TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 74
Chapter: 8
Paragraph: 1
Verse: 1
Sentence: a
tadyátʰā
ha
vaí
Sentence: b
idáṃ
ratʰacakráṃ
vā
kaulālacakraṃ
vā́pratiṣṭʰitaṃ
krándedeváṃ
haivèmé
lokā
ádʰruvā
ápratiṣṭʰitā
āsuḥ
Verse: 2
Sentence: a
sá
ha
prajā́patirīkṣā́ṃ
cakre
Sentence: b
katʰaṃ
nvìmé
lokā́
dʰruvāḥ
prátiṣṭʰitāḥ
syuríti
sá
ebʰíścaiva
párvatairnadī́bʰiścemā́madr̥ṃhadváyobʰiśca
márīcibʰiścāntárikṣaṃ
jīmū́taiśca
nákṣatraiśca
dívam
Verse: 3
Sentence: a
sa
máha
íti
vyā́harat
Sentence: b
paśávo
vai
máhastásmādyásyaité
bahávo
bʰávanti
bʰū́yiṣṭʰamasya
kúle
mahīyante
bahávo
ha
vā́
asyaité
bʰavanti
bʰū́yiṣṭʰaṃ
hāsya
kúle
mahīyante
tásmādyádyenamāyátanādbā́dʰeranvā
prá
vā
yāpáyeyuragnihotráṃ
hutvā
máha
ityúpatiṣṭʰeta
práti
prajáyā
paśúbʰistiṣṭʰati
nā̀yátanāccyavate
Paragraph: 2
Verse: 1
Sentence: a
catvā́ro
ha
vā́
agnáyaḥ
Sentence: b
ā́hita
úddʰr̥taḥ
práhr̥to
víhr̥to'yámevá
loka
ā́hito'ntarikṣaloka
úddʰr̥to
dyauṣpráhr̥to
díśo
víhr̥to'gnírevā́hito
vāyurúddʰr̥ta
ādityaḥ
práhr̥taścandrámā
víhr̥to
gā́rhapatya
evā́hita
āhavanī́ya
úddʰr̥tó'tʰa
yámetámāhavanī́yātprāñcam
praṇáyanti
sa
práhr̥tó'tʰa
yámetamúdañcam
paśuśrapaṇā́yāháranti
yáṃ
copayáṅbʰyaḥ
sa
víhr̥tastásmātprahā́rye'gnaú
paśubandʰéna
yajeta
Paragraph: 3
Verse: 1
Sentence: a
tádāhuḥ
Sentence: b
kiṃdevátya
eṣá
paśúḥ
syādíti
prājāpatyáḥ
syādítyāhuḥ
prajā́patirvā́
etamágre'bʰyápaśyattásmātprājāpatyá
evaìṣá
paśúḥ
syādíti
Verse: 2
Sentence: a
átʰo
ápyāhuḥ
Sentence: b
sauryá
evaìṣá
paśúḥ
syādíti
tásmādetásminnástamite
paśávo
badʰyante
badʰnantyékānyatʰāgoṣṭʰaméka
upasamā́yanti
tásmātsauryá
evaìṣá
paśúḥ
syādíti
Verse: 3
Sentence: a
átʰo
ápyāhuḥ
Sentence: b
aindrāgná
evaìṣá
paśúḥ
syādítyete
vaí
deváte
ánvantyé
devā
yadyā́rto
yájate
pāráyata
eva
yádi
máhasāyájate
pāráyata
eva
tásmādaindrāgná
evaìṣa
paśúḥ
syādíti
Verse: 4
Sentence: a
prāṇá
evá
paśubandʰáḥ
Sentence: b
tásmādyā́vajjīvati
nā̀syānyáḥ
paśūnā́mīṣṭe
baddʰā
hyā̀sminnete
bʰávanti
Verse: 5
Sentence: a
sá
ha
prajā́patiragnímuvāca
