TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 78
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
dīrghasattráṁ
ha
vā́
etá
úpayanti
/
Sentence: b
yè
'gnihotráṃ
júhvaty
etád
vaí
jarā́máryaṁ
sattráṃ
yád
agnihotráṃ
jaráyā́
vā́
hy
èvā̀smā́n
mucyánte
mṛtyúnā́
vā́
//
Verse: 2
Sentence: a
tád
ā́huḥ
/
Sentence: b
yád
etásya
dīrghasattríṇo
'gnihotráṃ
júhvató
'ntareṇā́gnī́
yuktáṃ
vā́
viyā́yā́t
sáṃ
vā́
cáreyuḥ
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
kurvītá
haivá
níṣkṛtim
ápī́ṣṭyā́
yajeta
tád
u
tán
nā́driyetemā́n
vā́
eṣá
lokā́n
anuvítanute
yò
'gnī́
ā́dhatte
//
Verse: 3
Sentence: a
tásyā́yám
evá
lokó
gā́rhapatyaḥ
/
Sentence: b
antarikṣalokò
'nvā́hā́ryapácano
'saú
loká
ā́havanī́yaḥ
kā́maṃ
nvā́
eṣú
lokéṣu
váyā́ṁsi
yuktáṃ
cā́yuktaṃ
ca
sáṃ
caranti
sá
yádi
hā́syā́py
ántareṇa
grā́mo
'gnī́n
viyā́yā́n
naìvá
me
kā́
canā́rtir
ásti
ná
ríṣṭir
íti
haivá
vidyā́t
//
Verse: 4
Sentence: a
tráyo
ha
tvā́vá
paśávo
'medhyā́ḥ
/
Sentence: b
dúrvarā́ha
aiḍakáḥ
śvā́
téṣā́ṃ
yády
ádhiśrite
'gnihotré
'ntaréṇa
káścit
saṃcáret
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
tád
dhaíke
gā́rhapatyā́d
bhásmopahátyā́havanī́yā́n
nivápanto
yantīdáṃ
víṣṇur
vícakrama
íty
etáyā́rcā́
yajñó
vaí
víṣṇus
tád
yajñénaivá
yajñám
anusáṃtanmo
bhásmanā́sya
padám
ápivapā́ma
íti
vádantas
tád
u
táthā́
ná
kuryā́d
yó
hainaṃ
tátra
brūyā́d
ā́sā́nnvā́
ayáṃ
yájamā́nasyā́vā́psīt
kṣipré
paramā́sā́nā́vapspáte
jyeṣṭhagṛhyáṁ
rotsyatī́tīśvaró
ha
táthaivá
syā́t
//
Verse: 5
Sentence: a
itthám
evá
kuryā́t
/
Sentence: b
udasthā́lī́ṃ
vaivòdakamaṇḍalúṃ
vā́dā́ya
gā́rhapatyā́d
ágra
ā̀havanī́yā́n
nináyan
niyā́d
idáṃ
víṣṇur
vícakrama
íty
etáyaivàrcā́
yajñó
vaí
víṣṇus
tád
yajñénaivá
yajñám
anusáṃtanoti
yád
vaí
yajñásya
riṣṭáṃ
yád
áśā́ntam
ā́po
vaí
tásya
sárvasya
śā́ntir
adbhír
evaìnat
tac
chā́ntyā́
śamayaty
{F
etád
}{W
atád
}
evá
tátra
kárma
//
Verse: 6
Sentence: a
{F
yásyā́gnihotráṃ
}{W
yásyā́gnihotraṃ
}
dohyámā́naṁ
skándet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
skannaprā́yaścitténā́bhímṛśyā́dbhír
upaninī́ya
páriśiṣṭena
juhuyā́d
yády
u
nī́cī
sthā́lī́
syā́d
yádi
vā́
bhidyéta
skannaprā́yaścitténaivā̀bhimr
́
̥̄śyā́dbhír
upaninī́ya
yád
anyád
vindet
téna
juhuyā́t
//
Verse: 7
Sentence: a
{F
átha
}{W
athá
}
yátra
skannáṁ
syā́t
/
Sentence: b
tád
abhímṛśed
áskann
ádhita
prā́janī́ti
yadā́
vaí
skándaty
átha
dhīyate
yadā́
dhīyaté
'tha
