TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 80
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: a
sómo
vaí
rā́jā́
yajñáḥ
prajā́patiḥ
/
Sentence: b
tásyaitā́s
tanvò
yā́
etā́
devátā́
yā́
etā́
ā́hutīr
juhóti
//
Verse: 2
Sentence: a
sá
yád
yajñásyā́rchét
/
Sentence: b
yā́ṃ
tát
práti
devátā́ṃ
mányeta
tā́m
anusamī́kṣya
juhuyā́d
yádi
dīkṣopasatsv
ā́havanī́ye
yádi
prásuta
ā́gnīdhre
ví
vā́
etád
yajñásya
párva
sraṁsate
yád
dhválati
sā́
yaìva
tárhi
tátra
devátā́
bhávati
táyaivaìtád
devátayā́
yajñáṃ
bhiṣajyáti
táyā́
devatáyā́
yajñáṃ
pratisáṃdadhā́ti
//
Verse: 3
Sentence: a
sá
yády
enaṃ
mánasā́bhídhyā́taḥ
/
Sentence: b
yajñó
nòpanámet
parameṣṭhíne
svā́héti
juhuyā́t
parameṣṭhī́
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 4
Sentence: a
átha
yády
enaṃ
vā́cā̀bhivyā́hṛtaḥ
/
Sentence: b
yajñó
nòpanámet
prajā́pataye
svā́héti
juhuyā́t
prajā́patir
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 5
Sentence: a
átha
yásya
rā́jā́nam
áchetvā́
/
Sentence: b
nā̀háranta
eyur
ándhase
svā́héti
juhuyā́d
ándho
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 6
Sentence: a
átha
yádi
sā́táḥ
/
Sentence: b
kíṃcid
ā́pádyeta
savitré
svā́héti
juhuyā́t
savitā́
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 7
Sentence: a
átha
yádi
dīkṣā́su
/
Sentence: b
kíṃcid
ā́pádyeta
viśvákarmaṇe
svā́héti
juhuyā́d
viśvákarmā́
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 8
Sentence: a
átha
yádi
somakráyaṇyā́m
/
Sentence: b
kíṃcid
ā́pádyeta
pūṣṇé
svā́héti
juhuyā́t
pūṣā́
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 9
Sentence: a
átha
yádi
krayā́yopótthitaḥ
/
Sentence: b
kíṃcid
ā́pádyeténdrā́ya
ca
marúdbhyaś
ca
svā́héti
juhuyā́d
índraś
ca
hí
sá
tárhi
marútaś
ca
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 10
Sentence: a
átha
yádi
paṇyámā́naḥ
/
Sentence: b
kíṃcid
ā́pádyetā́surā́ya
svā́héti
juhuyā́d
ásuro
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 11
Sentence: a
átha
yádi
kīrtáḥ
/
Sentence: b
kíṃcid
ā́pádyeta
mitrā́ya
svā́héti
juhuyā́n
mitró
hí
sá
tarhí
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 12
Sentence: a
átha
yády
ūrā́vā́sannaḥ
/
Sentence: b
kíṃcid
ā́padyeta
víṣṇave
śipiviṣṭā́ya
svā́héti
juhuyā́d
víṣṇurhí
sá
tárhi
śipivíṣṭo
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 13
Sentence: a
átha
yádi
paryuhyámā́ṇaḥ
/
Sentence: b
kíṃcid
ā́padyeta
víṣṇave
naráṃdhiṣā́ya
svā́héti
juhuyā́d
víṣṇur
hí
sá
tárhi
naráṃdhiṣo
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 14
Sentence: a
átha
yády
ā́gataḥ
/
Sentence: b
kíṃcid
ā́pádyeta
sómā́ya
svā́héti
juhuyā́t
sómo
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 15
Sentence: a
átha
yády
ā́sandyā́m