Sentence: b
yájai
tvayā́
tvā
labʰā
íti
néti
hovāca
vāyúm
brūhī́ti
sá
ha
vāyúmuvāca
yájai
tváyā́
tvā
labʰā
íti
néti
hovāca
púruṣam
brūhī́ti
sá
ha
púruṣamuvāca
yájai
tvayā́
tvā
labʰā
íti
néti
hovāca
paśū́nbrūhī́ti
sá
ha
paśū́nuvāca
yájai
yuṣmā́bʰirā́
vo
labʰā
íti
néti
hocuścandrámasam
brūhī́ti
sá
ha
candrámasamuvāca
yájai
tvayā́
tvā
labʰā
íti
néti
hovācādityám
brūhī́ti
sá
hādityámuvāca
yájai
tvayā́
tvā
labʰā
íti
tatʰéti
hovāca
yá
u
ta
ete
nā́cīkamanta
kímu
ma
etéṣu
syādíti
yádyatkāmáyetʰā
íti
tatʰéti
tamā́labʰata
sò'syāyám
paśurā́labdʰaḥ
sáṃjñapto'śvayattámetā́bʰirāprī́bʰirā́prīṇāttadyádenametā́bʰirāprī́bʰirā́prīṇāttásmādāprìyo
nā́ma
tásmādu
paśuṃ
sáṃjñaptam
brūyācʰétāṃ
nú
muhūrtamíti
sa
yā́vantamaśvamedʰéneṣṭvā́
lokaṃ
jáyati
tā́vantameténa
jayati
Verse: 6
Sentence: a
tam
prā́cī
dík
Sentence: b
prāṇétyanuprā́ṇatprāṇámevā̀smiṃstádadadʰāttaṃ
dákṣiṇā
dígvyānétyanuprā́ṇadvyānámevā̀smiṃstádadadʰāttám
pratī́cī
dígapānétyanuprā́ṇadapānámevā̀smiṃstádadadʰāttamúdīcī
dígudānétyanuprā́ṇadudānámevā̀smiṃstádadadʰāttámūrdʰvā
díksamānétyanuprā́ṇatsamānámevā̀smiṃstádadadʰāttásmādu
putráṃ
jātamákr̥ttanābʰim
páñca
brāhmaṇā́nbrūyādítyenamanuprā́ṇitéti
yádyu
tānná
vindedápi
svayámevā̀nuparikrā́mamanuprā́ṇyātsa
sárvamā́yuretyā́
haivá
jarā́yai
jīvati
Verse: 7
Sentence: a
sá
prāṇámevā̀gnerā́datta
Sentence: b
tásmādeṣa
nā́nupadʰmāto
nā́nupajvalito
jvalatyā́tto
hyásya
prāṇa
ā́
ha
vaí
dviṣato
bʰrā́tr̥vyasya
prāṇáṃ
datte
yá
evaṃ
véda
Verse: 8
Sentence: a
rūpámeva
vāyorā́datta
Sentence: b
tásmādetásya
leláyata
ivaivópaśr̥ṇvanti
na
tvènam
paśyantyā́ttaṃ
hyásya
rūpamā́
ha
vai
dviṣato
bʰrā́tr̥vyasya
rūpáṃ
datte
yá
evaṃ
véda
Verse: 9
Sentence: a
cittámeva
púruṣasyā́datta
Sentence: b
tásmādāhurdevacittáṃ
tvāvatu
mā́
manuṣyacittamityā́ttaṃ
hyasya
cittamā́
ha
vaí
dviṣato
bʰrā́tr̥vyasya
cittáṃ
datte
yá
evaṃ
véda
Verse: 10
Sentence: a
cákṣurevá
paśūnāmā́datta
Sentence: b
tásmādeté
cākaśyámānā
ivaiva
ná
jānantyátʰa
yadaìvòpajígʰrantyátʰa
jānantyā́ttaṃ
hyèṣāṃ
cákṣurā́
ha
vaí
