TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 75
Book: 12
Book
12
[Book
12
edited
by
Makoto
Fushimi
.
References
are
made
to
this
editor
(F)
,
Weber's
edition
(W)
,
and
two
other
editions
(Kāśi
and
Kalyan-Bombay)
.
J.G.
]
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
ayáṃ
vaí
yajñó
yò
'yáṃ
pávate
/
Sentence: b
tám
etá
īpsanti
yé
saṃvatsarā́ya
dī́kṣante
téṣā́ṃ
gṛhápatiḥ
prathamó
dīkṣate
'yáṃ
vaí
lokó
gṛhápatir
asmín
vaí
loká
idáṁ
sárvaṃ
prátiṣṭhitaṃ
gṛhápatā́
u
vaí
sásattriṇaḥ
prátiṣṭhitā́ḥ
pratiṣṭhā́yā́m
evaìtát
pratiṣṭhā́ya
dīkṣante
//
Verse: 2
Sentence: a
átha
brahmā́ṇaṃ
dīkṣayati
/
Sentence: b
candrámā́
vaí
brahmā́
sómo
vaí
candrámā́ḥ
saumyā́
óṣadhaya
óṣadhīs
tád
anéna
lokéna
sáṃdadhā́ti
tásmā́d
etā́v
ántareṇā́nyó
ná
dīkṣeta
sá
yád
dhaitā́v
ántareṇā́nyó
dī́kṣetaúṣadhīs
tád
anéna
lokéna
nā́nā́kuryā́d
uchóṣukā́
ha
syus
{Fn
.
emended
.
W
:
syas
}
tásmā́d
etā́v
ántareṇā́nyó
ná
dīkṣeta
//
Verse: 3
Sentence: a
áthodgā́tā́raṃ
dīkṣayati
/
Sentence: b
parjányo
vā́
udgā́tā́
parjányā́d
u
vai
vr
́
̥̄ṣṭir
jā́yate
vr
́
̥̄ṣṭiṃ
tád
óṣadhibhyaḥ
sáṃdadhā́ti
tásmā́d
etā́v
ántareṇā́nyó
ná
dīkṣeta
sá
yád
dhaitā́v
ántareṇā́nyó
dī́kṣeta
vr
́
̥̄ṣṭiṃ
tád
óṣadhibhir
nā́nā́kuryā́d
ávarṣuko
ha
syā́t
tásmā́d
etā́v
ántareṇā́nyó
ná
dīkṣeta
//
Verse: 4
Sentence: a
átha
hótā́raṃ
dīkṣayati
/
Sentence: b
agnír
vaí
hótā́dhidevatáṃ
vā́g
adhyā́tmám
ánnaṃ
vr
́
̥̄ṣṭir
agníṃ
ca
tád
vā́caṃ
cā́nnena
sáṃdadhā́ti
tásmā́d
etā́v
ántareṇā́nyó
ná
dīkṣeta
sá
yád
dhaitā́v
ánatareṇā́nyó
ná
dīkṣetaitā́ṃś
catúro
'dhvaryúr
dīkṣayati
//
Verse: 5
Sentence: a
áthā́dhvaryúṃ
pratiprasthā́tā́
dīkṣayati
/
Sentence: b
máno
vā́
adhvaryúr
vā́g
ghótā́
mánaś
ca
tád
vā́caṃ
ca
sáṃdadhā́ti
tásmā́d
etā́v
ántarenā́nyó
ná
dīkṣeta
sá
yád
dhaitā́v
ántareṇā́nyó
dī́kṣeta
mánaś
ca
tád
vā́caṃ
ca
nā́nā́kuryā́t
pramā́yukā́
ha
syus
tásmā́d
etā́v
ántareṇā́nyó
ná
dīkṣeta
//
Verse: 6
Sentence: a
átha
brahmáṇe
brā́hmaṇā́chaṁsínaṃ
dīkṣayati
/
Sentence: b
táṁ
hí
só
'nv
áthodgā́tré
prastotā́raṃ
dīkṣayati
táṁ
hí
só
'nv
átha
hótre
maitrā́varuṇáṃ
dīkṣayati
táṃ
hí
só
'nv
etā́ṃś
catúraḥ
pratiprasthā́tā́
dīkṣayati
//
Verse: 7
Sentence: a
áthā́dhvaryáve
pratiprasthā́tā́raṃ
néṣṭā́
dīkṣayati
/
Sentence: b
táṁ
hí
só
'nv
etéṣā́ṃ
vaí
navā́nā́ṃ
kl̥
^
;ptim
ánv
ítare
kalpante
náva
vaí
prā́ṇā́ḥ
prā́ṇā́n
evaìṣv
etád
dadhā́ti
táthā́
sárvam
ā́yur
yánti
tátho
ha
ná
purā́yuṣo
'smā́l
lokā́t
