ pratyā́nītaṃ vāyavyámudvāsyámānaṃ dyāvāpr̥tʰivyámúdvāsitamāśvinámunnīyámānaṃ vaiśvadevamúnnītam mahādevāyódyataṃ vāyavyáṃ hriyámāṇaṃ vaiṣṇavaṃ nígr̥hītam

Verse: 6 
Sentence: a    
átʰa yā́ṃ samídʰamādádʰāmi
Sentence: b    
ā́hutīnāṃ sā́ pratiṣṭʰā pūrvā́hutirdevāṃstáyāpraiṣaṃ yádupā́sīṣadam bārhaspatyaṃ tadyádapaíkṣiṣīmáṃ cāmúṃ ca lokau téna sámadʰāṃ yóttarā́hutirmāṃ táyā svargé lokè'dʰām

Verse: 7 
Sentence: a    
átʰa yáddʰutvā́ prakampáyāmi
Sentence: b    
vāyavyáṃ tadyatsrúcam parimŕ̥jya kūrce nyámārjiṣadʰivanaspatīṃsténāpraiṣaṃ yáddvitī́yam parimŕ̥jya dakṣiṇato hástamupā́sīṣadaṃ pitr̥̄ṃsténāpraiṣaṃ yatpū́rvam prā́śiṣam māṃ ténāpraiṣaṃ yáddvitī́yam prajāṃ tenā́tʰa yádutsr̥pyā́pām paśūṃsténāpraiṣaṃ yátsrucyápá ānī́ya niraúkṣiṣaṃ sarpadevajanāṃsténāpraiṣaṃ yáddvitī́yaṃ gandʰarvāpsarásastenā́tʰa yáttr̥tī́yametāṃ díśamudaúkṣiṣaṃ svargásya lokásya téna dvā́raṃ vyávāriṣaṃ yájjagʰánenāhavanī́yamapo nyánaiṣamasmaí lokā́ya téna vŕ̥ṣṭimadāṃ yátsamátiṣṭʰipaṃ yátpr̥tʰivyā́ ūnaṃ tatténāpūpuramítyetánnau bʰagavantsahéti hovāca

Verse: 8 
Sentence: a    
śauceyó jñaptáḥ
Sentence: b    
prakṣyā́mi tvèva bʰágavantamíti pr̥cʰaìvá prācīnayogyéti hovāca yásminkāla úddʰr̥tāste'gnáyaḥ syúrupā́vahr̥tāni pā́trāṇi hoṣyantsyā átʰa ta āhavanī́yo'nugácʰedvéttʰa tádbʰayaṃ yadátra júhvato bʰavatī́ti vedéti hovāca purā́ cirā́dasya jyeṣṭʰáḥ putró mriyeta yásyaitadáviditaṃ syā́dvidyā́bʰistvèvā̀hámatāriṣamíti kíṃ viditaṃ prā́yaścittiríti prāṇá udānamápyagādíti gā́rhapatya ā́hutiṃ juhuyāṃ saìva prā́yaścittirna tadā́gaḥ kurvīyétyetánnau bʰagavantsahéti hovāca

Verse: 9 
Sentence: a    
śauceyó jñaptáḥ
Sentence: b    
prakṣyā́mi tvèva bʰágavantamíti pr̥cʰaìvá prācīnayogyéti hovāca yátra ta etásminnevá kāle gā́rhapatyo'nugádvéttʰa tádbʰayaṃ yadátra júhvato bʰávatī́ti vedéti hovāca purā́ cirā́dasya gr̥hápatirmriyeta yásyaitadáviditaṃ syādvidyā́bʰistvèvā̀hámatāriṣamíti kíṃ viditaṃ prā́yaścittirítyudānáḥ prāṇamápyagādítyāhavanī́ya ā́hutiṃ juhuyāṃ saìva prā́yaścittirna tadā́gaḥ kurvīyétyetánnau bʰagavantsahéti hovāca

Verse: 10 
Sentence: a    
śauceyó jñaptáḥ
Sentence: b    
prakṣyā́mi tvèva bʰágavantamíti pr̥cʰaìvá prācīnayogyéti hovāca yátra ta etásminnevá kālè'nvā?āryapácano'nugácʰedvéttʰa tádbʰayaṃ yadátra júhvato bʰávatī́ti vedéti hovāca purā́ cirā́dasya sárve paśávo mriyeranyásyaitadáviditaṃ syā́dvidyā́bʰistvèvā̀hámatāriṣamíti kíṃ viditaṃ prā́yaścittiríti vyāná udānamápyagādíti gā́rhapatya ā́hutiṃ juhuyāṃ saìva prā́yaścittirna tadā́gaḥ kurvīyétyetánnau bʰagavantsahéti hovāca

