TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 73
Previous part

Chapter: 7 
Paragraph: 1 
Verse: 1 
Sentence: a    paśubandʰéna yajate
Sentence: b    
paśávo vaí paśubandʰaḥ sa yátpaśubandʰéna yájate paśumā́nasānī́ti téna gr̥héṣu yajeta gr̥héṣu paśū́nbadʰnā íti téna suyavasé yajeta suyavasé paśū́nbadʰnā íti jī́ryanti ha vai júhvato yájamānasyāgnáyo'gnīnjī́ryató'nu yájamāno yájamānamánu gr̥hā́śca paśávaśca

Verse: 2 
Sentence: a    
sa yátpaśubandʰéna yájate
Sentence: b    
agnī́nevaìtatpúnarṇavānkurute'gnīnā́m punarṇavátāmánu yájamānamánu gr̥hā́śca paśávaścāyuṣyò ha vā́ asyaiṣá ātmaniṣkráyaṇo bʰavati māṃsīyánti ha vai júhvato yájamānasyāgnáyaste yájamānamevá dʰyā́yanti yájamānaṃ sáṃkalpayanti pácanti vā́ anyéṣvagníṣu vr̥tʰāmāṃsamátʰaitéṣāṃ nā́to'nyā́ māṃsāśā́ vidyate yásyo caite bʰávanti

Verse: 3 
Sentence: a    
sa yátpaśubandʰéna yájate
Sentence: b    
ātmā́namevaìtanníṣkrīṇīte vīréṇa vīráṃ vīro paśúrvīro yájamāna etádu ha vaí paramánnā́dyaṃ yánmāṃsaṃ paramásyaivā̀nnā́dyasyāttā́ bʰavati taṃ vaí saṃvatsaro nā́nījanamátīyādā́yurvaí saṃvatsara ā́yurevaìtádamŕ̥tamātmándʰatte

Paragraph: 2 
Verse: 1 
Sentence: a    
haviryajñávidʰo ha vā́ anyáḥ paśubandʰáḥ
Sentence: b    
savávidʰo'nyaḥ haiṣá haviryajñávidʰo yásminvratámupanáyati yásminnapáḥ praṇáyati yásminpūrṇapātráṃ nináyati yásminviṣṇukramā́nkramáyatyátʰa haiṣá savávidʰo yásminnetā́ni kriyánte

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
íṣṭiḥ paśubandʰā́3 mahāyajñā3 íti mahāyajña íti ha brūyādíṣṭiṃ vai tárhi paśubandʰámakarvyènamakr̥kṣatʰā ítyenam brūyāt

Verse: 3 
Sentence: a    
tásya prayājā́ evá prātaḥsavanám
Sentence: b    
anuyājā́str̥tīyasavanám puroḍā́śa eva mā́dʰyandinaṃ sávanam

Verse: 4 
Sentence: a    
taddʰaíke
Sentence: b    
vapāyāṃ hutā́yāṃ dákṣiṇā nayanti tádu tátʰā kuryādyó hainaṃ tátra brūyā́dbahirdʰā nvā́ ayám prāṇébʰyo dákṣiṇā anaiṣīnná prāṇā́nadadakṣadandʰó srāmó badʰiró pakṣaható bʰaviṣyatī́tīśvaró ha tátʰaivá syāt

Verse: 5 
Sentence: a    
ittʰámevá kuryāt
Sentence: b    
puroḍāśeḍā́yāmevópahūtāyāṃ dákṣiṇā nayedaindro vā́ ayám madʰyatáḥ prāṇá imámevaìtádaindrám madʰyatáḥ prāṇaṃ dákṣiṇābʰirdakṣayatyaindraṃ vai mā́dʰyandinaṃ sávanam mā́dʰyandine vai sávane dákṣiṇā nīyante tásmātpuroḍāśeḍā́yāmevópahūtāyāṃ dákṣiṇā nayet

Verse: 6 
Sentence: a    
tádāhuḥ
Sentence: b    
ádʰvaryo yáddīkṣitásya nā̀navabʰr̥tʰò'vakálpate kvaìnamadidīkṣa ityā̀vabʰr̥tʰā́danū́ddr̥ṃheyuradʰvaryúśca pratiprastʰātā́ ca hótā ca maitrāvaruṇáśca brahmā cā́gnīdʰraścaitairvā́ eṣa ṣáḍḍʰotā támanudrútya ṣáḍḍʰotāraṃ juhotyékāmā́hutiṃ kr̥tvā páñca vā́jyā dyaúṣpr̥ṣṭʰámantárikṣamātmā́ṅgairyajñám pr̥tʰivīṃ śárīraiḥ
Sentence: c    
vā́caspaté'cʰidrayā vācā́cʰidrayā juhvā́ diví devāvŕ̥dʰaṃ hótrāmairayatsvāhéti saìvá dīkṣā́

