TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 78
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    dīrghasattráṁ ha vā́ etá úpayanti /
Sentence: b    
'gnihotráṃ júhvaty etád vaí jarā́máryaṁ sattráṃ yád agnihotráṃ jaráyā́ vā́ hy èvā̀smā́n mucyánte mṛtyúnā́ vā́ //

Verse: 2 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yád etásya dīrghasattríṇo 'gnihotráṃ júhvató 'ntareṇā́gnī́ yuktáṃ vā́ viyā́yā́t sáṃ vā́ cáreyuḥ kíṃ tátra kárma kā́ prā́yaścittir íti kurvītá haivá níṣkṛtim ápī́ṣṭyā́ yajeta tád u tán nā́driyetemā́n vā́ eṣá lokā́n anuvítanute 'gnī́ ā́dhatte //

Verse: 3 
Sentence: a    
tásyā́yám evá lokó gā́rhapatyaḥ /
Sentence: b    
antarikṣalokò 'nvā́hā́ryapácano 'saú loká ā́havanī́yaḥ kā́maṃ nvā́ eṣú lokéṣu váyā́ṁsi yuktáṃ cā́yuktaṃ ca sáṃ caranti yádi hā́syā́py ántareṇa grā́mo 'gnī́n viyā́yā́n naìvá me kā́ canā́rtir ásti ríṣṭir íti haivá vidyā́t //

Verse: 4 
Sentence: a    
tráyo ha tvā́vá paśávo 'medhyā́ḥ /
Sentence: b    
dúrvarā́ha aiḍakáḥ śvā́ téṣā́ṃ yády ádhiśrite 'gnihotré 'ntaréṇa káścit saṃcáret kíṃ tátra kárma kā́ prā́yaścittir íti tád dhaíke gā́rhapatyā́d bhásmopahátyā́havanī́yā́n nivápanto yantīdáṃ víṣṇur vícakrama íty etáyā́rcā́ yajñó vaí víṣṇus tád yajñénaivá yajñám anusáṃtanmo bhásmanā́sya padám ápivapā́ma íti vádantas tád u táthā́ kuryā́d hainaṃ tátra brūyā́d ā́sā́nnvā́ ayáṃ yájamā́nasyā́vā́psīt kṣipré paramā́sā́nā́vapspáte jyeṣṭhagṛhyáṁ rotsyatī́tīśvaró ha táthaivá syā́t //

Verse: 5 
Sentence: a    
itthám evá kuryā́t /
Sentence: b    
udasthā́lī́ṃ vaivòdakamaṇḍalúṃ vā́dā́ya gā́rhapatyā́d ágra ā̀havanī́yā́n nináyan niyā́d idáṃ víṣṇur vícakrama íty etáyaivàrcā́ yajñó vaí víṣṇus tád yajñénaivá yajñám anusáṃtanoti yád vaí yajñásya riṣṭáṃ yád áśā́ntam ā́po vaí tásya sárvasya śā́ntir adbhír evaìnat tac chā́ntyā́ śamayaty {F etád}{W atád} evá tátra kárma //

Verse: 6 
Sentence: a    
{F yásyā́gnihotráṃ}{W yásyā́gnihotraṃ} dohyámā́naṁ skándet kíṃ tátra kárma kā́ prā́yaścittir íti skannaprā́yaścitténā́bhímṛśyā́dbhír upaninī́ya páriśiṣṭena juhuyā́d yády u nī́cī sthā́lī́ syā́d yádi vā́ bhidyéta skannaprā́yaścitténaivā̀bhimŕ̥̄śyā́dbhír upaninī́ya yád anyád vindet téna juhuyā́t //

