TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 77
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
yád
bā́lā́ke
/
Sentence: b
idáṃ
trivr
́
̥̄d
éti
sárvam
anyò'nyám
abhisampádyamā́nam
/
Sentence: c
katháṁ
svid
yajñáḥ
púruṣaḥ
prajā́ptir
anyò'nyaṃ
nā́tiricyanta
eté
//
Verse: 2
Sentence: a
yád
ūrdvā́
stómā́
anuyánti
/
Sentence: b
yajñám
abhyā́vártaṁ
sā́mabhiḥ
kálpamā́nā́ḥ
/
Sentence: c
katháṁ
svit
té
púruṣam
ā́viśanti
katháṃ
prā́ṇaíḥ
sayújo
bhavanti
//
Verse: 3
Sentence: a
prā́yaṇī́yo
'tirā́tráḥ
/
Sentence: b
caturviṁśám
áhaś
catvā́ro
'bhiplavā́ḥ
pr
́
̥̄ṣṭhya
íty
eté
/
Sentence: c
katháṁ
svit
té
púruṣam
ā́viśanti
katháṃ
prā́ṇaíḥ
sayújo
bhavanti
//
Verse: 4
Sentence: a
abhijítā́
svárasā́mā́naḥ
/
Sentence: b
abhíkl̥^ptā́
ubhayáto
viṣuvántam
úpayanti
/
Sentence: c
katháṁ
svit
té
púruṣam
ā́viśanti
katháṃ
prā́ṇaíḥ
sayújo
bhavanti
//
Verse: 5
Sentence: a
trivr
́
̥̄tprā́yā́ḥ
/
Sentence: b
satpadaśā́bhikl̥^ptā́s
trayastriṁśā́ntā́ś
caturuttaréṇa
/
Sentence: c
katháṁ
svit
té
púruṣam
ā́viśanti
katháṃ
prā́ṇaíḥ
sayújo
bhavantī́ti
//
Verse: 6
Sentence: a
śírastrivr
́
̥̄t
/
Sentence: b
pañcadáśo
'sya
grīvā́
úra
ā́huḥ
saptadaśā́bhikl̥^ptam
/
Sentence: c
ekaviṁśámudáraṃ
kalpayanti
pā́rśvé
párśūstriṇavénā́bhíkl̥^pte
//
Verse: 7
Sentence: a
abhiplavā́
ubhayáto
'sya
bā́hū́
/
Sentence: b
pṛṣṭháṃ
pr
́
̥̄ṣṭhya
íti
dhī́rā́
vadanti
/
Sentence: c
ánūkam
asya
caturuttaréṇa
saṃvatsaré
brā́hmaṇā́ḥ
kalpayanti
//
Verse: 8
Sentence: a
kárṇā́v
asyā́bhijíd
viśvajíc
ca
/
Sentence: b
ákṣyā́v
ā́huḥ
svárasā́mā́bhikl̥^pte
/
Sentence: c
násyaṃ
prā́ṇáṃ
viṣuvántam
ā́húr
go'ā́yúṣī
prā́ṇā́v
etā́v
ávā́ñcau
//
Verse: 9
Sentence: a
áṅgā́ny
asya
daśarā́trám
ā́huḥ
/
Sentence: b
múkhaṃ
mahā́vratáṁ
saṃvatsaré
brā́hmaṇā́ḥ
kalpayanti
/
Sentence: c
sárvastomaṁ
sárvasā́mā́nam
etáṁ
saṃvatsarám
adhyā́tmáṃ
práviṣṭam
/
Sentence: d
samáṃ
dhī́ra
ā́tmánā́
kalpayitvā́
bradhnásyā́ste
viṣṭapé
'jā́taśokaḥ
//
Paragraph: 2
Verse: 1
Sentence: a
púruṣo
vaí
saṃvatsaráḥ
/
Sentence: b
púruṣa
íty
ékaṁ
saṃvatsará
íty
ékam
átra
tát
samáṃ
dvé
vaí
saṃvatsarásyā́horā́tré
dvā́v
imaú
púruṣe
prā́ṇā́v
