TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 76
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    samudráṃ vā́ eté prátaranti /
Sentence: b    
saṃvatsarā́ya dīkṣante tásya tīrthám evá prā́yaṇī́yo 'tirā́tras tī́rthena prasnā́nti tád yát prā́yaṇī́yam atirā́trám upayánti yáthā́ tīrthéna samudráṃ prasnā́yús tā́dŕ̥̄ktát //

Verse: 2 
Sentence: a    
gā́dhám evá pratiṣṭhā́ caturviṁśám áhaḥ /
Sentence: b    
yáthopapakṣadaghnáṃ vā́ kaṇṭhadaghnáṃ vā́ yáto viśrámya prasnā́nti prasnéyo 'bhiplaváḥ prasnéyaḥ pŕ̥̄ṣṭhyaḥ //

Verse: 3 
Sentence: a    
gā́dhám evá pratiṣṭhā̀bhijít /
Sentence: b    
yáthopapakṣadaghnáṃ vā́ kaṇṭhadaghnáṃ vā́ yáto viśrámyotkrā́manty ūrudaghná evá prathamáḥ svárasā́mā́ jā́nudaghnó dvitī́yaḥ kulphadaghnás tṛtī́yo dvīpáḥ pratiṣṭhā́ viṣuvā́n kulphadaghná evá prathamò 'rvā́ksā́mā́ jā́nudaghnó dvitī́ya ūrudaghnás tṛtī́yaḥ //

Verse: 4 
Sentence: a    
gā́dhám evá pratiṣṭhā́ viśvajít /
Sentence: b    
yáthopapakṣadaghnáṃ vā́ kaṇṭhadaghnáṃ vā́ yáto viśrámya prasnā́nti prasnéyaḥ pŕ̥̄ṣṭhyaḥ prasnéyo 'bhiplaváḥ prasnéyo goā́yúṣī prasnéyo daśarā́tráḥ //

Verse: 5 
Sentence: a    
gā́dhám evá pratiṣṭhā́ mahā́vratám /
Sentence: b    
yáthopapakṣadaghnáṃ vā́ kaṇṭhadaghnáṃ vā́ yáto viśrámyotsnā́nti tīrthám evòdayanī́yo 'tirā́trás tīrthéna hy ùtsnā́nti tád yád udayanī́yam atirā́trám upayánti yáthā́ tīrthéna samudráṃ prasnā́ya tīrthénaotsnā́yús tā́dŕ̥̄k tát //

Verse: 6 
Sentence: a    
tád ā́huḥ /
Sentence: b    
káti saṃvatsarásyā́tirā́trā́ḥ káty agniṣṭomā́ḥ káty ukthyā̀ḥ káti ṣoḍaśináḥ káti ṣaḍahā́ íti dvā́v atirā́traú ṣáṭśatam agniṣṭómā́ dvé catvā́riṁśe śaté ukthyā̀nā́m íti ukthyā̀nt svárasā́mna upayánti //

Verse: 7 
Sentence: a    
átha 'gniṣṭomā́n /
Sentence: b    
dvā́daśaśatam agniṣṭomā́ dvé catustriṁśé śaté ukthyā̀nā́ṃ dvā́daśa ṣoḍaśínaḥ ṣaṣṭíḥ ṣaḍahā́ íti saṃvatsarasyā́ptiḥ //

Verse: 8 
Sentence: a    
dvā́daśa vaí mā́sā́ḥ saṃvatsarásya /
Sentence: b    
téṣā́m etát téja indriyáṃ yát pṛṣthā́ni tád yán mā́símā́si pṛṣthā́ny upayánti mā́saśá evá tát saṃvatsarásya téja ā́pnuvanty átha katháṃ trayodaśásya mā́sasya téja ā́pnuvantī́ty upáriṣṭā́d viṣuváto viśvajítaṁ sárvapṛṣṭham agniṣṭomám úpayanty evám u trayodaśásya mā́sasya téja ā́pnuvanti //