Verse: 7 
Sentence: a    
{F átha}{W athá} yátra skannáṁ syā́t /
Sentence: b    
tád abhímṛśed áskann ádhita prā́janī́ti yadā́ vaí skándaty átha dhīyate yadā́ dhīyaté 'tha prájā́yate yónir vā́ iyáṁ rétaḥ páyas tád asyā́ṃ yónau réto dadhā́ty anuṣṭhyā́ hā́sya rétaḥ siktáṃ prájā́yate evám etád védā́múto vaí divó varṣatīhaúṣadhayo vánaspátayaḥ prájā́yante púruṣā́d réta skandati paśúbhyas táta idáṁ sárvaṃ prájā́yate tád vidyā́d bhū́yasī me prájā́tir abhūd bahúḥ prajáyā́ paśúbhir bhaviṣyā́mi śréyā́n bhaviṣyā́mī́ti //

Verse: 8 
Sentence: a    
átha yatrā́vabhinnaṁ syā́t /
Sentence: b    
tád udasthā́lī́ṃ vaivòdakamaṇḍalúṃ vā́ nínayed yád vaí yajñásya riṣṭáṃ yád áśā́ntam ā́po vaí tásya sárvasya śā́ntir adbhír evaìnat tác chā́ntyā́ śamayati bhū́r bhúvaḥ svàr íty etā́bhir vyā́hṛtibhir etā́ vaí vyā́hṛtayaḥ sarvaprā́yaścittī́s tád anéna sárveṇa prā́yaścittiṃ kurute tā́ni kapā́lā́ni saṃcítya yátra bhasmóddhṛtaṁ syā́t tán nívaped etád evá tátra kárma //

Verse: 9 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotrī́ dohyámā́nopaviśet kíṃ tátra kárma kā́ prā́yaścittir íti tā́ṁ haíke yájuṣótthā́payanty údasthā́d devy áditir ítīyáṃ vā́ áditir imā́m evā̀smā́ etád útthā́payā́ma íti vádanta ā́yur yajñápatā́v adhā́d íty ā́yur evā̀smiṃs tád dadhma íti vádantas tā́ṃ tásyā́m ā́hutyā́ṃ brā́hmaṇā́ya dadyā́d yám ánabhyā́gamiṣyan manyetā́rtiṃ vā́ eṣā́ pā́pmā́naṃ yájamā́nasya pratidṛśyópā́vikṣad ā́rtim evā̀smiṃs tát pā́pmā́naṃ prátimuñcā́ma íti vádantaḥ //

Verse: 10 
Sentence: a    
tád u hovā́ca yā́jñavalkyaḥ /
Sentence: b    
áśraddadhā́nebhyo haibhyó gaúr ápakrā́maty ā́rtyo vā́ ā́hutiṃ vidhyantītthám evá kuryā́d daṇḍénaivaìnā́ṃ vipiṣyótthā́payed íti tád yáthaivā̀dó dhā́vayató 'śvo vā́śvataró vā́ gadā́yéta balīvárdo vā́ yuktás téna daṇḍáprajitena tóttraprajitena yám ádhvā́naṁ samī́psati táṁ sámaśnuta evám evaìtáyā́ daṇḍáprajitayā́ tóttraprajitayā́ yáṁ svargáṃ lokáṁ samī́psati táṁ sámaśnute //

Verse: 11 
Sentence: a    
átha hovā́cā́ruṇiḥ /
Sentence: b    
dyaúr vā́ etásyā́gnihotrásyā́gnihotry àyám evá vatsó 'yáṃ pávata iyám evā̀gnihotrasthā́lī́ vā́ eváṃ vidúṣo 'gnihotrī́ naśyati kvà hy àsaú náśyen naìváṃ vidúṣo 'gnihotrīvatsó naśyati kvà hy èṣá náśyen naìváṃ vidúṣo 'gnihotrasthā́lī́ bhidyate kvà hī̀yáṃ bhidyéta śríyo vaí parjányo varṣati tád vidyā́c chremā́ṇaṃ me mahimā́nam ádhā́rayamā́ṇópā́vikṣac chréyā́n bhaviṣyā́mī́ti tā́m ā́tmány evá kurvītā́tmány evá tác chríyaṃ dhatta íti ha smā́hā́ruṇir etád evá tátra kárma //