prájā́yate
yónir
vā́
iyáṁ
rétaḥ
páyas
tád
asyā́ṃ
yónau
réto
dadhā́ty
anuṣṭhyā́
hā́sya
rétaḥ
siktáṃ
prájā́yate
yá
evám
etád
védā́múto
vaí
divó
varṣatīhaúṣadhayo
vánaspátayaḥ
prájā́yante
púruṣā́d
réta
skandati
paśúbhyas
táta
idáṁ
sárvaṃ
prájā́yate
tád
vidyā́d
bhū́yasī
me
prájā́tir
abhūd
bahúḥ
prajáyā́
paśúbhir
bhaviṣyā́mi
śréyā́n
bhaviṣyā́mī́ti
//
Verse: 8
Sentence: a
átha
yatrā́vabhinnaṁ
syā́t
/
Sentence: b
tád
udasthā́lī́ṃ
vaivòdakamaṇḍalúṃ
vā́
nínayed
yád
vaí
yajñásya
riṣṭáṃ
yád
áśā́ntam
ā́po
vaí
tásya
sárvasya
śā́ntir
adbhír
evaìnat
tác
chā́ntyā́
śamayati
bhū́r
bhúvaḥ
svàr
íty
etā́bhir
vyā́hṛtibhir
etā́
vaí
vyā́hṛtayaḥ
sarvaprā́yaścittī́s
tád
anéna
sárveṇa
prā́yaścittiṃ
kurute
tā́ni
kapā́lā́ni
saṃcítya
yátra
bhasmóddhṛtaṁ
syā́t
tán
nívaped
etád
evá
tátra
kárma
//
Verse: 9
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotrī́
dohyámā́nopaviśet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
tā́ṁ
haíke
yájuṣótthā́payanty
údasthā́d
devy
áditir
ítīyáṃ
vā́
áditir
imā́m
evā̀smā́
etád
útthā́payā́ma
íti
vádanta
ā́yur
yajñápatā́v
adhā́d
íty
ā́yur
evā̀smiṃs
tád
dadhma
íti
vádantas
tā́ṃ
tásyā́m
ā́hutyā́ṃ
brā́hmaṇā́ya
dadyā́d
yám
ánabhyā́gamiṣyan
manyetā́rtiṃ
vā́
eṣā́
pā́pmā́naṃ
yájamā́nasya
pratidṛśyópā́vikṣad
ā́rtim
evā̀smiṃs
tát
pā́pmā́naṃ
prátimuñcā́ma
íti
vádantaḥ
//
Verse: 10
Sentence: a
tád
u
hovā́ca
yā́jñavalkyaḥ
/
Sentence: b
áśraddadhā́nebhyo
haibhyó
gaúr
ápakrā́maty
ā́rtyo
vā́
ā́hutiṃ
vidhyantītthám
evá
kuryā́d
daṇḍénaivaìnā́ṃ
vipiṣyótthā́payed
íti
tád
yáthaivā̀dó
dhā́vayató
'śvo
vā́śvataró
vā́
gadā́yéta
balīvárdo
vā́
yuktás
téna
daṇḍáprajitena
tóttraprajitena
yám
ádhvā́naṁ
samī́psati
táṁ
sámaśnuta
evám
evaìtáyā́
daṇḍáprajitayā́
tóttraprajitayā́
yáṁ
svargáṃ
lokáṁ
samī́psati
táṁ
sámaśnute
//
Verse: 11
Sentence: a
átha
hovā́cā́ruṇiḥ
/
Sentence: b
dyaúr
vā́
etásyā́gnihotrásyā́gnihotry
àyám
evá
vatsó
yò
'yáṃ
pávata
iyám
evā̀gnihotrasthā́lī́
ná
vā́
eváṃ
vidúṣo
'gnihotrī́
naśyati
kvà
hy
àsaú
náśyen
naìváṃ
vidúṣo
'gnihotrīvatsó
naśyati
kvà
hy
èṣá
náśyen
naìváṃ
vidúṣo
'gnihotrasthā́lī́
bhidyate
kvà
hī̀yáṃ
bhidyéta
śríyo
vaí
parjányo
varṣati
tád
vidyā́c
chremā́ṇaṃ
me
mahimā́nam
ádhā́rayamā́ṇópā́vikṣac
chréyā́n
bhaviṣyā́mī́ti
tā́m
ā́tmány
evá
kurvītā́tmány
evá
tác
chríyaṃ
dhatta
íti
ha
smā́hā́ruṇir
etád
evá
tátra
kárma
//
Verse: 12
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotrī́