Verse: 9 
Sentence: a    
etád dha sma vaí tád vidvā́n ā́ha /
Sentence: b    
śvetáketur ā́ruṇeyáḥ saṃvatsarā́ya nvā́ aháṃ dīkṣiṣya íti táṁ ha pitòpékṣyovā́ca véttha nvā̀yuṣmant saṃvatsarásya gā́dhapratiṣṭhā́ íti védéti hovā́caitáddha tád vidvā́n uvā́ca //

Paragraph: 2 
Verse: 1 
Sentence: a    
tád ā́huḥ /
Sentence: b    
kásmā́d ubhayátojyotiṣo 'bhiplavā́ bhávanty anyátojyotiḥ pŕ̥̄ṣṭhya ítīmé vaí lokā́ abhiplavā́ ubhayátojyotiṣo vā́ imé lokā́ agnínetá ā́dityénā́múta ṛtávaḥ pŕ̥̄ṣṭhyo 'nyátojyotiṣo vā́ ṛtáva eṣá eṣā́ṃ jyótir eṣa tápati //

Verse: 2 
Sentence: a    
devacakré vā́ eté pṛṣṭhyopratiṣṭhité /
Sentence: b    
yájamā́nasya pā́pmā́naṃ tṛṁható páriplavete haiváṃ vidúṣā́ṃ dīkṣitā́nā́ṃ pā́pakaṁ sattré kīrtáyaty eté hā́sya devacakré śíraś chintto daśarā́trá udbhíḥ pṛṣṭhyā́bhiplavaú cakré //

Verse: 3 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát samé evá cakré bhávató 'thaité víṣamā́ stómā́ḥ kathám asyaité samā́ stómā́stomā́ úpetā́ bhavantī́ti yád eva ṣáḍ anyā́ny áhā́ni ṣáḍ anyā́ni ténéti brūyā́t //

Verse: 4 
Sentence: a    
pṛṣṭhyā́bhiplavaú tántre kurvītéti ha smā́ha paíṅgyaḥ /
Sentence: b    
táyo stotrā́ṇi ca śastrā́ṇi ca sáṃcā́rayed íti yát saṃcā́ráyati tásmā́d imé prā́ṇā́ nā́nā́ sánta ékotayaḥ samā́nám ūtím anusáṃcaranty átha yán saṃcā́ráyet pramā́yuko yájamā́naḥ syā́d eṣá ha vaí pramā́yuko 'ndhó vā́ badhiró vā́ //

Verse: 5 
Sentence: a    
návā́gniṣṭomā́ mā́si sámpadyante /
Sentence: b    
náva vaí prā́ṇā́ḥ prā́ṇā́n evaìṣv etád dadhā́ti táthā́ sárvam ā́yur yanti tátho ha purā́yuṣo 'smā́l lokā́t práyanti //

Verse: 6 
Sentence: a    
ékaviṁśatir ukthyā̀ḥ /
Sentence: b    
dvā́daśa vaí mā́sā́ḥ saṃvatsarásya páñcartávas tráyo lokā́s tád viṁśatír eṣá evaìkaviṁśó eṣá tápaty etā́m abhisampádaṁ etáyā́ sampádā́ mā́símā́si svargáṃ lokáṁ róhati mā́saśáḥ svargáṃ lokáṁ sámaśnuta ekaviṁśáṃ ca stómaṃ bṛhatī́ṃ ca chándaḥ //

Verse: 7 
Sentence: a    
cátustriṁśad agniṣṭomā́ mā́sí sámpadyante /
Sentence: b    
tráyastriṁśad vaí devā́ḥ prajā́patiś catustriṁśáḥ sárvā́sā́ṃ devátā́nā́m ā́ptyā́ éka ukthyàḥ ṣoḍaśímā́n ánnaṃ vā́ ukthyò vīryàṁ ṣoḍaśī́ //

Verse: 8 
Sentence: a    
eténa vaí devā́ḥ /
Sentence: b    
vīryèṇā́nnena sárvā́n kā́mā́n ā́pnuvant sárvā́n kā́mā́n ā́śnuvata tátho evaìṣá eténa vīryèṇā́nnena sárvā́n kā́mā́n ā́pnoti sárvā́n kā́mā́n aśnute tásmā́t pṛṣṭhyā́bhiplavā́ úpaivèyā́t saṃvatsarā́ya dīkṣitá etásmai kā́mā́ya //