Verse: 12 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotrī́ dohyámā́nā́ vā́śyeta kíṃ tátra kárma kā́ prā́yaścittir íti stambám ā́chídya grā́sayed etád evá tátra kárma //

Paragraph: 2 
Verse: 1 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotrī́ lóhitaṃ duhīta kíṃ tátra kárma kā́ prā́yaścittir íti vyútkrā́matéty uktvā́ mékṣā́ṇaṃ kṛtvā̀nvā́hā́ryapácanaṃ páriśrayitavaí brūyā́t tásminn enac chrapayitvā́ tásmiṃs tūṣṇī́ṃ juhuyā́d ániruktam ánirukto vaí prajā́patiḥ prā́jā́patyám agnihotráṁ sárvaṃ vā́ ániruktaṃ tád anéna sárveṇa prā́yaścittiṃ kurute tā́ṃ tásyā́m ā́hutyā́ṃ brā́hmaṇā́ya dadyā́d yám ánabhyā́gamiṣyan mányetā́rtiṃ vā́ eṣā́ pā́pmā́naṃ yájamā́nasya pratidŕ̥̄śya duhe yā́ lóhitaṃ duhá ā́rtim evā̀smiṃs tát pā́pmā́naṃ prátimuñcaty átha yád anyád vindét téna juhuyā́d ánā́rtenaivá tád ā́rtaṃ yajñásya níṣkaroty etád evá tátra kárma //

Verse: 2 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotráṃ dohyámā́nam amedhyám ā́pádyeta kíṃ tátra kárma kā́ prā́yaścittir íti tád dhaíke hotávyaṃ manyante práyatam etán naìtasyā́homó 'vakalpate vaí devā́ḥ kásmā́c caná bībhatsante bī́bhatsantā́3i devā́ itthám evá kuryā́d gā́rhapatyā́d uṣṇáṃ bhásma nirúhya tásminn enad uṣṇé bhásmaṃs tūṣṇī́ṃ nínayed adbhír upanínayaty adbhír enad ā́pnoty átha yád anyád vindét téna juhuyā́d etád evá tátra kárma //

Verse: 3 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotráṃ dohitám amedhyám ā́pádyeta kíṃ tátra kárma kā́ prā́yaścittir íti evaìté 'ṅgā́rā́ nírūḍhā́ yéṣv adhiśrayiṣyán bhávati tā́n pratyúhya tásminn enad uṣṇé bhásmaṃs tūṣṇī́ṃ nínayed adbhír upanínayaty adbhír enad ā́pnoty átha yád anyád vindét téna juhuyā́d etád evá tátra kárma //

Verse: 4 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotrám ádhiśritam amedhyám ā́pádyeta kíṃ tátra kárma kā́ prā́yaścittir íti evaìté 'ṅgā́rā́ nírūḍhā́ yéṣv ádhiśritaṃ bhávati téṣv enat tūṣṇī́ṃ juhuyā́t tád dhutám áhutaṃ yád áhainat téṣu juhóti téna hutáṃ yád v enā́ṃs ténaivā̀nugamáyati ténā́hutam adbhír upanínayaty adbhír enad ā́pnoty átha yád anyád vindét téna juhuyā́d etád evá tátra kárma //

Verse: 5 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yád ádhiśrite 'gnihotré yájamā́no mriyéta kíṃ tátra kárma kā́ prā́yaścittir íti tád evaìnad abhiparyā́dhā́ya víṣpandayed átho khálv ā́hur etā́vatī sárvasya haviryajñásya prā́yaścittir íty etád evá tátra kárma //

Verse: 6 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotráṁ srucy únnītaṁ skándet kíṃ tátra kárma kā́ prā́yaścittir íti skannaprā́yaścitténā́bhimŕ̥̄śyā́dbhír upaninī́ya páriśiṣṭena juhuyā́d yády u nī́cī srúk syā́d yádi vā́ bhidyéta skannaprā́yaścitténaivā̀bhimŕ̥̄śyā́dbhír upaninī́ya yát sthā́lyā́ṃ páriśiṣṭaṁ syā́t téna juhuyā́t //

