TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 77
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    yád bā́lā́ke /
Sentence: b    
idáṃ trivŕ̥̄d éti sárvam anyò'nyám abhisampádyamā́nam /
Sentence: c    
katháṁ svid yajñáḥ púruṣaḥ prajā́ptir anyò'nyaṃ nā́tiricyanta eté //

Verse: 2 
Sentence: a    
yád ūrdvā́ stómā́ anuyánti /
Sentence: b    
yajñám abhyā́vártaṁ sā́mabhiḥ kálpamā́nā́ḥ /
Sentence: c    
katháṁ svit púruṣam ā́viśanti katháṃ prā́ṇaíḥ sayújo bhavanti //

Verse: 3 
Sentence: a    
prā́yaṇī́yo 'tirā́tráḥ /
Sentence: b    
caturviṁśám áhaś catvā́ro 'bhiplavā́ḥ pŕ̥̄ṣṭhya íty eté /
Sentence: c    
katháṁ svit púruṣam ā́viśanti katháṃ prā́ṇaíḥ sayújo bhavanti //

Verse: 4 
Sentence: a    
abhijítā́ svárasā́mā́naḥ /
Sentence: b    
abhíkl̥^ptā́ ubhayáto viṣuvántam úpayanti /
Sentence: c    
katháṁ svit púruṣam ā́viśanti katháṃ prā́ṇaíḥ sayújo bhavanti //

Verse: 5 
Sentence: a    
trivŕ̥̄tprā́yā́ḥ /
Sentence: b    
satpadaśā́bhikl̥^ptā́s trayastriṁśā́ntā́ś caturuttaréṇa /
Sentence: c    
katháṁ svit púruṣam ā́viśanti katháṃ prā́ṇaíḥ sayújo bhavantī́ti //

Verse: 6 
Sentence: a    
śírastrivŕ̥̄t /
Sentence: b    
pañcadáśo 'sya grīvā́ úra ā́huḥ saptadaśā́bhikl̥^ptam /
Sentence: c    
ekaviṁśámudáraṃ kalpayanti pā́rśvé párśūstriṇavénā́bhíkl̥^pte //

Verse: 7 
Sentence: a    
abhiplavā́ ubhayáto 'sya bā́hū́ /
Sentence: b    
pṛṣṭháṃ pŕ̥̄ṣṭhya íti dhī́rā́ vadanti /
Sentence: c    
ánūkam asya caturuttaréṇa saṃvatsaré brā́hmaṇā́ḥ kalpayanti //

Verse: 8 
Sentence: a    
kárṇā́v asyā́bhijíd viśvajíc ca /
Sentence: b    
ákṣyā́v ā́huḥ svárasā́mā́bhikl̥^pte /
Sentence: c    
násyaṃ prā́ṇáṃ viṣuvántam ā́húr go'ā́yúṣī prā́ṇā́v etā́v ávā́ñcau //

Verse: 9 
Sentence: a    
áṅgā́ny asya daśarā́trám ā́huḥ /
Sentence: b    
múkhaṃ mahā́vratáṁ saṃvatsaré brā́hmaṇā́ḥ kalpayanti /
Sentence: c    
sárvastomaṁ sárvasā́mā́nam etáṁ saṃvatsarám adhyā́tmáṃ práviṣṭam /
Sentence: d    
samáṃ dhī́ra ā́tmánā́ kalpayitvā́ bradhnásyā́ste viṣṭapé 'jā́taśokaḥ //

Paragraph: 2 
Verse: 1 
Sentence: a    
púruṣo vaí saṃvatsaráḥ /
Sentence: b    
púruṣa íty ékaṁ saṃvatsará íty ékam átra tát samáṃ dvé vaí saṃvatsarásyā́horā́tré dvā́v imaú púruṣe prā́ṇā́v átra tát samáṃ tráya ṛtávaḥ saṃvatsarásya tráya imé púruṣe prā́ṇā́ átra tát samáṃ cáturakṣaro vaí saṃvatsaráś cáturakṣaro 'yáṃ yájamā́nó 'tra tát samáṃ páñcartávaḥ saṃvatsarásya páñcemé púruṣe prā́ṇā́ átra tát samáṁ ṣáḍ ṛtávaḥ saṃvatsarásya ṣáḍ imé púruṣe prā́ṇā́ átra tát samáṁ saptàrtávaḥ saṃvatsarásya saptèmé púruṣe prā́ṇā́ átra tát samám //