átra
tát
samáṃ
tráya
ṛtávaḥ
saṃvatsarásya
tráya
imé
púruṣe
prā́ṇā́
átra
tát
samáṃ
cáturakṣaro
vaí
saṃvatsaráś
cáturakṣaro
'yáṃ
yájamā́nó
'tra
tát
samáṃ
páñcartávaḥ
saṃvatsarásya
páñcemé
púruṣe
prā́ṇā́
átra
tát
samáṁ
ṣáḍ
ṛtávaḥ
saṃvatsarásya
ṣáḍ
imé
púruṣe
prā́ṇā́
átra
tát
samáṁ
saptàrtávaḥ
saṃvatsarásya
saptèmé
púruṣe
prā́ṇā́
átra
tát
samám
//
Verse: 2
Sentence: a
dvā́daśa
vaí
mā́sā́ḥ
saṃvatsarásya
/
Sentence: b
dvā́daśemé
púruṣe
prā́ṇā́
átra
tát
samáṃ
tráyodaśa
vaí
mā́sā́ḥ
saṃvatsarásya
tráyodaśemé
púruṣe
prā́ṇā́
nā́bhis
trayodaśy
átra
tát
samáṃ
cáturviṁśatir
vaí
saṃvatsarásyā́rdhamā́sā́ś
caturviṁśò
'yáṃ
púruṣo
viṁśaty
àṅguliś
cáturaṅgó
'tra
tát
samáṁ
ṣáḍviṁśatir
vaí
saṃvatsarásyā́rdhamā́sā́ḥ
ṣaḍviṁśò
'yáṃ
púruṣaḥ
pratiṣṭhé
ṣaḍviṁśyā̀v
átra
tát
samám
//
Verse: 3
Sentence: a
trī́ṇi
ca
vaí
śatā́ni
ṣaṣṭíś
ca
/
Sentence: b
saṃvatsarásya
rā́trayas
trī́ṇi
ca
śatā́ni
ṣaṣṭíś
ca
púruṣasyā́sthīny
átra
tát
samáṃ
trī́ṇi
ca
śatā́ni
ṣaṣṭíś
ca
saṃvatsarásyā́hā́ni
trī́ṇi
ca
śatā́ni
ṣaṣṭíś
ca
púruṣasya
majjā́nó
'tra
tát
samáṁ
//
Verse: 4
Sentence: a
saptá
ca
vaí
śatā́ni
viṁśatíś
ca
/
Sentence: b
saṃvatsarásyā́horā́trā́ṇi
saptá
ca
śatā́ni
viṁśatíś
ca
púruṣasyā́sthīni
ca
majjā́naś
cā́tra
tát
samám
//
Verse: 5
Sentence: a
dáśa
ca
vaí
sahásrā́ṇy
aṣṭaú
ca
śatā́ni
/
Sentence: b
saṃvatsarásya
muhūrtā́
yā́vanto
muhūrtā́s
tā́vanti
páñcadaśa
kr
́
̥̄tvaḥ
kṣiprā́ṇi
yā́vanti
kṣiprā́ṇi
tā́vanti
páñcadaśa
kr
́
̥̄tva
etárhīṇi
yā́vanty
etárhīṇi
tā́vanti
páñcadaśa
kr
́
̥̄tva
idā́nīni
yā́vantīdā́nīni
tā́vantaḥ
páñcadaśa
kr
́
̥̄tvaḥ
prā́ṇā́
yā́vantaḥ
prā́ṇā́s
tā́vanto
'nā́
yā́vanto
'nā́s
tā́vanto
nimeṣā́
yā́vanto
nimeṣā́s
tā́vanto
lomagartā́
yā́vanto
lomagartā́s
tā́vanti
svedā́yanā́ni
yā́vanti
svedā́yanā́ni
tā́vanta
eté
stokā́
varṣanti
//
Verse: 6
Sentence: a
etád
dha
sma
vaí
tád
vidvā́n
ā́ha
vā́rkaliḥ
/
Sentence: b
sā́rvabhaumáṃ
megháṃ
várṣantaṃ
védā́hám
asyá
varṣásya
stokā́n
íti
//
Verse: 7
Sentence: a
tád
eṣá
ślóko
'bhyùktaḥ
/
Sentence: b
śrámā́d
anyátra
parivártamā́nas
tíṣṭhann
ā́sīno
yádi
vā́
svapánn
ápi
/
Sentence: c
ahorā́trā́bhyā́ṃ
púruṣaḥ
saména
káti
kr
́