dohyámā́nā́
vā́śyeta
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
stambám
ā́chídya
grā́sayed
etád
evá
tátra
kárma
//
Paragraph: 2
Verse: 1
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotrī́
lóhitaṃ
duhīta
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
vyútkrā́matéty
uktvā́
mékṣā́ṇaṃ
kṛtvā̀nvā́hā́ryapácanaṃ
páriśrayitavaí
brūyā́t
tásminn
enac
chrapayitvā́
tásmiṃs
tūṣṇī́ṃ
juhuyā́d
ániruktam
ánirukto
vaí
prajā́patiḥ
prā́jā́patyám
agnihotráṁ
sárvaṃ
vā́
ániruktaṃ
tád
anéna
sárveṇa
prā́yaścittiṃ
kurute
tā́ṃ
tásyā́m
ā́hutyā́ṃ
brā́hmaṇā́ya
dadyā́d
yám
ánabhyā́gamiṣyan
mányetā́rtiṃ
vā́
eṣā́
pā́pmā́naṃ
yájamā́nasya
pratidr
́
̥̄śya
duhe
yā́
lóhitaṃ
duhá
ā́rtim
evā̀smiṃs
tát
pā́pmā́naṃ
prátimuñcaty
átha
yád
anyád
vindét
téna
juhuyā́d
ánā́rtenaivá
tád
ā́rtaṃ
yajñásya
níṣkaroty
etád
evá
tátra
kárma
//
Verse: 2
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotráṃ
dohyámā́nam
amedhyám
ā́pádyeta
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
tád
dhaíke
hotávyaṃ
manyante
práyatam
etán
naìtasyā́homó
'vakalpate
ná
vaí
devā́ḥ
kásmā́c
caná
bībhatsante
bī́bhatsantā́3i
tú
devā́
itthám
evá
kuryā́d
gā́rhapatyā́d
uṣṇáṃ
bhásma
nirúhya
tásminn
enad
uṣṇé
bhásmaṃs
tūṣṇī́ṃ
nínayed
adbhír
upanínayaty
adbhír
enad
ā́pnoty
átha
yád
anyád
vindét
téna
juhuyā́d
etád
evá
tátra
kárma
//
Verse: 3
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotráṃ
dohitám
amedhyám
ā́pádyeta
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
yá
evaìté
'ṅgā́rā́
nírūḍhā́
yéṣv
adhiśrayiṣyán
bhávati
tā́n
pratyúhya
tásminn
enad
uṣṇé
bhásmaṃs
tūṣṇī́ṃ
nínayed
adbhír
upanínayaty
adbhír
enad
ā́pnoty
átha
yád
anyád
vindét
téna
juhuyā́d
etád
evá
tátra
kárma
//
Verse: 4
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotrám
ádhiśritam
amedhyám
ā́pádyeta
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
yá
evaìté
'ṅgā́rā́
nírūḍhā́
yéṣv
ádhiśritaṃ
bhávati
téṣv
enat
tūṣṇī́ṃ
juhuyā́t
tád
dhutám
áhutaṃ
yád
áhainat
téṣu
juhóti
téna
hutáṃ
yád
v
enā́ṃs
ténaivā̀nugamáyati
ténā́hutam
adbhír
upanínayaty
adbhír
enad
ā́pnoty
átha
yád
anyád
vindét
téna
juhuyā́d
etád
evá
tátra
kárma
//
Verse: 5
Sentence: a
tád
ā́huḥ
/
Sentence: b
yád
ádhiśrite
'gnihotré
yájamā́no
mriyéta
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
tád
evaìnad
abhiparyā́dhā́ya
víṣpandayed
átho
khálv
ā́hur
etā́vatī
sárvasya
haviryajñásya
prā́yaścittir