Verse: 2 
Sentence: a    
dvā́daśa vaí mā́sā́ḥ saṃvatsarásya /
Sentence: b    
dvā́daśemé púruṣe prā́ṇā́ átra tát samáṃ tráyodaśa vaí mā́sā́ḥ saṃvatsarásya tráyodaśemé púruṣe prā́ṇā́ nā́bhis trayodaśy átra tát samáṃ cáturviṁśatir vaí saṃvatsarásyā́rdhamā́sā́ś caturviṁśò 'yáṃ púruṣo viṁśaty àṅguliś cáturaṅgó 'tra tát samáṁ ṣáḍviṁśatir vaí saṃvatsarásyā́rdhamā́sā́ḥ ṣaḍviṁśò 'yáṃ púruṣaḥ pratiṣṭhé ṣaḍviṁśyā̀v átra tát samám //

Verse: 3 
Sentence: a    
trī́ṇi ca vaí śatā́ni ṣaṣṭíś ca /
Sentence: b    
saṃvatsarásya rā́trayas trī́ṇi ca śatā́ni ṣaṣṭíś ca púruṣasyā́sthīny átra tát samáṃ trī́ṇi ca śatā́ni ṣaṣṭíś ca saṃvatsarásyā́hā́ni trī́ṇi ca śatā́ni ṣaṣṭíś ca púruṣasya majjā́nó 'tra tát samáṁ //

Verse: 4 
Sentence: a    
saptá ca vaí śatā́ni viṁśatíś ca /
Sentence: b    
saṃvatsarásyā́horā́trā́ṇi saptá ca śatā́ni viṁśatíś ca púruṣasyā́sthīni ca majjā́naś cā́tra tát samám //

Verse: 5 
Sentence: a    
dáśa ca vaí sahásrā́ṇy aṣṭaú ca śatā́ni /
Sentence: b    
saṃvatsarásya muhūrtā́ yā́vanto muhūrtā́s tā́vanti páñcadaśa kŕ̥̄tvaḥ kṣiprā́ṇi yā́vanti kṣiprā́ṇi tā́vanti páñcadaśa kŕ̥̄tva etárhīṇi yā́vanty etárhīṇi tā́vanti páñcadaśa kŕ̥̄tva idā́nīni yā́vantīdā́nīni tā́vantaḥ páñcadaśa kŕ̥̄tvaḥ prā́ṇā́ yā́vantaḥ prā́ṇā́s tā́vanto 'nā́ yā́vanto 'nā́s tā́vanto nimeṣā́ yā́vanto nimeṣā́s tā́vanto lomagartā́ yā́vanto lomagartā́s tā́vanti svedā́yanā́ni yā́vanti svedā́yanā́ni tā́vanta eté stokā́ varṣanti //

Verse: 6 
Sentence: a    
etád dha sma vaí tád vidvā́n ā́ha vā́rkaliḥ /
Sentence: b    
sā́rvabhaumáṃ megháṃ várṣantaṃ védā́hám asyá varṣásya stokā́n íti //

Verse: 7 
Sentence: a    
tád eṣá ślóko 'bhyùktaḥ /
Sentence: b    
śrámā́d anyátra parivártamā́nas tíṣṭhann ā́sīno yádi vā́ svapánn ápi /
Sentence: c    
ahorā́trā́bhyā́ṃ púruṣaḥ saména káti kŕ̥̄tvaḥ prā́ṇiti cā́pa cā́nitī́ti //

Verse: 8 
Sentence: a    
tád eṣá ślókaḥ prátyuktaḥ /
Sentence: b    
śatáṁ śatā́ni púruṣaḥ saménā́ṣṭaú śatā́ yán mitáṃ tád vadanti /
Sentence: c    
ahorā́trā́bhyā́ṃ púruṣaḥ saména tā́vat kŕ̥̄tvaḥ prā́ṇiti cā́pa cā́nītī́ti //

Paragraph: 3 
Verse: 1 
Sentence: a    
devā́ ha vaí sahásrasaṃvatsarā́ya didīkṣere /
Sentence: b    
téṣā́ṃ páñca śatā́ni saṃvatsarā́ṇā́ṃ paryávetā́ny ā́sur áthedáṁ sárvam evá śaśrā́ma stómā́ yā́ni pṛṣṭhā́ni yā́ni chándā́ṁsi //