práyanti
//
Verse: 8
Sentence: a
átha
brahmáṇe
pótā́raṃ
dīkṣayati
/
Sentence: b
táṁ
hí
só
'nv
áthodgā́tré
pratihartā́raṃ
dīkṣayati
táṁ
hí
só
'nv
átha
hótre
'chā́vā́káṃ
dīkṣayati
táṁ
hí
só
'nv
etā́ṃś
catúro
néṣṭā́
dīkṣayati
//
Verse: 9
Sentence: a
áthā́dhvaryáve
néṣṭā́ram
unnetā́
dīkṣayati
/
Sentence: b
táṁ
hí
só
'nv
átha
brahmáṇa
ā́gnīdhraṃ
dīkṣayati
táṁ
hí
só
'nv
áthodgā́tré
subrahmaṇyā́ṃ
dīkṣayati
táṁ
hí
só
'nv
átha
hótre
grā́vastútaṃ
dīkṣayati
táṁ
hí
só
'nv
etā́ṃś
catúra
unnetā́
dīkṣayati
//
Verse: 10
Sentence: a
áthonnetā́raṁ
/
Sentence: b
snā́tako
vā́
brahmacā́rī́
vā́nyó
vā́dīkṣito
dīkṣayati
ná
pūtáḥ
pā́vayed
íti
hy
ā̀huḥ
saìṣā̀nupūrvadīkṣā́
sá
yátra
haiváṃ
vidvā́ṁso
dī́kṣante
dīkṣamā́ṇā́
haivá
té
yajñáṃ
kalpayanti
yajñásya
kl̥^ptim
ánu
sattríṇā́ṃ
yogakṣemáḥ
kalpate
sattríṇā́ṃ
yogakṣemásya
kl̥^ptim
ánv
ápi
tásyā́rdhasya
yogakṣemáḥ
kalpate
yásminn
árdhe
yájante
//
Verse: 11
Sentence: a
téṣā́ṃ
vā́
unnetòttamo
dī́kṣate
/
Sentence: b
prathamò
'vabhṛthā́d
udā́yatā́m
udaíti
prā́ṇó
vā́
unnetā́
prā́ṇám
evaìṣv
etád
ubhayáto
dadhā́ti
táthā́
sárvam
ā́yur
yanti
tátho
ha
ná
purā́yuṣo
'smā́l
lokā́t
práyanti
saìṣā̀nupūrvadīkṣā́
sá
yátra
haiváṃ
vidvā́ṁso
dī́kṣeraṃs
tád
evá
dīkṣeta
//
Paragraph: 2
Verse: 1
Sentence: a
śraddhā́yā́
vaí
devā́ḥ
/
Sentence: b
dīkṣā́ṃ
níramimatā́dityai
prā́yaṇī́yaṁ
sómā́t
krayáṃ
víṣṇor
ā́tithyám
ā́dityā́t
pravárgyaṁ
svadhā́yā́
upasádo
'gnīṣómā́bhyā́m
upavasathám
asmā́l
lokā́t
prā́yaṇī́yam
atirā́tráṁ
//
Verse: 2
Sentence: a
saṃvatsarā́c
caturviṁśám
áhaḥ
/
Sentence: b
bráhmaṇo
'bhiplaváṃ
kṣatrā́t
pṛṣṭhyam
agnér
abhijítam
adbhyáḥ
svárasā́mna
ā́dityā́d
viṣuvántam
uktā́ḥ
svárasā́mā́na
índrā́dviśvajítam
uktaú
pṛṣṭhyā́bhiplavaú
mitrā́váruṇā́bhyā́ṃ
goā́yúṣī
víśvebhyo
devébhyo
daśarā́tráṃ
digbhyó
dā́śarā́trikaṃ
pr
́
̥̄ṣṭhyaṁ
ṣaḍahám
ebhyó
lokébhyaś
chandomā́n
//
Verse: 3
Sentence: a
saṃvatsarā́d
daśamám
áhaḥ
/
Sentence: b
prajā́pater
mahā́vratáṁ
svargā́l
lokā́d
udayanī́yam
atirā́tráṃ
tád
etát
saṃvatsarásya
jánma
sá
yó
haivám
etát
saṃvatsarásya
jánma
védā́
hā́smā́c
chréyā́n
jā́yate
sā́tmā́
bhavati
saṃvatsaró
bhavati
saṃvatsaró
bhūtvā́
devā́n
ápyeti
//
Paragraph: 3
Verse: 1
Sentence: a
yád
vaí
dī́kṣante
/
Sentence: b
agnā́víṣṇū
evá
deváte
yájante
'gnā́víṣṇū
deváte
bhavanty
agnā́viṣṇvoḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
//
Verse: 2
Sentence: a
átha
yát
prā́yaṇī́yena
yájante
{Fn
.