̥̄tvaḥ
prā́ṇiti
cā́pa
cā́nitī́ti
//
Verse: 8
Sentence: a
tád
eṣá
ślókaḥ
prátyuktaḥ
/
Sentence: b
śatáṁ
śatā́ni
púruṣaḥ
saménā́ṣṭaú
śatā́
yán
mitáṃ
tád
vadanti
/
Sentence: c
ahorā́trā́bhyā́ṃ
púruṣaḥ
saména
tā́vat
kr
́
̥̄tvaḥ
prā́ṇiti
cā́pa
cā́nītī́ti
//
Paragraph: 3
Verse: 1
Sentence: a
devā́
ha
vaí
sahásrasaṃvatsarā́ya
didīkṣere
/
Sentence: b
téṣā́ṃ
páñca
śatā́ni
saṃvatsarā́ṇā́ṃ
paryávetā́ny
ā́sur
áthedáṁ
sárvam
evá
śaśrā́ma
yé
stómā́
yā́ni
pṛṣṭhā́ni
yā́ni
chándā́ṁsi
//
Verse: 2
Sentence: a
táto
devā́ḥ
/
Sentence: b
etád
yajñásyā́yā́tayā́mā́paśyaṃs
ténā́yā́tayā́mnā́
yā́
véde
vyàṣṭir
ā́sīt
tā́ṃ
vyā̀śnuvatā́yā́tayā́mā́
vā́
asya
védā́
áyā́tayā́mnyā́
hā́sya
trayyā́
vidyáyā́rtvijyaṃ
kṛtáṃ
bhavati
yá
evám
etád
véda
//
Verse: 3
Sentence: a
tád
etád
yajñásyā́yā́tayā́ma
/
Sentence: b
ò
śrā́vayā́stu
śraúṣaḍ
yája
yé
yájā́mahe
vaúṣaḍ
íti
tā́sā́ṃ
vā́
etā́sā́ṃ
pañcā́nā́ṃ
vyā́hṛtīnā́ṁ
saptádaśā́kṣárā́ṇyò
śrā́vayéti
cáturakṣaram
ástu
śraúṣaḍ
íti
cáturakṣaraṃ
yajéti
dvyàkṣaraṃ
yé
yájā́maha
íti
páñcā́kṣaram
//
Verse: 4
Sentence: a
dvyàkṣaro
vaṣaṭkā́ráḥ
/
Sentence: b
sá
eṣá
saptadaśáḥ
prajā́patir
adhidevatáṃ
cā́dhyā́tmáṃ
ca
prátiṣṭhitaḥ
sá
yó
haivám
etáṁ
saptadaśáṃ
prajā́patim
adhidevatáṃ
cā́dhyā́tmáṃ
ca
prátiṣṭhitaṃ
véda
prátitiṣṭhati
prajáyā́
paśúbhir
asmíṃ
lokè
'mṛtatvénā́múṣmin
//
Verse: 5
Sentence: a
té
ha
devā́
ūcuḥ
/
Sentence: b
úpa
táṃ
yajñakratúṃ
jā́nīta
yáḥ
sahásrasaṃvatsarasya
pratimā́
kó
hí
tásmai
manuṣyò
yáḥ
sahásrasaṃvatsareṇa
samā́pnuyā́d
íti
//
Verse: 6
Sentence: a
té
viśvajítam
evá
sárvapṛṣṭham
/
Sentence: b
pr
́
̥̄ṣṭhyasya
ṣaḍahásyā́ñjaḥsavám
apaśyaṃs
té
hí
stómā́
bhávanti
tā́ni
pr
́
̥̄ṣṭhā́ni
tā́ni
chándā́ṁsi
//
Verse: 7
Sentence: a
pr
́
̥̄ṣṭhyam
evá
ṣaḍahám
/
Sentence: b
dvā́daśā́hásyā́ñjaḥsavám
apaśyaṃs
té
hí
stómā́
bhávanti
tā́ni
pr
́
̥̄ṣṭhā́ni
tā́ni
chándā́ṁsi
//
Verse: 8
Sentence: a
dvā́daśā́hám
evá
/
Sentence: b
saṃvatsarásyā́ñjaḥsavám
apaśyaṃs
té
hí
stómā́
bhávanti
tā́ni
pr
́
̥̄ṣṭhā́ni
tā́ni
chándā́ṁsi
//
Verse: 9
Sentence: a
saṃvatsarám
evá
/
Sentence: b
tā́paścitásyā́ñjaḥsavámapaśyaṃs
té
hí
stómā́
bhávanti
tā́ni
pr
́
