TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 79
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    yád ā́huḥ /
Sentence: b    
yád eṣá dīrghasattry àgnihotráṃ júhvat pravásan mriyéta juhuyúr asmā́3i nā́3 íti tád dhaíke hotávyaṃ manyanta ā́gantor íti tád u táthā́ kuryā́d átasthā́no vā́ eṣá tásmai yád enaṁ śavadhyā́yā́ iva juhuyúr yajñā́ya vā́ eṣá ā́hutibhyas tasthā́náḥ hainam ámṛṣyamā́ṇas tṛpráṁ sacate //

Verse: 2 
Sentence: a    
átha haíka ā́huḥ /
Sentence: b    
evám evā̀nvā́hitā́ ahūyámā́nā́ḥ śayīranníti tádu táthā́ kuryā́dátasthā́naḥ hainamámṛṣyamā́ṇastṛpráṁ sacate //

Verse: 3 
Sentence: a    
átha haíke 'ráṇyoḥ /
Sentence: b    
agnī́ samā́róhya nídadhati tám ā́hṛte nírmanthanti tád u táthā́ kuryā́d átasthā́no vā́ eṣá tásmai yád enaṁ śavadhyā́yā́ iva nirmántheyur yajñā́ya vā́ eṣá ā́hutibhyas tasthā́náḥ hainam ámṛṣyamā́ṇas tṛpráṁ sacate //

Verse: 4 
Sentence: a    
itthám evá kuryā́t /
Sentence: b    
nivā́nyavatsā́m éṣṭavaí brūyā́t tásyai páyasā́ juhuyā́d ā́rtaṃ vā́ etát páyo yán nivā́nyavatsā́yā́ ā́rtam etád agnihotráṃ yán mṛtásya tád ā́rtenaivá tád ā́rtaṃ niṣkŕ̥̄tya śréyā́n bhavati //

Verse: 5 
Sentence: a    
tád ápy upamā̀sti /
Sentence: b    
yád dvaú ráthau mṛditaú samā́gáchetā́ṁ syā́d evā̀nyataráḥ syádā́yéti //

Verse: 6 
Sentence: a    
tásya vā́ etásyā́gnihotrásyopacā́ráḥ /
Sentence: b    
prā́cīnā́vītī́ dohayati yajñopavītī́ vaí devébhyo dohayaty áthaiváṃ pitqṇā́m //

Verse: 7 
Sentence: a    
nā́ṅgā́reṣv ádhiśrayati /
Sentence: b    
yád dhā́ṅgā́reṣv adhiśráyed devatrā́ kuryā́d gā́rhapatyā́d uṣṇáṃ bhásma dakṣiṇā́ nirúhya tásminn enad ádhiśrayati pitṛdevátyam evaìnat tát karoti //

Verse: 8 
Sentence: a    
nā́vajyotayati nā̀páḥ pratyā́nayati /
Sentence: b    
yád dhā́vajyotáyed yád apáḥ pratyā́náyed devatrā́ kuryā́n tríḥ pratiṣṭhā́paṁ harati yát tríḥ pratiṣṭhā́paṁ háred devatrā́ kuryā́t sakŕ̥̄d evá nikárṣan harati pitṛdévatyam evaìnat tát karoti //

Verse: 9 
Sentence: a    
nónneṣyā́mī́ty ā́ha /
Sentence: b    
catúr únnayati yád dhónneṣyā́mī́ti brūyā́d yác catúr unnáyed devatrā́ kuryā́t sakŕ̥̄d evá tūṣṇī́ṃ nyàk páryasyati pitṛdevátyam evaìnat tát karoti //

Verse: 10 
Sentence: a    
nòpáriṣṭā́t samídham abhyásya harati /
Sentence: b    
yád dhopáriṣṭā́t samídham abhyásya háred devatrā́ kuryā́d adhástā́d upā́sya harati pitṛdevátyam evaìnat tát karoti //

Verse: 11 
Sentence: a    
nóttareṇa gā́rhapatyam eti /
Sentence: b    
yád dhóttareṇa gā́rhapatyam iyā́d devatrā́ kuryā́d dákṣiṇena gā́rhapatyam eti ptṛdevátyam evaìnat tát karoti //

Verse: 12 
Sentence: a    
átha yā́ny amū́ny udīcī́nā́grā́ṇi tŕ̥̄ṇā́ni bhávanti /
Sentence: b    
dakṣiṇā́grā́ṇi tā́ni karoti pitṛdevátyam evaìnat tát karoty áthā́havanī́ye samídham abhyā́dhā́ya savyáṃ jā́nv ā́cya sakŕ̥̄d evá tūṣṇī́ṃ nyàk páryasyati pitṛdevátyam evaìnat tát karoti nódiṅgayati nópamṛṣte prā́śnā́ti nódukṣati ptṛdevátyam evaìnat tát karoti //

