TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 74
Previous part

Chapter: 8 
Paragraph: 1 
Verse: 1 
Sentence: a    tadyátʰā ha vaí
Sentence: b    
idáṃ ratʰacakráṃ kaulālacakraṃ vā́pratiṣṭʰitaṃ krándedeváṃ haivèmé lokā ádʰruvā ápratiṣṭʰitā āsuḥ

Verse: 2 
Sentence: a    
ha prajā́patirīkṣā́ṃ cakre
Sentence: b    
katʰaṃ nvìmé lokā́ dʰruvāḥ prátiṣṭʰitāḥ syuríti ebʰíścaiva párvatairnadī́bʰiścemā́madr̥ṃhadváyobʰiśca márīcibʰiścāntárikṣaṃ jīmū́taiśca nákṣatraiśca dívam

Verse: 3 
Sentence: a    
sa máha íti vyā́harat
Sentence: b    
paśávo vai máhastásmādyásyaité bahávo bʰávanti bʰū́yiṣṭʰamasya kúle mahīyante bahávo ha vā́ asyaité bʰavanti bʰū́yiṣṭʰaṃ hāsya kúle mahīyante tásmādyádyenamāyátanādbā́dʰeranvā prá yāpáyeyuragnihotráṃ hutvā máha ityúpatiṣṭʰeta práti prajáyā paśúbʰistiṣṭʰati nā̀yátanāccyavate

Paragraph: 2 
Verse: 1 
Sentence: a    
catvā́ro ha vā́ agnáyaḥ
Sentence: b    
ā́hita úddʰr̥taḥ práhr̥to víhr̥to'yámevá loka ā́hito'ntarikṣaloka úddʰr̥to dyauṣpráhr̥to díśo víhr̥to'gnírevā́hito vāyurúddʰr̥ta ādityaḥ práhr̥taścandrámā víhr̥to gā́rhapatya evā́hita āhavanī́ya úddʰr̥tó'tʰa yámetámāhavanī́yātprāñcam praṇáyanti sa práhr̥tó'tʰa yámetamúdañcam paśuśrapaṇā́yāháranti yáṃ copayáṅbʰyaḥ sa víhr̥tastásmātprahā́rye'gnaú paśubandʰéna yajeta

Paragraph: 3 
Verse: 1 
Sentence: a    
tádāhuḥ
Sentence: b    
kiṃdevátya eṣá paśúḥ syādíti prājāpatyáḥ syādítyāhuḥ prajā́patirvā́ etamágre'bʰyápaśyattásmātprājāpatyá evaìṣá paśúḥ syādíti

Verse: 2 
Sentence: a    
átʰo ápyāhuḥ
Sentence: b    
sauryá evaìṣá paśúḥ syādíti tásmādetásminnástamite paśávo badʰyante badʰnantyékānyatʰāgoṣṭʰaméka upasamā́yanti tásmātsauryá evaìṣá paśúḥ syādíti

Verse: 3 
Sentence: a    
átʰo ápyāhuḥ
Sentence: b    
aindrāgná evaìṣá paśúḥ syādítyete vaí deváte ánvantyé devā yadyā́rto yájate pāráyata eva yádi máhasāyájate pāráyata eva tásmādaindrāgná evaìṣa paśúḥ syādíti

Verse: 4 
Sentence: a    
prāṇá evá paśubandʰáḥ
Sentence: b    
tásmādyā́vajjīvati nā̀syānyáḥ paśūnā́mīṣṭe baddʰā hyā̀sminnete bʰávanti

Verse: 5 
Sentence: a    
ha prajā́patiragnímuvāca
Sentence: b    
yájai tvayā́ tvā labʰā íti néti hovāca vāyúm brūhī́ti ha vāyúmuvāca yájai tváyā́ tvā labʰā íti néti hovāca púruṣam brūhī́ti ha púruṣamuvāca yájai tvayā́ tvā labʰā íti néti hovāca paśū́nbrūhī́ti ha paśū́nuvāca yájai yuṣmā́bʰirā́ vo labʰā íti néti hocuścandrámasam brūhī́ti ha candrámasamuvāca yájai tvayā́ tvā labʰā íti néti hovācādityám brūhī́ti hādityámuvāca yájai tvayā́ tvā labʰā íti tatʰéti hovāca u ta ete nā́cīkamanta kímu ma etéṣu syādíti yádyatkāmáyetʰā íti tatʰéti tamā́labʰata sò'syāyám paśurā́labdʰaḥ sáṃjñapto'śvayattámetā́bʰirāprī́bʰirā́prīṇāttadyádenametā́bʰirāprī́bʰirā́prīṇāttásmādāprìyo nā́ma tásmādu paśuṃ sáṃjñaptam brūyācʰétāṃ muhūrtamíti sa yā́vantamaśvamedʰéneṣṭvā́ lokaṃ jáyati tā́vantameténa jayati