Verse: 7 
Sentence: a    
tád dhaíke /
Sentence: b    
pratiparétya yát sthā́lyā́ṃ páriśiṣṭaṃ bhávati téna juhvati tád u táthā́ kuryā́t svargyàṃ vā́ etád yád agnihotráṃ hainaṃ tátra brūyā́t práti nvā́ ayáṁ svargā́l lokā́d ávā́rukṣan nā̀syedáṁ svargyàm iva bhaviṣyatī́tīśvaró ha táthaivá syā́t //

Verse: 8 
Sentence: a    
itthám evá kuryā́t /
Sentence: b    
tád evópaviśed yát sthā́lyā́ṃ páriśiṣṭaṁ syā́t tád asmā́ unnī́yā́hareyus tád dhaíka úpavahante hutocchiṣṭáṃ vā́ etád yā́táyā́ma vā́ etán naìtásya hotávyam íti tád u tán nā́driyeta yadā́ vā́ etád áyā́tayā́mā́thainad dhavirā́táñcanaṃ kurvate tásmā́d yát sthā́lyā́ṃ páriśiṣṭaṁ syā́t tád asmā́ unnī́yā́hareyur yády u tátra syā́d yád anyád vindét tád agnā́v adhiśrítyā́vajyótyā́páḥ pratyā́nī́yodvā́sya tád adó haivónneṣyā́mī́ty uktáṃ bhávaty áthā́tra yathonnītám evā̀smā́ unnī́yā́hareyus téna kā́maṃ juhuyā́d etád evá tátra kárma //

Verse: 9 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotráṁ srucy únnītam amedhyám ā́pádyeta kíṃ tátra kárma kā́ prā́yaścittir íti tád dhaíke hotávyaṃ manyante práyatam etán naìtasyā́homó 'vakalpate vaí devā́ḥ kásmā́c caná bībhatsanta íti tád dhaíka utsícya chardayanti tád u táthā́ kuryā́d hainaṃ tátra brūyā́t párā́siñcata nvā́ ayám agnihotráṃ kṣiprè 'yáṃ yájamā́naḥ párā́sekṣyata ítīśvaró ha táthaivá syā́d itthám evá kuryā́d ā́havanī́ye samídham abhyā́dhā́yā́havanī́yā́d evòṣṇáṃ bhásma nirúhya tásminn enad uṣṇé bhásmaṃs tūṣṇī́ṃ nínayed adbhír upanínayaty adbhír enad ā́pnoty átha yád anyád vindét téna juhuyā́d etád evá tátra kárma //

Verse: 10 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnihotráṁ srucy únnītam upáriṣṭā́d avavárṣet kíṃ tátra kárma kā́ prā́yaścittir íti tád vidyā́d upáriṣṭā́n mā́ śukrám ā́gann úpa mā́ṃ devā́ḥ prā́bhūvañ chréyā́n bhaviṣyā́mī́ti téna kā́maṃ juhuyā́d etád evá tátra kárma //

Paragraph: 3 
Verse: 1 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yát pū́rvasyā́m ā́hutyā́ṁ hutā́yā́m áthā́gnír anugáchet kíṃ tátra kárma kā́ prā́yaścittir íti yáṃ prátiveśaṁ śákalaṃ vindét tám abhyásyā́bhíjuhuyā́d dā́raudā́rā́v agnír íti vádan dā́raudā́rau hy èvā̀gnír yády u asya hŕ̥̄dayaṃ vy èvá likhed dhíraṇyam abhíjuhuyā́d agnér vā́ etád réto yád dhíraṇyaṃ u vaí putráḥ pitā́ yáḥ pitā́ putrás tásmā́d dhíraṇyam abhíjuhuyā́d etád evá tátra kárma //

