TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 79
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
yád
ā́huḥ
/
Sentence: b
yád
eṣá
dīrghasattry
àgnihotráṃ
júhvat
pravásan
mriyéta
juhuyúr
asmā́3i
nā́3
íti
tád
dhaíke
hotávyaṃ
manyanta
ā́gantor
íti
tád
u
táthā́
ná
kuryā́d
átasthā́no
vā́
eṣá
tásmai
yád
enaṁ
śavadhyā́yā́
iva
juhuyúr
yajñā́ya
vā́
eṣá
ā́hutibhyas
tasthā́náḥ
sá
hainam
ámṛṣyamā́ṇas
tṛpráṁ
sacate
//
Verse: 2
Sentence: a
átha
haíka
ā́huḥ
/
Sentence: b
evám
evā̀nvā́hitā́
ahūyámā́nā́ḥ
śayīranníti
tádu
táthā́
ná
kuryā́dátasthā́naḥ
sá
hainamámṛṣyamā́ṇastṛpráṁ
sacate
//
Verse: 3
Sentence: a
átha
haíke
'ráṇyoḥ
/
Sentence: b
agnī́
samā́róhya
nídadhati
tám
ā́hṛte
nírmanthanti
tád
u
táthā́
ná
kuryā́d
átasthā́no
vā́
eṣá
tásmai
yád
enaṁ
śavadhyā́yā́
iva
nirmántheyur
yajñā́ya
vā́
eṣá
ā́hutibhyas
tasthā́náḥ
sá
hainam
ámṛṣyamā́ṇas
tṛpráṁ
sacate
//
Verse: 4
Sentence: a
itthám
evá
kuryā́t
/
Sentence: b
nivā́nyavatsā́m
éṣṭavaí
brūyā́t
tásyai
páyasā́
juhuyā́d
ā́rtaṃ
vā́
etát
páyo
yán
nivā́nyavatsā́yā́
ā́rtam
etád
agnihotráṃ
yán
mṛtásya
tád
ā́rtenaivá
tád
ā́rtaṃ
niṣkr
́
̥̄tya
śréyā́n
bhavati
//
Verse: 5
Sentence: a
tád
ápy
upamā̀sti
/
Sentence: b
yád
dvaú
ráthau
mṛditaú
samā́gáchetā́ṁ
syā́d
evā̀nyataráḥ
syádā́yéti
//
Verse: 6
Sentence: a
tásya
vā́
etásyā́gnihotrásyopacā́ráḥ
/
Sentence: b
prā́cīnā́vītī́
dohayati
yajñopavītī́
vaí
devébhyo
dohayaty
áthaiváṃ
pitqṇā́m
//
Verse: 7
Sentence: a
nā́ṅgā́reṣv
ádhiśrayati
/
Sentence: b
yád
dhā́ṅgā́reṣv
adhiśráyed
devatrā́
kuryā́d
gā́rhapatyā́d
uṣṇáṃ
bhásma
dakṣiṇā́
nirúhya
tásminn
enad
ádhiśrayati
pitṛdevátyam
evaìnat
tát
karoti
//
Verse: 8
Sentence: a
nā́vajyotayati
nā̀páḥ
pratyā́nayati
/
Sentence: b
yád
dhā́vajyotáyed
yád
apáḥ
pratyā́náyed
devatrā́
kuryā́n
ná
tríḥ
pratiṣṭhā́paṁ
harati
yát
tríḥ
pratiṣṭhā́paṁ
háred
devatrā́
kuryā́t
sakr
́
̥̄d
evá
nikárṣan
harati
pitṛdévatyam
evaìnat
tát
karoti
//
Verse: 9
Sentence: a
nónneṣyā́mī́ty
ā́ha
/
Sentence: b
ná
catúr
únnayati
yád
dhónneṣyā́mī́ti
brūyā́d
yác
catúr
unnáyed