Verse: 2 
Sentence: a    
táto devā́ḥ /
Sentence: b    
etád yajñásyā́yā́tayā́mā́paśyaṃs ténā́yā́tayā́mnā́ yā́ véde vyàṣṭir ā́sīt tā́ṃ vyā̀śnuvatā́yā́tayā́mā́ vā́ asya védā́ áyā́tayā́mnyā́ hā́sya trayyā́ vidyáyā́rtvijyaṃ kṛtáṃ bhavati evám etád véda //

Verse: 3 
Sentence: a    
tád etád yajñásyā́yā́tayā́ma /
Sentence: b    
ò śrā́vayā́stu śraúṣaḍ yája yájā́mahe vaúṣaḍ íti tā́sā́ṃ vā́ etā́sā́ṃ pañcā́nā́ṃ vyā́hṛtīnā́ṁ saptádaśā́kṣárā́ṇyò śrā́vayéti cáturakṣaram ástu śraúṣaḍ íti cáturakṣaraṃ yajéti dvyàkṣaraṃ yájā́maha íti páñcā́kṣaram //

Verse: 4 
Sentence: a    
dvyàkṣaro vaṣaṭkā́ráḥ /
Sentence: b    
eṣá saptadaśáḥ prajā́patir adhidevatáṃ cā́dhyā́tmáṃ ca prátiṣṭhitaḥ haivám etáṁ saptadaśáṃ prajā́patim adhidevatáṃ cā́dhyā́tmáṃ ca prátiṣṭhitaṃ véda prátitiṣṭhati prajáyā́ paśúbhir asmíṃ lokè 'mṛtatvénā́múṣmin //

Verse: 5 
Sentence: a    
ha devā́ ūcuḥ /
Sentence: b    
úpa táṃ yajñakratúṃ jā́nīta yáḥ sahásrasaṃvatsarasya pratimā́ tásmai manuṣyò yáḥ sahásrasaṃvatsareṇa samā́pnuyā́d íti //

Verse: 6 
Sentence: a    
viśvajítam evá sárvapṛṣṭham /
Sentence: b    
pŕ̥̄ṣṭhyasya ṣaḍahásyā́ñjaḥsavám apaśyaṃs stómā́ bhávanti tā́ni pŕ̥̄ṣṭhā́ni tā́ni chándā́ṁsi //

Verse: 7 
Sentence: a    
pŕ̥̄ṣṭhyam evá ṣaḍahám /
Sentence: b    
dvā́daśā́hásyā́ñjaḥsavám apaśyaṃs stómā́ bhávanti tā́ni pŕ̥̄ṣṭhā́ni tā́ni chándā́ṁsi //

Verse: 8 
Sentence: a    
dvā́daśā́hám evá /
Sentence: b    
saṃvatsarásyā́ñjaḥsavám apaśyaṃs stómā́ bhávanti tā́ni pŕ̥̄ṣṭhā́ni tā́ni chándā́ṁsi //

Verse: 9 
Sentence: a    
saṃvatsarám evá /
Sentence: b    
tā́paścitásyā́ñjaḥsavámapaśyaṃs stómā́ bhávanti tā́ni pŕ̥̄ṣṭhā́ni tā́ni chándā́ṁsi //

Verse: 10 
Sentence: a    
tā́paścitám evá /
Sentence: b    
sahásrasaṃvatsarasyā́ñjaḥsavám apaśyaṃs stómā́ bhávanti tā́ni pŕ̥̄ṣṭhā́ni tā́ni chándā́ṁsi //

Verse: 11 
Sentence: a    
vaí saṃvatsaráṃ dīkṣā́bhir éti /
Sentence: b    
saṃvatsarám upasádbhiḥ saṃvatsaráṁ sutyā́bhiḥ //

Verse: 12 
Sentence: a    
yát saṃvatsaráṃ dīkṣā́bhir éti /
Sentence: b    
pūrvā́rdhám evá téna sahásrasaṃvatsarasyā́varunddhé 'tha yát saṃvatsarám upasádbhir mádhyam evá téna sahásrasaṃvatsarasyā́varunddhé 'tha yát saṃvatsaráṁ sutyā́bhir uttamā́rdhám evá téna sahásrasaṃvatsarasyā́varunddhe //

Verse: 13 
Sentence: a    
vaí dvā́daśa mā́sā́n dīkṣā́bhir éti /
Sentence: b    
dvā́daśopasádbhir dvā́daśa sutyā́bhis tát ṣáṭtriṁśatṣáṭtriṁśadakṣarā́ vaí bṛhatī́ bṛhatyā́ vaí devā́ḥ svargé loké 'yatanta bṛhatyā́ svargáṃ lokám ā́pnuvaṃs tátho evaìṣá etád bṛhatyaìvá svargé loké yátate bṛhatyā́ svargáṃ lokám ā́pnoty átha bṛhatyā́ṃ kā́mas tám evaìténaivaṃvíd ávarunddhe //

