TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 72
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: a    bʰŕ̥gurha vai vā́ruṇiḥ
Sentence: b    
váruṇam pitáraṃ vidyayā́timene táddʰa váruṇo vidā́ṃ cakārā́tivaí vidyáyā manyata íti

Verse: 2 
Sentence: a    
hovāca
Sentence: b    
prā́ṅ putraka vrajatāttátra yatpáśyetáddr̥ṣṭvā́ dakṣiṇā́ vrajatāttátra yatpáśyestáddr̥ṣṭvā́ pratyágvrajatāttátra yatpáśyestáddr̥ṣṭvódagvrajatāttátra yatpáśyestáddr̥ṣṭvaìtáyoḥ pū́rvayorúttaramánvavāntaradeśáṃ vrajatāttátra yatpáśyestánma ā́cakṣītʰā íti

Verse: 3 
Sentence: a    
ha táta eva prāṅ právavrāja
Sentence: b    
édu púruṣaiḥ púruṣānpárvāṇyeṣām parvaśáḥ saṃvráścam parvaśó vibʰájamānānidaṃ távedam maméti hovāca bʰīṣmám bata bʰoḥ púruṣānnvā́ etatpúruṣāḥ párvāṇyeṣāṃ saṃvráścam parvaśo vyábʰakṣatéti hocurittʰaṃ vā́ imè'smā́namúṣmiṃlokè'sacanta tā́nvayámidámiha prátisacāmahā íti hovācā́stīha prā́yaścittī3rítyastī́ti kā́-ti pitā́ te vedéti

Verse: 4 
Sentence: a    
ha táta evá dakṣiṇā právavrāja
Sentence: b    
édu púruṣaiḥ púruṣānpárvāṇyeṣām parvaśáḥ saṃkártam parvaśó vibʰájamānānidaṃ távedam maméti hovāca bʰīṣmám bata bʰoḥ púruṣānnvā́ etatpúruṣāḥ parvāṇyeṣām parvaśáḥ saṃkártam parvaśo vyábʰakṣatéti hocurittʰaṃ vā́ ime'smā́namúṣmiṃlokè'sacanta tā́nvayámidámiha prátisacāmahā íti hovācā́stīha prā́yaścittī3rítyastī́ti kā́-ti pitaìvá te vedéti

Verse: 5 
Sentence: a    
ha táta evá pratyaṅ právavrāja
Sentence: b    
édu púruṣaiḥ púruṣāṃstūṣṇīmā́sīnāṃstūṣṇīmā́sīnairadyámānāntsá hovāca bʰīṣmám bata bʰoḥ púruṣānnvā́ etatpúruṣāstūṣṇīmā́sīnāṃstūṣṇīmā́sīnā adantī́ti hocurittʰaṃ vā́ imè'smā́namúṣmiṃlokè'sacanta tā́nvayámidámiha prátisacāmahā íti hovācā́stīha prā́yaścittī3rítyastī́ti kā́-ti pitaìvá te vedéti

Verse: 6 
Sentence: a    
ha táta evódaṅ právavrāja
Sentence: b    
édu púruṣaiḥ púruṣānākrandáyata ākrandáyadbʰiradyámānāntsá hovāca bʰīṣmám bata bʰoḥ púruṣānnvā́ etatpúruṣā ākrandáyata ākrandáyanto'dantī́ti hocurittʰaṃ vā́ imè'smā́namú

Verse: 7 
Sentence: a    
ha táta evaìtáyoḥ pū́rvayoḥ
Sentence: b    
úttaramánvavāntaradeśam právavrājédu stríyau kalyāṇīṃ cā́tikalyāṇīṃ ca te ántareṇa púruṣaḥ kr̥ṣṇáḥ piṅgākṣó daṇḍápāṇistastʰau táṃ hainaṃ dr̥ṣṭvā bʰī́rviveda sa hétya sáṃviveśa táṃ ha pitòvācā́dʰīṣva svādʰyāyaṃ kásmānnú svādʰyāyaṃ nā́dʰīṣa íti hovāca kimádʰyeṣye na kíṃ canā̀stī́ti táddʰa váruṇo vidā́ṃ cakārā́drāgvā íti

