TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 76
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
samudráṃ
vā́
eté
prátaranti
/
Sentence: b
yé
saṃvatsarā́ya
dīkṣante
tásya
tīrthám
evá
prā́yaṇī́yo
'tirā́tras
tī́rthena
hí
prasnā́nti
tád
yát
prā́yaṇī́yam
atirā́trám
upayánti
yáthā́
tīrthéna
samudráṃ
prasnā́yús
tā́dr
́
̥̄ktát
//
Verse: 2
Sentence: a
gā́dhám
evá
pratiṣṭhā́
caturviṁśám
áhaḥ
/
Sentence: b
yáthopapakṣadaghnáṃ
vā́
kaṇṭhadaghnáṃ
vā́
yáto
viśrámya
prasnā́nti
prasnéyo
'bhiplaváḥ
prasnéyaḥ
pr
́
̥̄ṣṭhyaḥ
//
Verse: 3
Sentence: a
gā́dhám
evá
pratiṣṭhā̀bhijít
/
Sentence: b
yáthopapakṣadaghnáṃ
vā́
kaṇṭhadaghnáṃ
vā́
yáto
viśrámyotkrā́manty
ūrudaghná
evá
prathamáḥ
svárasā́mā́
jā́nudaghnó
dvitī́yaḥ
kulphadaghnás
tṛtī́yo
dvīpáḥ
pratiṣṭhā́
viṣuvā́n
kulphadaghná
evá
prathamò
'rvā́ksā́mā́
jā́nudaghnó
dvitī́ya
ūrudaghnás
tṛtī́yaḥ
//
Verse: 4
Sentence: a
gā́dhám
evá
pratiṣṭhā́
viśvajít
/
Sentence: b
yáthopapakṣadaghnáṃ
vā́
kaṇṭhadaghnáṃ
vā́
yáto
viśrámya
prasnā́nti
prasnéyaḥ
pr
́
̥̄ṣṭhyaḥ
prasnéyo
'bhiplaváḥ
prasnéyo
goā́yúṣī
prasnéyo
daśarā́tráḥ
//
Verse: 5
Sentence: a
gā́dhám
evá
pratiṣṭhā́
mahā́vratám
/
Sentence: b
yáthopapakṣadaghnáṃ
vā́
kaṇṭhadaghnáṃ
vā́
yáto
viśrámyotsnā́nti
tīrthám
evòdayanī́yo
'tirā́trás
tīrthéna
hy
ùtsnā́nti
tád
yád
udayanī́yam
atirā́trám
upayánti
yáthā́
tīrthéna
samudráṃ
prasnā́ya
tīrthénaotsnā́yús
tā́dr
́
̥̄k
tát
//
Verse: 6
Sentence: a
tád
ā́huḥ
/
Sentence: b
káti
saṃvatsarásyā́tirā́trā́ḥ
káty
agniṣṭomā́ḥ
káty
ukthyā̀ḥ
káti
ṣoḍaśináḥ
káti
ṣaḍahā́
íti
dvā́v
atirā́traú
ṣáṭśatam
agniṣṭómā́
dvé
catvā́riṁśe
śaté
ukthyā̀nā́m
íti
nú
yá
ukthyā̀nt
svárasā́mna
upayánti
//
Verse: 7
Sentence: a
átha
yè
'gniṣṭomā́n
/
Sentence: b
dvā́daśaśatam
agniṣṭomā́
dvé
catustriṁśé
śaté
ukthyā̀nā́ṃ
dvā́daśa
ṣoḍaśínaḥ
ṣaṣṭíḥ
ṣaḍahā́
íti
nú
saṃvatsarasyā́ptiḥ
//
Verse: 8
Sentence: a
dvā́daśa
vaí
mā́sā́ḥ
saṃvatsarásya
/
Sentence: b
téṣā́m
etát
téja
indriyáṃ
yát