Verse: 14 
Sentence: a    
tád vā́ etát /
Sentence: b    
trayáṁ sahá kriyáte 'gnír arkyàṃ mahád uktháṁ yát saṃvatsaráṃ dīkṣā́bhir éti saṃvatsarám upasádbhis ténā́syā́gnyarkā́v ā́ptaú bhavató 'tha yát saṃvatsaráṁ sutyā́bhir éti téno evā̀sya mahád ukthám ā́ptáṃ bhavati vā́ eṣá evá sahásrasaṃvatsarasya pratimā́ yát tā́paścitá eṣá prajā́nā́ṃ prájā́tyai yát tā́paścitáḥ //

Paragraph: 4 
Verse: 1 
Sentence: a    
púruṣaṁ ha nā́rā́yaṇáṃ prajā́patir uvā́ca /
Sentence: b    
yájasvayajasvéti hovā́ca yájasvayajasvéti vā́vá tváṃ mā́m ā́ttha trír ayakṣi vásavaḥ prā́taḥsavanénā́gū rudrā́ḥ mā́dhyandinena sávanenā́dityā́s tṛtīyasavanenā́tha máma yajñavā́stv èvá yajñavā́stā́v evā̀hám ā́sa íti //

Verse: 2 
Sentence: a    
hovā́ca /
Sentence: b    
yájasvaivā̀háṃ vaí te tád vakṣyā́mi yáthā́ ta ukthā́ni maṇír iva sū́tra ótā́ni bhaviṣyánti sū́tram iva vā́ maṇā́v íti //

Verse: 3 
Sentence: a    
tásmā́ u haitád uvā́ca /
Sentence: b    
prā́taḥsavané bahiṣpavamā́ná udgā́tā́ram anvā́rabhā́sai śyenò 'si gā́yatráchandā́ ánu tvā́rabhe svastí mā́ sámpā́rayéti //

Verse: 4 
Sentence: a    
átha mā́dhyandine pávamā́ne /
Sentence: b    
udgā́tā́ram anvā́rabhā́sai suparṇò 'si triṣṭúpchandā́ ánu tvā́rabhe svastí mā́ yā́rayéti //

Verse: 5 
Sentence: a    
átha tritīyasavaná ā́rbhave pávamā́ne /
Sentence: b    
udgā́tā́ram anvā́rabhā́sā́ ṛbhúr asi jágacchandā́ ánu tvā́rabhe svastí mā́ sámpā́rayéti //

Verse: 6 
Sentence: a    
átha sáṁsthiteṣusaṁsthiteṣu sávaneṣu japeḥ /
Sentence: b    
máyi bhárgo máyi mahó máyi yáśo máyi sárvam íti //

Verse: 7 
Sentence: a    
ayáṃ vaí lokā́ bhárgaḥ /
Sentence: b    
antarikṣalokó máho dyaúr yáśo 'nyé lokā́s tát sárvam //

Verse: 8 
Sentence: a    
agnír vaí bhárgaḥ /
Sentence: b    
vā́yúr máha ā́dityó yáśo 'nyé devā́s tát sárvam //

Verse: 9 
Sentence: a    
ṛgvedó vaí bhárgaḥ /
Sentence: b    
yajurvedó máhaḥ sā́mavedó yáśo 'nyé védā́s tát sárvam //

Verse: 10 
Sentence: a    
vā́g vaí bhárgaḥ /
Sentence: b    
prā́ṇó máhaś cákṣur yáśo 'nyé prā́ṇā́s tát sárvam //

Verse: 11 
Sentence: a    
tád vidyā́t /
Sentence: b    
sárvā́ṃ lokā́n ā́tmánn adhiṣi sárveṣu lokéṣv ā́tmā́nam adhā́ṁ sarvā́n devā́n ā́tmánn adhiṣi sárveṣu devéṣv ā́tmā́nam adhā́ṁ sárvā́n védā́n ā́tmánn adhiṣi sárveṣu védeṣv ā́tmā́nam adhā́ṁ sárvā́n prā́ṇā́n ā́tmánn adhiṣi sárveṣu prā́ṇéṣv ā́tmā́nam adhā́m íty ákṣitā́ vaí lokā́ ákṣitā́ devā́ ákṣitā́ védā́ ákṣitā́ḥ prā́ṇā́ ákṣitaṁ sárvam ákṣitā́d dha vā́ ákṣitam upasáṃkrā́maty ápa punarmṛtyúṃ jayati sárvam ā́yur eti evám etád véda //