Verse: 7 
Sentence: a    
tádāhuḥ
Sentence: b    
ádʰvaryo yáddīkṣitásya nā̀navabʰr̥tʰò'vakálpate kvaìnamavabʰr̥tʰamávaneṣyasī́ti sa yáddʰr̥dayaśūléna cáranti haivaìtásyāvabʰr̥tʰáḥ

Verse: 8 
Sentence: a    
mádʰuko ha smāha paíṅgyaḥ
Sentence: b    
visoména éke paśubandʰéna yájante sásomenaíke divi vai sóma āsīttáṃ gāyatrī váyo bʰūtvā́harattásya yátparṇamácʰidyata tátparṇásya parṇatvamíti nvā etadbrā́hmaṇamudyate visoména éke paśubandʰéna yájante sásomenaíke haiṣá visoména paśubandʰéna yajate yò'nyam pā́lāśādyū́paṃ kuruté'tʰa haiṣa sásomena paśubandʰéna yajate yaḥ pā́lāśaṃ yū́paṃ kurute tásmātpā́lāśameva yū́paṃ kurvīta

Paragraph: 3 
Verse: 1 
Sentence: a    
sa eṣá bahusāráḥ
Sentence: b    
hāpaśavyastásmāttādŕ̥śam paśúkāmo yū́paṃ kurvītā́tʰa eṣá pʰalgúprāsahaḥ ha paśavyástásmāttādŕ̥śam paśúkāmo yūpaṃ kurvīta

Verse: 2 
Sentence: a    
átʰa yásyaitádvakrásya satáḥ
Sentence: b    
śū́la-ivā́gram bʰávati ha kapotī nā́ma sa ha tādŕ̥śaṃ yū́paṃ kuruté purā hā́yuṣo'múṃ lokámeti tásmāttādŕ̥śamā́yuṣkāmo yū́paṃ kurvīta

Verse: 3 
Sentence: a    
átʰa eṣa ā́nataḥ
Sentence: b    
upáriṣṭādápanato mádʰye sò'śanā́yai rūpaṃ sa ha tādŕ̥śaṃ yū́paṃ kurutè'śanā́yukā hāsya bʰā́ryā bʰavanti tásmāttādŕ̥śamannā́dyakāmo yū́paṃ kurvītā́tʰa eṣa ā́nata upáriṣṭādúpanato mádʰye sò'nnā́dyasya rūpaṃ tásmāttādŕ̥śamánnā́dyakāmo yū́paṃ kurvīta

Paragraph: 4 
Verse: 1 
Sentence: a    
sa yátpaśúnā yakṣyámāṇaḥ
Sentence: b    
ékāratniṃ yū́paṃ kurutá imámeva téna lokáṃ jayatyátʰa yaddvyáratnimantarikṣalokámeva téna jayatyátʰa yattryáratniṃ dívameva téna jayatyátʰa yaccáturartniṃ díśa eva téna jayati sa vā́ eṣa tryáratnirvaiva cáturaratnirvā paśubandʰayūpó bʰavatyátʰa yó'ta ūrdʰváḥ saumyásyaiva sò'dʰvarásya

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
yájedā́jyabʰāgau nā3 íti yájedítyāhuścákṣuṣī vā́ eté yajñásya yadā́jyabʰāgau kímr̥te púruṣaścákṣurbʰyāṃ syādíti yā́vadvaí bʰāgínaṃ svéna bʰāgadʰéyena nirbʰájantyánirbʰakto vai sa tā́vanmanyaté'tʰa yadaìva taṃ svéna bʰāgadʰéyena nirbʰájantyátʰaiva sa nírbʰakto manyate sa yátraitaddʰótānvā́hāsnā rákṣaḥ sáṃsr̥jatādíti tádenaṃ svéna bʰāgadʰéyena nírbʰajati

Verse: 3 
Sentence: a    
etadvaí paśóḥ saṃjñapyámānasya
Sentence: b    
hŕ̥dayaṃ śúksamávaiti hŕ̥dayācʰū́laṃ tadyé saha hŕ̥dayena paśúṃ śrapáyanti púnaḥ paśuṃ śúganuvíṣpandeta pārśvatá evaìnatkāṣṭʰé pratŕ̥dya śrapayet

Verse: 4 
Sentence: a    
úpastr̥ṇīta ā́jyam
Sentence: b    
tátpr̥tʰivyaí rūpáṃ karoti hiraṇyaśakalamávadadʰāti tádagné rūpáṃ karoti vapāmávadadʰāti tádantárikṣasya rūpáṃ karoti hiraṇyaśakalámávadadʰāti tádādityásya rūpáṃ karotyátʰa yádupáriṣṭādabʰigʰāráyati táddivó rūpáṃ karoti vā́ eṣā́ pañcāvattā́ vapā́ bʰavati pā́ṅkto yajñaḥ pā́ṅktaḥ paśuḥ páñcartávaḥ saṃvatsarásya tásmātpañcāvattā́ vapā́ bʰavati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.