pṛṣthā́ni
tád
yán
mā́símā́si
pṛṣthā́ny
upayánti
mā́saśá
evá
tát
saṃvatsarásya
téja
ā́pnuvanty
átha
katháṃ
trayodaśásya
mā́sasya
téja
ā́pnuvantī́ty
upáriṣṭā́d
viṣuváto
viśvajítaṁ
sárvapṛṣṭham
agniṣṭomám
úpayanty
evám
u
trayodaśásya
mā́sasya
téja
ā́pnuvanti
//
Verse: 9
Sentence: a
etád
dha
sma
vaí
tád
vidvā́n
ā́ha
/
Sentence: b
śvetáketur
ā́ruṇeyáḥ
saṃvatsarā́ya
nvā́
aháṃ
dīkṣiṣya
íti
táṁ
ha
pitòpékṣyovā́ca
véttha
nvā̀yuṣmant
saṃvatsarásya
gā́dhapratiṣṭhā́
íti
védéti
hovā́caitáddha
tád
vidvā́n
uvā́ca
//
Paragraph: 2
Verse: 1
Sentence: a
tád
ā́huḥ
/
Sentence: b
kásmā́d
ubhayátojyotiṣo
'bhiplavā́
bhávanty
anyátojyotiḥ
pr
́
̥̄ṣṭhya
ítīmé
vaí
lokā́
abhiplavā́
ubhayátojyotiṣo
vā́
imé
lokā́
agnínetá
ā́dityénā́múta
ṛtávaḥ
pr
́
̥̄ṣṭhyo
'nyátojyotiṣo
vā́
ṛtáva
eṣá
eṣā́ṃ
jyótir
yá
eṣa
tápati
//
Verse: 2
Sentence: a
devacakré
vā́
eté
pṛṣṭhyopratiṣṭhité
/
Sentence: b
yájamā́nasya
pā́pmā́naṃ
tṛṁható
páriplavete
sá
yó
haiváṃ
vidúṣā́ṃ
dīkṣitā́nā́ṃ
pā́pakaṁ
sattré
kīrtáyaty
eté
hā́sya
devacakré
śíraś
chintto
daśarā́trá
udbhíḥ
pṛṣṭhyā́bhiplavaú
cakré
//
Verse: 3
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
samé
evá
cakré
bhávató
'thaité
víṣamā́
stómā́ḥ
kathám
asyaité
samā́
stómā́stomā́
úpetā́
bhavantī́ti
yád
eva
ṣáḍ
anyā́ny
áhā́ni
ṣáḍ
anyā́ni
ténéti
brūyā́t
//
Verse: 4
Sentence: a
pṛṣṭhyā́bhiplavaú
tántre
kurvītéti
ha
smā́ha
paíṅgyaḥ
/
Sentence: b
táyo
stotrā́ṇi
ca
śastrā́ṇi
ca
sáṃcā́rayed
íti
sá
yát
saṃcā́ráyati
tásmā́d
imé
prā́ṇā́
nā́nā́
sánta
ékotayaḥ
samā́nám
ūtím
anusáṃcaranty
átha
yán
ná
saṃcā́ráyet
pramā́yuko
yájamā́naḥ
syā́d
eṣá
ha
vaí
pramā́yuko
yò
'ndhó
vā́
badhiró
vā́
//
Verse: 5
Sentence: a
návā́gniṣṭomā́
mā́si
sámpadyante
/
Sentence: b
náva
vaí
prā́ṇā́ḥ
prā́ṇā́n
evaìṣv
etád
dadhā́ti
táthā́
sárvam
ā́yur
yanti
tátho
ha
ná
purā́yuṣo
'smā́l
lokā́t
práyanti
//
Verse: 6
Sentence: a
ékaviṁśatir
ukthyā̀ḥ
/
Sentence: b
dvā́daśa
vaí
mā́sā́ḥ
saṃvatsarásya
páñcartávas
tráyo
lokā́s