Verse: 13 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yád eṣá dīrghasattry àgnihotráṃ júhvat pravásan mriyéta kathám enam agníbhiḥ kuryur íti táṁ haíke dagdhvā́haranti tám ā́hṛtam agníbhiḥ sáṃghrā́payanti tád u táthā́ kuryā́d yáthā́nyásyā́ṃ yónau rétaḥ siktáṃ tád anyásya prajíjanayiṣet tā́dŕ̥̄k tád ásthīny etā́ny ā́hŕ̥̄tya kṛṣṇā́jiné nyúpya puruṣavidhí vidhā́yórṇā́bhiḥ prachā́dyā́jyenā́bhighā́rya tám agníbhiḥ samúpoṣet tád enaṁ svā́d yóneḥ prájanayatī́ti //

Verse: 14 
Sentence: a    
táṁ haíke grā́mā́gnínā́ dahanti /
Sentence: b    
tád u táthā́ kuryā́d eṣá vaí viśvā́t kravyā́d agníḥ hainam īśvaráḥ sáputraṁ sápaśuṁ sámattoḥ //

Verse: 15 
Sentence: a    
átha haíke pradávyena dahanti /
Sentence: b    
tád u táthā́ kuryā́d eṣá vā́ áśā́nto 'gníḥ hainam īśvaráḥ sáputraṁ sápaśuṃ prádagdhoḥ //

Verse: 16 
Sentence: a    
átha haíka ulmukyèna dahanti /
Sentence: b    
tád u táthā́ kuryā́d eṣá vaí rudríyo 'gníḥ hainam īśvaráḥ sáputraṁ sápaśum abhímantoḥ //

Verse: 17 
Sentence: a    
átha haíké 'ntareṇā́gnī́ṃś cítiṃ citvā́ /
Sentence: b    
tám agníbhiḥ samúpoṣanty etád vaí yájamā́nasyā́yátanaṃ yád ántareṇā́gnī́n íti tád u táthā́ kuryā́d hainaṃ tátra brūyā́n mádhye nvā́ ayáṃ grā́masyā́śásanam ajījanata kṣiprè 'syā́śásanaṃ janiṣyáte priyátamaṁ rotsyatī́tīśvaró ha táthaivá syā́t //

Paragraph: 2 
Verse: 1 
Sentence: a    
átha ha smā́ha nā́ko maúdgalyaḥ /
Sentence: b    
mariṣyántaṃ céd yájamā́naṃ mányeta yátraivā̀smā́ ā́śásanaṃ joṣitáṁ syā́t tád aráṇyor agnī́ samā́róhya nirmáthya júhvad vaset yadā̀smā́l lokā́d yájamā́naḥ preyā́t //

Verse: 2 
Sentence: a    
áthainam ántareṇā́gnīṃś cítiṃ citvā́ /
Sentence: b    
tám {F agníbhiḥ}{W agnibhiḥ} samúpoṣed íti tád u táthā́ kuryā́d átasthā́no vā́ eṣá tásmai yád enaṁ śavadahyā́yā́ iva juhuyur yajñā́ya vā́ eṣá ā́hutibhyas tasthā́náḥ hainam ámṛṣyamā́ṇas tṛpráṁ sacate //

Verse: 3 
Sentence: a    
itthám evá kuryā́t /
Sentence: b    
tisrá evá sthā́lī́r éṣṭavaí brūyā́t tā́su gomáyā́ni ca śumbalā́ni vā́vadhā́ya nā́nā́ tríṣv agníṣu právṛñjyā́t tátaḥ saṃtā́pā́d agnáyo jā́yeraṃs taír enaṃ daheyus táthā́ha taír evá dagdhó bhávati pratyákṣam iva //

Verse: 4 
Sentence: a    
tásmā́d ápy etád ŕ̥̄ṣiṇā́bhyánūktam /
Sentence: b    
agnír agnér ádhy ájā́yata śokā́t pṛthivyā́ utá vā́ divás pári yéna prajā́ viśvákarmā́ jajā́na tám agne héḍaḥ pári te vṛṇaktv íti yáthárk táthā́ brā́hmaṇam //

Verse: 5 
Sentence: a    
áthainaṃ vipurīṣáṃ kṛtvā́ /
Sentence: b    
asyā́ṃ púrīṣaṃ prátiṣṭhā́payati púrīṣaṃ vā́ iyáṃ tát púrīṣa evaìtát púrīṣaṃ dadhā́ti yā́ ha vā́ asyaiṣā́ vṛkalā́ sápurīṣā́ tásyai ha vídagdhā́yai sṛgā́láḥ sámbhavati nét sṛgā́láḥ sambhávad íti tád u táthā́ kuryā́t kṣódhukā́ hā́sya prajā́ bhavati tám antaratáḥ prakṣā́layā́jyenā́nvanakti médhyam {F evaìnat}{W evainat} tát karoti //