Verse: 2 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́havanī́ya úddhṛtaḥ purā̀gnihotrā́d anugáchet kíṃ tátra kárma kā́ prā́yaścittir íti gā́rhapatyā́d evaìnaṃ prā́ñcam uddhŕ̥̄tyopasamā́dhā́yā́gnihotráṃ juhuyā́t yády ápi śatám evá kṛtváḥ púnaḥpunar úddhṛto 'nugáched gā́rhapatyā́d evaìnaṃ prā́ñcam uddhŕ̥̄tyopasamā́dhā́yā́gnihotráṃ juhuyā́d etád evá tátra kárma //

Verse: 3 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásya gā́rhapatyo 'nugáchet kíṃ tátra kárma kā́ prā́yaścittir íti táṃ haíka úlmukā́d evá nírmanthanti yató vaí púruṣasyā́ntató náśyati táto vaí tásya prā́yaścittim ichata íti vádantas tád u táthā́ kuryā́d úlmukaṁ ha vaí vā́dā́ya cáreyur úlmukasya vā́vavráścam itthám evá kuryā́d úlmukā́d áṅgā́ram ā́dā́ya tám aráṇyor abhivímathnīyā́d úpa ha táṃ kā́mam ā́pnoti ulmukamáthya úpo táṃ 'ráṇyor etád evá tátra kárma //

Verse: 4 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnā́v agním abhyuddháreyuḥ kíṃ tátra kárma kā́ prā́yaścittir ítīśvaraú vā́ etaú sampadyā́śā́ntau yájamā́nasya prajā́ṃ ca paśū́ṃś ca nirdáhas tád abhímantrayeta sámitaṁ sáṃkalpethā́ṁ sámpriyau rociṣṇū́ sumanasyámā́nau íṣam ū́rjam abhí saṃvásā́nau // sáṃ vā́ṃ mánā́ṁsi sáṃ vratā́ sám u cittā́ny ā́karam ágne purīṣyā́dhipā́ bhava tváṃ na íṣam ū́rjaṃ yájamā́nā́ya dhehī́ti śā́ntim evā̀bhyā́m etád vadati yájamā́nasya prajā́yai paśūnā́m áhiṁsā́yai //

Verse: 5 
Sentence: a    
yády u asya hŕ̥̄dayaṃ vy èvá likhét /
Sentence: b    
agnáye 'gnimáte 'ṣṭā́kapā́laṃ puroḍā́śaṃ nírvapet tásyā́vŕ̥̄t saptádaśa sā́midhenī́r ánubrūyā́d vā́rtraghnā́v ā́jyabhā́gau virā́jau saṃyā́jyè áthaité yā́jyā́nuvā́kyè agnínā́gníḥ sámidhyate kavír gṛhápatir yúvā́ havyavā́ḍ juhvā̀sya ity átha yā́jyā̀ tváṁ hy àgne agnínā́ vípro vípreṇa sánt satā́ sákhā́ sákhyā́ samidhyása íti śā́ntim evā̀bhyā́m etád vadati yájamā́nasya prajā́yati paśūnā́m áhiṁsā́yā́ etád evá tátra kárma //

Verse: 6 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́havanī́yé 'nanugate gā́rhapatyo 'nugáchet kíṃ tátra kárma kā́ prā́yaścittir íti táṁ haíke táta evá prā́ñcam úddharanti prā́ṇā́ vā́ agnáyaḥ prā́ṇā́n evā̀smā́ etád úddharā́ma íti vádntas tád u táthā́ kuryā́d hainaṃ tátra brūyā́t prā́co nvā́ ayáṃ yájamā́nasya prā́ṇā́n prā́rautsīn mariṣyáty ayáṃ yájamā́na ítīśvaro ha táthaivá syā́t //