íty
etád
evá
tátra
kárma
//
Verse: 6
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotráṁ
srucy
únnītaṁ
skándet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
skannaprā́yaścitténā́bhimr
́
̥̄śyā́dbhír
upaninī́ya
páriśiṣṭena
juhuyā́d
yády
u
nī́cī
srúk
syā́d
yádi
vā́
bhidyéta
skannaprā́yaścitténaivā̀bhimr
́
̥̄śyā́dbhír
upaninī́ya
yát
sthā́lyā́ṃ
páriśiṣṭaṁ
syā́t
téna
juhuyā́t
//
Verse: 7
Sentence: a
tád
dhaíke
/
Sentence: b
pratiparétya
yát
sthā́lyā́ṃ
páriśiṣṭaṃ
bhávati
téna
juhvati
tád
u
táthā́
ná
kuryā́t
svargyàṃ
vā́
etád
yád
agnihotráṃ
yó
hainaṃ
tátra
brūyā́t
práti
nvā́
ayáṁ
svargā́l
lokā́d
ávā́rukṣan
nā̀syedáṁ
svargyàm
iva
bhaviṣyatī́tīśvaró
ha
táthaivá
syā́t
//
Verse: 8
Sentence: a
itthám
evá
kuryā́t
/
Sentence: b
tád
evópaviśed
yát
sthā́lyā́ṃ
páriśiṣṭaṁ
syā́t
tád
asmā́
unnī́yā́hareyus
tád
dhaíka
úpavahante
hutocchiṣṭáṃ
vā́
etád
yā́táyā́ma
vā́
etán
naìtásya
hotávyam
íti
tád
u
tán
nā́driyeta
yadā́
vā́
etád
áyā́tayā́mā́thainad
dhavirā́táñcanaṃ
kurvate
tásmā́d
yát
sthā́lyā́ṃ
páriśiṣṭaṁ
syā́t
tád
asmā́
unnī́yā́hareyur
yády
u
tátra
ná
syā́d
yád
anyád
vindét
tád
agnā́v
adhiśrítyā́vajyótyā́páḥ
pratyā́nī́yodvā́sya
tád
adó
haivónneṣyā́mī́ty
uktáṃ
bhávaty
áthā́tra
yathonnītám
evā̀smā́
unnī́yā́hareyus
téna
kā́maṃ
juhuyā́d
etád
evá
tátra
kárma
//
Verse: 9
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotráṁ
srucy
únnītam
amedhyám
ā́pádyeta
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
tád
dhaíke
hotávyaṃ
manyante
práyatam
etán
naìtasyā́homó
'vakalpate
ná
vaí
devā́ḥ
kásmā́c
caná
bībhatsanta
íti
tád
dhaíka
utsícya
chardayanti
tád
u
táthā́
ná
kuryā́d
yó
hainaṃ
tátra
brūyā́t
párā́siñcata
nvā́
ayám
agnihotráṃ
kṣiprè
'yáṃ
yájamā́naḥ
párā́sekṣyata
ítīśvaró
ha
táthaivá
syā́d
itthám
evá
kuryā́d
ā́havanī́ye
samídham
abhyā́dhā́yā́havanī́yā́d
evòṣṇáṃ
bhásma
nirúhya
tásminn
enad
uṣṇé
bhásmaṃs
tūṣṇī́ṃ
nínayed
adbhír
upanínayaty
adbhír
enad
ā́pnoty
átha
yád
anyád
vindét
téna
juhuyā́d
etád
evá
tátra
kárma
//
Verse: 10
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnihotráṁ
srucy
únnītam
upáriṣṭā́d
avavárṣet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
tád
vidyā́d
upáriṣṭā́n
mā́
śukrám
ā́gann
úpa
mā́ṃ
devā́ḥ
prā́bhūvañ
chréyā́n
bhaviṣyā́mī́ti
téna
kā́maṃ
juhuyā́d
etád
evá
tátra
kárma
//
Paragraph: 3
Verse: 1
Sentence: a
tád
ā́huḥ
/
Sentence: b
yát
pū́rvasyā́m
ā́hutyā́ṁ