tád
viṁśatír
eṣá
evaìkaviṁśó
yá
eṣá
tápaty
etā́m
abhisampádaṁ
sá
etáyā́
sampádā́
mā́símā́si
svargáṃ
lokáṁ
róhati
mā́saśáḥ
svargáṃ
lokáṁ
sámaśnuta
ekaviṁśáṃ
ca
stómaṃ
bṛhatī́ṃ
ca
chándaḥ
//
Verse: 7
Sentence: a
cátustriṁśad
agniṣṭomā́
mā́sí
sámpadyante
/
Sentence: b
tráyastriṁśad
vaí
devā́ḥ
prajā́patiś
catustriṁśáḥ
sárvā́sā́ṃ
devátā́nā́m
ā́ptyā́
éka
ukthyàḥ
ṣoḍaśímā́n
ánnaṃ
vā́
ukthyò
vīryàṁ
ṣoḍaśī́
//
Verse: 8
Sentence: a
eténa
vaí
devā́ḥ
/
Sentence: b
vīryèṇā́nnena
sárvā́n
kā́mā́n
ā́pnuvant
sárvā́n
kā́mā́n
ā́śnuvata
tátho
evaìṣá
eténa
vīryèṇā́nnena
sárvā́n
kā́mā́n
ā́pnoti
sárvā́n
kā́mā́n
aśnute
tásmā́t
pṛṣṭhyā́bhiplavā́
úpaivèyā́t
saṃvatsarā́ya
dīkṣitá
etásmai
kā́mā́ya
//
Verse: 9
Sentence: a
áthā́dityā́ś
ca
ha
vā́
áṅgirasaś
ca
/
Sentence: b
uabháye
prā́jā́patyā́
asparddhanta
vayáṃ
pū́rve
svargáṃ
lokám
eṣyā́mo
vayáṃ
pū́rva
íti
//
Verse: 10
Sentence: a
tá
ā́dityā́ḥ
/
Sentence: b
catúrbhi
stómaiś
catúrbhiḥ
pṛṣṭhaír
laghubhiḥ
sā́mabhiḥ
svargáṃ
lokám
abhyàplavanta
yád
abhyálavanta
tásmā́d
abhiplavā́ḥ
//
Verse: 11
Sentence: a
anváñca
ivā́ṅgirasaḥ
/
Sentence: b
sárvai
stómaiḥ
sárvaiḥ
pṛṣṭhaír
gurúbhiḥ
sā́mabhi
svargáṃ
lokám
aspṛśan
yád
áspṛśaṃs
tásmā́t
pr
́
̥̄ṣṭhyaḥ
//
Verse: 12
Sentence: a
abhiplaváḥ
ṣaḍaháḥ
/
Sentence: b
ṣáḍ
ḍhy
áhā́ni
bhávanty
abhiplaváḥ
pañcā́háḥ
páñca
hy
áhā́ni
bhávanti
yád
dhy
èvá
prathamám
áhas
tád
uttamám
abhiplaváś
caturaháś
catvā́ro
hí
stómā́
bhávanti
trivr
́
̥̄t
pañcadaśáḥ
saptadaśá
ekaviṁśá
íty
abhiplavás
tryahás
tryā̀vṛd
dhí
jyótir
gaúr
ā́yur
abhiplavó
dvyahó
dvé
hy
èvá
sā́manī
bhávato
bṛhadrathantaré
evā̀bhiplavá
ekā́há
ekā́hásyo
hí
stómais
tā́yáte
caturṇā́m
ukthyā̀nā́ṃ
dvā́daśa
stotrā́ṇi
dvā́daśa
śastrā́ṇy
átiyanti
sá
saptamò
'gniṣṭomá
evám
u
saptā̀gniṣṭomā́ḥ
sámpadyante
//
Verse: 13
Sentence: a
prótir
ha
kauśā́mbeyáḥ
/
Sentence: b
kaúsurbindir
uddā́laka
ā́ruṇau
brahmacáryam
uvā́sa
táṁ
hā́cā́ryàḥ
papracha
kúmā́ra
káti
te
pitā́
saṃvatsarasyā́hā́ny