Verse: 11 
Sentence: a    
śauceyó jñaptáḥ
Sentence: b    
prakṣyā́mi tvèvá bʰágavantamíti pr̥cʰaìvá prācīnayogyéti hovāca yátra ta etásminnevá kāle sárve'gnáyo'nugácʰeyurvéttʰa tádbʰayaṃ yadátra júhvato bʰávatī́ti vedéti hovāca purā́ cirā́dasyādāyādaṃ kúlaṃ syādyásyaitadáviditaṃ syādvidyā́bʰistvèvā̀hámatāriṣamíti kíṃ viditaṃ prā́yaścittiríti purā́ cirā́dagním matʰitvā yāṃ díśaṃ vā́to vāyāttāṃ díśamāhavanī́yamuddʰŕ̥tya vāyavyā̀mā́hutiṃ juhuyāṃ vidyāṃ sámr̥ddʰam me'gnihotráṃ sarvadevátyaṃ vāyuṃ hyèva sárvāṇi bʰūtā́nyapíyánti vāyoḥ púnarvisr̥jyánte saìva prā́yaścittirna tadā́gaḥ kurvī́yétyetánnau bʰagavantsahéti hovāca

Verse: 12 
Sentence: a    
śauceyó jñaptáḥ
Sentence: b    
prakṣyā́mi tvèva bʰágavantamíti pr̥cʰaìvá prācīnayogyéti hovāca yátra ta etásminneva kālé nivāte sárve'gnáyo'nugácʰeyurvéttʰa tádbʰayaṃ yadátra júhvato bʰavatī́ti vedéti hovācā́priyamevā̀smíṃloke páśyetā́priyamamuṣminyásyaitadáviditaṃ syādvidyā́bʰistvèvā̀hámatāriṣamíti kíṃ viditaṃ prā́yaścittiríti purā́ cirā́dagním matʰitvā prā́ñcamāhavanī́yamuddʰŕ̥tya jagʰánenāhavanī́yamupavíśyāhámevaìnatpibeyaṃ vidyāṃ sámr̥ddʰam me'gnihotráṃ sarvadevátyam brāhmaṇaṃ hyèva sárvāṇi bʰūtā́nyapiyánti brāhmaṇātpúnarvisr̥jyánte saìva prā́yaścittirna tadā́gaḥ kurvīyetyátʰa vā́ ahámetannā̀vediṣamíti hovāca

Verse: 13 
Sentence: a    
śauceyó jñaptáḥ
Sentence: b    
imā́ni samitkāṣṭʰānyúpāyāni bʰágavantamíti hovāca yádevaṃ nā́vakṣyo mūrdʰā́ te vyápatiṣyadehyúpehī́ti tatʰéti taṃ hópaninye tásmai haitā́ṃ śokatarāṃ vyā́hr̥timuvāca yátsatyaṃ tásmādu satyámevá vadet

Paragraph: 4 
Verse: 1 
Sentence: a    
brahmacáryamā́gāmítyāha
Sentence: b    
bráhmaṇa evaìtádātmā́naṃ nívedayati brahmacāryásānī́tyāha bráhmaṇa evaìtádātmā́nam páridadātyátʰainamāha ko nā́māsī́ti prajā́patirvai káḥ prājāpatyámevaìnaṃ tátkr̥tvópanayate

Verse: 2 
Sentence: a    
átʰāsya hástaṃ gr̥hṇāti
Sentence: b    
índrasya brahmacāryásyagnírācāryástávāhámācāryástávāsāvítyete vai śréṣṭʰe báliṣṭʰe deváte etā́bʰyāmevaìnaṃ śréṣṭʰābʰyām báliṣṭʰābʰyāṃ devátābʰyām páridadāti tátʰā hāsya brahmacārī na kā́ṃ canā́rtimā́rcʰati na sa yáevaṃ véda

Verse: 3 
Sentence: a    
átʰainam bʰūtébʰyaḥ páridadāti
Sentence: b    
prajā́pataye tvā páridadāmi devā́ya tvā savitre páridadāmī́tyete vai śréṣṭʰe várṣiṣṭʰe deváte etā́bʰyāmevaìnaṃ śréṣṭʰābʰyāṃ várṣiṣṭʰābʰyāṃ devátābʰyām páridadāti tátʰā hāsya brahmacārī na kā́ṃ canā́rtimārcʰati na sa evaṃ véda

Verse: 4 
Sentence: a    
adbʰyastvaúṣadʰībʰyaḥ páridadāmī́ti
Sentence: b    
tádenamadbʰyaścaúṣadʰibʰyaśca páridadāti dyā́vāpr̥tʰivī́bʰyāṃ tvā páridadāmī́ti tádenamābʰyāṃ dyā́vāpr̥tʰivī́bʰyām páridadāti yáyoridaṃ sárvamádʰi víśvebʰyastvā bʰūtébʰyaḥ paridadāmyariṣṭyā íti tádenaṃ sárvebʰyo bʰūtébʰyaḥ páridadātyáriṣṭyai tátʰā hāsya brahmacārī na kā́ṃ canā́rtimā́rcʰati na sa evaṃ véda

