TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 72
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: a
bʰŕ̥gurha
vai
vā́ruṇiḥ
Sentence: b
váruṇam
pitáraṃ
vidyayā́timene
táddʰa
váruṇo
vidā́ṃ
cakārā́tivaí
mā
vidyáyā
manyata
íti
Verse: 2
Sentence: a
sá
hovāca
Sentence: b
prā́ṅ
putraka
vrajatāttátra
yatpáśyetáddr̥ṣṭvā́
dakṣiṇā́
vrajatāttátra
yatpáśyestáddr̥ṣṭvā́
pratyágvrajatāttátra
yatpáśyestáddr̥ṣṭvódagvrajatāttátra
yatpáśyestáddr̥ṣṭvaìtáyoḥ
pū́rvayorúttaramánvavāntaradeśáṃ
vrajatāttátra
yatpáśyestánma
ā́cakṣītʰā
íti
Verse: 3
Sentence: a
sá
ha
táta
eva
prāṅ
právavrāja
Sentence: b
édu
púruṣaiḥ
púruṣānpárvāṇyeṣām
parvaśáḥ
saṃvráścam
parvaśó
vibʰájamānānidaṃ
távedam
maméti
sá
hovāca
bʰīṣmám
bata
bʰoḥ
púruṣānnvā́
etatpúruṣāḥ
párvāṇyeṣāṃ
saṃvráścam
parvaśo
vyábʰakṣatéti
té
hocurittʰaṃ
vā́
imè'smā́namúṣmiṃlokè'sacanta
tā́nvayámidámiha
prátisacāmahā
íti
sá
hovācā́stīha
prā́yaścittī3rítyastī́ti
kā́-ti
pitā́
te
vedéti
Verse: 4
Sentence: a
sá
ha
táta
evá
dakṣiṇā
právavrāja
Sentence: b
édu
púruṣaiḥ
púruṣānpárvāṇyeṣām
parvaśáḥ
saṃkártam
parvaśó
vibʰájamānānidaṃ
távedam
maméti
sá
hovāca
bʰīṣmám
bata
bʰoḥ
púruṣānnvā́
etatpúruṣāḥ
parvāṇyeṣām
parvaśáḥ
saṃkártam
parvaśo
vyábʰakṣatéti
té
hocurittʰaṃ
vā́
ime'smā́namúṣmiṃlokè'sacanta
tā́nvayámidámiha
prátisacāmahā
íti
sá
hovācā́stīha
prā́yaścittī3rítyastī́ti
kā́-ti
pitaìvá
te
vedéti
Verse: 5
Sentence: a
sá
ha
táta
evá
pratyaṅ
právavrāja
Sentence: b
édu
púruṣaiḥ
púruṣāṃstūṣṇīmā́sīnāṃstūṣṇīmā́sīnairadyámānāntsá
hovāca
bʰīṣmám
bata
bʰoḥ
púruṣānnvā́
etatpúruṣāstūṣṇīmā́sīnāṃstūṣṇīmā́sīnā
adantī́ti
té
hocurittʰaṃ
vā́
imè'smā́namúṣmiṃlokè'sacanta
tā́nvayámidámiha
prátisacāmahā
íti
sá
hovācā́stīha
prā́yaścittī3rítyastī́ti
kā́-ti
pitaìvá
te
vedéti
Verse: 6
Sentence: a
sá
ha
táta
evódaṅ
právavrāja
Sentence: b
édu
púruṣaiḥ
púruṣānākrandáyata
ākrandáyadbʰiradyámānāntsá
hovāca
bʰīṣmám
bata
bʰoḥ
púruṣānnvā́
etatpúruṣā
ākrandáyata
ākrandáyanto'dantī́ti
té
hocurittʰaṃ
vā́
imè'smā́namú
Verse: 7
Sentence: a
sá
ha
táta
evaìtáyoḥ
pū́rvayoḥ
Sentence: b
úttaramánvavāntaradeśam
právavrājédu
stríyau
kalyāṇīṃ
cā́tikalyāṇīṃ
ca
te
ántareṇa
púruṣaḥ
kr̥ṣṇáḥ
piṅgākṣó
daṇḍápāṇistastʰau
táṃ
hainaṃ
dr̥ṣṭvā
bʰī́rviveda
sa
hétya
sáṃviveśa
táṃ
ha
pitòvācā́dʰīṣva
svādʰyāyaṃ
kásmānnú
svādʰyāyaṃ
nā́dʰīṣa
íti
sá
hovāca
kimádʰyeṣye
na
kíṃ
canā̀stī́ti
táddʰa
váruṇo
vidā́ṃ
cakārā́drāgvā
íti
Verse: 8