amanyatéti
//
Verse: 14
Sentence: a
dáśéti
hovā́ca
/
Sentence: b
dáśa
vā́
íti
hovā́ca
dáśā́kṣarā́
virā́ḍ
vairā́jó
yajñáḥ
//
Verse: 15
Sentence: a
káti
tv
èvéti
/
Sentence: b
návéti
hovā́ca
náva
vā́
íti
hovā́ca
náva
vaí
prā́ṇā́ḥ
prā́ṇaír
u
yajñás
tā́yate
//
Verse: 16
Sentence: a
káti
tv
èvéti
/
Sentence: b
aṣṭéti
hovā́cā́ṣṭaú
vā́
íti
hovā́cā́ṣṭā́kṣarā́
gā́yatrī́
gā́yatró
yajñáḥ
//
Verse: 17
Sentence: a
káti
tv
èvéti
/
Sentence: b
saptéti
hoā́ca
saptá
vā́
íti
hovā́ca
saptá
chándā́ṁsi
caturuttarā́ṇi
chándobhir
u
yajñás
tā́yate
//
Verse: 18
Sentence: a
káti
tv
èvéti
/
Sentence: b
ṣáḍ
íti
hovā́ca
ṣáḍ
vā́
íti
hovā́ca
ṣaḍṛtávaḥ
saṃvatsaráḥ
saṃvatsaró
yajñáḥ
samā́nám
etád
áhar
yát
prā́yaṇīyodayanīyaú
//
Verse: 19
Sentence: a
káti
tv
èvéti
/
Sentence: b
pañcéti
hovā́ca
páñca
vā́
íti
hovā́ca
pā́ṅkto
yajñáḥ
pā́ṅktaḥ
paśúḥ
páñcartávaḥ
saṃvatsarásya
saṃvatsaró
yajñáḥ
samā́nám
etád
áhar
yác
caturviṁśamahā́vraté
//
Verse: 20
Sentence: a
káti
tv
èvéti
/
Sentence: b
catvā́rī́ti
hovā́ca
catvā́ri
vā́
íti
hovā́ca
cátuṣpā́dā́ḥ
paśávaḥ
paśávo
yajñáḥ
samā́nám
etád
áhar
yát
pṛṣṭhyā́bhiplavaú
//
Verse: 21
Sentence: a
káti
tv
èvéti
/
Sentence: b
trī́ṇī́ti
hovā́ca
trī́ṇi
vā́
íti
hovā́ca
trī́ṇi
chándā́ṁsi
tráyo
lokā́s
trísavano
yajñáḥ
samā́nám
etád
áhar
yád
abhijidviśvajítau
//
Verse: 22
Sentence: a
káti
tv
èvéti
/
Sentence: b
dvé
íti
hovā́ca
dvé
vā́
íti
hovā́ca
dvipā́d
vaí
púruṣaḥ
púruṣo
yajñáḥ
samā́nám
etád
áhar
yát
svárasā́mā́naḥ
//
Verse: 23
Sentence: a
káti
tv
èvéti
/
Sentence: b
ékam
íti
hovā́cā́har
evéti
tád
etád
áharahar
íti
sárvaṁ
saṃvatsaráṁ
saìṣā́
saṃvatsarásyopaniṣát
sá
yó
haivám
etā́ṁ
saṃvatsarásyopaniṣádaṃ
vedā́
hā́smā́c
chréyā́n
jā́yate
sā́tmā́
bhavati
saṃvatsaró
bhavati
saṃvatsaró
bhūtvā́
devā́n
ápyeti
//
Paragraph: 3
Verse: 1
Sentence: a
sá
vā́
eṣá
saṃvatsaró
bṛhatī́m
abhisámpannaḥ
/
Sentence: b
dvā́v
ā́rkṣyatā́m
áhnā́ṁ
ṣaḍahaú
dvaú
pṛṣṭhyā́bhiplavaú
goā́yúṣī
daśarā́trás