Verse: 5 
Sentence: a    
brahmacāryásī́tyāha
Sentence: b    
bráhmaṇa evaìnaṃ tatpáridadātyapò'śā nétyamŕ̥taṃ ā́po'mŕ̥tamaśānétyevaìnaṃ tádāha kárma kurvíti vīryáṃ vai kárma vīryáṃ kurvítyevaìnaṃ tádāha samídʰamā́dʰehī́ti sámintsvātmā́naṃ téjasā brahmavarcasenétyevaìnaṃ tadāha mā́ śuṣuptʰā íti mā́ mr̥tʰā ítyevaìnaṃ tádāhāpò'śānétyamŕ̥taṃ ā́po'mŕ̥tamaśānétyevaìnaṃ tádāha tádenamubʰayáto'mŕ̥tena párigr̥hṇāti tátʰā hāsya brahmacārī na kā́ṃ canā́rtimā́rcʰati na sa evaṃ véda

Verse: 6 
Sentence: a    
átʰāsmai sāvitrīmánvāha
Sentence: b    
tā́ṃ ha smaitā́m purā́ saṃvatsaré'nvāhuḥ saṃvatsarásammitā vai gárbʰāḥ prájāyante jātá evā̀smiṃstadvā́caṃ dadʰma íti

Verse: 7 
Sentence: a    
átʰa ṣaṭsu mā́seṣu
Sentence: b    
ṣaḍvā́ r̥távaḥ saṃvatsarásya saṃvatsarásammitā vai gárbʰāḥ prájāyante jātá evā̀smiṃstadvā́caṃ dadʰma íti

Verse: 8 
Sentence: a    
átʰa caturviṃśatyahé
Sentence: b    
cáturviṃśatirvaí saṃvatsarásyārdʰamāsā́ḥ saṃvatsarásammitā vai gárbʰāḥ prájāyante jātá evā̀smiṃstadvā́caṃ dadʰma íti

Verse: 9 
Sentence: a    
átʰa dvādaśāhé
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarásya saṃvatsarásam

Verse: 10 
Sentence: a    
átʰa ṣaḍahé
Sentence: b    
ṣadvā́ r̥távaḥ saṃvatsarásya saṃvatsarásaṃ

Verse: 11 
Sentence: a    
átʰa tryahé
Sentence: b    
tráyo vā́ r̥távaḥ saṃvatsarásya saṃvatsarásaṃ

Verse: 12 
Sentence: a    
tadápi ślókaṃ gāyanti
Sentence: b    
ācāryò garbʰī́ bʰavati hástamādʰā́ya dákṣiṇam
Sentence: c    
tr̥tī́yasyāṃ jāyate sāvitryā́ sahá brāhmaṇa íti sadyó ha tvāvá brāhmaṇāyā́nubrūyādāgneyo vaí brāhmaṇáḥ sadyo vā́ agnírjāyate tásmātsadyá evá brāhmaṇāyā́nubrūyāt

Verse: 13 
Sentence: a    
tā́ṃ haitāméke
Sentence: b    
sāvitrī́manuṣṭúbʰamánvāhurvāgvā́ anuṣṭuptádasminvā́caṃ dadʰma íti na tátʰā kuryādyó hainaṃ tátra brūyādā nvā́ ayámasya vā́camadita mū́ko bʰaviṣyatī́tīśvaró ha tátʰaivá syāttásmādetā́ṃ gāyatrī́mevá sāvitrīmánubrūyāt

Verse: 14 
Sentence: a    
átʰa haíke dakṣiṇatáḥ
Sentence: b    
tíṣṭʰate vā́sīnāya vā́nvāhurna tátʰā kuryādyó hainaṃ tátra brūyādbulbaṃ nvā́ ayámimamájījanata bulbo bʰaviṣyatī́tīśvaró ha tátʰaivá syāttásmātpurástādevá pratī́ce samī́kṣamāṇāyā́nubrūyāt

Verse: 15 
Sentence: a    
tāṃ vaí pacʰó'nvāha
Sentence: b    
tráyo vaí prāṇā́ḥ prāṇá udānó vyānastā́nevā̀smiṃstáddadʰātyátʰārdʰarcaśo dvau vā́ imaú prāṇaú prāṇodānā́vevá prāṇodānā́vevā̀smiṃstáddadʰātyátʰa kr̥tsnāméko vā́ ayám prāṇáḥ kr̥tsná evá prāṇámevā̀smiṃstátkr̥tsnáṃ dadʰāti

Verse: 16 
Sentence: a    
tádāhuḥ
Sentence: b    
brahmaṇám brahmacáryamupanī́ya mitʰunáṃ caredgárbʰo vā́ eṣá bʰavati brahmacáryamupaíti nédimám brahmaṇaṃ víṣiktādrétaso janáyānī́ti

Verse: 17 
Sentence: a    
tádu vā́ āhuḥ
Sentence: b    
kā́mamevá careddvayyò vā́ imā́ḥ prajā daívyaścaivá manuṣyáśca vā́ imā́ manuṣyáḥ prajā́ḥ prajánanātprájāyante cʰándāṃsi vai daívyaḥ prajāstā́ni mukʰató janayate táta etáṃ janayate tásmādu kā́mamevá caret