hutā́yā́m
áthā́gnír
anugáchet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
yáṃ
prátiveśaṁ
śákalaṃ
vindét
tám
abhyásyā́bhíjuhuyā́d
dā́raudā́rā́v
agnír
íti
vádan
dā́raudā́rau
hy
èvā̀gnír
yády
u
asya
hr
́
̥̄dayaṃ
vy
èvá
likhed
dhíraṇyam
abhíjuhuyā́d
agnér
vā́
etád
réto
yád
dhíraṇyaṃ
yá
u
vaí
putráḥ
sá
pitā́
yáḥ
pitā́
sá
putrás
tásmā́d
dhíraṇyam
abhíjuhuyā́d
etád
evá
tátra
kárma
//
Verse: 2
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́havanī́ya
úddhṛtaḥ
purā̀gnihotrā́d
anugáchet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
gā́rhapatyā́d
evaìnaṃ
prā́ñcam
uddhr
́
̥̄tyopasamā́dhā́yā́gnihotráṃ
juhuyā́t
sá
yády
ápi
śatám
evá
kṛtváḥ
púnaḥpunar
úddhṛto
'nugáched
gā́rhapatyā́d
evaìnaṃ
prā́ñcam
uddhr
́
̥̄tyopasamā́dhā́yā́gnihotráṃ
juhuyā́d
etád
evá
tátra
kárma
//
Verse: 3
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásya
gā́rhapatyo
'nugáchet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
táṃ
haíka
úlmukā́d
evá
nírmanthanti
yató
vaí
púruṣasyā́ntató
náśyati
táto
vaí
sá
tásya
prā́yaścittim
ichata
íti
vádantas
tád
u
táthā́
ná
kuryā́d
úlmukaṁ
ha
vaí
vā́dā́ya
cáreyur
úlmukasya
vā́vavráścam
itthám
evá
kuryā́d
úlmukā́d
áṅgā́ram
ā́dā́ya
tám
aráṇyor
abhivímathnīyā́d
úpa
ha
táṃ
kā́mam
ā́pnoti
yá
ulmukamáthya
úpo
táṃ
yò
'ráṇyor
etád
evá
tátra
kárma
//
Verse: 4
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnā́v
agním
abhyuddháreyuḥ
kíṃ
tátra
kárma
kā́
prā́yaścittir
ítīśvaraú
vā́
etaú
sampadyā́śā́ntau
yájamā́nasya
prajā́ṃ
ca
paśū́ṃś
ca
nirdáhas
tád
abhímantrayeta
sámitaṁ
sáṃkalpethā́ṁ
sámpriyau
rociṣṇū́
sumanasyámā́nau
íṣam
ū́rjam
abhí
saṃvásā́nau
//
sáṃ
vā́ṃ
mánā́ṁsi
sáṃ
vratā́
sám
u
cittā́ny
ā́karam
ágne
purīṣyā́dhipā́
bhava
tváṃ
na
íṣam
ū́rjaṃ
yájamā́nā́ya
dhehī́ti
śā́ntim
evā̀bhyā́m
etád
vadati
yájamā́nasya
prajā́yai
paśūnā́m
áhiṁsā́yai
//
Verse: 5
Sentence: a
yády
u
asya
hr
́
̥̄dayaṃ
vy
èvá
likhét
/
Sentence: b
agnáye
'gnimáte
'ṣṭā́kapā́laṃ
puroḍā́śaṃ
nírvapet
tásyā́vr
́
̥̄t
saptádaśa
sā́midhenī́r
ánubrūyā́d
vā́rtraghnā́v
ā́jyabhā́gau
virā́jau
saṃyā́jyè
áthaité
yā́jyā́nuvā́kyè
agnínā́gníḥ
sámidhyate
kavír
gṛhápatir
yúvā́
havyavā́ḍ
juhvā̀sya
ity
átha
yā́jyā̀
tváṁ
hy
àgne
agnínā́
vípro
vípreṇa
sánt
satā́
sákhā́
sákhyā́
samidhyása
íti
śā́ntim
evā̀bhyā́m
etád
vadati
yájamā́nasya
prajā́yati
paśūnā́m
áhiṁsā́yā́
etád
evá
tátra
kárma
//
Verse: 6