ā́sannaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
váruṇā́ya
svā́héti
juhuyā́d
váruṇo
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 16
Sentence: a
átha
yády
ā́gnīdhragataḥ
/
Sentence: b
kíṃcid
ā́pádyetā́gnáye
svā́héti
juhuyā́d
agnír
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 17
Sentence: a
átha
yádi
havirdhā́nagataḥ
/
Sentence: b
kíṃcid
ā́pádyeténdrā́ya
svā́héti
juhuyā́d
índro
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 18
Sentence: a
átha
yády
upā́vahriyámā́ṇaḥ
/
Sentence: b
kíṃcid
ā́pádyetā́tharvaṇe
svā́héti
juhuyā́d
átharvā́
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 19
Sentence: a
átha
yády
aṁśúṣu
nyùptaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
víśvebhyo
devébhyaḥ
svā́héti
juhuyā́d
víśve
hí
sá
tárhi
devā́
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 20
Sentence: a
átha
yády
ā́pyā́yyámā́naḥ
/
Sentence: b
kíṃcid
ā́pádyeta
víṣṇava
ā́prītapā́ya
svā́héti
juhuyā́d
viṣṇur
hí
sá
tárhy
ā́prītapā́
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 21
Sentence: a
átha
yády
abhiṣūyámā́ṇaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
yamā́ya
svā́héti
juhuyā́d
yamó
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 22
Sentence: a
átha
yádi
sambhriyámā́ṇaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
víṣṇave
svā́héti
juhuyā́d
víṣṇur
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 23
Sentence: a
átha
yádi
pūyámā́naḥ
/
Sentence: b
kíṃcid
ā́pádyeta
vā́yáve
svā́héti
juhuyā́d
vā́yúr
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 24
Sentence: a
átha
yádi
pūtáḥ
/
Sentence: b
kíṃcid
ā́pádyeta
śukrā́ya
svā́héti
juhuyā́chukró
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 25
Sentence: a
átha
yádi
kṣīraśrī́ḥ
/
Sentence: b
kíṃcid
ā́pádyeta
śukrā́ya
svā́héti
juhuyā́chukró
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 26
Sentence: a
átha
yádi
saktuśrī́ḥ
/
Sentence: b
kíṃcid
ā́pádyeta
manthíne
svā́héti
jhuyā́n
manthī́
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 27
Sentence: a
átha
yádi
camaseṣū́nnītaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
víśvebhyo
devébhyaḥ
svā́héti
juhyā́d
víśve
hí
sá
tárhi
devā́
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 28
Sentence: a
átha
yádi
hómā́yódyataḥ
/
Sentence: b
kíṃcid
ā́padyetā́save
svā́héti
juhuyā́d
ásur
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 29
Sentence: a
átha
yádi
hūyámā́naḥ
/
Sentence: b
kíṃcid
ā́pádyeta
rudrā́ya
svā́héti
juhyā́d
rudró
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 30
Sentence: a
átha
yády
abhyā́vṛttaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
vā́tā́ya
svā́héti
juhuyā́d
vā́to
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 31