Verse: 7 
Sentence: a    
átha haíke pratyáñcam ā́haranti /
Sentence: b    
prā́ṇodā́nā́v imā́v íti vádantas tád u táthā́ kuryā́t svargyàṃ vā́ etád yád agnihotráṃ hainaṃ tátra brūyā́t práti nvā́ ayáṁ svargā́l lokā́d ávā́rukṣan nā̀syedáṁ svargyàm iva bhaviṣyatī́tīśvaró ha táthaivá syā́t //

Verse: 8 
Sentence: a    
átha haíke 'nyáṃ gā́rhapatyaṃ manthanti /
Sentence: b    
tád u táthā́ kuryā́d hainaṃ tátra brūyā́d agnér nvā́ ayám ádhi dviṣántaṃ bhrā́tṛvyam ajījanata kṣiprè 'sya dviṣán bhrā́tṛvyo janiṣyáte priyátamaṁ rotsyatī́tīśvaró ha táthaivá syā́t //

Verse: 9 
Sentence: a    
átha haíke 'nugamáyyā́nyáṃ manthanti /
Sentence: b    
tásyā́śā́ṃ nèyā́d ápi yát páriśiṣṭam ábhūt tád ajījasata nā̀sya dā́yā́dáścana páriśekṣyata ítīśvaró ha táthaivá syā́t //

Verse: 10 
Sentence: a    
itthám evá kuryā́t /
Sentence: b    
aráṇyor agnī́ samā́rohyódaṅṅ udavasā́ya nirmáthya júhvad vaset táthā́ ha kā́ṃ caná paricakṣā́ṃ karóti navā́vasā́ná u asyā́bhitorā́tráṁ hutáṃ bhavati //

Paragraph: 4 
Verse: 1 
Sentence: a    
átha prā́tár bhásmā́ny uddhŕ̥̄tya /
Sentence: b    
gomáyenā́lípyā́ráṇyor evā̀gnī́ samā́róhya pratyávasyati mathitvā́ gā́rhapatyam uddhŕ̥̄tyā́havanīyam ā́hŕ̥̄tyā́nvā́hā́ryapácanam agnáye pathikŕ̥̄te 'ṣṭā́kapā́laṃ puroḍā́śaṃ nírvapet tásyā́vŕ̥̄t tā́ evá saptádaśa sā́midhenī́r ánubrūyā́d vā́rtraghnā́v ā́jyabhā́gau virā́jau saṃyā́jyè áthaité yā́jyā́nuvā́kyè vétthā́ vedhó ádhvanaḥ patháś ca devā́ñjasā́ ágne yajñéṣu sukratav íty átha yā́jyā́ devā́nā́m ápi pánthā́m aganma yác chaknávā́ma tád anuprávoḍhum agnír vidvā́nt yajñā́t séd u hótā́ adhvarā́nt ṛtū́n kalpayā́tī́ty agnír vaí pathikŕ̥̄t pathā́m apinetā́ evaìnaṃ yajñapathám ápinayaty etád evá tátra kárma //

Verse: 2 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́gnáyaḥ saṁsṛjyéran kíṃ tátra kárma kā́ prā́yaścittir íti yádi parástā́d dáhann abhīyā́t tád vidyā́t parástā́n mā́ śukrám ā́gann úpa mā́ṃ devā́ḥ prā́bhūvañ chréyā́n bhaviṣyā́mī́ti yády u asya hŕ̥̄dayaṃ vy èvá likhéd agnáye vívicaye 'ṣṭā́kapā́laṃ puroḍā́śaṃ nírvapet tásyā́vŕ̥̄t tā́ evá saptádaśa sā́midhenī́r ánubrūyā́d vā́rtraghnā́v ā́jyabhā́gau virā́jau saṃyā́jyè áthaité yā́jyā́nuvā́kyè te víṣvag vā́tā́jūtā́so agne bhā́mā́saḥ śuce śucayaś caranti tuvimrakṣā́so divyā́ návagvā́ vánā́vananti dhṛṣatā́ rujánta íty átha yā́jyā̀ tvā́m agne mā́nuṣīr īḍate víśo hotrā́vídaṃ víviciṁ ratnadhā́tamam gúhā́ sántaṁ subhaga viśvádarśataṃ tuviṣvaṇásaṁ suyájaṃ ghṛtaśríyam íty átho ha dviṣató bhrā́tṛvyā́d vyā́vívṛtseta tátkā́ma etáyā́ yajeta haivā̀smā́d vartata etád evá tátra kárma //