Verse: 9 
Sentence: a    
áthā́dityā́ś ca ha vā́ áṅgirasaś ca /
Sentence: b    
uabháye prā́jā́patyā́ asparddhanta vayáṃ pū́rve svargáṃ lokám eṣyā́mo vayáṃ pū́rva íti //

Verse: 10 
Sentence: a    
ā́dityā́ḥ /
Sentence: b    
catúrbhi stómaiś catúrbhiḥ pṛṣṭhaír laghubhiḥ sā́mabhiḥ svargáṃ lokám abhyàplavanta yád abhyálavanta tásmā́d abhiplavā́ḥ //

Verse: 11 
Sentence: a    
anváñca ivā́ṅgirasaḥ /
Sentence: b    
sárvai stómaiḥ sárvaiḥ pṛṣṭhaír gurúbhiḥ sā́mabhi svargáṃ lokám aspṛśan yád áspṛśaṃs tásmā́t pŕ̥̄ṣṭhyaḥ //

Verse: 12 
Sentence: a    
abhiplaváḥ ṣaḍaháḥ /
Sentence: b    
ṣáḍ ḍhy áhā́ni bhávanty abhiplaváḥ pañcā́háḥ páñca hy áhā́ni bhávanti yád dhy èvá prathamám áhas tád uttamám abhiplaváś caturaháś catvā́ro stómā́ bhávanti trivŕ̥̄t pañcadaśáḥ saptadaśá ekaviṁśá íty abhiplavás tryahás tryā̀vṛd dhí jyótir gaúr ā́yur abhiplavó dvyahó dvé hy èvá sā́manī bhávato bṛhadrathantaré evā̀bhiplavá ekā́há ekā́hásyo stómais tā́yáte caturṇā́m ukthyā̀nā́ṃ dvā́daśa stotrā́ṇi dvā́daśa śastrā́ṇy átiyanti saptamò 'gniṣṭomá evám u saptā̀gniṣṭomā́ḥ sámpadyante //

Verse: 13 
Sentence: a    
prótir ha kauśā́mbeyáḥ /
Sentence: b    
kaúsurbindir uddā́laka ā́ruṇau brahmacáryam uvā́sa táṁ hā́cā́ryàḥ papracha kúmā́ra káti te pitā́ saṃvatsarasyā́hā́ny amanyatéti //

Verse: 14 
Sentence: a    
dáśéti hovā́ca /
Sentence: b    
dáśa vā́ íti hovā́ca dáśā́kṣarā́ virā́ḍ vairā́jó yajñáḥ //

Verse: 15 
Sentence: a    
káti tv èvéti /
Sentence: b    
návéti hovā́ca náva vā́ íti hovā́ca náva vaí prā́ṇā́ḥ prā́ṇaír u yajñás tā́yate //

Verse: 16 
Sentence: a    
káti tv èvéti /
Sentence: b    
aṣṭéti hovā́cā́ṣṭaú vā́ íti hovā́cā́ṣṭā́kṣarā́ gā́yatrī́ gā́yatró yajñáḥ //

Verse: 17 
Sentence: a    
káti tv èvéti /
Sentence: b    
saptéti hoā́ca saptá vā́ íti hovā́ca saptá chándā́ṁsi caturuttarā́ṇi chándobhir u yajñás tā́yate //

Verse: 18 
Sentence: a    
káti tv èvéti /
Sentence: b    
ṣáḍ íti hovā́ca ṣáḍ vā́ íti hovā́ca ṣaḍṛtávaḥ saṃvatsaráḥ saṃvatsaró yajñáḥ samā́nám etád áhar yát prā́yaṇīyodayanīyaú //

Verse: 19 
Sentence: a    
káti tv èvéti /
Sentence: b    
pañcéti hovā́ca páñca vā́ íti hovā́ca pā́ṅkto yajñáḥ pā́ṅktaḥ paśúḥ páñcartávaḥ saṃvatsarásya saṃvatsaró yajñáḥ samā́nám etád áhar yác caturviṁśamahā́vraté //

