TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 81
Previous part

Chapter: 7 
Paragraph: 1 
Verse: 1 
Sentence: a    viśvárūpaṃ vaí tvā́ṣṭrám índro 'han /
Sentence: b    
táṃ tváṣṭā́ hatáputro 'bhyàcarat 'bhicaraṇī́yam ápendraṁ sómam ā́harat tásyéndro yajñaveśasáṃ kṛtvā́ prā́sáhā́ sómam apibat víṣvaṅ vyā̀rchat tásyendriyáṃ vīryàm áṅgā́daṅgā́d asravat //

Verse: 2 
Sentence: a    
tásyā́kṣibhyā́m evá téjo 'sravat /
Sentence: b    
'jáḥ paśúr abhavad dhūmró 'tha yát pákṣmabhyas godhū́mā́ yád áśrubhyas tát kúvalam //

Verse: 3 
Sentence: a    
nā́sikā́bhyā́m evā̀sya vīryàm asravat /
Sentence: b    
'viḥ paśúr abhavan meṣó 'tha yác chaleṣmáṇas tā́ upavā́kā́ yát snīhā́ tád bádaraṃ //

Verse: 4 
Sentence: a    
múkhā́d evā̀sya balam asravat /
Sentence: b    
gaúḥ paśúr abhavad ṛṣabhó 'tha phénā́s yávā́ yát snéhas tát karkándhu //

Verse: 5 
Sentence: a    
śrótrā́d evā̀sya yáśo 'sravat /
Sentence: b    
tád ékaśapham abhavad áśvo 'śvataró gardabháḥ //

Verse: 6 
Sentence: a    
stánā́bhyā́m evā̀sya śukrám asravat /
Sentence: b    
tát páyo 'bhavat paśunā́ṃ jyótir úrasa evā̀sya hŕ̥̄dayā́t tvíṣir asravat śyenò 'pā́ṣṭhihā̀bhavad váyasā́ṁ rā́jā́ //

Verse: 7 
Sentence: a    
nā́bhyā́ evā̀sya śūṣò 'sravat /
Sentence: b    
tát sósam abhavan nā́yo híraṇyaṁ rétasa evā̀sya rūpám asravat tát suvárṇaṁ híraṇyam abhavac chiśnā́d evā̀sya ráso 'sravat sā́ parisrúd abhavat sphigī́bhyā́m evā̀sya bhā́mo 'sravat sā́ súrā́bhavad ánnasya rásaḥ //

Verse: 8 
Sentence: a    
mū́trā́d evā̀syaújo 'sravat /
Sentence: b    
vŕ̥̄ko 'bhavad ā́raṇyā́ṇā́ṃ paśūnā́ṃ jūtír ū́vadhyā́d evā̀sya manyúr asravat vyā́ghro 'bhavad ā́raṇyā́ṇā́ṃ paśūnā́ṁ rā́jā́ lóhitā́d evā̀sya sáho 'sravat síṁho 'bhavad ā́raṇyā́nā́ṃ paśūnā́m īśáḥ //

Verse: 9 
Sentence: a    
lómabhya evā̀sya cittám asravat /
Sentence: b    
śyā́mā́kā́ abhavaṃs tvacá evā̀syā́pacitir asravat 'śvatthó vánaspátir abhavan mā́ṁsébhya evā̀syórg asravat udumbáro 'bhavad ásthibhya evā̀sya svadhā̀sravat nyagródho 'bhavan majjábhya evā̀sya bhakṣáḥ somapīthò 'sravat vrīháyo 'bhavann evám asyendriyā́ṇi vīryā̀ṇi vyúdakrā́man //

Verse: 10 
Sentence: a    
átha ha vaí tárhi /
Sentence: b    
námucinaivā̀suréṇa sahá cacā́ra aikṣata námucir apunarvā́ ayám abhūd dhántā́syendriyáṃ vīryàṁ somapīthám annā́dyaṁ hárā́ṇī́ti tásyaitáyaivá súrayendriyáṃ vīryàṁ somapīthám annā́dyam aharat ha nyàrṇaḥ śiśye táṃ devā́ upasáṃjagmire śreṣṭhó vaí no 'yám abhūt tám imáṃ pā́pmā̀vidad dhántemáṃ bhiṣajyā́méti //

Verse: 11 
Sentence: a    
'śvínā́v abruvan /
Sentence: b    
yuváṃ vaí brahmā́ṇau bhiṣájau stho yuvám imáṃ bhiṣajyatam íti tā́v abrūtā́m ástu nau bhā́gá íti 'bruvan eṣò 'jáḥ vā́ṃ bhā́gá íti táthéti tásmā́d ā́śvinó dhūmró bhavati //