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́havanī́yé
'nanugate
gā́rhapatyo
'nugáchet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
táṁ
haíke
táta
evá
prā́ñcam
úddharanti
prā́ṇā́
vā́
agnáyaḥ
prā́ṇā́n
evā̀smā́
etád
úddharā́ma
íti
vádntas
tád
u
táthā́
ná
kuryā́d
yó
hainaṃ
tátra
brūyā́t
prā́co
nvā́
ayáṃ
yájamā́nasya
prā́ṇā́n
prā́rautsīn
mariṣyáty
ayáṃ
yájamā́na
ítīśvaro
ha
táthaivá
syā́t
//
Verse: 7
Sentence: a
átha
haíke
pratyáñcam
ā́haranti
/
Sentence: b
prā́ṇodā́nā́v
imā́v
íti
vádantas
tád
u
táthā́
ná
kuryā́t
svargyàṃ
vā́
etád
yád
agnihotráṃ
yó
hainaṃ
tátra
brūyā́t
práti
nvā́
ayáṁ
svargā́l
lokā́d
ávā́rukṣan
nā̀syedáṁ
svargyàm
iva
bhaviṣyatī́tīśvaró
ha
táthaivá
syā́t
//
Verse: 8
Sentence: a
átha
haíke
'nyáṃ
gā́rhapatyaṃ
manthanti
/
Sentence: b
tád
u
táthā́
ná
kuryā́d
yó
hainaṃ
tátra
brūyā́d
agnér
nvā́
ayám
ádhi
dviṣántaṃ
bhrā́tṛvyam
ajījanata
kṣiprè
'sya
dviṣán
bhrā́tṛvyo
janiṣyáte
priyátamaṁ
rotsyatī́tīśvaró
ha
táthaivá
syā́t
//
Verse: 9
Sentence: a
átha
haíke
'nugamáyyā́nyáṃ
manthanti
/
Sentence: b
tásyā́śā́ṃ
nèyā́d
ápi
yát
páriśiṣṭam
ábhūt
tád
ajījasata
nā̀sya
dā́yā́dáścana
páriśekṣyata
ítīśvaró
ha
táthaivá
syā́t
//
Verse: 10
Sentence: a
itthám
evá
kuryā́t
/
Sentence: b
aráṇyor
agnī́
samā́rohyódaṅṅ
udavasā́ya
nirmáthya
júhvad
vaset
táthā́
ha
ná
kā́ṃ
caná
paricakṣā́ṃ
karóti
navā́vasā́ná
u
asyā́bhitorā́tráṁ
hutáṃ
bhavati
//
Paragraph: 4
Verse: 1
Sentence: a
átha
prā́tár
bhásmā́ny
uddhr
́
̥̄tya
/
Sentence: b
gomáyenā́lípyā́ráṇyor
evā̀gnī́
samā́róhya
pratyávasyati
mathitvā́
gā́rhapatyam
uddhr
́
̥̄tyā́havanīyam
ā́hr
́
̥̄tyā́nvā́hā́ryapácanam
agnáye
pathikr
́
̥̄te
'ṣṭā́kapā́laṃ
puroḍā́śaṃ
nírvapet
tásyā́vr
́
̥̄t
tā́
evá
saptádaśa
sā́midhenī́r
ánubrūyā́d
vā́rtraghnā́v
ā́jyabhā́gau
virā́jau
saṃyā́jyè
áthaité
yā́jyā́nuvā́kyè
vétthā́
hí
vedhó
ádhvanaḥ
patháś
ca
devā́ñjasā́
ágne
yajñéṣu
sukratav
íty
átha
yā́jyā́
devā́nā́m
ápi
pánthā́m
aganma
yác
chaknávā́ma
tád
anuprávoḍhum
agnír
vidvā́nt
sá
yajñā́t
séd
u
hótā́
só
adhvarā́nt
sá
ṛtū́n
kalpayā́tī́ty
agnír
vaí
pathikr
́
̥̄t
pathā́m
apinetā́
sá
evaìnaṃ
yajñapathám
ápinayaty
etád
evá
tátra
kárma
//
Verse: 2
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́gnáyaḥ
saṁsṛjyéran
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
sá
yádi
parástā́d
dáhann
abhīyā́t
tád
vidyā́t
parástā́n
mā́
śukrám
ā́gann
úpa
mā́ṃ
devā́ḥ
prā́bhūvañ
chréyā́n
bhaviṣyā́mī́ti
yády
u