dviṣato
bʰrā́tr̥vyasya
cákṣurtatte
yá
evaṃ
véda
Verse: 11
Sentence: a
bʰā́mevá
candrámasa
ā́datta
Sentence: b
tásmādetáyoḥ
sadŕ̥śayoḥ
satórnatarā́ṃ
candrámā
bʰātyā́ttā
hyásya
bʰā
ā́
ha
vaí
dviṣato
bʰrā́tr̥vyasya
bʰā́ṃ
datte
yá
evaṃ
véda
tadyadā́datta
tásmādādityáḥ
Paragraph: 4
Verse: 1
Sentence: a
keśígr̥hapatīnāmu
ha
Sentence: b
samrāḍdúgʰāṃ
śārdūló
jagʰāna
sá
ha
sasattríṇa
āmantrayā́ṃ
cakre
kèha
prā́yaścittiríti
té
hocurnèha
prā́yaścittirasti
kʰáṇḍika
evaúdbʰārirasya
prā́yaścittiṃ
veda
sá
u
ta
etādŕ̥kcaivá
kāmáyaté'taśca
pā́pīya
íti
Verse: 2
Sentence: a
sá
hovāca
Sentence: b
sáṃgrahītaryuṅgdʰí
me
syantsyā́mi
sa
yadyáha
me
vakṣyáti
sámāpsyāmi
yádyu
mā
mārayiṣyáti
yajñaṃ
víkr̥ṣṭamánu
víkrakṣya
íti
Verse: 3
Sentence: a
sá
ha
yuktvā́
yayāvā́jagāma
Sentence: b
táṃ
ha
pratikʰyā́yovāca
yannvètā́nyevā̀jínāni
mr̥géṣu
bʰávantyátʰaiṣām
pr̥ṣṭī́rapiśī́rya
pacāmahe
kr̥ṣṇājinám
me
grīvāsvā́baddʰamítyevá
medámadʰr̥ṣo'bʰyávasyanttū3
míti
Verse: 4
Sentence: a
néti
hovāca
Sentence: b
samrāḍdúgʰāṃ
vaí
me
bʰagavaḥ
śārdūlò'vadʰītsa
yadyáha
me
vakṣyási
sámāpsyāmi
yádyu
mā
mārayiṣyási
yajñaṃ
víkr̥ṣṭamánu
víkrakṣya
íti
Verse: 5
Sentence: a
sá
hovāca
Sentence: b
āmantraṇī́yānnvā́mantrayā
íti
tā́nhāmántryovāca
yádyasmai
vakṣyā́myamúṣyaivèdám
prajā́
bʰaviṣyáti
na
máma
lokī
tváhám
bʰaviṣyāmi
yádyu
vā́
asmai
ná
vakṣyā́mi
mámaivèdám
prajā́
bʰaviṣyáti
nā̀múṣya
lokī
tvásaú
bʰaviṣyatī́ti
té
hocurmā́
bʰagavo
voco'yaṃ
vāvá
kṣatríyasya
loka
íti
sá
hovāca
vakṣyā́myevā̀mūrvai
rā́trayo
bʰū́yasya
íti
Verse: 6
Sentence: a
tásmā
u
haitáduvāca
Sentence: b
spŕ̥tīrhutvā̀nyāmā́jatéti
brūtātsā́
te
samrāḍdúgʰā
syādíti
candrā́tte
mána
spr̥ṇomi
svā́hā
sū́ryātte
cákṣu
spr̥ṇomi
svā́hā
vā́tātte
prāṇā́ntspr̥ṇomi
svā́hā
digbʰyáste
śrótraṃ
spr̥ṇomi
svā́hādbʰyáste
lóhitaṃ
spr̥ṇomi
svā́hā
pr̥tʰivyaí
te
śárīraṃ
spr̥ṇomi
svāhetyátʰānyāmā́jatéti
brūtātsā́
te
samrāḍdúgʰā
syādíti
táto
haiva
sa
útsasāda
kaiśinī́revèmā
ápyetárhi
prajā́
jāyante
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.