Verse: 12 
Sentence: a    
sárasvatīm abruvan /
Sentence: b    
tváṃ vaí bhaíṣjyam asi tvám imáṃ bhiṣajyéti sā̀bravīd ástu me bhā́gá íti 'bruvan eṣó 'viḥ te bhā́gá íti táthéti tásmā́t sā́rasvató meṣó bhavati //

Verse: 13 
Sentence: a    
áthā́bruvan /
Sentence: b    
etā́v advā́ asmínn etárhi yā́vad ayám ṛṣabhò 'syaìvā̀yam astv íti táthéti tásmā́d aindrá ṛṣabhó bhavati //

Verse: 14 
Sentence: a    
tā́v aśvínau ca sárasvatī ca /
Sentence: b    
indriyáṃ vīryàṃ námucer ā́hŕ̥̄tya tád asmin púnar adadhus táṃ pā́pmanò 'trā́yanta sutrā́taṃ batainaṃ pā́pmáno 'trā́smahī́ti tád vā́vá sautrā́maṇy àbhavat tát sautrā́maṇyaí sautrā́maṇītváṃ trā́yate mṛtyór ā́tmā́nam ápa pā́pmā́naṁ hate evám etát sautrā́maṇyaí sautrā́maṇītváṃ véda tráyastriṁśad dákṣiṇā́ bhavanti tráyastriṁśad dhí táṃ devátā́ ábhiṣajyaṃs tásmā́d ā́hur bheṣajáṃ dákṣiṇā́ íti //

Paragraph: 2 
Verse: 1 
Sentence: a    
ápa vā́ etásmā́t /
Sentence: b    
téja indriyáṃ vīryàṃ krā́mati yáṁ sómo 'tipávata ūrdhváṃ cā́vā́ñcaṃ vā́ //

Verse: 2 
Sentence: a    
tád ā́huḥ /
Sentence: b    
ánnaṃ vā́ etád brā́hmaṇásya yát sómo vaí sómena brā́hmaṇáḥ somavā́mī́ vā́ álaṃ bhū́tyai sán bhū́tiṃ prā́pnóti vā́laṃ paśúbhyaḥ sán paśū́n vindáte somavā́mī́ paśávo sóma íti //

Verse: 3 
Sentence: a    
etám ā́śvináṃ dhumrám ā́labheta /
Sentence: b    
sā́rasvatáṃ meṣám aindrám ṛṣabhám aśvínau vaí devā́nā́ṃ bhiṣajaú tā́bhyā́m evaìnaṃ bhiṣajyati sárasvatī bheṣajáṃ táyaivā̀smai bheṣajáṃ karotī́ndra indriyáṃ vīryàṃ ténaivā̀sminn indriyáṃ vīryàṃ dadhā́ti //

Verse: 4 
Sentence: a    
cákṣur vā́ aśivínau téjaḥ /
Sentence: b    
yád ā́śvino bhávati cákṣur evā̀smiṃs tát téjo dadhā́ty átho śrótraṁ samā́náṁ cákṣuś ca śrótraṃ ca //

Verse: 5 
Sentence: a    
prā́ṇáḥ sárasvatī vīryàm /
Sentence: b    
yát sā́rasvató bhávati prā́ṇám evā̀smiṃs tád vīryàṃ dadhā́ty átho apā́náṁ samā́náṁ prā́ṇáś cā́pā́náś ca //

Verse: 6 
Sentence: a    
vā́g índro bálam /
Sentence: b    
yád aindró bhávati vā́cam evā̀smiṃs tád bálaṃ dadhā́ty átho mánaḥ samā́náṁ vā́k ca mánaś ca //

Verse: 7 
Sentence: a    
ā́śivinī́r ajā́ḥ /
Sentence: b    
sā́rasvatī́r ávīr aindrī́r gā́va íty ā́hur yád eté paśáva ā́labhyánta etā́bhir evá devátā́bhir etā́ny apaśū́n ávarunddhe //

Verse: 8 
Sentence: a    
váḍabā́nuśiśur bhavati /
Sentence: b    
yáśa evaíkaśapham ávarunddha ā́raṇyā́nā́ṃ paśūnā́ṃ lómā́ni bhavanty ā́raṇyā́nā́ṃ paśūnā́m ávaruddhyai vṛkalomā́ni bhavaty ója evá jūtím ā́raṇyā́ṇā́ṃ paśūnā́m ávarunddhe vyā́ghralomā́ni bhavanti manyúm evá rā́jyám ā́raṇyā́nā́ṃ paśūnā́m ávarunddhe siṁhalomā́ni bhavanti sáha evèśā́m ā́raṇyā́nā́ṃ paśūnā́m ávarunddhe //