tát
ṣáṭtriṁśat
ṣáṭtriṁśadakṣarā́
vaí
bṛhatī́
bṛhatyā́
vaí
devā́ḥ
svargé
loké
'yanta
bṛhatyā́
svargáṃ
lokám
ā́pnuvaṃs
tátho
evaìṣá
etád
bṛhatyaìvá
svargé
loké
yátate
bṛhatyā́
svargáṃ
lokám
ā́pnoty
átha
yó
bṛhatyā́ṃ
kā́mas
tám
evaìténaivaṃvíd
ávarunddhe
//
Verse: 2
Sentence: a
yád
vaí
caturviṁśám
áhaḥ
/
Sentence: b
daśarā́trásya
vaí
tát
saptamáṃ
vā́
navamáṃ
vā́bhiplavā́t
pr
́
̥̄ṣṭhyo
nírmitaḥ
pr
́
̥̄ṣṭhyā́d
abhijíd
abhijítaḥ
svárasā́mā́naḥ
svárasā́mabhyo
viṣuvā́n
viṣuvátaḥ
svárasā́mā́naḥ
svárasā́mabhyo
viśvájid
viśvajítaḥ
pr
́
̥̄ṣṭhyaḥ
pr
́
̥̄ṣṭhyā́d
abhiplavò
'bhiplavā́d
goā́yúṣī
goā́yúrbhyā́ṃ
daśarā́tráḥ
//
Verse: 3
Sentence: a
áthaitád
áhar
ā́rkṣyat
/
Sentence: b
yán
mahā́vratáṃ
pañcaviṁśó
hy
ètásya
stómo
bhávati
nā̀kṣárā́c
chándo
vyèty
ékasmā́n
ná
dvā́bhyā́ṃ
ná
stotríyayā́
stómaḥ
//
Verse: 4
Sentence: a
abhiplaváṃ
pū́rvaṃ
purástā́d
viṣuváta
upayánti
/
Sentence: b
pr
́
̥̄ṣṭhyam
úttaraṃ
putrā́
vā́
abhiplaváḥ
pitā́
pr
́
̥̄ṣṭyas
tásmā́t
pūrvavayasé
putrā́ḥ
pitáram
úpajīvanti
pr
́
̥̄ṣṭhyam
upáriṣṭā́d
viṣuvátaḥ
pū́rvam
upayánty
abhiplavám
úttaraṃ
tásmā́d
uttaravayasé
putrā́n
pitópajīvanty
úpa
ha
vā́
enaṃ
pūrvavayasé
putrā́ḥ
jīvanty
úpottaravayasé
putrā́n
jīvati
yá
evám
etád
véda
//
Verse: 5
Sentence: a
tád
ā́huḥ
/
Sentence: b
yác
caturviṁśám
áhar
upétya
preyā́t
kathám
ánā́gūrtī
bhavatī́ti
yád
evā̀dáḥ
prā́yaṇī́yam
atirā́trám
upayánti
ténéti
brūyā́t
//
Verse: 6
Sentence: a
tád
ā́huḥ
/
Sentence: b
yád
dvā́daśa
mā́sā́ḥ
saṃvatsarásyā́thaitád
áhar
átyeti
yád
vaíṣuvatam
ávareṣā́m
etā́3t
páreṣā́m
ity
ávareṣā́ṃ
caivá
páreṣā́ṃ
céti
ha
brūyā́d
ā́tmā́
vaí
saṃvatsarásya
viṣuvā́n
áṅgā́ni
mā́sā́
yátra
vā́
ā́tmā́
tád
áṅgā́ni
yátro
áṅgā́ni
tád
ā́tmā́
ná
vā́
ā́tmā́ṅgā́ny
atiricyáte
nā̀tmā́nam
áṅgā́ny
átiricyanta
evám
u
haitád
ávareṣā́ṃ
caivá
páreṣā́ṃ
ca
bhavati
//
Verse: 7
Sentence: a
átha
ha
vā́
eṣá
mahā́suparṇá
evá
yát
saṃvatsaráḥ
/
Sentence: b
tásya
yā́n
purástā́d
viṣuvátaḥ
ṣáṇ
mā́sā́n
