TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 73
Chapter: 7
Paragraph: 1
Verse: 1
Sentence: a
paśubandʰéna
yajate
Sentence: b
paśávo
vaí
paśubandʰaḥ
sa
yátpaśubandʰéna
yájate
paśumā́nasānī́ti
téna
gr̥héṣu
yajeta
gr̥héṣu
paśū́nbadʰnā
íti
téna
suyavasé
yajeta
suyavasé
paśū́nbadʰnā
íti
jī́ryanti
ha
vai
júhvato
yájamānasyāgnáyo'gnīnjī́ryató'nu
yájamāno
yájamānamánu
gr̥hā́śca
paśávaśca
Verse: 2
Sentence: a
sa
yátpaśubandʰéna
yájate
Sentence: b
agnī́nevaìtatpúnarṇavānkurute'gnīnā́m
punarṇavátāmánu
yájamānamánu
gr̥hā́śca
paśávaścāyuṣyò
ha
vā́
asyaiṣá
ātmaniṣkráyaṇo
bʰavati
māṃsīyánti
ha
vai
júhvato
yájamānasyāgnáyaste
yájamānamevá
dʰyā́yanti
yájamānaṃ
sáṃkalpayanti
pácanti
vā́
anyéṣvagníṣu
vr̥tʰāmāṃsamátʰaitéṣāṃ
nā́to'nyā́
māṃsāśā́
vidyate
yásyo
caite
bʰávanti
Verse: 3
Sentence: a
sa
yátpaśubandʰéna
yájate
Sentence: b
ātmā́namevaìtanníṣkrīṇīte
vīréṇa
vīráṃ
vīro
hí
paśúrvīro
yájamāna
etádu
ha
vaí
paramánnā́dyaṃ
yánmāṃsaṃ
sá
paramásyaivā̀nnā́dyasyāttā́
bʰavati
taṃ
vaí
saṃvatsaro
nā́nījanamátīyādā́yurvaí
saṃvatsara
ā́yurevaìtádamŕ̥tamātmándʰatte
Paragraph: 2
Verse: 1
Sentence: a
haviryajñávidʰo
ha
vā́
anyáḥ
paśubandʰáḥ
Sentence: b
savávidʰo'nyaḥ
sá
haiṣá
haviryajñávidʰo
yásminvratámupanáyati
yásminnapáḥ
praṇáyati
yásminpūrṇapātráṃ
nináyati
yásminviṣṇukramā́nkramáyatyátʰa
haiṣá
savávidʰo
yásminnetā́ni
ná
kriyánte
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
íṣṭiḥ
paśubandʰā́3
mahāyajñā3
íti
mahāyajña
íti
ha
brūyādíṣṭiṃ
vai
tárhi
paśubandʰámakarvyènamakr̥kṣatʰā
ítyenam
brūyāt
Verse: 3
Sentence: a
tásya
prayājā́
evá
prātaḥsavanám
Sentence: b
anuyājā́str̥tīyasavanám
puroḍā́śa
eva
mā́dʰyandinaṃ
sávanam
Verse: 4
Sentence: a
taddʰaíke
Sentence: b
vapāyāṃ
hutā́yāṃ
dákṣiṇā
nayanti
tádu
tátʰā
ná
kuryādyó
hainaṃ
tátra
brūyā́dbahirdʰā
nvā́
ayám
prāṇébʰyo
dákṣiṇā
anaiṣīnná
prāṇā́nadadakṣadandʰó
vā
srāmó
vā
badʰiró
vā
pakṣaható
vā
bʰaviṣyatī́tīśvaró
ha
tátʰaivá
syāt
Verse: 5
Sentence: a
ittʰámevá
kuryāt
Sentence: b
puroḍāśeḍā́yāmevópahūtāyāṃ
dákṣiṇā
nayedaindro
vā́
ayám
madʰyatáḥ
prāṇá
imámevaìtádaindrám
madʰyatáḥ
prāṇaṃ
dákṣiṇābʰirdakṣayatyaindraṃ
vai
mā́dʰyandinaṃ
sávanam
mā́dʰyandine
vai
sávane
dákṣiṇā
nīyante
tásmātpuroḍāśeḍā́yāmevópahūtāyāṃ
dákṣiṇā
nayet
Verse: 6
Sentence: a
tádāhuḥ
Sentence: b
ádʰvaryo
yáddīkṣitásya
nā̀navabʰr̥tʰò'vakálpate
kvaìnamadidīkṣa
ityā̀vabʰr̥tʰā́danū́ddr̥ṃheyuradʰvaryúśca
pratiprastʰātā́
ca
hótā
ca
maitrāvaruṇáśca
brahmā
cā́gnīdʰraścaitairvā́
eṣa
ṣáḍḍʰotā
támanudrútya
ṣáḍḍʰotāraṃ
juhotyékāmā́hutiṃ
kr̥tvā
páñca
vā́jyā
dyaúṣpr̥ṣṭʰámantárikṣamātmā́ṅgairyajñám
pr̥tʰivīṃ
śárīraiḥ
Sentence: c
vā́caspaté'cʰidrayā
vācā́cʰidrayā
juhvā́
diví
devāvŕ̥dʰaṃ
hótrāmairayatsvāhéti
saìvá
dīkṣā́
Verse: 7
Sentence: a
tádāhuḥ
Sentence: b
ádʰvaryo
