TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 75
Previous part

Book: 12 
Book 12


[Book 12 edited by Makoto Fushimi. References are made to this editor (F), Weber's edition (W), and two other editions (Kāśi and Kalyan-Bombay). J.G.]



Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    
ayáṃ vaí yajñó 'yáṃ pávate /
Sentence: b    
tám etá īpsanti saṃvatsarā́ya dī́kṣante téṣā́ṃ gṛhápatiḥ prathamó dīkṣate 'yáṃ vaí lokó gṛhápatir asmín vaí loká idáṁ sárvaṃ prátiṣṭhitaṃ gṛhápatā́ u vaí sásattriṇaḥ prátiṣṭhitā́ḥ pratiṣṭhā́yā́m evaìtát pratiṣṭhā́ya dīkṣante //

Verse: 2 
Sentence: a    
átha brahmā́ṇaṃ dīkṣayati /
Sentence: b    
candrámā́ vaí brahmā́ sómo vaí candrámā́ḥ saumyā́ óṣadhaya óṣadhīs tád anéna lokéna sáṃdadhā́ti tásmā́d etā́v ántareṇā́nyó dīkṣeta yád dhaitā́v ántareṇā́nyó dī́kṣetaúṣadhīs tád anéna lokéna nā́nā́kuryā́d uchóṣukā́ ha syus {Fn. emended. W: syas} tásmā́d etā́v ántareṇā́nyó dīkṣeta //

Verse: 3 
Sentence: a    
áthodgā́tā́raṃ dīkṣayati /
Sentence: b    
parjányo vā́ udgā́tā́ parjányā́d u vai vŕ̥̄ṣṭir jā́yate vŕ̥̄ṣṭiṃ tád óṣadhibhyaḥ sáṃdadhā́ti tásmā́d etā́v ántareṇā́nyó dīkṣeta yád dhaitā́v ántareṇā́nyó dī́kṣeta vŕ̥̄ṣṭiṃ tád óṣadhibhir nā́nā́kuryā́d ávarṣuko ha syā́t tásmā́d etā́v ántareṇā́nyó dīkṣeta //

Verse: 4 
Sentence: a    
átha hótā́raṃ dīkṣayati /
Sentence: b    
agnír vaí hótā́dhidevatáṃ vā́g adhyā́tmám ánnaṃ vŕ̥̄ṣṭir agníṃ ca tád vā́caṃ cā́nnena sáṃdadhā́ti tásmā́d etā́v ántareṇā́nyó dīkṣeta yád dhaitā́v ánatareṇā́nyó dīkṣetaitā́ṃś catúro 'dhvaryúr dīkṣayati //

Verse: 5 
Sentence: a    
áthā́dhvaryúṃ pratiprasthā́tā́ dīkṣayati /
Sentence: b    
máno vā́ adhvaryúr vā́g ghótā́ mánaś ca tád vā́caṃ ca sáṃdadhā́ti tásmā́d etā́v ántarenā́nyó dīkṣeta yád dhaitā́v ántareṇā́nyó dī́kṣeta mánaś ca tád vā́caṃ ca nā́nā́kuryā́t pramā́yukā́ ha syus tásmā́d etā́v ántareṇā́nyó dīkṣeta //

Verse: 6 
Sentence: a    
átha brahmáṇe brā́hmaṇā́chaṁsínaṃ dīkṣayati /
Sentence: b    
táṁ 'nv áthodgā́tré prastotā́raṃ dīkṣayati táṁ 'nv átha hótre maitrā́varuṇáṃ dīkṣayati táṃ 'nv etā́ṃś catúraḥ pratiprasthā́tā́ dīkṣayati //

Verse: 7 
Sentence: a    
áthā́dhvaryáve pratiprasthā́tā́raṃ néṣṭā́ dīkṣayati /
Sentence: b    
táṁ 'nv etéṣā́ṃ vaí navā́nā́ṃ kl̥^;ptim ánv ítare kalpante náva vaí prā́ṇā́ḥ prā́ṇā́n evaìṣv etád dadhā́ti táthā́ sárvam ā́yur yánti tátho ha purā́yuṣo 'smā́l lokā́t práyanti //