Weber
:
y
a
j
a
nte
.
Kā́śī
:
.
Kalyan-Bombay
:
.
}
/
Sentence: b
áditim
evá
devátā́ṃ
yájanté
'ditir
devátā́
bhavanty
áditeḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 3
Sentence: a
átha
yát
krayéṇa
cáranti
/
Sentence: b
sómam
evá
devátā́ṃ
yájante
sómo
devátā́
bhavanti
sómasya
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 4
Sentence: a
átha
yád
ā́tithyéna
yájante
/
Sentence: b
víṣṇum
evá
devátā́ṃ
yájante
víṣṇur
devátā́
bhavanti
víṣṇoḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 5
Sentence: a
átha
yát
pravárgyeṇa
yájante
/
Sentence: b
ā́dityám
evá
devátā́ṃ
yájanta
ā́dityó
devátā́
bhavanty
ā́dityásya
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 6
Sentence: a
átha
yád
upasáda
upayánti
/
Sentence: b
etā́
evá
devátā́
yájante
yā́
etā́
upasátsv
etā́
devátā́
bhavanty
etā́sā́ṃ
devátā́nā́ṁ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 7
Sentence: a
átha
yád
agnīṣomī́yeṇa
paśúnā́
yájante
/
Sentence: b
agnīṣómā́v
evá
deváte
yájante
'gnīṣómau
deváte
bhavanty
agnīṣómayoḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 8
Sentence: a
átha
yát
prā́yaṇī́yam
atirā́trám
upayánti
/
Sentence: b
ahorā́tré
evá
deváte
yájante
'horā́tré
deváte
bhavanty
ahorā́trayoḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 9
Sentence: a
átha
yác
caturviṁśam
áhar
upayánti
saṃvatsarám
evá
devátā́ṃ
yájante
saṃvatsaró
devátā́
bhavanti
saṃvatsarásya
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 10
Sentence: a
átha
yád
abhiplaváṁ
ṣaḍahám
upayánti
/
Sentence: b
ardhamā́sā́ṃś
ca
mā́sā́ṃś
ca
devátā́
yájante
'rdhamā́sā́ś
ca
mā́sā́ś
ca
devátā́
bhavanty
ardhamā́sā́nā́ṃ
ca
mā́sā́nā́ṃ
ca
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 11
Sentence: a
átha
yát
pr
́
̥̄ṣṭhyaṁ
ṣaḍahám
upayánti
/
Sentence: b
ṛtū́n
evá
devátā́
yájanta
ṛtávo
devátā́
bhavanty
ṛtūnā́ṁ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 12
Sentence: a
átha
yád
abhijítam
upayánti
/
Sentence: b
agním
evá
devátā́ṃ
yájante
'gnír
devátā́
bhavanty
agnéḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 13
Sentence: a
átha
yát
svárasā́mna
upayánti
/
Sentence: b
apá
evá
devátā́ṃ
yájanta
ā́po
devátā́
bhavanty
apā́ṁ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 14
Sentence: a
átha
yád
viṣuvántam
upayánti
/
Sentence: b
ā́dityám
evá
devátā́ṃ
yájanta
ā́dityó
devátā́
bhavanty
ā́dityásya
sā́yujyaṁ
salokátā́ṃ
jayanty
uktā́ḥ
svárasā́mā́naḥ
//
Verse: 15
Sentence: a
átha
yád
viśvajítam
upayánti
/
Sentence: b
índram
evá
devátā́ṃ
yájanta
índro
devátā́
bhavantī́ndrasya
sā́yujyaṁ
salokátā́ṃ
jayanty
uktaú
pṛṣṭhyā́bhiplavaú
//
Verse: 16
Sentence: a
átha
yád
goā́yúṣī
upayánti
/
Sentence: b
mitrā́váruṇā́v
evá
deváte
yájante
mitrā́váruṇau
deváte
bhavanti
mitrā́váruṇayoḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 17
Sentence: a
átha
yád
daśarā́trám
upayánti
/
Sentence: b
víśvā́n
evá
devā́n
devátā́ṃ
yájante
víśve
devā́
devátā́
bhavanti
víśveṣā́ṃ
devā́nā́ṁ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 18
Sentence: a
átha
yád
dā́śarā́trikaṃ
pr
́
̥̄ṣṭhyaṁ
ṣaḍahám
upayánti
/
Sentence: b
díśa
evá
devátā́
yájante
díśo
devátā́
bhavanti
diṣā́ṁ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 19
Sentence: a
átha
yác
chandomā́n
upayánti
/
Sentence: b
imā́n
evá
lokā́n
devátā́
yájanta
imé
lokā́
devátā́
bhavanty
eṣā́ṃ
lokā́nā́ṁ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 20
Sentence: a
átha
yád
daśamam
áhar
upayánti
/
Sentence: b
saṃvatsarám
evá
devátā́ṃ
yájante
saṃvatsaró
devátā́
bhavanti
saṃvatsarásya
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 21
Sentence: a
átha
yán
mahā́vratám
upayánti
/
Sentence: b
prajā́patim
evá
devátā́ṃ
yájante
prajā́patir
devátā́
bhavanti
prajā́pateḥ
sā́yujyaṁ
salokátā́ṃ
jayanti
{Fn
.