upayánti
sò
'nyataráḥ
pakṣó
'tha
yā́n
ṣáḍ
upáriṣṭā́t
sò
'nyatará
ā́tmā́
viṣuvā́n
yátra
vā́
ā́tmā́
tát
pakṣaú
yátra
vā́
pakṣaú
tád
ā́tmā́
ná
vā́
ā́tmā́
pakṣā́v
atiricyáte
nā̀tmā́naṃ
pakṣā́v
átiricyete
evám
u
haitád
ávareṣā́ṃ
caivá
páreṣā́ṃ
ca
bhavati
//
Verse: 8
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
purástā́d
viṣuváta
ūrdhvā́nt
stómā́n
ṣáṇ
mā́sā́n
upayánti
ṣáḍ
upáriṣṭā́d
ā́vṛttā́n
kathám
asyaitá
ūrdhvā́
stómā́
upetā́
bhavantī́ti
yám
evā̀múm
ūrdhvástomaṃ
daśarā́trám
upayánti
ténéti
brūyā́d
devébhyo
ha
vaí
mahā́vratáṃ
ná
tasthe
kathám
ūrdhvaí
stómair
viṣuvántam
upā́gā́tā́vṛttair
mā́m
íti
//
Verse: 9
Sentence: a
té
ha
devā́
ūcuḥ
/
Sentence: b
úpa
táṃ
yajñakratúṃ
jā́nīta
yá
ūrdhvástomo
yénedám
ā́pnávā́méti
tá
etám
ūrdhvástomaṃ
daśarā́trám
apaśyant
saṃvatsarávidhaṃ
tásya
yáḥ
pr
́
̥̄ṣṭhyaḥ
ṣaḍahá
ṛtávaḥ
sá
imé
lokā́ś
chandomā́ḥ
saṃvatsaró
daśamám
áhas
ténainad
ā́pnvaṃs
tád
ebhyo
'tiṣṭhat
tíṣṭhate
ha
vā́
asmai
mahā́vratáṃ
yá
evám
etád
veda
//
Verse: 10
Sentence: a
átha
vā́
ató
'hnā́m
abhyā́roháḥ
/
Sentence: b
prā́yaṇī́yenā́tirā́tréṇodayanī́yam
atirā́trám
abhyā́rohanti
caturviṁśéna
mahā́vratám
abhiplavéna
páram
abhiplaváṃ
pr
́
̥̄ṣṭhyena
páraṃ
pr
́
̥̄ṣṭhyam
abhijítā́
viśvajítaṁ
svárasā́mabhiḥ
párā́nt
svárasā́mnó
'thaitád
áhar
ánabhyā́rūḍhaṃ
yád
vaíṣuvatam
abhí
ha
vaí
śréyā́ṁsaṁ
rohati
naìna
pā́pīyā́n
abhyā́rohati
yá
evám
etád
véda
//
Verse: 11
Sentence: a
átha
vā́
ató
'hnā́ṃ
nivā́háḥ
/
Sentence: b
prā́yaṇī́yo
'tirā́tráś
caturviṁśā́yā́hne
nívahati
caturviṁśám
áhar
abhiplávā́yā́bhiplaváḥ
pr
́
̥̄ṣṭhyā́ya
pr
́
̥̄ṣṭhyo
'bhijíte
'bhijit
svárasā́mabhyaḥ
svárasā́mā́no
viṣuváte
viṣuvā́nt
svárasā́mabhyaḥ
svárasā́mā́no
viśvajíte
viśvajít
pr
́
̥̄ṣṭhyā́ya
pr
́
̥̄ṣṭhyo
'bhiplavā́yā́bhiplavó
goā́yúrbhyā́ṃ
goā́yúṣī
daśarā́trā́ya
daśarā́tró
mahā́vratā́ya
mahā́vratám
udayanī́yā́yā́tirā́trā́yodayanī́yo
'tirā́tráḥ
svargā́ya
lokā́ya
pratiṣṭhā́yā́
annā́dyā́ya
//
Verse: 12
Sentence: a