Sentence: a
sá
hovāca
Sentence: b
yānvai
tatprā́cyāṃ
diśyádrākṣīḥ
púruṣaiḥ
pú
ruṣānpárvāṇyeṣām
parvaśáḥ
saṃvráścam
parvaśó
vibʰájamānānidaṃ
távedam
maméti
vánaspátayo
vai
té
abʰūvantsa
yadvánaspátīnāṃ
samídʰamādádʰāti
téna
vánaspátīnávarunddʰe
téna
vánaspátīnāṃ
lokáṃ
jayati
Verse: 9
Sentence: a
átʰa
yā́netataddákṣiṇāyāṃ
diśyádrākṣīḥ
Sentence: b
púruṣaiḥ
púruṣānpárvāṇyeṣām
parvaśáḥ
saṃkártam
parvaśó
vibʰájamānānidaṃ
távedam
maméti
paśávo
vai
té
abʰūvantsa
yatpáyasā
juhóti
téna
paśūnávarundʰe
téna
paśūnā́ṃ
lokáṃ
jayati
Verse: 10
Sentence: a
átʰa
yā́netátpratī́cyāṃ
diśyádrākṣīḥ
Sentence: b
púruṣaiḥ
púruṣāṃstūṣṇīmā́sīnāṃstūṣṇīmā́sīnairadyámānānóṣadʰayo
vai
tā́
abʰūvantsa
yattŕ̥ṇenāvajyotáyati
tenaúṣadʰīrávarunddʰe
tenaúṣadʰīnāṃ
lokáṃ
jayati
Verse: 11
Sentence: a
átʰa
yā́netadúdīcyāṃ
diśyádrākṣīḥ
Sentence: b
púruṣaiḥ
púruṣānākrandáyata
ākrandáyadbʰiradyámānānā́po
vai
tā́
abʰūvantsa
yádapáḥ
pratyānáyati
ténāpó'varunddʰe
ténāpā́ṃ
lokáṃ
jayati
Verse: 12
Sentence: a
átʰa
yé
eté
Sentence: b
stríyāvádrākṣīḥ
kalyāṇīṃ
cā́tikalyāṇīṃ
ca
sā
yā́
kalyāṇī
sā́
śraddʰā
sa
yatpū́rvāmā́hutiṃ
juhóti
téna
śraddʰāmávarunddʰe
téna
śraddʰā́ṃ
jayatyátʰa
yā́tikalyāṇī
sā́śraddʰā
sa
yadúttarāmā́hutiṃ
juhóti
tenā́śraddʰāmávarunddʰe
tenā́śraddʰāṃ
jayati
Verse: 13
Sentence: a
átʰa
yá
ene
só'ntareṇa
púruṣaḥ
Sentence: b
kr̥ṣṇáḥ
piṅgākṣó
daṇḍápāṇirástʰātkródʰo
vai
sò'bʰūtsa
yátsrucyápá
ānī́ya
nináyati
téna
kródʰamávarunddʰe
téna
kródʰaṃ
jayati
sa
yá
eváṃ
vidvā́nagnihotráṃ
juhóti
téna
sárvaṃ
jayati
sárvamávarunddʰe
Paragraph: 2
Verse: 1
Sentence: a
janakó
ha
vai
vaídeho
Sentence: b
brāhmaṇaírdʰāváyadbʰiḥ
samā́jagāma
śvetáketunāruṇeyéna
sómaśuṣmeṇa
sā́tyayajñinā
yā́jñavalkyena
tā́nhovāca
katʰáṃ-katʰamagnihotráṃ
juhutʰéti
Verse: 2
Sentence: a
sá
hovāca
Sentence: b
śvetáketurāruṇeyó
gʰarmā́vevá
samrāḍahamájasrau
yáśasā
viṣyándamānāvanyò'nyásminjuhomī́ti
katʰaṃ
tadítyādityo
vaí
gʰarmastáṃ
sāyámagnaú
juhomyagnirvaí
gʰarmastám
prātárādityé
juhomī́ti
kiṃ
sá
bʰavati
yá
eváṃ
juhotyájasra
evá
śriyā
yáśasā
bʰavatyetáyośca
devátayoḥ
sā́yujyaṃ
salokátāṃ
jayatī́ti
Verse: 3
Sentence: a
átʰa
hovāca
śómaśuṣmaḥ
sā́tyayajñiḥ
Sentence: b
téja
evá
samrāḍahaṃ
téjasi
juhomī́ti
katʰaṃ
tadítyādityo
vai
téjastáṃ
sāyámagnaú
juhomyagnirvai
téjastám
prātárādityé
juhomī́ti
kiṃ
sá
bʰavati
yá
eváṃ
juhotī́ti
tejasvī́
yaśasvyánnādó
bʰavatyetáyoścaivá
devátayoḥ
sā́yujyaṃ
salokátāṃ