Verse: 20 
Sentence: a    
káti tv èvéti /
Sentence: b    
catvā́rī́ti hovā́ca catvā́ri vā́ íti hovā́ca cátuṣpā́dā́ḥ paśávaḥ paśávo yajñáḥ samā́nám etád áhar yát pṛṣṭhyā́bhiplavaú //

Verse: 21 
Sentence: a    
káti tv èvéti /
Sentence: b    
trī́ṇī́ti hovā́ca trī́ṇi vā́ íti hovā́ca trī́ṇi chándā́ṁsi tráyo lokā́s trísavano yajñáḥ samā́nám etád áhar yád abhijidviśvajítau //

Verse: 22 
Sentence: a    
káti tv èvéti /
Sentence: b    
dvé íti hovā́ca dvé vā́ íti hovā́ca dvipā́d vaí púruṣaḥ púruṣo yajñáḥ samā́nám etád áhar yát svárasā́mā́naḥ //

Verse: 23 
Sentence: a    
káti tv èvéti /
Sentence: b    
ékam íti hovā́cā́har evéti tád etád áharahar íti sárvaṁ saṃvatsaráṁ saìṣā́ saṃvatsarásyopaniṣát haivám etā́ṁ saṃvatsarásyopaniṣádaṃ vedā́ hā́smā́c chréyā́n jā́yate sā́tmā́ bhavati saṃvatsaró bhavati saṃvatsaró bhūtvā́ devā́n ápyeti //

Paragraph: 3 
Verse: 1 
Sentence: a    
vā́ eṣá saṃvatsaró bṛhatī́m abhisámpannaḥ /
Sentence: b    
dvā́v ā́rkṣyatā́m áhnā́ṁ ṣaḍahaú dvaú pṛṣṭhyā́bhiplavaú goā́yúṣī daśarā́trás tát ṣáṭtriṁśat ṣáṭtriṁśadakṣarā́ vaí bṛhatī́ bṛhatyā́ vaí devā́ḥ svargé loké 'yanta bṛhatyā́ svargáṃ lokám ā́pnuvaṃs tátho evaìṣá etád bṛhatyaìvá svargé loké yátate bṛhatyā́ svargáṃ lokám ā́pnoty átha bṛhatyā́ṃ kā́mas tám evaìténaivaṃvíd ávarunddhe //

Verse: 2 
Sentence: a    
yád vaí caturviṁśám áhaḥ /
Sentence: b    
daśarā́trásya vaí tát saptamáṃ vā́ navamáṃ vā́bhiplavā́t pŕ̥̄ṣṭhyo nírmitaḥ pŕ̥̄ṣṭhyā́d abhijíd abhijítaḥ svárasā́mā́naḥ svárasā́mabhyo viṣuvā́n viṣuvátaḥ svárasā́mā́naḥ svárasā́mabhyo viśvájid viśvajítaḥ pŕ̥̄ṣṭhyaḥ pŕ̥̄ṣṭhyā́d abhiplavò 'bhiplavā́d goā́yúṣī goā́yúrbhyā́ṃ daśarā́tráḥ //

Verse: 3 
Sentence: a    
áthaitád áhar ā́rkṣyat /
Sentence: b    
yán mahā́vratáṃ pañcaviṁśó hy ètásya stómo bhávati nā̀kṣárā́c chándo vyèty ékasmā́n dvā́bhyā́ṃ stotríyayā́ stómaḥ //

Verse: 4 
Sentence: a    
abhiplaváṃ pū́rvaṃ purástā́d viṣuváta upayánti /
Sentence: b    
pŕ̥̄ṣṭhyam úttaraṃ putrā́ vā́ abhiplaváḥ pitā́ pŕ̥̄ṣṭyas tásmā́t pūrvavayasé putrā́ḥ pitáram úpajīvanti pŕ̥̄ṣṭhyam upáriṣṭā́d viṣuvátaḥ pū́rvam upayánty abhiplavám úttaraṃ tásmā́d uttaravayasé putrā́n pitópajīvanty úpa ha vā́ enaṃ pūrvavayasé putrā́ḥ jīvanty úpottaravayasé putrā́n jīvati evám etád véda //