Verse: 3 
Sentence: a    
yád v ayám itó dáhann abhīyā́t /
Sentence: b    
tád vidyā́d abhí dvíṣantaṃ bhrā́tṛvyaṃ bhaviṣyā́mi śréyā́n bhaviṣyā́mī́ti yády u asya hŕ̥̄dayaṃ vy èvá likhéd agnáye saṃvargā́yā́ṣṭā́kapā́laṃ puroḍā́śaṃ nírvapet tásyā́vŕ̥̄t tā́ evá saptádaśa sā́midhenī́r ánubrūyā́d vā́rtraghnā́v ā́jyabhā́gau virā́jau saṃyā́jyè áthaité yā́jyā́nuvā́kyè párasyā́ ádhi saṃvató 'varā́2ṁ abhyā́tara yátrā́hám ásmi tā́2ṁ avety átha yā́jyā̀ mā́ no asmín mahā́dhane párā́vargbhā́rabhŕ̥̄d yathā́ várgaṁ sáṁ rayíṃ jayetyátho ha dviṣtó bhrā́tṛvyā́t saṃvívṛkṣeta tátkā́ma etáyā́ yajeta sáṁ haivā̀smā́d vṛṅkta etád evá tátra kárma //

Verse: 4 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásya vaidyutó dáhet kíṃ tátra kárma kā́ prā́yaścittir íti tád vidyā́d upáriṣṭā́n mā́ śukram ā́gann úpa mā́ṃ devā́ḥ prā́bhūvañ chréyā́n bhaviṣyā́mī́ti yády u asya hŕ̥̄dayaṃ vy èvá likhéd agnáye 'psumate 'ṣṭā́kapā́laṃ puroḍā́śaṃ nírvapet tásyā́vŕ̥̄t tā́ evá saptádaśa sā́midhenī́r ánubrūyā́d vā́rtraghnā́v ā́jyabhā́gau virā́jau saṃyā́jyè áthaité yā́jyā́nuvā́kyè apsv àgne sádhiṣ ṭáva saúṣadhīr ánurudhyase gárbhe sán jā́yase púnar íty átha yā́jyā̀ gárbhe asyóṣadhīnā́ṃ gárbho vánaspátīnā́m gárbhā́ víśvasya bhūtasyā́gne gárbho apā́m asī́ti śā́ntim evā̀bhyā́m etád vadati yájamā́nasya prajā́yai paśūnā́m áhiṁsā́yā́ etád evá tátra kárma //

Verse: 5 
Sentence: a    
tádā́huḥ /
Sentence: b    
yásyā́gnáyo 'medhyaíragníbhiḥ saṁsṛjyérankíṃ tátra kárma kā́ prā́yaścittirítyagnáye śúcaye 'ṣṭā́kapā́laṃ puroḍā́śaṃ nírvapettásyā́vṛttā́ evá saptádaśa sā́midhenī́r ánubrūyā́d vā́rtraghnā́v ā́jyabhā́gau virā́jau saṃyā́jyè áthaité yā́jyā́nuvā́kyè agníḥ śúcivratatamaḥ śúcirvípraḥ śúciḥ kavíḥ {Fn. Weber: kavi. Kā́śī: . Kalyan-Bombay: .} śúcī rocata ā́huta ítyátha yā́jyódagne śúcayastáva śukrā́ bhrā́janta īrate táva jyótīṁṣyarcáya íti śā́ntim evā̀bhyā́m etád vadati yájamā́nasya prajā́yai paśūnā́m áhiṁsā́yā́ etád evá tátra kárma //