Verse: 18 
Sentence: a    
tádāhuḥ
Sentence: b    
brahmacārī sanmádʰvaśnīyādóṣadʰīnāṃ vā́ eṣá paramo ráso yanmádʰu nédannādyasyā́ntaṃ gácʰānītyátʰa ha smāha śvetáketurāruṇeyó brahmacārī sanmádʰvaśnáṃstrayyai vā́ etádvidyā́yai śiṣṭaṃ yanmádʰu sa tu ráso yásyedŕ̥kśiṣṭamíti yatʰā́ ha ŕ̥caṃ yájurvā sā́ma vābʰivyāhárettādr̥ktadyá eváṃ vidvā́nbrahmacārī sanmádʰvaśnā́ti tásmādu kā́mamevā̀śnīyāt

Paragraph: 5 
Verse: 1 
Sentence: a    
devānvā́ ūrdʰvā́ntsvargáṃ lokáṃ yatáḥ
Sentence: b    
ásurāstámasāntáradadʰusté hocurna vā́ asyānyéna sattrā́dapagʰā́to'sti hánta sattramā́sāmahā íti

Verse: 2 
Sentence: a    
śatā́gniṣṭomaṃ sattramúpeyuḥ
Sentence: b    
te yā́vadā́sīnaḥ parāpáśyettā́vatastamó'pāgʰnataivámevá śatóktʰyena yā́vattíṣṭʰanparāpáśyettā́vatastamó'pāgʰnata

Verse: 3 
Sentence: a    
hocuḥ
Sentence: b    
ápa vāva támo hanmahe na tvèva sárvamiva hánta prajā́patim pitáram pratyáyāmeti prajā́patim pitáram pratī́tyocurásurā vaí no bʰagava ūrdʰvā́ntsvargáṃ lokáṃ yatastámasāntáradadʰuḥ

Verse: 4 
Sentence: a    
śatā́gniṣṭomaṃ sattramúpaima
Sentence: b    
te yā́vadā́sīnaḥ parāpáśyettā́vatastamó'pāhanmahyevámevá śatóktʰyena yāvattíṣṭʰanparāpáśyettā́vatastamó'pāhanmahi prá no bʰagavañcʰādʰi yatʰā́surāṃstámo'pahátya sárvam pāpmā́namapahátya svargáṃ lokam prájñāsyāma íti

Verse: 5 
Sentence: a    
hovāca
Sentence: b    
ásarvakratubʰyāṃ vaí yajñā́bʰyāmaganta yádagniṣṭoména coktʰyèna ca śatā́tirātraṃ sattramúpeta tenā́surāṃstámo'pahátya sárvam pāpmā́namapahátya svargáṃ lokam prájñāsyatʰéti

Verse: 6 
Sentence: a    
śatā́tirātraṃ sattramúpeyuḥ
Sentence: b    
tenā́surāṃstámo'pahátya sárvam pāpmā́namapahátya svargáṃ lokam prájajñustéṣāmarvākpañcāśéṣvevā́haḥsváharabʰí rātrisāmā́ni parīyū rā́trimabʰyáhaḥsāmā́ni

Verse: 7 
Sentence: a    
hocuḥ
Sentence: b    
ámuhāma vai na prájānīmo hánta prajā́patimevá pitáram pratyáyāméti prajā́patimevá pitáram pratī́tyocuráhanno rātrisāmā́ni rā́tryāmáhno bʰavanti naḥ
Sentence: c    
vípaścidyajñā́nmugdʰā́nvidvāndʰīró'nuśādʰi na íti

Verse: 8 
Sentence: a    
tā́nhaitadúpajagau
Sentence: b    
mahāhímiva vaí hradādbálīyānanvavétya ánutta svā́dāstʰā́nāttátaḥ sattraṃ tāyata íti

Verse: 9 
Sentence: a    
āśvinaṃ vaí vaḥ śasyámānam
Sentence: b    
prātaranuvākámāstʰā́nādanutta yámāstʰā́nādánuddʰvaṃ dʰī́rāḥ sánto adʰīravát
Sentence: c    
praśāstrā tamúpeta śanairápratiśaṃsatéti

Verse: 10 
Sentence: a    
hocuḥ
Sentence: b    
katʰaṃ bʰagavaḥ śastáṃ katʰamápratiśastamíti hovāca yátra hótāśvinaṃ śáṃsannāgneyāsya krátorgāyatrásya cʰándasaḥ pāraṃ gácʰāttátpratiprastʰātā́ vasatīvárīḥ parihŕ̥tya maitrāvaruṇásya havirdʰā́nayoḥ prātaranuvākámupā́kurutāduccairhótā śáṃsati śanairítaro jañjapyámāna ivā́nvāha tanná vācā vā́cam pratyéti na cʰándasā cʰándaḥ