devatrā́
kuryā́t
sakr
́
̥̄d
evá
tūṣṇī́ṃ
nyàk
páryasyati
pitṛdevátyam
evaìnat
tát
karoti
//
Verse: 10
Sentence: a
nòpáriṣṭā́t
samídham
abhyásya
harati
/
Sentence: b
yád
dhopáriṣṭā́t
samídham
abhyásya
háred
devatrā́
kuryā́d
adhástā́d
upā́sya
harati
pitṛdevátyam
evaìnat
tát
karoti
//
Verse: 11
Sentence: a
nóttareṇa
gā́rhapatyam
eti
/
Sentence: b
yád
dhóttareṇa
gā́rhapatyam
iyā́d
devatrā́
kuryā́d
dákṣiṇena
gā́rhapatyam
eti
ptṛdevátyam
evaìnat
tát
karoti
//
Verse: 12
Sentence: a
átha
yā́ny
amū́ny
udīcī́nā́grā́ṇi
tr
́
̥̄ṇā́ni
bhávanti
/
Sentence: b
dakṣiṇā́grā́ṇi
tā́ni
karoti
pitṛdevátyam
evaìnat
tát
karoty
áthā́havanī́ye
samídham
abhyā́dhā́ya
savyáṃ
jā́nv
ā́cya
sakr
́
̥̄d
evá
tūṣṇī́ṃ
nyàk
páryasyati
pitṛdevátyam
evaìnat
tát
karoti
nódiṅgayati
nópamṛṣte
ná
prā́śnā́ti
nódukṣati
ptṛdevátyam
evaìnat
tát
karoti
//
Verse: 13
Sentence: a
tád
ā́huḥ
/
Sentence: b
yád
eṣá
dīrghasattry
àgnihotráṃ
júhvat
pravásan
mriyéta
kathám
enam
agníbhiḥ
kuryur
íti
táṁ
haíke
dagdhvā́haranti
tám
ā́hṛtam
agníbhiḥ
sáṃghrā́payanti
tád
u
táthā́
ná
kuryā́d
yáthā́nyásyā́ṃ
yónau
rétaḥ
siktáṃ
tád
anyásya
prajíjanayiṣet
tā́dr
́
̥̄k
tád
ásthīny
etā́ny
ā́hr
́
̥̄tya
kṛṣṇā́jiné
nyúpya
puruṣavidhí
vidhā́yórṇā́bhiḥ
prachā́dyā́jyenā́bhighā́rya
tám
agníbhiḥ
samúpoṣet
tád
enaṁ
svā́d
yóneḥ
prájanayatī́ti
//
Verse: 14
Sentence: a
táṁ
haíke
grā́mā́gnínā́
dahanti
/
Sentence: b
tád
u
táthā́
ná
kuryā́d
eṣá
vaí
viśvā́t
kravyā́d
agníḥ
sá
hainam
īśvaráḥ
sáputraṁ
sápaśuṁ
sámattoḥ
//
Verse: 15
Sentence: a
átha
haíke
pradávyena
dahanti
/
Sentence: b
tád
u
táthā́
ná
kuryā́d
eṣá
vā́
áśā́nto
'gníḥ
sá
hainam
īśvaráḥ
sáputraṁ
sápaśuṃ
prádagdhoḥ
//
Verse: 16
Sentence: a
átha
haíka
ulmukyèna
dahanti
/
Sentence: b
tád
u
táthā́
ná
kuryā́d
eṣá
vaí
rudríyo
'gníḥ
sá
hainam
īśvaráḥ
sáputraṁ
sápaśum
abhímantoḥ
//
Verse: 17
Sentence: a
átha
haíké
'ntareṇā́gnī́ṃś
cítiṃ
citvā́
/
Sentence: b
tám
agníbhiḥ
samúpoṣanty
etád
vaí
yájamā́nasyā́yátanaṃ
yád
ántareṇā́gnī́n
íti
tád
u
táthā́
ná
kuryā́d
yó
hainaṃ
tátra
brūyā́n
mádhye
nvā́
ayáṃ
