TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 80
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: a    sómo vaí rā́jā́ yajñáḥ prajā́patiḥ /
Sentence: b    
tásyaitā́s tanvò yā́ etā́ devátā́ yā́ etā́ ā́hutīr juhóti //

Verse: 2 
Sentence: a    
yád yajñásyā́rchét /
Sentence: b    
yā́ṃ tát práti devátā́ṃ mányeta tā́m anusamī́kṣya juhuyā́d yádi dīkṣopasatsv ā́havanī́ye yádi prásuta ā́gnīdhre vā́ etád yajñásya párva sraṁsate yád dhválati sā́ yaìva tárhi tátra devátā́ bhávati táyaivaìtád devátayā́ yajñáṃ bhiṣajyáti táyā́ devatáyā́ yajñáṃ pratisáṃdadhā́ti //

Verse: 3 
Sentence: a    
yády enaṃ mánasā́bhídhyā́taḥ /
Sentence: b    
yajñó nòpanámet parameṣṭhíne svā́héti juhuyā́t parameṣṭhī́ tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 4 
Sentence: a    
átha yády enaṃ vā́cā̀bhivyā́hṛtaḥ /
Sentence: b    
yajñó nòpanámet prajā́pataye svā́héti juhuyā́t prajā́patir tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 5 
Sentence: a    
átha yásya rā́jā́nam áchetvā́ /
Sentence: b    
nā̀háranta eyur ándhase svā́héti juhuyā́d ándho tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 6 
Sentence: a    
átha yádi sā́táḥ /
Sentence: b    
kíṃcid ā́pádyeta savitré svā́héti juhuyā́t savitā́ tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 7 
Sentence: a    
átha yádi dīkṣā́su /
Sentence: b    
kíṃcid ā́pádyeta viśvákarmaṇe svā́héti juhuyā́d viśvákarmā́ tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 8 
Sentence: a    
átha yádi somakráyaṇyā́m /
Sentence: b    
kíṃcid ā́pádyeta pūṣṇé svā́héti juhuyā́t pūṣā́ tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 9 
Sentence: a    
átha yádi krayā́yopótthitaḥ /
Sentence: b    
kíṃcid ā́pádyeténdrā́ya ca marúdbhyaś ca svā́héti juhuyā́d índraś ca tárhi marútaś ca bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 10 
Sentence: a    
átha yádi paṇyámā́naḥ /
Sentence: b    
kíṃcid ā́pádyetā́surā́ya svā́héti juhuyā́d ásuro tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 11 
Sentence: a    
átha yádi kīrtáḥ /
Sentence: b    
kíṃcid ā́pádyeta mitrā́ya svā́héti juhuyā́n mitró tarhí bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 12 
Sentence: a    
átha yády ūrā́vā́sannaḥ /
Sentence: b    
kíṃcid ā́padyeta víṣṇave śipiviṣṭā́ya svā́héti juhuyā́d víṣṇurhí tárhi śipivíṣṭo bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 13 
Sentence: a    
átha yádi paryuhyámā́ṇaḥ /
Sentence: b    
kíṃcid ā́padyeta víṣṇave naráṃdhiṣā́ya svā́héti juhuyā́d víṣṇur tárhi naráṃdhiṣo bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 14 
Sentence: a    
átha yády ā́gataḥ /
Sentence: b    
kíṃcid ā́pádyeta sómā́ya svā́héti juhuyā́t sómo tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 15 
Sentence: a    
átha yády ā́sandyā́m ā́sannaḥ /
Sentence: b    
kíṃcid ā́pádyeta váruṇā́ya svā́héti juhuyā́d váruṇo tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 16 
Sentence: a    
átha yády ā́gnīdhragataḥ /
Sentence: b    
kíṃcid ā́pádyetā́gnáye svā́héti juhuyā́d agnír tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 17 
Sentence: a    
átha yádi havirdhā́nagataḥ /
Sentence: b    
kíṃcid ā́pádyeténdrā́ya svā́héti juhuyā́d índro tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 18 
Sentence: a    
átha yády upā́vahriyámā́ṇaḥ /
Sentence: b    
kíṃcid ā́pádyetā́tharvaṇe svā́héti juhuyā́d átharvā́ tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 19 
Sentence: a    
átha yády aṁśúṣu nyùptaḥ /
Sentence: b    
kíṃcid ā́pádyeta víśvebhyo devébhyaḥ svā́héti juhuyā́d víśve tárhi devā́ bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 20 
Sentence: a    
átha yády ā́pyā́yyámā́naḥ /
Sentence: b    
kíṃcid ā́pádyeta víṣṇava ā́prītapā́ya svā́héti juhuyā́d viṣṇur tárhy ā́prītapā́ bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 21 
Sentence: a    
átha yády abhiṣūyámā́ṇaḥ /
Sentence: b    
kíṃcid ā́pádyeta yamā́ya svā́héti juhuyā́d yamó tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 22 
Sentence: a    
átha yádi sambhriyámā́ṇaḥ /
Sentence: b    
kíṃcid ā́pádyeta víṣṇave svā́héti juhuyā́d víṣṇur tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 23 
Sentence: a    
átha yádi pūyámā́naḥ /
Sentence: b    
kíṃcid ā́pádyeta vā́yáve svā́héti juhuyā́d vā́yúr tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 24 
Sentence: a    
átha yádi pūtáḥ /
Sentence: b    
kíṃcid ā́pádyeta śukrā́ya svā́héti juhuyā́chukró tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 25 
Sentence: a    
átha yádi kṣīraśrī́ḥ /
Sentence: b    
kíṃcid ā́pádyeta śukrā́ya svā́héti juhuyā́chukró tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 26 
Sentence: a    
átha yádi saktuśrī́ḥ /
Sentence: b    
kíṃcid ā́pádyeta manthíne svā́héti jhuyā́n manthī́ tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 27 
Sentence: a    
átha yádi camaseṣū́nnītaḥ /
Sentence: b    
kíṃcid ā́pádyeta víśvebhyo devébhyaḥ svā́héti juhyā́d víśve tárhi devā́ bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 28 
Sentence: a    
átha yádi hómā́yódyataḥ /
Sentence: b    
kíṃcid ā́padyetā́save svā́héti juhuyā́d ásur tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 29 
Sentence: a    
átha yádi hūyámā́naḥ /
Sentence: b    
kíṃcid ā́pádyeta rudrā́ya svā́héti juhyā́d rudró tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 30 
Sentence: a    
átha yády abhyā́vṛttaḥ /
Sentence: b    
kíṃcid ā́pádyeta vā́tā́ya svā́héti juhuyā́d vā́to tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 31 
Sentence: a    
átha yádi prátikhyā́taḥ /
Sentence: b    
kíṃcid ā́pádyeta nṛcákṣase svā́héti juhuyā́n nṛcákṣā́ tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 32 
Sentence: a    
átha yádi bhakṣyámā́ṇaḥ /
Sentence: b    
kíṃcid ā́padyeta bhakṣā́ya svā́héti juhuyā́d bhakṣó tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 33 
Sentence: a    
átha yádi nā́rā́śaṁséṣu sannáḥ /
Sentence: b    
kíṃcid ā́pádyeta pitŕ̥̄bhyo nā́rā́śaṁsébhyaḥ svā́héti juhuyā́t pitáro tárhi nā́rā́śaṁsā́ bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 34 
Sentence: a    
átha yády avabhṛthā́yódyataḥ /
Sentence: b    
kíṃcid ā́pádyeta síndhave svā́héti juhuyā́t síndhur tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 35 
Sentence: a    
átha yády abhyavahriyámā́ṇaḥ /
Sentence: b    
kíṃcid ā́pádyeta samudrā́ya svā́héti juhuyā́t samudró tárhi bhávaty ápa pā́pmā́naṁ hatá úpainaṃ yajñó namati //