Verse: 11 
Sentence: a    
párihite prātaranuvāké
Sentence: b    
yatʰāyatanámevòpāṃśvantaryāmaú hutvā́ droṇakalaśé pavítram prapī́ḍyaṃ nídadʰāti tirò'hnayaiścaritvā́ pratyáñcaḥ pratiparétya tiròhnayānevá bʰakṣayādʰvā átʰānupūrváṃ yajñapucʰáṃ saṃstʰā́pya ūrdʰvā́ antaryāmādgráhāstā́ngr̥hītvā́ viprúṣāṃ hómaṃ hutvā́ saṃtániṃ ca bahiṣpavamānéna stutvā́hareva prátipadyādʰvā íti

Verse: 12 
Sentence: a    
tádetè'bʰi ślókāḥ
Sentence: b    
catúrbʰiḥ saindʰavaíryuktairdʰī́rā vyájahustámaḥ
Sentence: c    
vidvā́ṃso śatákratu devā́ḥ sattramátanvatéti

Verse: 13 
Sentence: a    
catvā́ro hyátra yuktā bʰávanti dvau hótārau dvā́vadʰvaryū́
Sentence: b    
pavernú śakvèva hánūni kalpáyannáhnorántau vyátiṣajanta dʰī́rāḥ
Sentence: c    
dānavā́ yajñíyaṃ tántumeṣāṃ víjānīmo vítatam moháyanti naḥ
Sentence: d    
pū́rvasyā́hnaḥ páriṣiṃṣanti kárma taduttareṇābʰivítanvaté'hnā
Sentence: e    
durvijñānaṃ kā́vyaṃ devátānāṃ sómāḥ sómairvyátiṣaktāḥ plavante
Sentence: f    
samānāntsádamukṣanti háyānkāṣṭʰabʰŕ̥to yatʰā
Sentence: g    
pūrṇā́nparisrútaḥ kumbʰā́njanamejayasādana ítyasurarakṣasānyápeyuḥ

Paragraph: 6 
Verse: 1 
Sentence: a    
páñcaivá mahāyajñā́ḥ
Sentence: b    
tā́nyevá mahāsattrā́ṇi bʰūtayajñó manuṣyayajñáḥ pitr̥yajñó devayajñó brahmayajña íti

Verse: 2 
Sentence: a    
áharaharbʰūtébʰyo balíṃ haret
Sentence: b    
tátʰaitám bʰūtayajñaṃ sámāpnotyáharahardadyādòdapātrāttátʰaitám manuṣyayajñaṃ sámāpnotyáharahaḥ svadʰā́kuryādòdapātrāttatʰaitám pitr̥yajñaṃ sámāpnotyáharahaḥ svā́hākuryādā́ kāṣṭʰāttátʰaitáṃ devayajñaṃ sámāpnoti

Verse: 3 
Sentence: a    
átʰa brahmayajñáḥ
Sentence: b    
svādʰyāyo vaí brahmayajñastásya vā́ etásya brahmayajñásya vā́gevá juhūrmána upabʰr̥ccákṣurdʰruvā́ medʰā́ sruváḥ satyámavabʰr̥tʰáḥ svargó loká udáyanaṃ yā́vantaṃ ha vā́ imā́m pr̥tʰivī́ṃ vitténa pūrṇāṃ dádaṃlokaṃ jáyati tristā́vantaṃ jayati bʰū́yāṃsaṃ cākṣayyaṃ eváṃ vidvānáharahaḥ svādʰyāyámadʰīte tásmātsvāhyāyò'dʰyetávyaḥ

Verse: 4 
Sentence: a    
payāahutáyo ha vā́ etā́ devā́nām
Sentence: b    
yadŕ̥caḥ sa eváṃ vidvānr̥có'harahaḥ svādʰyāyámadʰīté payāahutíbʰireva táddevā́ṃstarpayati enaṃ tr̥ptā́starpayanti yogakṣeméṇa prāṇéna rétasā sarvātmánā sárvābʰiḥ púṇyābʰiḥ sampádbʰirgʰr̥takulyā́ madʰukulyā́ḥ pitŕ̥̄ntsvadʰā́ abʰívahanti

Verse: 5 
Sentence: a    
ājyāhutáyo ha vā́ etā́ devā́nām
Sentence: b    
yadyájūṃṣi sa eváṃ vidvānyájūṃṣyáharahaḥ svādʰyāyámadʰītá ājyāhutíbʰireva táddevāṃstarpayati enaṃ tr̥ptā́starpayanti yogakṣeméṇa prāṇéna

Verse: 6 
Sentence: a    
somāhutáyo ha vā́ etā́ devā́nām
Sentence: b    
yatsā́māni sa eváṃ vidvāntsā́mānyáharahaḥ svādʰyāyámadʰīté somāhutíbʰireva táddevā́ṃstarpayati enaṃ tr̥ptā́starpayanti yogakṣeméṇa prāṇéna

Verse: 7 
Sentence: a    
medāahutáyo ha vā́ etā́ devā́nām
Sentence: b    
yádatʰarvāṅgirásaḥ sa eváṃ vidvā́natʰarvāṅgirasó'harahaḥ svādʰyāyámadʰīté medāahutíbʰireva táddevā́ṃstarpayati enaṃ tr̥ptā́starpayanti yogakṣeméṇa prāṇéna