Verse: 8 
Sentence: a    
hovāca
Sentence: b    
yānvai tatprā́cyāṃ diśyádrākṣīḥ púruṣaiḥ ruṣānpárvāṇyeṣām parvaśáḥ saṃvráścam parvaśó vibʰájamānānidaṃ távedam maméti vánaspátayo vai abʰūvantsa yadvánaspátīnāṃ samídʰamādádʰāti téna vánaspátīnávarunddʰe téna vánaspátīnāṃ lokáṃ jayati

Verse: 9 
Sentence: a    
átʰa yā́netataddákṣiṇāyāṃ diśyádrākṣīḥ
Sentence: b    
púruṣaiḥ púruṣānpárvāṇyeṣām parvaśáḥ saṃkártam parvaśó vibʰájamānānidaṃ távedam maméti paśávo vai abʰūvantsa yatpáyasā juhóti téna paśūnávarundʰe téna paśūnā́ṃ lokáṃ jayati

Verse: 10 
Sentence: a    
átʰa yā́netátpratī́cyāṃ diśyádrākṣīḥ
Sentence: b    
púruṣaiḥ púruṣāṃstūṣṇīmā́sīnāṃstūṣṇīmā́sīnairadyámānānóṣadʰayo vai tā́ abʰūvantsa yattŕ̥ṇenāvajyotáyati tenaúṣadʰīrávarunddʰe tenaúṣadʰīnāṃ lokáṃ jayati

Verse: 11 
Sentence: a    
átʰa yā́netadúdīcyāṃ diśyádrākṣīḥ
Sentence: b    
púruṣaiḥ púruṣānākrandáyata ākrandáyadbʰiradyámānānā́po vai tā́ abʰūvantsa yádapáḥ pratyānáyati ténāpó'varunddʰe ténāpā́ṃ lokáṃ jayati

Verse: 12 
Sentence: a    
átʰa eté
Sentence: b    
stríyāvádrākṣīḥ kalyāṇīṃ cā́tikalyāṇīṃ ca yā́ kalyāṇī sā́ śraddʰā sa yatpū́rvāmā́hutiṃ juhóti téna śraddʰāmávarunddʰe téna śraddʰā́ṃ jayatyátʰa yā́tikalyāṇī sā́śraddʰā sa yadúttarāmā́hutiṃ juhóti tenā́śraddʰāmávarunddʰe tenā́śraddʰāṃ jayati

Verse: 13 
Sentence: a    
átʰa ene só'ntareṇa púruṣaḥ
Sentence: b    
kr̥ṣṇáḥ piṅgākṣó daṇḍápāṇirástʰātkródʰo vai sò'bʰūtsa yátsrucyápá ānī́ya nináyati téna kródʰamávarunddʰe téna kródʰaṃ jayati sa eváṃ vidvā́nagnihotráṃ juhóti téna sárvaṃ jayati sárvamávarunddʰe

Paragraph: 2 
Verse: 1 
Sentence: a    
janakó ha vai vaídeho
Sentence: b    
brāhmaṇaírdʰāváyadbʰiḥ samā́jagāma śvetáketunāruṇeyéna sómaśuṣmeṇa sā́tyayajñinā yā́jñavalkyena tā́nhovāca katʰáṃ-katʰamagnihotráṃ juhutʰéti

Verse: 2 
Sentence: a    
hovāca
Sentence: b    
śvetáketurāruṇeyó gʰarmā́vevá samrāḍahamájasrau yáśasā viṣyándamānāvanyò'nyásminjuhomī́ti katʰaṃ tadítyādityo vaí gʰarmastáṃ sāyámagnaú juhomyagnirvaí gʰarmastám prātárādityé juhomī́ti kiṃ bʰavati eváṃ juhotyájasra evá śriyā yáśasā bʰavatyetáyośca devátayoḥ sā́yujyaṃ salokátāṃ jayatī́ti

Verse: 3 
Sentence: a    
átʰa hovāca śómaśuṣmaḥ sā́tyayajñiḥ
Sentence: b    
téja evá samrāḍahaṃ téjasi juhomī́ti katʰaṃ tadítyādityo vai téjastáṃ sāyámagnaú juhomyagnirvai téjastám prātárādityé juhomī́ti kiṃ bʰavati eváṃ juhotī́ti tejasvī́ yaśasvyánnādó bʰavatyetáyoścaivá devátayoḥ sā́yujyaṃ salokátāṃ jayatī́ti