jayatī́ti
Verse: 4
Sentence: a
átʰa
hovāca
yā́jñavalkyaḥ
Sentence: b
yádahámagnímuddʰárāmyagnihotrámeva
tadúdyacʰāmyādityaṃ
vā́
astaṃ
yántaṃ
sárve
devā
ánuyanti
té
ma
etámagnimúddʰr̥taṃ
dr̥ṣṭvòpā́vartanté'tʰāham
pā́trāṇi
nirṇíjyopavā́pyāgnihotrī́ṃ
dohayitvā
páśyanpáśyatastarpayāmī́ti
tvaṃ
nédiṣṭʰaṃ
yājñavalkyāgnihotrásyāmīmāṃsiṣṭʰā
dʰenuśatáṃ
dadāmī́ti
hovāca
na
tvèvaìnayostvamútkrātriṃ
na
gátiṃ
ná
pratiṣṭʰāṃ
na
tŕ̥ptiṃ
na
púnarā́vr̥ttiṃ
ná
lokám
pratyuttʰāyínamítyuktvā
rátʰamāstʰā́ya
pradʰāvayā́ṃ
cakāra
Verse: 5
Sentence: a
té
hocuḥ
Sentence: b
áti
vaí
no'yáṃ
rājanyábandʰuravādīddʰántainam
brahmódyamāhváyāmahā
íti
sá
hovāca
yā́jñavalkyo
brāhmaṇā
vaí
vayáṃ
smo
rājanyábandʰurasau
yádyamúṃ
vayaṃ
jáyema
kámajaiṣméti
brūyāmā́tʰa
yádyasā́vasmānjáyedbrāhmaṇā́nrājanyábandʰurajaiṣīdíti
no
brūyurmèdamā́dr̥ḍʰvamíti
táddʰāsya
jajñurátʰa
ha
yā́jñavalkyo
rátʰamāstā́yānupradʰāvayā́ṃ
cakāra
táṃ
hānvā́jagāma
sá
hovācāgnihotráṃ
yājñavalkya
véditū3mítyagnihotráṃ
samrāḍíti
Verse: 6
Sentence: a
te
vā́
eté
Sentence: b
ā́hutī
hute
útkrāmataḥ
té
antárikṣamā́viśatasté
antárikṣamevā̀havanī́yaṃ
kurvā́te
vāyúṃ
samídʰam
márīcīrevá
śukrāmā́hutiṃ
té
antárikṣaṃ
tarpayataste
táta
útkrāmataḥ
Verse: 7
Sentence: a
te
dívamā́viśataḥ
Sentence: b
te
dívamevā̀havanī́yaṃ
kurvā́te
ādityáṃ
samídʰaṃ
candrámasamevá
śukrāmā́hutiṃ
te
dívaṃ
tarpayataste
táta
ā́vartete
Verse: 8
Sentence: a
té
imāmā́viśataḥ
Sentence: b
té
imā́mevā̀havanī́yaṃ
kurvā́te
agníṃ
samídʰamóṣadʰīrevá
śukrāmā́hutiṃ
té
imā́ṃ
tarpayataste
táta
útkrāmataḥ
Verse: 9
Sentence: a
te
púruṣamā́viśataḥ
Sentence: b
tásya
múkʰamevā̀havanī́yaṃ
kurvā́te
jihvā́ṃ
samídʰamánnamevá
śukrāmā́hutiṃ
te
púruṣaṃ
tarpayataḥ
sa
yá
eváṃ
vidvā́naśnā́tyagnihotrámevā̀sya
hutám
bʰavati
te
táta
útkrāmataḥ
Verse: 10
Sentence: a
te
stríyamā́viśataḥ
Sentence: b
tásyā
upástʰamevā̀havanī́yaṃ
kurvā́te
dʰā́rakāṃ
samídʰaṃ
dʰā́rakā
ha
vai
nā́maiṣaìtáyā
ha
vaí
prajā́patiḥ
prajā́
dʰārayā́ṃ
cakāra
réta
evá
śukrāmā́hutiṃ
te
stríyaṃ
tarpayataḥ
sa
yá
eváṃ
vidvā́nmitʰunámupaítyagnihotrámevā̀sya
hutám
bʰavati
yastátaḥ
putro
jā́yate
sá
lokáḥ
pratyuttʰāyyètádagnihotráṃ
yājñavalkya
nā́taḥ
páramastī́ti
hovāca
tásmai
ha
yā́jñavalkyo
váraṃ
dadau
sá
hovāca
kāmapraśná
evá
me
tváyi
yājñavalkyāsadíti
táto
brahmā́
janaká
āsa
Paragraph: 3
Verse: 1
Sentence: a
janakó
ha
vaídeho
Sentence: b
bahudakṣiṇéna
yajñéneje
sá
ha
gávāṃ