Verse: 6 
Sentence: a    
tam prā́cī dík
Sentence: b    
prāṇétyanuprā́ṇatprāṇámevā̀smiṃstádadadʰāttaṃ dákṣiṇā dígvyānétyanuprā́ṇadvyānámevā̀smiṃstádadadʰāttám pratī́cī dígapānétyanuprā́ṇadapānámevā̀smiṃstádadadʰāttamúdīcī dígudānétyanuprā́ṇadudānámevā̀smiṃstádadadʰāttámūrdʰvā díksamānétyanuprā́ṇatsamānámevā̀smiṃstádadadʰāttásmādu putráṃ jātamákr̥ttanābʰim páñca brāhmaṇā́nbrūyādítyenamanuprā́ṇitéti yádyu tānná vindedápi svayámevā̀nuparikrā́mamanuprā́ṇyātsa sárvamā́yuretyā́ haivá jarā́yai jīvati

Verse: 7 
Sentence: a    
prāṇámevā̀gnerā́datta
Sentence: b    
tásmādeṣa nā́nupadʰmāto nā́nupajvalito jvalatyā́tto hyásya prāṇa ā́ ha vaí dviṣato bʰrā́tr̥vyasya prāṇáṃ datte evaṃ véda

Verse: 8 
Sentence: a    
rūpámeva vāyorā́datta
Sentence: b    
tásmādetásya leláyata ivaivópaśr̥ṇvanti na tvènam paśyantyā́ttaṃ hyásya rūpamā́ ha vai dviṣato bʰrā́tr̥vyasya rūpáṃ datte evaṃ véda

Verse: 9 
Sentence: a    
cittámeva púruṣasyā́datta
Sentence: b    
tásmādāhurdevacittáṃ tvāvatu mā́ manuṣyacittamityā́ttaṃ hyasya cittamā́ ha vaí dviṣato bʰrā́tr̥vyasya cittáṃ datte evaṃ véda

Verse: 10 
Sentence: a    
cákṣurevá paśūnāmā́datta
Sentence: b    
tásmādeté cākaśyámānā ivaiva jānantyátʰa yadaìvòpajígʰrantyátʰa jānantyā́ttaṃ hyèṣāṃ cákṣurā́ ha vaí dviṣato bʰrā́tr̥vyasya cákṣurtatte evaṃ véda

Verse: 11 
Sentence: a    
bʰā́mevá candrámasa ā́datta
Sentence: b    
tásmādetáyoḥ sadŕ̥śayoḥ satórnatarā́ṃ candrámā bʰātyā́ttā hyásya bʰā ā́ ha vaí dviṣato bʰrā́tr̥vyasya bʰā́ṃ datte evaṃ véda tadyadā́datta tásmādādityáḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
keśígr̥hapatīnāmu ha
Sentence: b    
samrāḍdúgʰāṃ śārdūló jagʰāna ha sasattríṇa āmantrayā́ṃ cakre kèha prā́yaścittiríti hocurnèha prā́yaścittirasti kʰáṇḍika evaúdbʰārirasya prā́yaścittiṃ veda u ta etādŕ̥kcaivá kāmáyaté'taśca pā́pīya íti

Verse: 2 
Sentence: a    
hovāca
Sentence: b    
sáṃgrahītaryuṅgdʰí me syantsyā́mi sa yadyáha me vakṣyáti sámāpsyāmi yádyu mārayiṣyáti yajñaṃ víkr̥ṣṭamánu víkrakṣya íti

Verse: 3 
Sentence: a    
ha yuktvā́ yayāvā́jagāma
Sentence: b    
táṃ ha pratikʰyā́yovāca yannvètā́nyevā̀jínāni mr̥géṣu bʰávantyátʰaiṣām pr̥ṣṭī́rapiśī́rya pacāmahe kr̥ṣṇājinám me grīvāsvā́baddʰamítyevá medámadʰr̥ṣo'bʰyávasyanttū3 míti

Verse: 4 
Sentence: a    
néti hovāca
Sentence: b    
samrāḍdúgʰāṃ vaí me bʰagavaḥ śārdūlò'vadʰītsa yadyáha me vakṣyási sámāpsyāmi yádyu mārayiṣyási yajñaṃ víkr̥ṣṭamánu víkrakṣya íti

Verse: 5 
Sentence: a    
hovāca
Sentence: b    
āmantraṇī́yānnvā́mantrayā íti tā́nhāmántryovāca yádyasmai vakṣyā́myamúṣyaivèdám prajā́ bʰaviṣyáti na máma lokī tváhám bʰaviṣyāmi yádyu vā́ asmai vakṣyā́mi mámaivèdám prajā́ bʰaviṣyáti nā̀múṣya lokī tvásaú bʰaviṣyatī́ti hocurmā́ bʰagavo voco'yaṃ vāvá kṣatríyasya loka íti hovāca vakṣyā́myevā̀mūrvai rā́trayo bʰū́yasya íti

Verse: 6 
Sentence: a    
tásmā u haitáduvāca
Sentence: b    
spŕ̥tīrhutvā̀nyāmā́jatéti brūtātsā́ te samrāḍdúgʰā syādíti candrā́tte mána spr̥ṇomi svā́hā sū́ryātte cákṣu spr̥ṇomi svā́hā vā́tātte prāṇā́ntspr̥ṇomi svā́hā digbʰyáste śrótraṃ spr̥ṇomi svā́hādbʰyáste lóhitaṃ spr̥ṇomi svā́hā pr̥tʰivyaí te śárīraṃ spr̥ṇomi svāhetyátʰānyāmā́jatéti brūtātsā́ te samrāḍdúgʰā syādíti táto haiva sa útsasāda kaiśinī́revèmā ápyetárhi prajā́ jāyante




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.