Verse: 6 
Sentence: a    
áthā́sya saptásu prā́ṇā́yatanéṣu /
Sentence: b    
saptá hiraṇyaśakalā́n prátyasyati jyótir vā́ amŕ̥̄taṁ híraṇyaṃ jyótir evā̀smiṃs tád amŕ̥̄taṃ dadhā́ti //

Verse: 7 
Sentence: a    
áthainam ántareṇā́gnī́ṃś cítiṃ citvā́ /
Sentence: b    
kṛṣṇā́jinám úttaraloma prā́cī́nagrīvaṃ prastī́rya tásminn enam uttā́náṃ nipā́dya juhū́ṃ ghṛténa pūrṇā́ṃ dakṣiṇé pā́ṇā́v ā́dadhā́ti savyá upabhŕ̥̄tam úrasi dhruvā́ṃ múkhe 'gnihotrahávaṇīṃ nā́sikayoḥ sruvaú kárṇayoḥ prā́śitraháraṇe śīrṣáṃścamasáṃ praṇītā́prā́ṇáyanaṃ pā́rśváyoḥ śū́rpe udáre pā́trī́ṁ samavattadhā́nīṃ pṛṣadā́jyávatīṁ śiśnasyā́nte śámyā́mā́ṇḍáyoránte vṛṣā́ravā́vanvágulū́khalaṃ ca músalaṃ cā́ntareṇorū́ anyā́ni yajñapā́trā́ṇi dakṣiṇé pā́ṇaú sphyám //

Verse: 8 
Sentence: a    
eṣá yajñā́yudhī́ yájamā́naḥ /
Sentence: b    
yáthā́ bíbhyadā́moṣámatīyā́d evám evá 'sya svargé lokó bhávati tám abhyátyeti tám eté saṃtā́pyā́ agnáyo yáthā́ putrā́ḥ pitáraṃ proṣúṣam ā́gataṁ śivám upaspṛśánty eváṁ śiváṁ haivaìtám úpaspṛśanti prá haivaìnaṃ kalpayanti //

Verse: 9 
Sentence: a    
táṃ yádi gā́rhapatyaḥ pū́rvaḥ prā́pnuyā́t /
Sentence: b    
tád vidyā́t pratiṣṭhá enam agniḥ pū́rvaḥ prā́pat prátiṣṭhā́syati práty evá 'smíṃ loké sthā́syanti 'smā́t pratyáñca íti //

Verse: 10 
Sentence: a    
átha yády ā́havanī́yaḥ /
Sentence: b    
tád vidyā́n mukhyá enam agníḥ pū́rvaḥ prā́pan mukható lokā́n ajaiṣīn múkham evá 'smíṃ loké bhaviṣyanti 'smā́t pratyáñca íti //

Verse: 11 
Sentence: a    
átha yády anvā́hā́ryapácanaḥ /
Sentence: b    
tád vidyā́d annā́dá enam agníḥ pū́rvaḥ prā́pad ánnam atsyaty ánnam evá 'smíṃ lokè 'tsyanti 'smā́t pratyáñca íti //

Verse: 12 
Sentence: a    
átha yádi sárve sakŕ̥̄t /
Sentence: b    
tád vidyā́t kalyā́ṇaṃ lokám ajaiṣīd íty etā́ny asmin vijñā́nā́ni //

Verse: 13 
Sentence: a    
tā́ṃ vā́ etā́m /
Sentence: b    
yajamā́nā́tmā́hutím antató juhoti 'sya svargé lokó jitó bhávati táta ā́hutimáyo 'mŕ̥̄taḥ sámbhavati //

Verse: 14 
Sentence: a    
átha yā́ny aśmamáyā́ni ca mṛnmáyā́ni ca bhávanti /
Sentence: b    
tā́ni brā́hmaṇā́ya dadyā́c chavodvahám u ha táṃ manyante yás tā́ni pratigṛhṇā́ty apá evaìnā́ny abhyávahareyur ā́po vā́ asyá sárvasya pratiṣṭhā́ tád enam apsv èvá prátiṣṭhā́payati //

Verse: 15 
Sentence: a    
áthaitā́m ā́hutiṃ juhoti /
Sentence: b    
putró vā́ bhrā́tā́ vā́ vā́nyó brā́hmaṇáḥ syā́d asmā́t tvám ádhi jā́tò 'si tvád ayáṃ jā́yatā́ṃ púnaḥ asaú svargā́ya lokā́ya svā́héty anapekṣám étyā́pá úpaspṛśanti //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.