Verse: 5 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yác caturviṁśám áhar upétya preyā́t kathám ánā́gūrtī bhavatī́ti yád evā̀dáḥ prā́yaṇī́yam atirā́trám upayánti ténéti brūyā́t //

Verse: 6 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yád dvā́daśa mā́sā́ḥ saṃvatsarásyā́thaitád áhar átyeti yád vaíṣuvatam ávareṣā́m etā́3t páreṣā́m ity ávareṣā́ṃ caivá páreṣā́ṃ céti ha brūyā́d ā́tmā́ vaí saṃvatsarásya viṣuvā́n áṅgā́ni mā́sā́ yátra vā́ ā́tmā́ tád áṅgā́ni yátro áṅgā́ni tád ā́tmā́ vā́ ā́tmā́ṅgā́ny atiricyáte nā̀tmā́nam áṅgā́ny átiricyanta evám u haitád ávareṣā́ṃ caivá páreṣā́ṃ ca bhavati //

Verse: 7 
Sentence: a    
átha ha vā́ eṣá mahā́suparṇá evá yát saṃvatsaráḥ /
Sentence: b    
tásya yā́n purástā́d viṣuvátaḥ ṣáṇ mā́sā́n upayánti 'nyataráḥ pakṣó 'tha yā́n ṣáḍ upáriṣṭā́t 'nyatará ā́tmā́ viṣuvā́n yátra vā́ ā́tmā́ tát pakṣaú yátra vā́ pakṣaú tád ā́tmā́ vā́ ā́tmā́ pakṣā́v atiricyáte nā̀tmā́naṃ pakṣā́v átiricyete evám u haitád ávareṣā́ṃ caivá páreṣā́ṃ ca bhavati //

Verse: 8 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát purástā́d viṣuváta ūrdhvā́nt stómā́n ṣáṇ mā́sā́n upayánti ṣáḍ upáriṣṭā́d ā́vṛttā́n kathám asyaitá ūrdhvā́ stómā́ upetā́ bhavantī́ti yám evā̀múm ūrdhvástomaṃ daśarā́trám upayánti ténéti brūyā́d devébhyo ha vaí mahā́vratáṃ tasthe kathám ūrdhvaí stómair viṣuvántam upā́gā́tā́vṛttair mā́m íti //

Verse: 9 
Sentence: a    
ha devā́ ūcuḥ /
Sentence: b    
úpa táṃ yajñakratúṃ jā́nīta ūrdhvástomo yénedám ā́pnávā́méti etám ūrdhvástomaṃ daśarā́trám apaśyant saṃvatsarávidhaṃ tásya yáḥ pŕ̥̄ṣṭhyaḥ ṣaḍahá ṛtávaḥ imé lokā́ś chandomā́ḥ saṃvatsaró daśamám áhas ténainad ā́pnvaṃs tád ebhyo 'tiṣṭhat tíṣṭhate ha vā́ asmai mahā́vratáṃ evám etád veda //

Verse: 10 
Sentence: a    
átha vā́ ató 'hnā́m abhyā́roháḥ /
Sentence: b    
prā́yaṇī́yenā́tirā́tréṇodayanī́yam atirā́trám abhyā́rohanti caturviṁśéna mahā́vratám abhiplavéna páram abhiplaváṃ pŕ̥̄ṣṭhyena páraṃ pŕ̥̄ṣṭhyam abhijítā́ viśvajítaṁ svárasā́mabhiḥ párā́nt svárasā́mnó 'thaitád áhar ánabhyā́rūḍhaṃ yád vaíṣuvatam abhí ha vaí śréyā́ṁsaṁ rohati naìna pā́pīyā́n abhyā́rohati evám etád véda //