asya
hr
́
̥̄dayaṃ
vy
èvá
likhéd
agnáye
vívicaye
'ṣṭā́kapā́laṃ
puroḍā́śaṃ
nírvapet
tásyā́vr
́
̥̄t
tā́
evá
saptádaśa
sā́midhenī́r
ánubrūyā́d
vā́rtraghnā́v
ā́jyabhā́gau
virā́jau
saṃyā́jyè
áthaité
yā́jyā́nuvā́kyè
ví
te
víṣvag
vā́tā́jūtā́so
agne
bhā́mā́saḥ
śuce
śucayaś
caranti
tuvimrakṣā́so
divyā́
návagvā́
vánā́vananti
dhṛṣatā́
rujánta
íty
átha
yā́jyā̀
tvā́m
agne
mā́nuṣīr
īḍate
víśo
hotrā́vídaṃ
víviciṁ
ratnadhā́tamam
gúhā́
sántaṁ
subhaga
viśvádarśataṃ
tuviṣvaṇásaṁ
suyájaṃ
ghṛtaśríyam
íty
átho
ha
yó
dviṣató
bhrā́tṛvyā́d
vyā́vívṛtseta
tátkā́ma
etáyā́
yajeta
ví
haivā̀smā́d
vartata
etád
evá
tátra
kárma
//
Verse: 3
Sentence: a
yád
v
ayám
itó
dáhann
abhīyā́t
/
Sentence: b
tád
vidyā́d
abhí
dvíṣantaṃ
bhrā́tṛvyaṃ
bhaviṣyā́mi
śréyā́n
bhaviṣyā́mī́ti
yády
u
asya
hr
́
̥̄dayaṃ
vy
èvá
likhéd
agnáye
saṃvargā́yā́ṣṭā́kapā́laṃ
puroḍā́śaṃ
nírvapet
tásyā́vr
́
̥̄t
tā́
evá
saptádaśa
sā́midhenī́r
ánubrūyā́d
vā́rtraghnā́v
ā́jyabhā́gau
virā́jau
saṃyā́jyè
áthaité
yā́jyā́nuvā́kyè
párasyā́
ádhi
saṃvató
'varā́2ṁ
abhyā́tara
yátrā́hám
ásmi
tā́2ṁ
avety
átha
yā́jyā̀
mā́
no
asmín
mahā́dhane
párā́vargbhā́rabhr
́
̥̄d
yathā́
sá
várgaṁ
sáṁ
rayíṃ
jayetyátho
ha
yó
dviṣtó
bhrā́tṛvyā́t
saṃvívṛkṣeta
tátkā́ma
etáyā́
yajeta
sáṁ
haivā̀smā́d
vṛṅkta
etád
evá
tátra
kárma
//
Verse: 4
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásya
vaidyutó
dáhet
kíṃ
tátra
kárma
kā́
prā́yaścittir
íti
tád
vidyā́d
upáriṣṭā́n
mā́
śukram
ā́gann
úpa
mā́ṃ
devā́ḥ
prā́bhūvañ
chréyā́n
bhaviṣyā́mī́ti
yády
u
asya
hr
́
̥̄dayaṃ
vy
èvá
likhéd
agnáye
'psumate
'ṣṭā́kapā́laṃ
puroḍā́śaṃ
nírvapet
tásyā́vr
́
̥̄t
tā́
evá
saptádaśa
sā́midhenī́r
ánubrūyā́d
vā́rtraghnā́v
ā́jyabhā́gau
virā́jau
saṃyā́jyè
áthaité
yā́jyā́nuvā́kyè
apsv
àgne
sádhiṣ
ṭáva
saúṣadhīr
ánurudhyase
gárbhe
sán
jā́yase
púnar
íty
átha
yā́jyā̀
gárbhe
asyóṣadhīnā́ṃ
gárbho
vánaspátīnā́m
gárbhā́
víśvasya
bhūtasyā́gne
gárbho
apā́m
asī́ti
śā́ntim
evā̀bhyā́m
etád
vadati
yájamā́nasya
prajā́yai
paśūnā́m
áhiṁsā́yā́
etád
evá
tátra
kárma
//
Verse: 5
Sentence: a
tádā́huḥ
/
Sentence: b
yásyā́gnáyo
'medhyaíragníbhiḥ
saṁsṛjyérankíṃ
tátra
kárma
kā́
prā́yaścittirítyagnáye
śúcaye
'ṣṭā́kapā́laṃ
puroḍā́śaṃ
nírvapettásyā́vṛttā́
evá
saptádaśa
sā́midhenī́r
ánubrūyā́d
vā́rtraghnā́v
ā́jyabhā́gau
virā́jau
saṃyā́jyè
áthaité
yā́jyā́nuvā́kyè
agníḥ
śúcivratatamaḥ
śúcirvípraḥ
śúciḥ
kavíḥ
{Fn
.
Weber
:
kav
i
ḥ
.
Kā́śī
:
.
Kalyan-Bombay
:
.