Paragraph: 5 
Verse: 1 
Sentence: a    
sā́vitráṁ ha smaitáṃ pū́rve paśúm ā́labhante /
Sentence: b    
áthaitárhi prā́jā́patyáṃ hy èvá savitā́ prajā́patir íti vádantas tásmā́t saṃnyúpyā́gnī́ṃs téna yajeran gṛhápater evā̀gníṣu yáyedáṃ jā́ghanyā́ pátnīḥ saṃyā́jayanti tásyā́ṃ 'py asad íti táto yadā́nikā́maṃ dī́kṣante //

Verse: 2 
Sentence: a    
tád u vā́ ā́huḥ /
Sentence: b    
nā́nā́dhiṣṇyā́ evá syur yádi dīkṣitásyopatápet pā́rśvatò 'gnihotráṃ júhvad vaset yády agadó bhávati saṁsŕ̥̄jyainaṃ púnar úpahvayante yády u mriyáte svaír evá tám agníbhir dahanty áśavā́gnibhir ítare yájamā́nā́ ā́sata íti tád áhaivā́hitā́gneḥ kárma samā́nádhiṣṇyā́s tv èvá bhavanti tásya tád evá brā́hmaṇaṃ yát puraścáraṇe //

Verse: 3 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́m agnihotrám ánantaritaṃ bhavatī́ti vraténéti brūyā́t //

Verse: 4 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́ṃ paurṇamā́sáṁ havír ánantarhitaṃ bhavatīty ā́jyena ca puroḍā́śena céti brūyā́t //

Verse: 5 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́ṃ pitṛyajñó 'nantarito bhavatī́ty aupā́sanaír íti brūyā́t //

Verse: 6 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́m ā́mā́vā́syáṁ havír ánantaritaṃ bhavatī́ti dadhnā́ ca puroḍā́śena céti brūyā́t //

Verse: 7 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́m ā́grayaṇeṣṭír ánantaritā́ bhavatī́ti saumyéna carúṇéti brūyā́t //

Verse: 8 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́ṃ cā́turmā́syā́ny ánantaritā́ni bhavantī́ti payasyàyéti brūyā́t //

Verse: 9 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́ṃ paśubandhó 'nantarito bhavatī́ti paśúnā́ ca puroḍā́śena céti brūyā́t //

Verse: 10 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát saṃvatsarā́ya saṃvatsarasádo dī́kṣante kathám eṣā́ṁ sómó 'nantarito bhavatī́ti sávanair íti brūyā́t //

Verse: 11 
Sentence: a    
vā́ evám eté yajñakratávaḥ /
Sentence: b    
saṃvatsarám ápiyanti haivám etā́ṃ yajñakratūnā́ṁ saṃvatsaré 'pītiṃ vedā́py asya svargé loké bhavati //

Verse: 12 
Sentence: a    
saṃvatsarásya samátā́ veditavyā̀ /
Sentence: b    
ékaṃ purástā́d viṣuváto 'tirā́trám upayánty ékam upáriṣṭā́t tráyaḥpañcā́śataṃ purástā́d viṣuváto 'gniṣṭomā́n upayánti tráyaḥpañcā́śatam upáriṣṭā́d viṁśatíśataṃ purástā́d viṣuváta ukthyā̀ny áhā́ny úpayanti viṁśatíśatam upáriṣṭā́d íti ukthyā̀nt svárasā́mna upayánti //

Verse: 13 
Sentence: a    
átha 'gniṣṭomā́n /
Sentence: b    
ṣáṭpañcā́śataṃ purástā́d viṣuváto 'gniṣṭomā́n upayánti ṣáṭpañcā́śatam upáriṣṭā́t saptadaśáṁ śatáṃ purástā́d viṣuváta ukthyā̀ny áhā́ny upayánti saptadaśám upáriṣṭā́t ṣáṭ purástā́d viṣuvátaḥ ṣoḍaśína upayánti ṣáḍ upáriṣṭā́t triṁśátaṃ purástā́d viṣuvátaḥ ṣaḍ ahā́n upayánti triṁśátam upáriṣṭā́d eṣā́ hā́sya samátā́ saména ha vā́ asyā́vṛddhenā́nyūnenā́natiriktenā́yanenetáṃ bhavati evám etád véda //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.