Verse: 11 
Sentence: a    
átha vā́ ató 'hnā́ṃ nivā́háḥ /
Sentence: b    
prā́yaṇī́yo 'tirā́tráś caturviṁśā́yā́hne nívahati caturviṁśám áhar abhiplávā́yā́bhiplaváḥ pŕ̥̄ṣṭhyā́ya pŕ̥̄ṣṭhyo 'bhijíte 'bhijit svárasā́mabhyaḥ svárasā́mā́no viṣuváte viṣuvā́nt svárasā́mabhyaḥ svárasā́mā́no viśvajíte viśvajít pŕ̥̄ṣṭhyā́ya pŕ̥̄ṣṭhyo 'bhiplavā́yā́bhiplavó goā́yúrbhyā́ṃ goā́yúṣī daśarā́trā́ya daśarā́tró mahā́vratā́ya mahā́vratám udayanī́yā́yā́tirā́trā́yodayanī́yo 'tirā́tráḥ svargā́ya lokā́ya pratiṣṭhā́yā́ annā́dyā́ya //

Verse: 12 
Sentence: a    
tā́ni vā́ etā́ni /
Sentence: b    
yajñā́raṇyā́ni yajñakṣatrā́ṇi tā́ni śatáṁśataṁ rathā́hnyā́ny ántareṇa tā́ni 'vidvā́ṁsa upayánti yáthā́raṇyā́nyā́ṃ mugdhā́ṃś cárato 'śanā́yā́ vā́ pipā́sā́ vā́ pā́pmā́no rákṣā́ṁsi sacanté 'tha vidvā́ṁso yáthā́ pravā́hā́t pravā́hám ábhayā́d ábhayam eváṁ haivá devátā́yai devátā́m upasáṃyanti svastí svargáṃ lokáṁ sámaśnuvate //

Verse: 13 
Sentence: a    
tád ā́huḥ /
Sentence: b    
káti saṃvatsarásyā́hā́ni páráñci káty arvā́ñcī́ti yā́ni sakŕ̥̄tsakṛd upayánti tā́ni párā́ñcy átha yā́ni púnaḥpunas tā́ny arvā́ñcy arvā́ñcī́ti ha tv èvaìnā́ny úpā́sīta ṣaḍaháyor hy ā́vṛttim ánv ā́vártate //

Paragraph: 4 
Verse: 1 
Sentence: a    
púruṣo vaí saṃvatsaráḥ /
Sentence: b    
tásya prā́ṇá evá prā́yaṇī́yo 'tirā́tráḥ prā́ṇéna prayánti vā́g evā̀rambhaṇīyám áhar vā́cā́ hy ā̀rábhante yádyad ā́rábhante //

Verse: 2 
Sentence: a    
ayám evá dákṣiṇo hásto 'bhiplaváḥ ṣaḍaháḥ /
Sentence: b    
tásyedám evá prathamám áhas tásyedám evá prā́taḥsavanám idáṃ mā́dhyandinaṁ sávanam idáṃ tṛtīyasavanáṃ gā́yatryā́ ā́yátane tásmā́d iyám ā́sā́ṁ hrásiṣṭhā́ //

Verse: 3 
Sentence: a    
idám evá dvitī́yam áhaḥ /
Sentence: b    
tásyedám evá prā́taḥsavanám idáṃ mā́dhyandinaṁ sávanam idáṃ tṛtīyasavanáṃ triṣṭúbha ā́yátane tásmā́d iyám asyaí várṣīyasī //

Verse: 4 
Sentence: a    
idám evá tṛtī́yam áhaḥ /
Sentence: b    
tásyedám evá prā́taḥsavanám idáṃ mā́dhyandinaṁ sávanam idáṃ tṛtīyasavanáṃ jágatyā́ ā́yátane tásmā́d iyám ā́sā́ṃ várṣiṣṭhā́ //

Verse: 5 
Sentence: a    
idám evá caturthám áhaḥ /
Sentence: b    
tásyedám evá prā́taḥsavanám idáṃ mā́dhyandinaṁ sávanam idáṃ tṛtīyasavanáṃ virā́ja ā́yátané 'nnaṃ vaí virā́ṭ tásmā́d iyám ā́sā́m annā́dítamā́ //