Verse: 9 
Sentence: a    
vrīhiyáyaś ca śyā́mā́kā́ś ca bhávanti /
Sentence: b    
godhū́mā́ś ca kúvalā́ni copavā́kā́ś ca bádarā́ṇi ca yávā́ś ca karkándhūni śáṣpā́ṇi ca tókmā́ni cobháyam evá grā́myáṃ cā́nnam ā́raṇyáṃ cā́varunddhé 'tho ubháyenaivā́nnena yathā́rūpám indriyáṃ vīryàm ā́tmán dhatte //

Verse: 10 
Sentence: a    
sī́sena śáṣpā́ṇi krīṇā́ti /
Sentence: b    
ū́rṇā́bhis tókmā́ni sū́trair vrīhī́n ubháyor vā́ etád rūpám áyasaś ca híraṇyasya ca yát sī́sam ubháyaṁ sautrā́maṇī́ṣṭiś ca paśubandháś cobháyasyā́varuddhyai //

Verse: 11 
Sentence: a    
ūrṇā́sūtréṇa krīṇā́ti /
Sentence: b    
tád vā́ etát strīṇā́ṃ kárma yád ūrṇā́sūtráṃ kárma vā́ indriyáṃ vīryàṃ tád etád útsannaṁ strī́ṣu tád yád evèndriyáṃ vīryàm útsannaṁ strī́ṣu tád evā́varunddhe //

Verse: 12 
Sentence: a    
tád dhaitád anyè 'dhvaryávaḥ /
Sentence: b    
sī́sena klībā́c cháṣpā́ṇi krīṇanti tát tád íti vā́ eṣá strī́ púmā́n yát klībó néṣṭir paśubandháḥ sautrā́maṇī́ti vádantas tád u táthā́ kuryā́d ubháyaṃ vaí sautrā́maṇī́ṣṭiś ca paśubandháś ca vyr̥̀ddham u vā́ etán manuṣyèṣu yát klībó yajñamukhá evá yajñásya vyr̥̀ddhiṃ dadhati táthā́ kurvánti somavikrayíṇa evá krīṇīyā́t sómo vaí sautrā́maṇī́ yajñamukhá evá tát somarūpáṃ karoti yajñásya sámṛddhyai //

Verse: 13 
Sentence: a    
śatā́tṛṇṇā́ kumbhī́ bhavati /
Sentence: b    
bahudhèva vyásravad átho śatónmā́no vaí yajñó yajñám evā́varunddhe sátaṃ bhavati sádevā́varunddhe cápyaṃ bhavaty annā́dyasyaivā́varuddhyai pavitráṃ bhavati punánti hy ènaṃ vā́lo bhavati pā́pmanó vyā́vṛttyai suvárṇaṁ híraṇyaṃ bhavati rūpasyaivā́ruddhyai śatámā́naṃ bhavati śatā́yur vaí púruṣaḥ śaténdriya ā́yur evèndriyáṃ vīryàm ā́tmán dhatte //

Verse: 14 
Sentence: a    
ā́śvatthaṃ pā́traṃ bhavati /
Sentence: b    
ápacitim evā́varunddha aúdumbaraṃ bhavaty úrjam evā́varunddhe naiyagródhaṃ bhavati svadhā́m evā́varunddhe syā́lyo bhavanti pṛthivyā́ evā̀nnā́dyam ávarunddhe //

Verse: 15 
Sentence: a    
pā́lā́śā́ny upaśayā́ni bhavanti /
Sentence: b    
bráhma vaí palā́śó brámaṇaivá svargáṃ lokáṃ jayaty apā́ṣṭhihásya pátre bhavatas tvíṣim evá rā́jyáṃ váyasā́m ávarunddhe ṣáṭtriṁśad etā́ni bhavanti ṣáṭtriṁśadakṣarā́ vaí bṛhatī́ bā́rhatā́ḥ paśávo bṛhatyaìvā̀smai paśū́n ávarunddhe //

Verse: 16 
Sentence: a    
tád ā́huḥ /
Sentence: b    
anyadevátyā́ḥ paśávo bhávanty anyadevátyā́ḥ puroḍā́śā́ vílomaitát kriyate kathám etát sáloma bhavatī́ty aindráḥ paśūnā́m uttamó bhávaty aindráḥ puroḍā́śā́nā́ṃ prathamá indriyáṃ vaí vīryàm índra índriyéṇaivā̀smā́ indriyáṃ vīryàṁ sáṃdadhā́tīndriyéṇendriyáṃ vīryàm ávarunddhe //