sahásramavarundʰánnuvācaitā́
vo
brāhmaṇā
yo
bráhmiṣṭʰaḥ
sa
údajatāmíti
Verse: 2
Sentence: a
sá
hovāca
yā́jñavalkyo
Sentence: b
'rvācīretā
íti
té
hocustváṃ
svinno
yājñavalkya
bráhmiṣṭʰo'sī3
íti
sá
hovāca
námo'stu
bráhmiṣṭʰāya
gókāmā
evá
vayáṃ
sma
íti
Verse: 3
Sentence: a
té
hocuḥ
Sentence: b
kó
na
imám
prakṣyatī́ti
sá
hovāca
vidagdʰaḥ
śā́kalyo'hamíti
táṃ
ha
pratikʰyā́yovāca
tvā́ṃ
svicʰākalya
brāhmaṇā́
ulmukāvakṣáyaṇamakratā3íti
Verse: 4
Sentence: a
sá
hovāca
káti
devā
yājñavalkyéti
tráyaśca
trī́
ca
śatā
tráyaśca
trī́
ca
sahasretyomíti
hovāca
kátyevá
devā́
yājñavalkyéti
tráyastriṃśadityomíti
hovāca
kátyevá
devā́
yājñavalkyéti
tráya
ityomíti
hovāca
kátyevá
devā́
yājñavalkyéti
dvāvityomíti
hovāca
kátyevá
devā́
yājñavalkyetyádʰyardʰa
ityomíti
hovāca
kátyevá
devā́
yājñavalkyetyéka
ityomíti
hovāca
katame
te
tráyaśca
trī́
ca
śatā
tráyaśca
trī́
ca
sahasréti
Verse: 5
Sentence: a
sá
hovāca
Sentence: b
mahimā́na
evaìṣāmete
tráyastriṃśattvèvá
devā
íti
katame
te
tráyastriṃśadítyaṣṭau
vásava
ékādaśa
rudrā
dvā́daśādityāsta
ékatriṃśadíndraścaivá
prajā́patiśca
trayastrṃśāvíti
Verse: 6
Sentence: a
katame
vásava
íti
Sentence: b
agníśca
pr̥tʰivī́
ca
vāyúścāntárikṣaṃ
cādityáśca
dyaúśca
candrámāśca
nákṣatrāṇi
caite
vásava
ete
hī̀daṃ
sárvaṃ
vāsáyante
te
yádidaṃ
sárvaṃ
vāsáyante
tásmādvásava
íti
Verse: 7
Sentence: a
katamé
rudrā
íti
Sentence: b
dáśeme
púruṣe
prāṇā́
ātmaìkādaśasté
yadā̀smānmártyācʰárīrādutkrā́mantyátʰa
rodayanti
tadyádrodáyanti
tásmādrudrā
íti
Verse: 8
Sentence: a
katamá
ādityā
íti
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsarásyaitá
ādityā́
ete
hī̀daṃ
sárvamādádānā
yánti
te
yádidaṃ
sárvamādádānā
yánti
tásmādādityā
íti
Verse: 9
Sentence: a
katama
índraḥ
katamáḥ
prajā́patiríti
Sentence: b
stanayitnúrevéndro
yajñáḥ
prajā́patiríti
katamá
stanayitnurítyaśániríti
katamó
yajña
íti
paśáva
íti
Verse: 10
Sentence: a
katame
te
tráyo
devā
íti
Sentence: b
imá
eva
tráyo
lokā́
eṣu
hī̀me
sárve
devā
íti
katamau
tau
dvaú
devāvityánnaṃ
caivá
prāṇaścéti
katamó'dʰyardʰa
íti
yò'yam
pávata
íti
katama
éko
deva
íti
prāṇa
íti
Verse: 11
Sentence: a
sá
hovāca
Sentence: b
anatipraśnyā́m
mā
devátāmátyaprākṣīḥ
purètitʰyaí
mariṣyasi
na
té'stʰīni
caná
gr̥hānprā́psyantī́ti
sá
ha
tátʰaivá
mamāra
tásya
hā́pyanyanmányamānāḥ
parimoṣiṇó'stʰīnyápajahrustásmānnòpavādī́
syāduta
hyèvaṃvitpáro
bʰávati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.