Verse: 6 
Sentence: a    
idám evá pañcamám áhaḥ /
Sentence: b    
tásyedám evá prā́taḥsavanám idáṃ mā́dhyandinaṁ sávanam idáṃ tṛtīyasavanáṃ paṅktér ā́yátane pṛthúr iva vaí paṅktís tásmā́d ayám ā́sā́ṃ práthiṣṭhaḥ //

Verse: 7 
Sentence: a    
idám evá ṣaṣṭhám áhaḥ /
Sentence: b    
tásyedám evá prā́taḥsavanám idáṃ mā́dhyandinaṁ sávanam idáṃ tṛtīyasavanám átichandasa ā́yátane tásmā́d ayám ā́sā́ṃ várṣiṣṭho gā́yatrám etád áhar bhavati tásmā́d idáṃ phálakaṁ hrásiṣṭhaṁ itò 'bhiplaváḥ ṣaḍaháḥ itáḥ itáḥ itá ā́tmā́ pŕ̥̄ṣṭhyaḥ //

Verse: 8 
Sentence: a    
etád dha sma vaí tád vidvā́n ā́ha paíṅgyaḥ /
Sentence: b    
plávanta iva vā́ abhiplavā́s tíṣṭhatīva pŕ̥̄ṣṭhya íti plávata iva hy àyam áṅgais tíṣṭhatīvā́tmánéti //

Verse: 9 
Sentence: a    
śíra evā̀sya trivŕ̥̄t /
Sentence: b    
tásmā́t tát trívidhaṃ bhavati tvág ásthi mastíṣkaḥ //

Verse: 10 
Sentence: a    
grīvā́ pañcadasáḥ /
Sentence: b    
cáturdaśa vā́ etā́sā́ṃ karū́karā́ṇi vīryàṃ pañcadaśáṃ tásmā́d etā́bhir áṇvībhiḥ satī́bhir urúṃ bhā́ráṁ harati tásmā́d grī́vā́ḥ pañcadaśáḥ //

Verse: 11 
Sentence: a    
úraḥ saptadaśáḥ aṣṭā́v anyé jatrávo 'ṣṭā́v anyá úraḥ saptadaśáṃ tásmā́dúraḥ saptadaśaḥ //

Verse: 12 
Sentence: a    
udáram ekaviṁśáḥ /
Sentence: b    
viṁśatír vā́ antár udáre kúntā́pā́ny udáram ekaviṁśáṃ tásmā́d udáram ekaviṁśáḥ //

Verse: 13 
Sentence: a    
pā́rśvé triṇaváḥ /
Sentence: b    
tráyodaśā́nyā́ḥ párśavas tráyodaśā́nyā́ḥ pā́rśvé triṇavé tásmā́t pā́rśvé triṇaváḥ //

Verse: 14 
Sentence: a    
ánūkaṃ trayastriṁśáḥ /
Sentence: b    
dvā́triṁśad vā́ etásya karū́karā́ṇy ánūkaṃ trayastriṁśaṃ tásmā́d ánūkaṃ trayastríṁśaḥ //

Verse: 15 
Sentence: a    
ayám evá dákṣiṇaḥ kárṇo 'bhijít /
Sentence: b    
yád idám akṣṇáḥ śukláṁ prathamáḥ svárasā́mā́ yát kṛṣṇáṁ dvitī́yo yán máṇḍalaṁ dvitī́yo yác chukláṁ tṛtī́yaḥ //

Verse: 16 
Sentence: a    
ayám evóttaraḥ kárṇo viśvajít /
Sentence: b    
uktaú pṛṣṭhyā́bhiplavaú yā́v ávañcau prā́ṇaú goā́yúṣī áṅgā́ni daśarā́tró múkhaṃ mahā́vratám udā́ná evòdayanī́yo 'tirā́trá udā́néna hy ùdyánti eṣá saṃvatsarò 'dhyā́tmáṃ prátiṣṭhitaḥ haivám etáṁ saṃvatsaram adhyā́tmáṃ prátiṣṭhitaṃ véda prátitiṣṭhati prajáyā́ paśúbhir asmíṃ lokè 'mṛtatvénā́múṣmin //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.