yáddīkṣitásya
nā̀navabʰr̥tʰò'vakálpate
kvaìnamavabʰr̥tʰamávaneṣyasī́ti
sa
yáddʰr̥dayaśūléna
cáranti
sá
haivaìtásyāvabʰr̥tʰáḥ
Verse: 8
Sentence: a
mádʰuko
ha
smāha
paíṅgyaḥ
Sentence: b
visoména
vā
éke
paśubandʰéna
yájante
sásomenaíke
divi
vai
sóma
āsīttáṃ
gāyatrī
váyo
bʰūtvā́harattásya
yátparṇamácʰidyata
tátparṇásya
parṇatvamíti
nvā
etadbrā́hmaṇamudyate
visoména
vā
éke
paśubandʰéna
yájante
sásomenaíke
sá
haiṣá
visoména
paśubandʰéna
yajate
yò'nyam
pā́lāśādyū́paṃ
kuruté'tʰa
haiṣa
sásomena
paśubandʰéna
yajate
yaḥ
pā́lāśaṃ
yū́paṃ
kurute
tásmātpā́lāśameva
yū́paṃ
kurvīta
Paragraph: 3
Verse: 1
Sentence: a
sa
yá
eṣá
bahusāráḥ
Sentence: b
sá
hāpaśavyastásmāttādŕ̥śam
paśúkāmo
yū́paṃ
ná
kurvītā́tʰa
yá
eṣá
pʰalgúprāsahaḥ
sá
ha
paśavyástásmāttādŕ̥śam
paśúkāmo
yūpaṃ
kurvīta
Verse: 2
Sentence: a
átʰa
yásyaitádvakrásya
satáḥ
Sentence: b
śū́la-ivā́gram
bʰávati
sá
ha
kapotī
nā́ma
sa
yó
ha
tādŕ̥śaṃ
yū́paṃ
kuruté
purā
hā́yuṣo'múṃ
lokámeti
tásmāttādŕ̥śamā́yuṣkāmo
yū́paṃ
ná
kurvīta
Verse: 3
Sentence: a
átʰa
yá
eṣa
ā́nataḥ
Sentence: b
upáriṣṭādápanato
mádʰye
sò'śanā́yai
rūpaṃ
sa
yó
ha
tādŕ̥śaṃ
yū́paṃ
kurutè'śanā́yukā
hāsya
bʰā́ryā
bʰavanti
tásmāttādŕ̥śamannā́dyakāmo
yū́paṃ
ná
kurvītā́tʰa
yá
eṣa
ā́nata
upáriṣṭādúpanato
mádʰye
sò'nnā́dyasya
rūpaṃ
tásmāttādŕ̥śamánnā́dyakāmo
yū́paṃ
kurvīta
Paragraph: 4
Verse: 1
Sentence: a
sa
yátpaśúnā
yakṣyámāṇaḥ
Sentence: b
ékāratniṃ
yū́paṃ
kurutá
imámeva
téna
lokáṃ
jayatyátʰa
yaddvyáratnimantarikṣalokámeva
téna
jayatyátʰa
yattryáratniṃ
dívameva
téna
jayatyátʰa
yaccáturartniṃ
díśa
eva
téna
jayati
sa
vā́
eṣa
tryáratnirvaiva
cáturaratnirvā
paśubandʰayūpó
bʰavatyátʰa
yó'ta
ūrdʰváḥ
saumyásyaiva
sò'dʰvarásya
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
yájedā́jyabʰāgau
nā3
íti
yájedítyāhuścákṣuṣī
vā́
eté
yajñásya
yadā́jyabʰāgau
kímr̥te
púruṣaścákṣurbʰyāṃ
syādíti
yā́vadvaí
bʰāgínaṃ
svéna
bʰāgadʰéyena
ná
nirbʰájantyánirbʰakto
vai
sa
tā́vanmanyaté'tʰa
yadaìva
taṃ
svéna
bʰāgadʰéyena
nirbʰájantyátʰaiva
sa
nírbʰakto
manyate
sa
yátraitaddʰótānvā́hāsnā
rákṣaḥ
sáṃsr̥jatādíti
tádenaṃ
svéna
bʰāgadʰéyena
nírbʰajati
Verse: 3
Sentence: a
etadvaí
paśóḥ
saṃjñapyámānasya
Sentence: b
hŕ̥dayaṃ
śúksamávaiti
hŕ̥dayācʰū́laṃ
tadyé
saha
hŕ̥dayena
paśúṃ
śrapáyanti
púnaḥ
paśuṃ
śúganuvíṣpandeta
pārśvatá
evaìnatkāṣṭʰé
pratŕ̥dya
śrapayet
Verse: 4
Sentence: a
úpastr̥ṇīta
ā́jyam
Sentence: b
tátpr̥tʰivyaí
rūpáṃ
karoti
hiraṇyaśakalamávadadʰāti
tádagné
rūpáṃ
karoti
vapāmávadadʰāti
tádantárikṣasya
rūpáṃ
karoti
hiraṇyaśakalámávadadʰāti
tádādityásya
rūpáṃ
karotyátʰa
yádupáriṣṭādabʰigʰāráyati
táddivó
rūpáṃ
karoti
sā
vā́
eṣā́
pañcāvattā́
vapā́
bʰavati
pā́ṅkto
yajñaḥ
pā́ṅktaḥ
paśuḥ
páñcartávaḥ
saṃvatsarásya
tásmātpañcāvattā́
vapā́
bʰavati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.