Verse: 36 
Sentence: a    
átha yádi práplutaḥ /
Sentence: b    
kíṃcid ā́pádyeta salilā́ya svā́héti juhuyā́t saliló tárhi bhávaty ápa pā́pmā́naṁ hatá upainaṃ yajñó namati //

Verse: 37 
Sentence: a    
tā́ vā́ etā́ḥ /
Sentence: b    
cátustriṁśatam ā́jyā́hutī́r juhoti tráyastriṁśad vaí devā́ḥ prajā́patiś catustriṁśá etád u sárvair devaír yajñáṃ bhiṣajyáti sárvair devaír yajñáṃ pratisáṃdadhā́ti //

Verse: 38 
Sentence: a    
tā́ brahmaìvá juhuyā́t /
Sentence: b    
nā́brahmā́ brahmā́ vaí yajñásya dakṣiṇatá ā́ste brahmā́ yajñáṃ dakṣiṇató gopā́yati yádi brahmā́ vidyā́d ápi evá káś ca vidyā́t juhuyā́d brahmā́ṇaṃ tvā̀mántrya brahmaṇā́tisṛṣṭas tā́sā́ṃ vā́ etā́sā́ṃ vyā́hṛtīnā́ṃ bandhútā́ vásiṣṭho ha virā́jaṃ vidā́ṃ cakā́ra tā́ṁ héndro 'bhídadhyau //

Verse: 39 
Sentence: a    
hovā́ca /
Sentence: b    
ŕ̥̄ṣe virā́jaṁ ha vaí vettha tā́ṃ me brūhī́ti hovā́ca kíṃ máma tátaḥ syā́d íti sárvasya ca te yajñásya prā́yaścittiṃ brūyā́ṁ rūpáṃ ca tvā́ darśayeyéti hovā́ca yán me sarvásya yajñásya prā́yaścittiṃ brūyā́ḥ kím u syā́d yáṃ tváṁ rūpáṃ darśáyethā́ íti jīvasvargá evā̀smā́l lokā́t préyā́d íti //

Verse: 40 
Sentence: a    
táto haitā́m ŕ̥̄ṣir índrā́ya virā́jam uvā́ca /
Sentence: b    
iyáṃ vaí virā́ḍ íti tásmā́d 'syai bhū́yiṣṭhaṃ lábhate evá śréṣṭho bhavati //

Verse: 41 
Sentence: a    
átha haitā́m índra ŕ̥̄ṣaye /
Sentence: b    
prā́yaścittim uvā́cā́gnihotrā́d ágra ā́ mahatá ukthā́t tā́ ha smaitā́ḥ purā́ vyā́hṛtīr vásiṣṭhā́ evá vidus tásmā́d dha sma purā́ vā́siṣṭhá evá brahmā́ bhavati yátas tv ènā́ ápy etárhi evá káś cā́dhīte tató 'py etárhi evá káś ca brahmā́ bhavati ha vaí brahmā́ bhávitum arhati vā́ bráhmann íty ā́mantritaḥ prátiśṛṇuyā́d evám etā́ vyā́hṛtīr véda //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.