Sentence: a
átha
yádi
prátikhyā́taḥ
/
Sentence: b
kíṃcid
ā́pádyeta
nṛcákṣase
svā́héti
juhuyā́n
nṛcákṣā́
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 32
Sentence: a
átha
yádi
bhakṣyámā́ṇaḥ
/
Sentence: b
kíṃcid
ā́padyeta
bhakṣā́ya
svā́héti
juhuyā́d
bhakṣó
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 33
Sentence: a
átha
yádi
nā́rā́śaṁséṣu
sannáḥ
/
Sentence: b
kíṃcid
ā́pádyeta
pitr
́
̥̄bhyo
nā́rā́śaṁsébhyaḥ
svā́héti
juhuyā́t
pitáro
hí
sá
tárhi
nā́rā́śaṁsā́
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 34
Sentence: a
átha
yády
avabhṛthā́yódyataḥ
/
Sentence: b
kíṃcid
ā́pádyeta
síndhave
svā́héti
juhuyā́t
síndhur
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 35
Sentence: a
átha
yády
abhyavahriyámā́ṇaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
samudrā́ya
svā́héti
juhuyā́t
samudró
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
úpainaṃ
yajñó
namati
//
Verse: 36
Sentence: a
átha
yádi
práplutaḥ
/
Sentence: b
kíṃcid
ā́pádyeta
salilā́ya
svā́héti
juhuyā́t
saliló
hí
sá
tárhi
bhávaty
ápa
pā́pmā́naṁ
hatá
upainaṃ
yajñó
namati
//
Verse: 37
Sentence: a
tā́
vā́
etā́ḥ
/
Sentence: b
cátustriṁśatam
ā́jyā́hutī́r
juhoti
tráyastriṁśad
vaí
devā́ḥ
prajā́patiś
catustriṁśá
etád
u
sárvair
devaír
yajñáṃ
bhiṣajyáti
sárvair
devaír
yajñáṃ
pratisáṃdadhā́ti
//
Verse: 38
Sentence: a
tā́
brahmaìvá
juhuyā́t
/
Sentence: b
nā́brahmā́
brahmā́
vaí
yajñásya
dakṣiṇatá
ā́ste
brahmā́
yajñáṃ
dakṣiṇató
gopā́yati
yádi
tú
brahmā́
ná
vidyā́d
ápi
yá
evá
káś
ca
vidyā́t
sá
juhuyā́d
brahmā́ṇaṃ
tvā̀mántrya
brahmaṇā́tisṛṣṭas
tā́sā́ṃ
vā́
etā́sā́ṃ
vyā́hṛtīnā́ṃ
bandhútā́
vásiṣṭho
ha
virā́jaṃ
vidā́ṃ
cakā́ra
tā́ṁ
héndro
'bhídadhyau
//
Verse: 39
Sentence: a
sá
hovā́ca
/
Sentence: b
r
́
̥̄ṣe
virā́jaṁ
ha
vaí
vettha
tā́ṃ
me
brūhī́ti
sá
hovā́ca
kíṃ
máma
tátaḥ
syā́d
íti
sárvasya
ca
te
yajñásya
prā́yaścittiṃ
brūyā́ṁ
rūpáṃ
ca
tvā́
darśayeyéti
sá
hovā́ca
yán
nú
me
sarvásya
yajñásya
prā́yaścittiṃ
brūyā́ḥ
kím
u
sá
syā́d
yáṃ
tváṁ
rūpáṃ
darśáyethā́
íti
jīvasvargá
evā̀smā́l
lokā́t
préyā́d
íti
//
Verse: 40
Sentence: a
táto
haitā́m
r
́
̥̄ṣir
índrā́ya
virā́jam
uvā́ca
/
Sentence: b
iyáṃ
vaí
virā́ḍ
íti
tásmā́d
yò
'syai
bhū́yiṣṭhaṃ
lábhate
sá
evá
śréṣṭho
bhavati
//
Verse: 41
Sentence: a
átha
haitā́m
índra
r
́
̥̄ṣaye
/
Sentence: b
prā́yaścittim
uvā́cā́gnihotrā́d
ágra
ā́
mahatá
ukthā́t
tā́
ha
smaitā́ḥ
purā́
vyā́hṛtīr
vásiṣṭhā́
evá
vidus
tásmā́d
dha
sma
purā́
vā́siṣṭhá
evá
brahmā́
bhavati
yátas
tv
ènā́
ápy
etárhi
yá
evá
káś
cā́dhīte
tató
'py
etárhi
yá
evá
káś
ca
brahmā́
bhavati
sá
ha
vaí
brahmā́
bhávitum
arhati
sá
vā́
bráhmann
íty
ā́mantritaḥ
prátiśṛṇuyā́d
yá
evám
etā́
vyā́hṛtīr
véda
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.