Verse: 8 
Sentence: a    
madʰvāhútayo ha vā́ etā́ devā́nām
Sentence: b    
yádanuśā́sanāni vidyā́ vākovākyámitihāsapurāṇaṃ gā́tʰā nārāśaṃsyáḥ sa eváṃ vidvā́nanuśā́sanāni vidyā́ vākovākyámitihāsapurāṇaṃ gā́tʰā nārāśaṃsīrityáharahaḥ svādʰyāyámadʰīte madʰvāhutíbʰireva táddevā́ṃstarpayati enaṃ tr̥ptā́starpayanti yogakṣeméṇa prāṇéna

Verse: 9 
Sentence: a    
tásya vā́ etásya brahmayajñásya
Sentence: b    
catvā́ro vaṣaṭkārā yadvā́to vā́ti yádvidyótate yátstanáyati yádavaspʰū́rjati tásmādevaṃvidvā́te vātí vidyótamāne stanáyatyavaspʰū́rjatyádʰīyītaivá vaṣaṭkārā́ṇāmácʰambaṭkārāyā́ti ha vaí punarmr̥tyúm mucyate gácʰati bráhmaṇaḥ sātmátāṃ sa cedápi prabalámiva śaknuyādapyékaṃ devapadamádʰīyītaiva tátʰā bʰūtébʰyo hīyate

Paragraph: 7 
Verse: 1 
Sentence: a    
atʰā́taḥ svādʰyāyapraśaṃsā́
Sentence: b    
priyé svādʰyāyapravacané bʰavato yuktámanā bʰavatyáparādʰīnó'haraharártʰāntsādʰayate sukʰáṃ svapiti paramacikitsaká ātmáno bʰavatīndriyasaṃyamáścaikā́rāmátā ca prajñā́r̥ddʰiryáśo lokapaktíḥ prájñā várdʰamānā catúro dʰármānbrāhmaṇámabʰiníṣpādayati brā́hmaṇyam pratirūpacaryāṃ yáśo lokapaktíṃ lokaḥ pácyamānaścatúrbʰirdʰármairbrāhmaṇám bʰunaktyarcáyā ca dā́nena cājyeyátayā cāvadʰyátayā ca

Verse: 2 
Sentence: a    
ha vai ca śrámāḥ
Sentence: b    
ime dyā́vāpr̥tʰivī ántareṇa svādʰyāyó haiva téṣām paramátā kā́ṣṭʰā eváṃ vidvā́ntsvādʰyāyámadʰīte tásmātsvādʰyāyò'dʰyetávyaḥ

Verse: 3 
Sentence: a    
yádyaddʰa vā́ ayaṃ cʰándasaḥ
Sentence: b    
svādʰyāyámadʰīte téna-tena haivā̀sya yajñakratúneṣṭám bʰavati eváṃ vidvā́ntsvādʰyāyámadʰīte tásmātsvādʰyāyò'dʰyetávyaḥ

Verse: 4 
Sentence: a    
yádi ha ápyabʰyáktaḥ
Sentence: b    
álaṃkr̥taḥ súhitaḥ sukʰe śáyane śáyānaḥ svādʰyāyámadʰīta ā́ haiva nakʰāgrébʰyastapyate eváṃ vidvā́ntsvādʰyāyámadʰīte tásmātsvādʰyāyò'dʰyetávyaḥ

Verse: 5 
Sentence: a    
mádʰu ha ŕ̥caḥ
Sentence: b    
gʰr̥táṃ ha sā́mānyamŕ̥taṃ yájūṃṣi yáddʰa vā́ ayáṃ vākovākyámadʰīté kṣīraudanamāṃsaudanaú haiva taú

Verse: 6 
Sentence: a    
mádʰunā ha vā́ eṣá devā́ṃstarpayati
Sentence: b    
eváṃ vidvānr̥có'harahaḥ svādʰyāyámadʰīte enaṃ tr̥ptā́starpayanti sárvaiḥ kā́maiḥ sárvairbʰógaiḥ

Verse: 7 
Sentence: a    
gʰr̥téna ha vā́ eṣá devā́ṃstarpayati
Sentence: b    
eváṃ vidvāntsā́mānyáharahaḥ svādʰyāyámadʰīte enaṃ tr̥ptā́

Verse: 8 
Sentence: a    
amŕ̥tena ha vā́ eṣá devā́ṃstarpayati
Sentence: b    
eváṃ vidvānyájūṃṣyáharahaḥ svādʰyāyámadʰīte enaṃ tr̥ptā́

Verse: 9 
Sentence: a    
kṣīraudanamāṃsaudanā́bʰyāṃ ha vā́ eṣá devā́ṃstarpayati
Sentence: b    
eváṃ vidvā́nvākovākyámitihāsapurāṇamityáharahaḥ svādʰyāyámadʰīte enaṃ tr̥ptā́