Verse: 4 
Sentence: a    
átʰa hovāca yā́jñavalkyaḥ
Sentence: b    
yádahámagnímuddʰárāmyagnihotrámeva tadúdyacʰāmyādityaṃ vā́ astaṃ yántaṃ sárve devā ánuyanti ma etámagnimúddʰr̥taṃ dr̥ṣṭvòpā́vartanté'tʰāham pā́trāṇi nirṇíjyopavā́pyāgnihotrī́ṃ dohayitvā páśyanpáśyatastarpayāmī́ti tvaṃ nédiṣṭʰaṃ yājñavalkyāgnihotrásyāmīmāṃsiṣṭʰā dʰenuśatáṃ dadāmī́ti hovāca na tvèvaìnayostvamútkrātriṃ na gátiṃ pratiṣṭʰāṃ na tŕ̥ptiṃ na púnarā́vr̥ttiṃ lokám pratyuttʰāyínamítyuktvā rátʰamāstʰā́ya pradʰāvayā́ṃ cakāra

Verse: 5 
Sentence: a    
hocuḥ
Sentence: b    
áti vaí no'yáṃ rājanyábandʰuravādīddʰántainam brahmódyamāhváyāmahā íti hovāca yā́jñavalkyo brāhmaṇā vaí vayáṃ smo rājanyábandʰurasau yádyamúṃ vayaṃ jáyema kámajaiṣméti brūyāmā́tʰa yádyasā́vasmānjáyedbrāhmaṇā́nrājanyábandʰurajaiṣīdíti no brūyurmèdamā́dr̥ḍʰvamíti táddʰāsya jajñurátʰa ha yā́jñavalkyo rátʰamāstā́yānupradʰāvayā́ṃ cakāra táṃ hānvā́jagāma hovācāgnihotráṃ yājñavalkya véditū3mítyagnihotráṃ samrāḍíti

Verse: 6 
Sentence: a    
te vā́ eté
Sentence: b    
ā́hutī hute útkrāmataḥ antárikṣamā́viśatasté antárikṣamevā̀havanī́yaṃ kurvā́te vāyúṃ samídʰam márīcīrevá śukrāmā́hutiṃ antárikṣaṃ tarpayataste táta útkrāmataḥ

Verse: 7 
Sentence: a    
te dívamā́viśataḥ
Sentence: b    
te dívamevā̀havanī́yaṃ kurvā́te ādityáṃ samídʰaṃ candrámasamevá śukrāmā́hutiṃ te dívaṃ tarpayataste táta ā́vartete

Verse: 8 
Sentence: a    
imāmā́viśataḥ
Sentence: b    
imā́mevā̀havanī́yaṃ kurvā́te agníṃ samídʰamóṣadʰīrevá śukrāmā́hutiṃ imā́ṃ tarpayataste táta útkrāmataḥ

Verse: 9 
Sentence: a    
te púruṣamā́viśataḥ
Sentence: b    
tásya múkʰamevā̀havanī́yaṃ kurvā́te jihvā́ṃ samídʰamánnamevá śukrāmā́hutiṃ te púruṣaṃ tarpayataḥ sa eváṃ vidvā́naśnā́tyagnihotrámevā̀sya hutám bʰavati te táta útkrāmataḥ

Verse: 10 
Sentence: a    
te stríyamā́viśataḥ
Sentence: b    
tásyā upástʰamevā̀havanī́yaṃ kurvā́te dʰā́rakāṃ samídʰaṃ dʰā́rakā ha vai nā́maiṣaìtáyā ha vaí prajā́patiḥ prajā́ dʰārayā́ṃ cakāra réta evá śukrāmā́hutiṃ te stríyaṃ tarpayataḥ sa eváṃ vidvā́nmitʰunámupaítyagnihotrámevā̀sya hutám bʰavati yastátaḥ putro jā́yate lokáḥ pratyuttʰāyyètádagnihotráṃ yājñavalkya nā́taḥ páramastī́ti hovāca tásmai ha yā́jñavalkyo váraṃ dadau hovāca kāmapraśná evá me tváyi yājñavalkyāsadíti táto brahmā́ janaká āsa