grā́masyā́śásanam
ajījanata
kṣiprè
'syā́śásanaṃ
janiṣyáte
priyátamaṁ
rotsyatī́tīśvaró
ha
táthaivá
syā́t
//
Paragraph: 2
Verse: 1
Sentence: a
átha
ha
smā́ha
nā́ko
maúdgalyaḥ
/
Sentence: b
mariṣyántaṃ
céd
yájamā́naṃ
mányeta
yátraivā̀smā́
ā́śásanaṃ
joṣitáṁ
syā́t
tád
aráṇyor
agnī́
samā́róhya
nirmáthya
júhvad
vaset
sá
yadā̀smā́l
lokā́d
yájamā́naḥ
preyā́t
//
Verse: 2
Sentence: a
áthainam
ántareṇā́gnīṃś
cítiṃ
citvā́
/
Sentence: b
tám
{F
agníbhiḥ
}{W
agnibhiḥ
}
samúpoṣed
íti
tád
u
táthā́
ná
kuryā́d
átasthā́no
vā́
eṣá
tásmai
yád
enaṁ
śavadahyā́yā́
iva
juhuyur
yajñā́ya
vā́
eṣá
ā́hutibhyas
tasthā́náḥ
sá
hainam
ámṛṣyamā́ṇas
tṛpráṁ
sacate
//
Verse: 3
Sentence: a
itthám
evá
kuryā́t
/
Sentence: b
tisrá
evá
sthā́lī́r
éṣṭavaí
brūyā́t
tā́su
gomáyā́ni
ca
śumbalā́ni
vā́vadhā́ya
nā́nā́
tríṣv
agníṣu
právṛñjyā́t
té
yé
tátaḥ
saṃtā́pā́d
agnáyo
jā́yeraṃs
taír
enaṃ
daheyus
táthā́ha
taír
evá
dagdhó
bhávati
nò
pratyákṣam
iva
//
Verse: 4
Sentence: a
tásmā́d
ápy
etád
r
́
̥̄ṣiṇā́bhyánūktam
/
Sentence: b
yó
agnír
agnér
ádhy
ájā́yata
śokā́t
pṛthivyā́
utá
vā́
divás
pári
yéna
prajā́
viśvákarmā́
jajā́na
tám
agne
héḍaḥ
pári
te
vṛṇaktv
íti
yáthárk
táthā́
brā́hmaṇam
//
Verse: 5
Sentence: a
áthainaṃ
vipurīṣáṃ
kṛtvā́
/
Sentence: b
asyā́ṃ
púrīṣaṃ
prátiṣṭhā́payati
púrīṣaṃ
vā́
iyáṃ
tát
púrīṣa
evaìtát
púrīṣaṃ
dadhā́ti
yā́
ha
vā́
asyaiṣā́
vṛkalā́
sápurīṣā́
tásyai
ha
vídagdhā́yai
sṛgā́láḥ
sámbhavati
nét
sṛgā́láḥ
sambhávad
íti
tád
u
táthā́
ná
kuryā́t
kṣódhukā́
hā́sya
prajā́
bhavati
tám
antaratáḥ
prakṣā́layā́jyenā́nvanakti
médhyam
{F
evaìnat
}{W
evainat
}
tát
karoti
//
Verse: 6
Sentence: a
áthā́sya
saptásu
prā́ṇā́yatanéṣu
/
Sentence: b
saptá
hiraṇyaśakalā́n
prátyasyati
jyótir
vā́
amr
́
̥̄taṁ
híraṇyaṃ
jyótir
evā̀smiṃs
tád
amr
́
̥̄taṃ
dadhā́ti
//
Verse: 7
Sentence: a
áthainam
ántareṇā́gnī́ṃś
cítiṃ
citvā́
/
Sentence: b
kṛṣṇā́jinám
úttaraloma
prā́cī́nagrīvaṃ
prastī́rya
tásminn
enam
uttā́náṃ
nipā́dya
juhū́ṃ
ghṛténa
pūrṇā́ṃ
dakṣiṇé
pā́ṇā́v
ā́dadhā́ti
savyá
upabhr
́
̥̄tam
úrasi
dhruvā́ṃ
múkhe
'gnihotrahávaṇīṃ