tā́ni
vā́
etā́ni
/
Sentence: b
yajñā́raṇyā́ni
yajñakṣatrā́ṇi
tā́ni
śatáṁśataṁ
rathā́hnyā́ny
ántareṇa
tā́ni
yé
'vidvā́ṁsa
upayánti
yáthā́raṇyā́nyā́ṃ
mugdhā́ṃś
cárato
'śanā́yā́
vā́
pipā́sā́
vā́
pā́pmā́no
rákṣā́ṁsi
sacanté
'tha
yé
vidvā́ṁso
yáthā́
pravā́hā́t
pravā́hám
ábhayā́d
ábhayam
eváṁ
haivá
té
devátā́yai
devátā́m
upasáṃyanti
té
svastí
svargáṃ
lokáṁ
sámaśnuvate
//
Verse: 13
Sentence: a
tád
ā́huḥ
/
Sentence: b
káti
saṃvatsarásyā́hā́ni
páráñci
káty
arvā́ñcī́ti
sá
yā́ni
sakr
́
̥̄tsakṛd
upayánti
tā́ni
párā́ñcy
átha
yā́ni
púnaḥpunas
tā́ny
arvā́ñcy
arvā́ñcī́ti
ha
tv
èvaìnā́ny
úpā́sīta
ṣaḍaháyor
hy
ā́vṛttim
ánv
ā́vártate
//
Paragraph: 4
Verse: 1
Sentence: a
púruṣo
vaí
saṃvatsaráḥ
/
Sentence: b
tásya
prā́ṇá
evá
prā́yaṇī́yo
'tirā́tráḥ
prā́ṇéna
hí
prayánti
vā́g
evā̀rambhaṇīyám
áhar
vā́cā́
hy
ā̀rábhante
yádyad
ā́rábhante
//
Verse: 2
Sentence: a
ayám
evá
dákṣiṇo
hásto
'bhiplaváḥ
ṣaḍaháḥ
/
Sentence: b
tásyedám
evá
prathamám
áhas
tásyedám
evá
prā́taḥsavanám
idáṃ
mā́dhyandinaṁ
sávanam
idáṃ
tṛtīyasavanáṃ
gā́yatryā́
ā́yátane
tásmā́d
iyám
ā́sā́ṁ
hrásiṣṭhā́
//
Verse: 3
Sentence: a
idám
evá
dvitī́yam
áhaḥ
/
Sentence: b
tásyedám
evá
prā́taḥsavanám
idáṃ
mā́dhyandinaṁ
sávanam
idáṃ
tṛtīyasavanáṃ
triṣṭúbha
ā́yátane
tásmā́d
iyám
asyaí
várṣīyasī
//
Verse: 4
Sentence: a
idám
evá
tṛtī́yam
áhaḥ
/
Sentence: b
tásyedám
evá
prā́taḥsavanám
idáṃ
mā́dhyandinaṁ
sávanam
idáṃ
tṛtīyasavanáṃ
jágatyā́
ā́yátane
tásmā́d
iyám
ā́sā́ṃ
várṣiṣṭhā́
//
Verse: 5
Sentence: a
idám
evá
caturthám
áhaḥ
/
Sentence: b
tásyedám
evá
prā́taḥsavanám
idáṃ
mā́dhyandinaṁ
sávanam
idáṃ
tṛtīyasavanáṃ
virā́ja
ā́yátané
'nnaṃ
vaí
virā́ṭ
tásmā́d
iyám
ā́sā́m
annā́dítamā́
//
Verse: 6
Sentence: a
idám
evá
pañcamám
áhaḥ
/
Sentence: b
tásyedám
evá
prā́taḥsavanám
idáṃ
mā́dhyandinaṁ
sávanam
idáṃ
tṛtīyasavanáṃ
paṅktér
ā́yátane
pṛthúr
iva
vaí
paṅktís
tásmā́d
ayám
ā́sā́ṃ
práthiṣṭhaḥ
//
Verse: 7
Sentence: a
idám
evá
ṣaṣṭhám
áhaḥ
/
Sentence: b