Verse: 8 
Sentence: a    
átha brahmáṇe pótā́raṃ dīkṣayati /
Sentence: b    
táṁ 'nv áthodgā́tré pratihartā́raṃ dīkṣayati táṁ 'nv átha hótre 'chā́vā́káṃ dīkṣayati táṁ 'nv etā́ṃś catúro néṣṭā́ dīkṣayati //

Verse: 9 
Sentence: a    
áthā́dhvaryáve néṣṭā́ram unnetā́ dīkṣayati /
Sentence: b    
táṁ 'nv átha brahmáṇa ā́gnīdhraṃ dīkṣayati táṁ 'nv áthodgā́tré subrahmaṇyā́ṃ dīkṣayati táṁ 'nv átha hótre grā́vastútaṃ dīkṣayati táṁ 'nv etā́ṃś catúra unnetā́ dīkṣayati //

Verse: 10 
Sentence: a    
áthonnetā́raṁ /
Sentence: b    
snā́tako vā́ brahmacā́rī́ vā́nyó vā́dīkṣito dīkṣayati pūtáḥ pā́vayed íti hy ā̀huḥ saìṣā̀nupūrvadīkṣā́ yátra haiváṃ vidvā́ṁso dī́kṣante dīkṣamā́ṇā́ haivá yajñáṃ kalpayanti yajñásya kl̥^ptim ánu sattríṇā́ṃ yogakṣemáḥ kalpate sattríṇā́ṃ yogakṣemásya kl̥^ptim ánv ápi tásyā́rdhasya yogakṣemáḥ kalpate yásminn árdhe yájante //

Verse: 11 
Sentence: a    
téṣā́ṃ vā́ unnetòttamo dī́kṣate /
Sentence: b    
prathamò 'vabhṛthā́d udā́yatā́m udaíti prā́ṇó vā́ unnetā́ prā́ṇám evaìṣv etád ubhayáto dadhā́ti táthā́ sárvam ā́yur yanti tátho ha purā́yuṣo 'smā́l lokā́t práyanti saìṣā̀nupūrvadīkṣā́ yátra haiváṃ vidvā́ṁso dī́kṣeraṃs tád evá dīkṣeta //

Paragraph: 2 
Verse: 1 
Sentence: a    
śraddhā́yā́ vaí devā́ḥ /
Sentence: b    
dīkṣā́ṃ níramimatā́dityai prā́yaṇī́yaṁ sómā́t krayáṃ víṣṇor ā́tithyám ā́dityā́t pravárgyaṁ svadhā́yā́ upasádo 'gnīṣómā́bhyā́m upavasathám asmā́l lokā́t prā́yaṇī́yam atirā́tráṁ //

Verse: 2 
Sentence: a    
saṃvatsarā́c caturviṁśám áhaḥ /
Sentence: b    
bráhmaṇo 'bhiplaváṃ kṣatrā́t pṛṣṭhyam agnér abhijítam adbhyáḥ svárasā́mna ā́dityā́d viṣuvántam uktā́ḥ svárasā́mā́na índrā́dviśvajítam uktaú pṛṣṭhyā́bhiplavaú mitrā́váruṇā́bhyā́ṃ goā́yúṣī víśvebhyo devébhyo daśarā́tráṃ digbhyó dā́śarā́trikaṃ pŕ̥̄ṣṭhyaṁ ṣaḍahám ebhyó lokébhyaś chandomā́n //

Verse: 3 
Sentence: a    
saṃvatsarā́d daśamám áhaḥ /
Sentence: b    
prajā́pater mahā́vratáṁ svargā́l lokā́d udayanī́yam atirā́tráṃ tád etát saṃvatsarásya jánma haivám etát saṃvatsarásya jánma védā́ hā́smā́c chréyā́n jā́yate sā́tmā́ bhavati saṃvatsaró bhavati saṃvatsaró bhūtvā́ devā́n ápyeti //

Paragraph: 3 
Verse: 1 
Sentence: a    
yád vaí dī́kṣante /
Sentence: b    
agnā́víṣṇū evá deváte yájante 'gnā́víṣṇū deváte bhavanty agnā́viṣṇvoḥ sā́yujyaṁ salokátā́ṃ jayanti //