Verse: 6 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́havanī́yam ánuddhṛtam ā́dityò 'bhyastamiyā́t kíṃ tátra kárma kā́ prā́yaścittir íty eté vaí raśmáyo víśve devā́s 'smā́d apapráyanti tád asmai vyr̥̀dhyate yásmā́d devā́ apaprayánti tā́m ánu vyr̥̀ddhiṃ yáś ca véda yáś ca tā́ ubhā́v ā́hatur ánuddhṛtam asyā́bhyástamagā́d íti tátrettháṃ kuryā́d dháritaṁ híraṇyaṃ darbhé prabádhya paścā́d dhártavaí brūyā́t tád etásya rūpáṃ kriyate eṣá tápaty áhar vā́ etád áhno rūpáṃ kriyate pavítraṃ darbhā́ḥ paváyaty evaìnaṃ tád áthedhmám ā́dī́pya prā́ñcaṁ hártavaí brūyā́d brā́hmaṇá ā́rṣeyá úddhared brā́hmaṇó vā́ ā́rṣeyaḥ sárvā́ devátā́ḥ sárvā́bhir evaìnaṃ tád devátā́bhiḥ sámardhayati tám upasamā́dhā́ya pratiparétya gā́rhapatya ā́jyam adhiśrítyodvā́syotpū́yā́vékṣya caturgṛhītam ā́jyaṃ gṛhītvā́ samídham upasaṃgŕ̥̄hya prā́ṅ udā́dravaty áthā́havanī́ye samídham abhyā́dhā́ya dákṣiṇaṃ jā́nv ā́cya juhoti víśvebhyo devébhyaḥ svā́héti yáthā́ brā́hmaṇám ā́vasathavā́sínaṃ kruddháṃ yántam ukṣavehátopamantráyetaivám evaìtád víśvā́n devā́n úpamantrayate jā́nánti hainam úpa hainam ā́vartanta etád evá tatrá kárma //

Verse: 7 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yásyā́havanī́yam ánuddhṛtam ā́dityò 'bhyudiyā́t kíṃ tátra kárma kā́ prā́yaścittir íty eté vaí raśmáyo víśve devā́s 'smā́d ūṣivā́ṁso 'papráyanti tád asmai vyr̥̀dhyate yásmā́d devā́ apaprayánti tā́m ánu vyr̥̀ddhiṃ yáś ca véda yáś ca tā́ ubhā́v ā́hatur ánuddhṛtam asyā́bhyúdagā́d íti tátretthaṃ kuryā́d rajatáṁ híraṇyaṃ darbhé prabádhya purástā́d dhártavaí brūyā́t tác candrámaso rūpáṃ kriyate rā́trir vaí candrámā́s tád rā́tre rūpáṃ kriyate pavítraṃ darbhā́ḥ paváyaty evaìnaṃ tád áthedhmám ā́dī́pyā́nváñcaṁ hártavaí brūyā́d brā́hmaṇá ā́rṣeyá úddharet brā́hmaṇó vā́ ā́rṣeyáḥ sárvā́ devátā́ḥ sárvā́bhir evaìnaṃ tád devátā́bhiḥ sámardhayati tám upasamā́dhā́ya pratiparétya gā́rhapatya ā́jyam adhiśrítyodvā́syotpū́yā́vékṣya yathā́gṛhītam ā́jyaṃ gṛhītvā́ samídham upasaṃgŕ̥̄hya prā́ṅ udā́dravaty áthā́havanī́ye samídham abhyā́dhā́ya dákṣiṇaṃ jā́nv ā́cya juhoti víśvebhyo devébhyaḥ svā́héti 'sā́v evá bándhur ha vaí tátra kā́ canā́rtir ríṣṭir bhavati yátraiṣā́ prā́yaścittiḥ kriyáta etád evá tátra karmá //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.