tásyedám
evá
prā́taḥsavanám
idáṃ
mā́dhyandinaṁ
sávanam
idáṃ
tṛtīyasavanám
átichandasa
ā́yátane
tásmā́d
ayám
ā́sā́ṃ
várṣiṣṭho
gā́yatrám
etád
áhar
bhavati
tásmā́d
idáṃ
phálakaṁ
hrásiṣṭhaṁ
sá
itò
'bhiplaváḥ
ṣaḍaháḥ
sá
itáḥ
sá
itáḥ
sá
itá
ā́tmā́
pr
́
̥̄ṣṭhyaḥ
//
Verse: 8
Sentence: a
etád
dha
sma
vaí
tád
vidvā́n
ā́ha
paíṅgyaḥ
/
Sentence: b
plávanta
iva
vā́
abhiplavā́s
tíṣṭhatīva
pr
́
̥̄ṣṭhya
íti
plávata
iva
hy
àyam
áṅgais
tíṣṭhatīvā́tmánéti
//
Verse: 9
Sentence: a
śíra
evā̀sya
trivr
́
̥̄t
/
Sentence: b
tásmā́t
tát
trívidhaṃ
bhavati
tvág
ásthi
mastíṣkaḥ
//
Verse: 10
Sentence: a
grīvā́
pañcadasáḥ
/
Sentence: b
cáturdaśa
vā́
etā́sā́ṃ
karū́karā́ṇi
vīryàṃ
pañcadaśáṃ
tásmā́d
etā́bhir
áṇvībhiḥ
satī́bhir
urúṃ
bhā́ráṁ
harati
tásmā́d
grī́vā́ḥ
pañcadaśáḥ
//
Verse: 11
Sentence: a
úraḥ
saptadaśáḥ
aṣṭā́v
anyé
jatrávo
'ṣṭā́v
anyá
úraḥ
saptadaśáṃ
tásmā́dúraḥ
saptadaśaḥ
//
Verse: 12
Sentence: a
udáram
ekaviṁśáḥ
/
Sentence: b
viṁśatír
vā́
antár
udáre
kúntā́pā́ny
udáram
ekaviṁśáṃ
tásmā́d
udáram
ekaviṁśáḥ
//
Verse: 13
Sentence: a
pā́rśvé
triṇaváḥ
/
Sentence: b
tráyodaśā́nyā́ḥ
párśavas
tráyodaśā́nyā́ḥ
pā́rśvé
triṇavé
tásmā́t
pā́rśvé
triṇaváḥ
//
Verse: 14
Sentence: a
ánūkaṃ
trayastriṁśáḥ
/
Sentence: b
dvā́triṁśad
vā́
etásya
karū́karā́ṇy
ánūkaṃ
trayastriṁśaṃ
tásmā́d
ánūkaṃ
trayastríṁśaḥ
//
Verse: 15
Sentence: a
ayám
evá
dákṣiṇaḥ
kárṇo
'bhijít
/
Sentence: b
yád
idám
akṣṇáḥ
śukláṁ
sá
prathamáḥ
svárasā́mā́
yát
kṛṣṇáṁ
sá
dvitī́yo
yán
máṇḍalaṁ
sá
dvitī́yo
yác
chukláṁ
sá
tṛtī́yaḥ
//
Verse: 16
Sentence: a
ayám
evóttaraḥ
kárṇo
viśvajít
/
Sentence: b
uktaú
pṛṣṭhyā́bhiplavaú
yā́v
ávañcau
prā́ṇaú
té
goā́yúṣī
áṅgā́ni
daśarā́tró
múkhaṃ
mahā́vratám
udā́ná
evòdayanī́yo
'tirā́trá
udā́néna
hy
ùdyánti
sá
eṣá
saṃvatsarò
'dhyā́tmáṃ
prátiṣṭhitaḥ
sá
yó
haivám
etáṁ
saṃvatsaram
adhyā́tmáṃ
prátiṣṭhitaṃ
véda
prátitiṣṭhati
prajáyā́
paśúbhir
asmíṃ
lokè
'mṛtatvénā́múṣmin
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.