nā́sikayoḥ
sruvaú
kárṇayoḥ
prā́śitraháraṇe
śīrṣáṃścamasáṃ
praṇītā́prā́ṇáyanaṃ
pā́rśváyoḥ
śū́rpe
udáre
pā́trī́ṁ
samavattadhā́nīṃ
pṛṣadā́jyávatīṁ
śiśnasyā́nte
śámyā́mā́ṇḍáyoránte
vṛṣā́ravā́vanvágulū́khalaṃ
ca
músalaṃ
cā́ntareṇorū́
anyā́ni
yajñapā́trā́ṇi
dakṣiṇé
pā́ṇaú
sphyám
//
Verse: 8
Sentence: a
sá
eṣá
yajñā́yudhī́
yájamā́naḥ
/
Sentence: b
yáthā́
bíbhyadā́moṣámatīyā́d
evám
evá
yò
'sya
svargé
lokó
bhávati
tám
abhyátyeti
tám
eté
saṃtā́pyā́
agnáyo
yáthā́
putrā́ḥ
pitáraṃ
proṣúṣam
ā́gataṁ
śivám
upaspṛśánty
eváṁ
śiváṁ
haivaìtám
úpaspṛśanti
prá
haivaìnaṃ
kalpayanti
//
Verse: 9
Sentence: a
táṃ
yádi
gā́rhapatyaḥ
pū́rvaḥ
prā́pnuyā́t
/
Sentence: b
tád
vidyā́t
pratiṣṭhá
enam
agniḥ
pū́rvaḥ
prā́pat
prátiṣṭhā́syati
práty
evá
tè
'smíṃ
loké
sthā́syanti
yè
'smā́t
pratyáñca
íti
//
Verse: 10
Sentence: a
átha
yády
ā́havanī́yaḥ
/
Sentence: b
tád
vidyā́n
mukhyá
enam
agníḥ
pū́rvaḥ
prā́pan
mukható
lokā́n
ajaiṣīn
múkham
evá
tè
'smíṃ
loké
bhaviṣyanti
yé
'smā́t
pratyáñca
íti
//
Verse: 11
Sentence: a
átha
yády
anvā́hā́ryapácanaḥ
/
Sentence: b
tád
vidyā́d
annā́dá
enam
agníḥ
pū́rvaḥ
prā́pad
ánnam
atsyaty
ánnam
evá
tè
'smíṃ
lokè
'tsyanti
yè
'smā́t
pratyáñca
íti
//
Verse: 12
Sentence: a
átha
yádi
sárve
sakr
́
̥̄t
/
Sentence: b
tád
vidyā́t
kalyā́ṇaṃ
lokám
ajaiṣīd
íty
etā́ny
asmin
vijñā́nā́ni
//
Verse: 13
Sentence: a
tā́ṃ
vā́
etā́m
/
Sentence: b
yajamā́nā́tmā́hutím
antató
juhoti
sá
yò
'sya
svargé
lokó
jitó
bhávati
táta
ā́hutimáyo
'mr
́
̥̄taḥ
sámbhavati
//
Verse: 14
Sentence: a
átha
yā́ny
aśmamáyā́ni
ca
mṛnmáyā́ni
ca
bhávanti
/
Sentence: b
tā́ni
brā́hmaṇā́ya
dadyā́c
chavodvahám
u
ha
táṃ
manyante
yás
tā́ni
pratigṛhṇā́ty
apá
evaìnā́ny
abhyávahareyur
ā́po
vā́
asyá
sárvasya
pratiṣṭhā́
tád
enam
apsv
èvá
prátiṣṭhā́payati
//
Verse: 15
Sentence: a
áthaitā́m
ā́hutiṃ
juhoti
/
Sentence: b
putró
vā́
bhrā́tā́
vā́
yó
vā́nyó
brā́hmaṇáḥ
syā́d
asmā́t
tvám
ádhi
jā́tò
'si
tvád
ayáṃ
jā́yatā́ṃ
púnaḥ
asaú
svargā́ya
lokā́ya
svā́héty
anapekṣám
étyā́pá
úpaspṛśanti
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.