Paragraph: 3 
Verse: 1 
Sentence: a    
janakó ha vaídeho
Sentence: b    
bahudakṣiṇéna yajñéneje ha gávāṃ sahásramavarundʰánnuvācaitā́ vo brāhmaṇā yo bráhmiṣṭʰaḥ sa údajatāmíti

Verse: 2 
Sentence: a    
hovāca yā́jñavalkyo
Sentence: b    
'rvācīretā íti hocustváṃ svinno yājñavalkya bráhmiṣṭʰo'sī3 íti hovāca námo'stu bráhmiṣṭʰāya gókāmā evá vayáṃ sma íti

Verse: 3 
Sentence: a    
hocuḥ
Sentence: b    
na imám prakṣyatī́ti hovāca vidagdʰaḥ śā́kalyo'hamíti táṃ ha pratikʰyā́yovāca tvā́ṃ svicʰākalya brāhmaṇā́ ulmukāvakṣáyaṇamakratā3íti

Verse: 4 
Sentence: a    
hovāca káti devā yājñavalkyéti tráyaśca trī́ ca śatā tráyaśca trī́ ca sahasretyomíti hovāca kátyevá devā́ yājñavalkyéti tráyastriṃśadityomíti hovāca kátyevá devā́ yājñavalkyéti tráya ityomíti hovāca kátyevá devā́ yājñavalkyéti dvāvityomíti hovāca kátyevá devā́ yājñavalkyetyádʰyardʰa ityomíti hovāca kátyevá devā́ yājñavalkyetyéka ityomíti hovāca katame te tráyaśca trī́ ca śatā tráyaśca trī́ ca sahasréti

Verse: 5 
Sentence: a    
hovāca
Sentence: b    
mahimā́na evaìṣāmete tráyastriṃśattvèvá devā íti katame te tráyastriṃśadítyaṣṭau vásava ékādaśa rudrā dvā́daśādityāsta ékatriṃśadíndraścaivá prajā́patiśca trayastrṃśāvíti

Verse: 6 
Sentence: a    
katame vásava íti
Sentence: b    
agníśca pr̥tʰivī́ ca vāyúścāntárikṣaṃ cādityáśca dyaúśca candrámāśca nákṣatrāṇi caite vásava ete hī̀daṃ sárvaṃ vāsáyante te yádidaṃ sárvaṃ vāsáyante tásmādvásava íti

Verse: 7 
Sentence: a    
katamé rudrā íti
Sentence: b    
dáśeme púruṣe prāṇā́ ātmaìkādaśasté yadā̀smānmártyācʰárīrādutkrā́mantyátʰa rodayanti tadyádrodáyanti tásmādrudrā íti

Verse: 8 
Sentence: a    
katamá ādityā íti
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsarásyaitá ādityā́ ete hī̀daṃ sárvamādádānā yánti te yádidaṃ sárvamādádānā yánti tásmādādityā íti

Verse: 9 
Sentence: a    
katama índraḥ katamáḥ prajā́patiríti
Sentence: b    
stanayitnúrevéndro yajñáḥ prajā́patiríti katamá stanayitnurítyaśániríti katamó yajña íti paśáva íti

Verse: 10 
Sentence: a    
katame te tráyo devā íti
Sentence: b    
imá eva tráyo lokā́ eṣu hī̀me sárve devā íti katamau tau dvaú devāvityánnaṃ caivá prāṇaścéti katamó'dʰyardʰa íti yò'yam pávata íti katama éko deva íti prāṇa íti

Verse: 11 
Sentence: a    
hovāca
Sentence: b    
anatipraśnyā́m devátāmátyaprākṣīḥ purètitʰyaí mariṣyasi na té'stʰīni caná gr̥hānprā́psyantī́ti ha tátʰaivá mamāra tásya hā́pyanyanmányamānāḥ parimoṣiṇó'stʰīnyápajahrustásmānnòpavādī́ syāduta hyèvaṃvitpáro bʰávati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.