Verse: 2 
Sentence: a    
átha yát prā́yaṇī́yena yájante {Fn. Weber: yajante. Kā́śī: . Kalyan-Bombay: .} /
Sentence: b    
áditim evá devátā́ṃ yájanté 'ditir devátā́ bhavanty áditeḥ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 3 
Sentence: a    
átha yát krayéṇa cáranti /
Sentence: b    
sómam evá devátā́ṃ yájante sómo devátā́ bhavanti sómasya sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 4 
Sentence: a    
átha yád ā́tithyéna yájante /
Sentence: b    
víṣṇum evá devátā́ṃ yájante víṣṇur devátā́ bhavanti víṣṇoḥ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 5 
Sentence: a    
átha yát pravárgyeṇa yájante /
Sentence: b    
ā́dityám evá devátā́ṃ yájanta ā́dityó devátā́ bhavanty ā́dityásya sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 6 
Sentence: a    
átha yád upasáda upayánti /
Sentence: b    
etā́ evá devátā́ yájante yā́ etā́ upasátsv etā́ devátā́ bhavanty etā́sā́ṃ devátā́nā́ṁ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 7 
Sentence: a    
átha yád agnīṣomī́yeṇa paśúnā́ yájante /
Sentence: b    
agnīṣómā́v evá deváte yájante 'gnīṣómau deváte bhavanty agnīṣómayoḥ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 8 
Sentence: a    
átha yát prā́yaṇī́yam atirā́trám upayánti /
Sentence: b    
ahorā́tré evá deváte yájante 'horā́tré deváte bhavanty ahorā́trayoḥ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 9 
Sentence: a    
átha yác caturviṁśam áhar upayánti saṃvatsarám evá devátā́ṃ yájante saṃvatsaró devátā́ bhavanti saṃvatsarásya sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 10 
Sentence: a    
átha yád abhiplaváṁ ṣaḍahám upayánti /
Sentence: b    
ardhamā́sā́ṃś ca mā́sā́ṃś ca devátā́ yájante 'rdhamā́sā́ś ca mā́sā́ś ca devátā́ bhavanty ardhamā́sā́nā́ṃ ca mā́sā́nā́ṃ ca sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 11 
Sentence: a    
átha yát pŕ̥̄ṣṭhyaṁ ṣaḍahám upayánti /
Sentence: b    
ṛtū́n evá devátā́ yájanta ṛtávo devátā́ bhavanty ṛtūnā́ṁ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 12 
Sentence: a    
átha yád abhijítam upayánti /
Sentence: b    
agním evá devátā́ṃ yájante 'gnír devátā́ bhavanty agnéḥ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 13 
Sentence: a    
átha yát svárasā́mna upayánti /
Sentence: b    
apá evá devátā́ṃ yájanta ā́po devátā́ bhavanty apā́ṁ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 14 
Sentence: a    
átha yád viṣuvántam upayánti /
Sentence: b    
ā́dityám evá devátā́ṃ yájanta ā́dityó devátā́ bhavanty ā́dityásya sā́yujyaṁ salokátā́ṃ jayanty uktā́ḥ svárasā́mā́naḥ //

Verse: 15 
Sentence: a    
átha yád viśvajítam upayánti /
Sentence: b    
índram evá devátā́ṃ yájanta índro devátā́ bhavantī́ndrasya sā́yujyaṁ salokátā́ṃ jayanty uktaú pṛṣṭhyā́bhiplavaú //

Verse: 16 
Sentence: a    
átha yád goā́yúṣī upayánti /
Sentence: b    
mitrā́váruṇā́v evá deváte yájante mitrā́váruṇau deváte bhavanti mitrā́váruṇayoḥ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 17 
Sentence: a    
átha yád daśarā́trám upayánti /
Sentence: b    
víśvā́n evá devā́n devátā́ṃ yájante víśve devā́ devátā́ bhavanti víśveṣā́ṃ devā́nā́ṁ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 18 
Sentence: a    
átha yád dā́śarā́trikaṃ pŕ̥̄ṣṭhyaṁ ṣaḍahám upayánti /
Sentence: b    
díśa evá devátā́ yájante díśo devátā́ bhavanti diṣā́ṁ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 19 
Sentence: a    
átha yác chandomā́n upayánti /
Sentence: b    
imā́n evá lokā́n devátā́ yájanta imé lokā́ devátā́ bhavanty eṣā́ṃ lokā́nā́ṁ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 20 
Sentence: a    
átha yád daśamam áhar upayánti /
Sentence: b    
saṃvatsarám evá devátā́ṃ yájante saṃvatsaró devátā́ bhavanti saṃvatsarásya sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 21 
Sentence: a    
átha yán mahā́vratám upayánti /
Sentence: b    
prajā́patim evá devátā́ṃ yájante prajā́patir devátā́ bhavanti prajā́pateḥ sā́yujyaṁ salokátā́ṃ jayanti {Fn. Weber abbreviates sā́yu...} //