Weber
abbreviates
sā́yu
...
}
//
Verse: 22
Sentence: a
átha
yád
udayanī́yam
atirā́trám
upayánti
/
Sentence: b
saṃvatsarám
evá
tád
ā́ptvā́
svargé
loké
prátitiṣṭhanti
tā́n
yádi
pṛchéyuḥ
kā́m
adyá
devátā́ṃ
yájadhve
kā́
devátā́
stha
kásyā́ṃ
devátā́yā́ṃ
vasathety
ata
evaìkatamā́ṃ
brūyur
yásyai
tú
nédiṣṭhaṁ
syúr
eté
ha
vaí
satí
sáda
eté
hí
satī́ṣu
devátā́su
sī́danto
yánti
sattrasádo
haivétare
sá
yó
haiváṃ
vidúṣā́ṃ
dīkṣitā́nā́ṃ
pā́pakaṁ
sattré
kīrtáyed
etébhyas
tvā́
devátā́bhya
ā́vṛścā́ma
íty
enaṃ
brūyuḥ
sá
pā́pīyā́n
bhavati
śréyā́ṁsa
ā́tmánā́
//
Verse: 23
Sentence: a
sá
eṣá
saṃvatsarás
trímahā́vrataḥ
/
Sentence: b
caturviṁśé
mahā́vratáṃ
viṣuváti
mahā́vratáṃ
mahā́vratá
evá
mahā́vratáṃ
táṁ
ha
smaitáṃ
pū́rva
úpayanti
trímahā́vratáṃ
té
tejasvína
ā́suḥ
satyavā́dínaḥ
sáṁśitavratā́
átha
yá
u
hainam
ápy
etárhi
táthopeyúr
yáthā́mapā́trám
udaká
ā́sikte
vimrityéd
eváṁ
haivá
té
vímrityeyur
upayúpayanti
tád
eṣā́ṁ
satyéna
śrámeṇa
tápasā́
śraddháyā́
yajñénā́hutibhir
ávaruddhaṃ
bhavati
//
Paragraph: 4
Verse: 1
Sentence: a
púruṣo
vaí
saṃvatsaráḥ
tásya
pā́dā́v
evá
prā́yaṇī́yo
'tirā́traḥ
pā́dā́bhyā́ṁ
hí
prayánti
táyor
yác
chukláṃ
tád
áhno
rūpáṃ
yát
kṛṣṇáṃ
tád
rā́trer
nakhā́ny
evaùṣadhivanaspatīnā́ṁ
rūpám
ūrū́
caturviṁśám
áhar
úro
'bhiplaváḥ
pṛṣṭháṃ
pr
́
̥̄ṣṭhyaḥ
//
Verse: 2
Sentence: a
ayám
evá
dákṣiṇo
bā́húr
abhijít
/
Sentence: b
imá
evá
dákṣiṇe
tráyaḥ
prā́ṇā́ḥ
svárasā́mā́no
mūrdhā́
viṣuvā́n
imá
evóttare
tráyaḥ
prā́ṇā́ḥ
svárasā́mā́naḥ
//
Verse: 3
Sentence: a
ayám
evóttaro
bā́húr
viśvajít
/
Sentence: b
uktaú
pṛṣṭhyā́bhiplavaú
yā́v
ávā́ñcau
prā́ṇaú
té
goā́yúṣī
áṅgā́ni
daśarā́tró
múkhaṃ
mahā́vratáṁ
hástā́v
evòdayanī́yo
'tirā́tró
hástā́bhyā́ṁ
hy
ùdyánti
táyor
yác
chukláṃ
tád
áhno
rūpáṃ
yát
kṛṣṇáṃ
tád
rā́trer
nakhā́ny
evá
nákṣatrā́ṇā́ṁ
rūpáṁ
sá
eṣá
saṃvatsarò
'dhyā́tmáṃ
prátiṣṭhitaḥ
sá
yó
haivám
etáṁ
saṃvatsarám
adhyā́tmáṃ
prátiṣṭhitaṃ
véda
prátitiṣṭhati
prajáyā́
paśúbhir
asmíṃ
lokè
'mṛtatvénā́múṣmin
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.