Verse: 10 
Sentence: a    
yánti ā́paḥ
Sentence: b    
étyāditya éti candrámā yánti nákṣatrāṇi yátʰā ha vā́ etā́ devátā nèyurná kuryureváṃ haiva tadáharbrāhmaṇó bʰavati yadáhaḥ svādʰyāyaṃ nā̀dʰīte tásmātsvādʰyāyò'dʰyetávyastásmādapyŕ̥caṃ yájurvā sā́ma gā́tʰāṃ kúṃvyāṃ vābʰivyā́haredvratasyā́vyavacʰedāya

Paragraph: 8 
Verse: 1 
Sentence: a    
prajā́patirvā́ idamágra āsīt
Sentence: b    
éka eva sò'kāmayata syām prájāyeyéti sò'śrāmyatsa tápo'tapyata tásmācʰrāntāttepānāttráyo lokā́ asr̥jyanta pr̥tʰivyántárikṣaṃ dyaúḥ

Verse: 2 
Sentence: a    
imāṃstrī́ṃlokā́nabʰítatāpa
Sentence: b    
tébʰyastaptébʰyastrī́ṇi jyótīṃṣyajāyantāgniryò'yam pávate sū́ryaḥ

Verse: 3 
Sentence: a    
imā́ni trī́ṇi jyótīṃṣyabʰitatāpa
Sentence: b    
tébʰyastaptébʰyastráyo védā ajāyantāgnérr̥gvedó vāyóryajurvedaḥ sū́ryātsāmavedáḥ

Verse: 4 
Sentence: a    
imāṃstrīnvédānabʰítatāpa
Sentence: b    
tébʰyastaptébʰyastrī́ṇi śukrā́ṇyajāyanta bʰūrítyr̥gvedādbʰúva íti yajurvedātsvaríti sāmavedāttádr̥gvedénaivá hotramákurvata yajurvedenā́dʰvaryavaṃ sāmavedénodgītʰaṃ yádevá trayyaí vidyā́yai śukraṃ téna brahmatvamatʰóccakrāma

Verse: 5 
Sentence: a    
devā́ḥ prajā́patimabruvan
Sentence: b    
yádi na r̥któ yajuṣṭó sāmató yajño hváletkénainam bʰiṣajyeméti

Verse: 6 
Sentence: a    
hovāca
Sentence: b    
yádyr̥kto bʰūríti caturgr̥hītamā́jyaṃ gr̥hītvā gā́rhapatye juhavatʰa yádi yajuṣṭo bʰúva íti caturgr̥hītamā́jyaṃ gr̥hītvā̀gnīdʰrī́ye juhavatʰānvāhāryapácane haviryajñe yádi sāmataḥ sváríti caturgr̥hītamā́jyaṃ gr̥hītvā̀havanī́ye juhavatʰa yádyu ávijñātamásatsárvāṇyanudrútyāhavanī́ye juhavatʰa tádr̥gvedénaivárgvedám bʰiṣajyáti yajurvedéna yajurvedáṃ sāmavedéna sāmavedaṃ sa yátʰā párvaṇā párva saṃdadʰyā́deváṃ haiva sa sáṃdadʰāti etā́bʰirbʰiṣajyatyátʰa yo hā́to'nyéna bʰiṣajyáti yátʰā śīrṇéna śīrṇáṃ saṃdʰítsedyátʰā śīrṇé garámabʰinidadʰyā́devaṃ tattásmādevaṃvídamevá brahmā́ṇaṃ kurvīta nā́nevaṃvidam

Verse: 7 
Sentence: a    
tádāhuḥ
Sentence: b    
yádr̥cā́ hotráṃ kriyáte yájuṣā́dʰvaryavaṃ sā́mnodgītʰó'tʰa kéna brahmatvamítyanáyā trayyā́ vidyayéti ha brūyāt

Paragraph: 9 
Verse: 1 
Sentence: a    
prajā́patirha vā́ eṣa yádaṃśuḥ
Sentence: b    
sò'syaiṣá ātmaìvā̀tmā hyáyám prajā́patirvā́gevā́dābʰyaḥ sa yádaṃśúḥ gr̥hītvā́dābʰyaṃ gr̥hṇā́tyātmā́namevā̀syaitátsaṃskŕ̥tya tásminnetāṃ vā́cam prátiṣṭʰāpayati

Verse: 2 
Sentence: a    
átʰa máno ha vā́ aṃśúḥ
Sentence: b    
vāgádābʰyaḥ prāṇá evā̀ṃśúrudānó'dābʰyaścákṣurevā̀ṃśuḥ śrótramádābʰyastadyádetau gráhau gr̥hṇánti sarvatvā́yaivá kr̥tsnátāyai

Verse: 3 
Sentence: a    
átʰa devā́śca ha ásurāśca
Sentence: b    
ubʰáye prājāpatyā aspardʰanta etásminnevá yajñé prajā́patāvaspardʰantāsmā́kamayáṃ syādasmā́kamayáṃ syādíti