̥̄ṣṭhā́ni
tā́ni
chándā́ṁsi
//
Verse: 10
Sentence: a
tā́paścitám
evá
/
Sentence: b
sahásrasaṃvatsarasyā́ñjaḥsavám
apaśyaṃs
té
hí
stómā́
bhávanti
tā́ni
pr
́
̥̄ṣṭhā́ni
tā́ni
chándā́ṁsi
//
Verse: 11
Sentence: a
sá
vaí
saṃvatsaráṃ
dīkṣā́bhir
éti
/
Sentence: b
saṃvatsarám
upasádbhiḥ
saṃvatsaráṁ
sutyā́bhiḥ
//
Verse: 12
Sentence: a
sá
yát
saṃvatsaráṃ
dīkṣā́bhir
éti
/
Sentence: b
pūrvā́rdhám
evá
téna
sahásrasaṃvatsarasyā́varunddhé
'tha
yát
saṃvatsarám
upasádbhir
mádhyam
evá
téna
sahásrasaṃvatsarasyā́varunddhé
'tha
yát
saṃvatsaráṁ
sutyā́bhir
uttamā́rdhám
evá
téna
sahásrasaṃvatsarasyā́varunddhe
//
Verse: 13
Sentence: a
sá
vaí
dvā́daśa
mā́sā́n
dīkṣā́bhir
éti
/
Sentence: b
dvā́daśopasádbhir
dvā́daśa
sutyā́bhis
tát
ṣáṭtriṁśatṣáṭtriṁśadakṣarā́
vaí
bṛhatī́
bṛhatyā́
vaí
devā́ḥ
svargé
loké
'yatanta
bṛhatyā́
svargáṃ
lokám
ā́pnuvaṃs
tátho
evaìṣá
etád
bṛhatyaìvá
svargé
loké
yátate
bṛhatyā́
svargáṃ
lokám
ā́pnoty
átha
yó
bṛhatyā́ṃ
kā́mas
tám
evaìténaivaṃvíd
ávarunddhe
//
Verse: 14
Sentence: a
tád
vā́
etát
/
Sentence: b
trayáṁ
sahá
kriyáte
'gnír
arkyàṃ
mahád
uktháṁ
sá
yát
saṃvatsaráṃ
dīkṣā́bhir
éti
saṃvatsarám
upasádbhis
ténā́syā́gnyarkā́v
ā́ptaú
bhavató
'tha
yát
saṃvatsaráṁ
sutyā́bhir
éti
téno
evā̀sya
mahád
ukthám
ā́ptáṃ
bhavati
sá
vā́
eṣá
evá
sahásrasaṃvatsarasya
pratimā́
yát
tā́paścitá
eṣá
prajā́nā́ṃ
prájā́tyai
yát
tā́paścitáḥ
//
Paragraph: 4
Verse: 1
Sentence: a
púruṣaṁ
ha
nā́rā́yaṇáṃ
prajā́patir
uvā́ca
/
Sentence: b
yájasvayajasvéti
sá
hovā́ca
yájasvayajasvéti
vā́vá
tváṃ
mā́m
ā́ttha
trír
ayakṣi
vásavaḥ
prā́taḥsavanénā́gū
rudrā́ḥ
mā́dhyandinena
sávanenā́dityā́s
tṛtīyasavanenā́tha
máma
yajñavā́stv
èvá
yajñavā́stā́v
evā̀hám
ā́sa
íti
//
Verse: 2
Sentence: a
sá
hovā́ca
/
Sentence: b
yájasvaivā̀háṃ
vaí
te
tád
vakṣyā́mi
yáthā́
ta
ukthā́ni
maṇír
iva
sū́tra
ótā́ni
bhaviṣyánti
sū́tram
iva
vā́
maṇā́v
íti
//
Verse: 3
Sentence: a
tásmā́
u
haitád
uvā́ca
/
Sentence: b
prā́taḥsavané
bahiṣpavamā́ná
udgā́tā́ram
anvā́rabhā́sai
śyenò
'si
gā́yatráchandā́
ánu
tvā́rabhe
svastí
mā́
sámpā́rayéti
//
Verse: 4
Sentence: a
átha
mā́dhyandine
pávamā́ne
/
Sentence: b
udgā́tā́ram