}
śúcī
rocata
ā́huta
ítyátha
yā́jyódagne
śúcayastáva
śukrā́
bhrā́janta
īrate
táva
jyótīṁṣyarcáya
íti
śā́ntim
evā̀bhyā́m
etád
vadati
yájamā́nasya
prajā́yai
paśūnā́m
áhiṁsā́yā́
etád
evá
tátra
kárma
//
Verse: 6
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́havanī́yam
ánuddhṛtam
ā́dityò
'bhyastamiyā́t
kíṃ
tátra
kárma
kā́
prā́yaścittir
íty
eté
vaí
raśmáyo
víśve
devā́s
tè
'smā́d
apapráyanti
tád
asmai
vyr̥̀dhyate
yásmā́d
devā́
apaprayánti
tā́m
ánu
vyr̥̀ddhiṃ
yáś
ca
véda
yáś
ca
ná
tā́
ubhā́v
ā́hatur
ánuddhṛtam
asyā́bhyástamagā́d
íti
tátrettháṃ
kuryā́d
dháritaṁ
híraṇyaṃ
darbhé
prabádhya
paścā́d
dhártavaí
brūyā́t
tád
etásya
rūpáṃ
kriyate
yá
eṣá
tápaty
áhar
vā́
etád
áhno
rūpáṃ
kriyate
pavítraṃ
darbhā́ḥ
paváyaty
evaìnaṃ
tád
áthedhmám
ā́dī́pya
prā́ñcaṁ
hártavaí
brūyā́d
brā́hmaṇá
ā́rṣeyá
úddhared
brā́hmaṇó
vā́
ā́rṣeyaḥ
sárvā́
devátā́ḥ
sárvā́bhir
evaìnaṃ
tád
devátā́bhiḥ
sámardhayati
tám
upasamā́dhā́ya
pratiparétya
gā́rhapatya
ā́jyam
adhiśrítyodvā́syotpū́yā́vékṣya
caturgṛhītam
ā́jyaṃ
gṛhītvā́
samídham
upasaṃgr
́
̥̄hya
prā́ṅ
udā́dravaty
áthā́havanī́ye
samídham
abhyā́dhā́ya
dákṣiṇaṃ
jā́nv
ā́cya
juhoti
víśvebhyo
devébhyaḥ
svā́héti
sá
yáthā́
brā́hmaṇám
ā́vasathavā́sínaṃ
kruddháṃ
yántam
ukṣavehátopamantráyetaivám
evaìtád
víśvā́n
devā́n
úpamantrayate
jā́nánti
hainam
úpa
hainam
ā́vartanta
etád
evá
tatrá
kárma
//
Verse: 7
Sentence: a
tád
ā́huḥ
/
Sentence: b
yásyā́havanī́yam
ánuddhṛtam
ā́dityò
'bhyudiyā́t
kíṃ
tátra
kárma
kā́
prā́yaścittir
íty
eté
vaí
raśmáyo
víśve
devā́s
tè
'smā́d
ūṣivā́ṁso
'papráyanti
tád
asmai
vyr̥̀dhyate
yásmā́d
devā́
apaprayánti
tā́m
ánu
vyr̥̀ddhiṃ
yáś
ca
véda
yáś
ca
ná
tā́
ubhā́v
ā́hatur
ánuddhṛtam
asyā́bhyúdagā́d
íti
tátretthaṃ
kuryā́d
rajatáṁ
híraṇyaṃ
darbhé
prabádhya
purástā́d
dhártavaí
brūyā́t
tác
candrámaso
rūpáṃ
kriyate
rā́trir
vaí
candrámā́s
tád
rā́tre
rūpáṃ
kriyate
pavítraṃ
darbhā́ḥ
paváyaty
evaìnaṃ
tád
áthedhmám
ā́dī́pyā́nváñcaṁ
hártavaí
brūyā́d
brā́hmaṇá
ā́rṣeyá
úddharet
brā́hmaṇó
vā́
ā́rṣeyáḥ
sárvā́
devátā́ḥ
sárvā́bhir
evaìnaṃ
tád
devátā́bhiḥ
sámardhayati
tám
upasamā́dhā́ya
pratiparétya
gā́rhapatya
ā́jyam
adhiśrítyodvā́syotpū́yā́vékṣya
yathā́gṛhītam
ā́jyaṃ
gṛhītvā́
samídham
upasaṃgr
́
̥̄hya
prā́ṅ
udā́dravaty
áthā́havanī́ye
samídham
abhyā́dhā́ya
dákṣiṇaṃ
jā́nv
ā́cya
juhoti
víśvebhyo
devébhyaḥ
svā́héti
sò
'sā́v
evá
bándhur
ná
ha
vaí
tátra
kā́
canā́rtir
ná
ríṣṭir
bhavati
yátraiṣā́
prā́yaścittiḥ
kriyáta
etád
evá
tátra
karmá
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.