Verse: 4 
Sentence: a    
táto devā́ḥ árcantaḥ śrā́myantaścerustá etaṃ gráhaṃ dadr̥śuretamádābʰyaṃ támagr̥hṇata te sávanāni prā́vr̥hanta te sárvaṃ yajñaṃ sámavr̥ñjatāntárāyannásurānyajñā́t

Verse: 5 
Sentence: a    
hocuḥ
Sentence: b    
ádabʰāma vā́ enāníti tásmādádābʰyo na vaí no'dabʰanníti tásmādádābʰyo vāgvā ádābʰyaḥ sèyamádabdʰā vāktásmādvevā́dābʰya eváṃ ha vaí dviṣato bʰrā́tr̥vyasya sárvaṃ yajñaṃ sáṃvr̥ṅkta eváṃ dviṣántam bʰrā́tr̥vyaṃ sárvasmādyajñānnírbʰajati bahirdʰā́ karoti u evámetadvéda

Verse: 6 
Sentence: a    
sa yénaiva pā́treṇāṃśúṃ gr̥hṇā́ti
Sentence: b    
tásminneva pā́tre nigrābʰyā̀bʰyo'pá ānī́ya tásminnetā́naṃśū́ngr̥hṇāti

Verse: 7 
Sentence: a    
upayāmágr̥hīto'si
Sentence: b    
agnáye tvā gāyatrácʰandasaṃ gr̥hṇāmī́ti gāyatrám prātaḥsavanaṃ tátprātaḥsavanam právr̥hatī́ndrāya tvā triṣṭupcʰandasaṃ gr̥hṇāmī́ti traíṣṭubʰam mā́dʰyandinaṃ sávanaṃ tanmā́dʰyandinaṃ savanam právr̥hati víśvebʰyastvā devébʰyo jágaccʰandasaṃ gr̥hṇāmī́ti jā́gataṃ tr̥tīyasavanaṃ táttr̥tīyasavanam právr̥hatyanuṣṭúpte'bʰigara íti yadvā́ ūrdʰvaṃ sávanebʰyastadā́nuṣṭubʰaṃ tádevaìtatprávr̥hati tannā̀bʰíṣuṇoti vájro vai grā́vā vāgádābʰyo nedvájreṇa vā́caṃ hinásānī́ti

Verse: 8 
Sentence: a    
aṃśū́nevā́dʰūnoti
Sentence: b    
vréśīnāṃ tvā pátmannā́dʰūnomi kukūnánānāṃ tvā pátmannā́dʰūnomi bʰandánānāṃ tvā pátmannā́dʰūnomi madíntamānāṃ tvā pátmannā́dʰūnomi madʰúntamānāṃ tvā pátmannā́dʰūnomī́tyetā vai daívīrā́pastadyā́ścaiva daívīrā́po yā́ścemā́ mānuṣyástā́bʰirevā̀sminnetádubʰáyībʰī rásaṃ dadʰāti

Verse: 9 
Sentence: a    
śukráṃ tvā śukra ā́dʰūnomī́ti
Sentence: b    
śukraṃ hyètácʰukrá ādʰūnotyáhno rūpe sū́ryasya raśmiṣvíti tadáhnaścaivaìnametádrūpe sū́ryasya ca raśmiṣvā́dʰūnoti

Verse: 10 
Sentence: a    
kakubʰáṃ rūpáṃ vr̥ṣábʰasya rocate br̥hadíti
Sentence: b    
etadvaí kakubʰáṃ rūpáṃ vr̥ṣabʰásya rocate br̥hadyá eṣa tápati śukráḥ śukrásya purogāḥ sómaḥ sómasya purogā íti tácʰukrámevaìtácʰukrásya purogā́ṃ karóti sómaṃ sómasya purogāṃ yátte somā́dābʰyaṃ nā́ma jā́gr̥vi tásmai tvā gr̥hṇāmī́tyetáddʰa vā́ asyā́dābʰyaṃ nā́ma jā́gr̥vi yadvāktadvā́camevaìtádvācé gr̥hṇāti

Verse: 11 
Sentence: a    
átʰopaniṣkrámya juhoti
Sentence: b    
tásmai te soma sómāya svāhéti tatsómamevaìtatsómāya juhoti tátʰo vā́camagnau na právr̥ṇaktyátʰa híraṇyamabʰivyánityasā́veva bandʰustásya tā́vatīreva dákṣiṇā yā́vatīraṃśóḥ

Verse: 12 
Sentence: a    
átʰāṃśūnpúnarápyarjati
Sentence: b    
uśiktváṃ deva somāgnéḥ priyam pātʰó'pīhi vaśī tváṃ deva soméndrasya priyaṃ pātʰó'pīhyasmátsakʰā tváṃ deva soma víśveṣāṃ devā́nām priyam pātʰó'pīhī́ti sávanāni vā́ adaḥ právr̥hati tā́nyevaìtatpúnarā́pyāyayatyáyātayāmāni karoti tairáyātayāmairyajñáṃ tanvate

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.