Verse: 22 
Sentence: a    
átha yád udayanī́yam atirā́trám upayánti /
Sentence: b    
saṃvatsarám evá tád ā́ptvā́ svargé loké prátitiṣṭhanti tā́n yádi pṛchéyuḥ kā́m adyá devátā́ṃ yájadhve kā́ devátā́ stha kásyā́ṃ devátā́yā́ṃ vasathety ata evaìkatamā́ṃ brūyur yásyai nédiṣṭhaṁ syúr eté ha vaí satí sáda eté satī́ṣu devátā́su sī́danto yánti sattrasádo haivétare haiváṃ vidúṣā́ṃ dīkṣitā́nā́ṃ pā́pakaṁ sattré kīrtáyed etébhyas tvā́ devátā́bhya ā́vṛścā́ma íty enaṃ brūyuḥ pā́pīyā́n bhavati śréyā́ṁsa ā́tmánā́ //

Verse: 23 
Sentence: a    
eṣá saṃvatsarás trímahā́vrataḥ /
Sentence: b    
caturviṁśé mahā́vratáṃ viṣuváti mahā́vratáṃ mahā́vratá evá mahā́vratáṃ táṁ ha smaitáṃ pū́rva úpayanti trímahā́vratáṃ tejasvína ā́suḥ satyavā́dínaḥ sáṁśitavratā́ átha u hainam ápy etárhi táthopeyúr yáthā́mapā́trám udaká ā́sikte vimrityéd eváṁ haivá vímrityeyur upayúpayanti tád eṣā́ṁ satyéna śrámeṇa tápasā́ śraddháyā́ yajñénā́hutibhir ávaruddhaṃ bhavati //

Paragraph: 4 
Verse: 1 
Sentence: a    
púruṣo vaí saṃvatsaráḥ tásya pā́dā́v evá prā́yaṇī́yo 'tirā́traḥ pā́dā́bhyā́ṁ prayánti táyor yác chukláṃ tád áhno rūpáṃ yát kṛṣṇáṃ tád rā́trer nakhā́ny evaùṣadhivanaspatīnā́ṁ rūpám ūrū́ caturviṁśám áhar úro 'bhiplaváḥ pṛṣṭháṃ pŕ̥̄ṣṭhyaḥ //

Verse: 2 
Sentence: a    
ayám evá dákṣiṇo bā́húr abhijít /
Sentence: b    
imá evá dákṣiṇe tráyaḥ prā́ṇā́ḥ svárasā́mā́no mūrdhā́ viṣuvā́n imá evóttare tráyaḥ prā́ṇā́ḥ svárasā́mā́naḥ //

Verse: 3 
Sentence: a    
ayám evóttaro bā́húr viśvajít /
Sentence: b    
uktaú pṛṣṭhyā́bhiplavaú yā́v ávā́ñcau prā́ṇaú goā́yúṣī áṅgā́ni daśarā́tró múkhaṃ mahā́vratáṁ hástā́v evòdayanī́yo 'tirā́tró hástā́bhyā́ṁ hy ùdyánti táyor yác chukláṃ tád áhno rūpáṃ yát kṛṣṇáṃ tád rā́trer nakhā́ny evá nákṣatrā́ṇā́ṁ rūpáṁ eṣá saṃvatsarò 'dhyā́tmáṃ prátiṣṭhitaḥ haivám etáṁ saṃvatsarám adhyā́tmáṃ prátiṣṭhitaṃ véda prátitiṣṭhati prajáyā́ paśúbhir asmíṃ lokè 'mṛtatvénā́múṣmin //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.