anvā́rabhā́sai
suparṇò
'si
triṣṭúpchandā́
ánu
tvā́rabhe
svastí
mā́
sá
yā́rayéti
//
Verse: 5
Sentence: a
átha
tritīyasavaná
ā́rbhave
pávamā́ne
/
Sentence: b
udgā́tā́ram
anvā́rabhā́sā́
ṛbhúr
asi
jágacchandā́
ánu
tvā́rabhe
svastí
mā́
sámpā́rayéti
//
Verse: 6
Sentence: a
átha
sáṁsthiteṣusaṁsthiteṣu
sávaneṣu
japeḥ
/
Sentence: b
máyi
bhárgo
máyi
mahó
máyi
yáśo
máyi
sárvam
íti
//
Verse: 7
Sentence: a
ayáṃ
vaí
lokā́
bhárgaḥ
/
Sentence: b
antarikṣalokó
máho
dyaúr
yáśo
yè
'nyé
lokā́s
tát
sárvam
//
Verse: 8
Sentence: a
agnír
vaí
bhárgaḥ
/
Sentence: b
vā́yúr
máha
ā́dityó
yáśo
yè
'nyé
devā́s
tát
sárvam
//
Verse: 9
Sentence: a
ṛgvedó
vaí
bhárgaḥ
/
Sentence: b
yajurvedó
máhaḥ
sā́mavedó
yáśo
yè
'nyé
védā́s
tát
sárvam
//
Verse: 10
Sentence: a
vā́g
vaí
bhárgaḥ
/
Sentence: b
prā́ṇó
máhaś
cákṣur
yáśo
yè
'nyé
prā́ṇā́s
tát
sárvam
//
Verse: 11
Sentence: a
tád
vidyā́t
/
Sentence: b
sárvā́ṃ
lokā́n
ā́tmánn
adhiṣi
sárveṣu
lokéṣv
ā́tmā́nam
adhā́ṁ
sarvā́n
devā́n
ā́tmánn
adhiṣi
sárveṣu
devéṣv
ā́tmā́nam
adhā́ṁ
sárvā́n
védā́n
ā́tmánn
adhiṣi
sárveṣu
védeṣv
ā́tmā́nam
adhā́ṁ
sárvā́n
prā́ṇā́n
ā́tmánn
adhiṣi
sárveṣu
prā́ṇéṣv
ā́tmā́nam
adhā́m
íty
ákṣitā́
vaí
lokā́
ákṣitā́
devā́
ákṣitā́
védā́
ákṣitā́ḥ
prā́ṇā́
ákṣitaṁ
sárvam
ákṣitā́d
dha
vā́
ákṣitam
upasáṃkrā́maty
ápa
punarmṛtyúṃ
jayati
sárvam
ā́yur
eti
yá
evám
etád
véda
//
Paragraph: 5
Verse: 1
Sentence: a
sā́vitráṁ
ha
smaitáṃ
pū́rve
paśúm
ā́labhante
/
Sentence: b
áthaitárhi
prā́jā́patyáṃ
yó
hy
èvá
savitā́
sá
prajā́patir
íti
vádantas
tásmā́t
saṃnyúpyā́gnī́ṃs
téna
yajeran
gṛhápater
evā̀gníṣu
yáyedáṃ
jā́ghanyā́
pátnīḥ
saṃyā́jayanti
tásyā́ṃ
nó
'py
asad
íti
té
táto
yadā́nikā́maṃ
dī́kṣante
//
Verse: 2
Sentence: a
tád
u
vā́
ā́huḥ
/
Sentence: b
nā́nā́dhiṣṇyā́
evá
syur
yádi
dīkṣitásyopatápet
pā́rśvatò
'gnihotráṃ
júhvad
vaset
sá
yády
agadó
bhávati
saṁsr
́
̥̄jyainaṃ
púnar
úpahvayante
yády
u
mriyáte
svaír
evá
tám
agníbhir
dahanty
áśavā́gnibhir
ítare
yájamā́nā́
ā́sata
íti
tád
áhaivā́hitā́gneḥ
kárma
samā́nádhiṣṇyā́s
tv
èvá
bhavanti
tásya
tád
evá
brā́hmaṇaṃ
yát
puraścáraṇe
//
Verse: 3
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́m
agnihotrám
ánantaritaṃ
bhavatī́ti
vraténéti
brūyā́t
//
Verse: 4
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́ṃ
paurṇamā́sáṁ
havír
ánantarhitaṃ
bhavatīty
ā́jyena
ca
puroḍā́śena
céti
brūyā́t
//
Verse: 5
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́ṃ
pitṛyajñó
'nantarito
bhavatī́ty
aupā́sanaír
íti
brūyā́t
//
Verse: 6
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́m
ā́mā́vā́syáṁ
havír
ánantaritaṃ
bhavatī́ti
dadhnā́
ca
puroḍā́śena
céti
brūyā́t
//
Verse: 7
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́m
ā́grayaṇeṣṭír
ánantaritā́
bhavatī́ti
saumyéna
carúṇéti
brūyā́t
//
Verse: 8
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́ṃ
cā́turmā́syā́ny
ánantaritā́ni
bhavantī́ti
payasyàyéti
brūyā́t
//
Verse: 9
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́ṃ
paśubandhó
'nantarito
bhavatī́ti
paśúnā́
ca
puroḍā́śena
céti
brūyā́t
//
Verse: 10
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
saṃvatsarā́ya
saṃvatsarasádo
dī́kṣante
kathám
eṣā́ṁ
sómó
'nantarito
bhavatī́ti
sávanair
íti
brūyā́t
//
Verse: 11
Sentence: a
té
vā́
evám
eté
yajñakratávaḥ
/
Sentence: b
saṃvatsarám
ápiyanti
sá
yó
haivám
etā́ṃ
yajñakratūnā́ṁ
saṃvatsaré
'pītiṃ
vedā́py
asya
svargé
loké
bhavati
//
Verse: 12
Sentence: a
saṃvatsarásya
samátā́
veditavyā̀
/
Sentence: b
ékaṃ
purástā́d
viṣuváto
'tirā́trám
upayánty
ékam
upáriṣṭā́t
tráyaḥpañcā́śataṃ
purástā́d
viṣuváto
'gniṣṭomā́n
upayánti
tráyaḥpañcā́śatam
upáriṣṭā́d
viṁśatíśataṃ
purástā́d
viṣuváta
ukthyā̀ny
áhā́ny
úpayanti
viṁśatíśatam
upáriṣṭā́d
íti
nú
yá
ukthyā̀nt
svárasā́mna
upayánti
//
Verse: 13
Sentence: a
átha
yè
'gniṣṭomā́n
/
Sentence: b
ṣáṭpañcā́śataṃ
purástā́d
viṣuváto
'gniṣṭomā́n
upayánti
ṣáṭpañcā́śatam
upáriṣṭā́t
saptadaśáṁ
śatáṃ
purástā́d
viṣuváta
ukthyā̀ny
áhā́ny
upayánti
saptadaśám
upáriṣṭā́t
ṣáṭ
purástā́d
viṣuvátaḥ
ṣoḍaśína
upayánti
ṣáḍ
upáriṣṭā́t
triṁśátaṃ
purástā́d
viṣuvátaḥ
ṣaḍ
ahā́n
upayánti
triṁśátam
upáriṣṭā́d
eṣā́
hā́sya
samátā́
saména
ha
vā́
asyā́vṛddhenā́nyūnenā́natiriktenā́yanenetáṃ
bhavati
yá
evám
etád
véda
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.