Verse: 17 
Sentence: a    
sā́vitráḥ puroḍā́śo bhavati /
Sentence: b    
savitṛprsūtátā́yai vā́ruṇó bhavati váruṇo vā́ etáṃ gṛhṇā́ti yáḥ pā́pmánā́ gṛhītó bhávati váruṇenaivaìnaṃ varuṇyā̀n muñcaty ántyo bhavaty antatá evaìnaṃ varuṇapā́śā́t prámuñcati //

Verse: 18 
Sentence: a    
ékā́daśakapā́la aindró bhavati /
Sentence: b    
ékā́daśā́kṣarā́ vaí triṣṭúb indriyám u vaí vīryàṃ triṣṭúb indriyásyaivá vīryàsyā́varuddhyai //

Verse: 19 
Sentence: a    
dvā́daśakapā́laḥ sā́vitró bhavati /
Sentence: b    
dvā́daśa vaí mā́sā́ḥ saṃvatsarásya saṃvatsaráṃ vā́ annā́dyam anvā́yattaṁ saṃvatsarā́d evā̀smā́ annnā́dyam ávarunddhe //

Verse: 20 
Sentence: a    
dáśakapā́lo vā́ruṇó bhavati /
Sentence: b    
dáśā́kṣarā́ vaí virā́ḍ ánnaṃ virā́ḍ váruṇó 'nnapatir váruṇenaivā̀smā́ ánnam ávarunddhe madhyatá etaíḥ puroḍā́śaiḥ prácarati mádhyaṃ vā́ eteṣā́ṃ yóniḥ svā́d evaìnā́n yóneḥ prájanayati //

Verse: 21 
Sentence: a    
váḍavā́nuśiśur dákṣiṇā́ bhavati /
Sentence: b    
ubháyaṃ vā́ eṣā́ janayaty áśvaṃ cā́śvataráṃ cobháyaṁ sautrā́maṇī́ṣṭiś ca paśubandháś cobháyasyaivā́varuddhyai //

Paragraph: 3 
Verse: 1 
Sentence: a    
índrasyendriyám ánnasya rásḥ /
Sentence: b    
sómasya bhakṣáṁ súrayā́suró námucir aharat 'śvínau ca sárasvatīṃ cópā́dhā́vac chepā́nò 'smi námucaye tvā́ dívā́ náktaṁ hanā́ni daṇḍéna na dhánvanā́ pṛthéna muṣṭínā́ śúṣkeṇa nā̀rdréṇā́tha ma idám ahā́rṣīd idáṃ ma ā́jihīrṣathéti //

Verse: 2 
Sentence: a    
'bruvan /
Sentence: b    
ástu 'trā́py áthā́harā́méti sahá na etád áthā́haratéty abravīd íti //

Verse: 3 
Sentence: a    
tā́v aśvínau ca sárasvatī ca apā́ṃ phenáṃ vájram asiñcan śúṣko nā̀rdrá íti ténéndro námucer ā́surásya vyùṣṭā́yā́ṁ rā́trā́v ánudita ā́dityé dívā́ náktam íti śíra údavā́sayat //

Verse: 4 
Sentence: a    
tásmā́d etád ŕ̥̄ṣinā́bhyánūktam /
Sentence: b    
apā́ṃ phénena námuceḥ śíra indródavartayaḥ víśvā́ yád ájaya spŕ̥̄dha íti pā́pmā́ vaí námuciḥ pā́pmā́naṃ vā́vá tád dviṣántaṃ bhrā́tṛvyaṁ hatvèndriyáṃ vīryàm asyā́vṛṅkta bhrā́tṛvyavā́nt syā́t sautrā́maṇyā́ yajeta pā́pmā́nam evá tád dviṣántaṃ bhrā́tṛvyaṁ hatvèndriyáṃ vīryàm asya vṛṅkte tásya śīrṣā́ṃś chinné loihtamiśráḥ sómo 'tiṣṭhat tásmā́d abībhatsanta etád ándhasor vipā́nam apaśyant sómo rā́jā́mŕ̥̄taṁ sutá íti ténainaṁ svadayitvā̀tmánn adadhata //

Verse: 5 
Sentence: a    
svā́dvī́ṃ tvā́ svā́dúnéti súrā́ṁ sáṃdadhā́ti /
Sentence: b    
svadáyaty evaìnā́ṃ tīvrā́ṃ tīvréṇetīndriyám evā̀smin dadhā́ty amŕ̥̄tā́m amŕ̥̄tenety ā́yur evā̀smin dadhā́ti mádhumatīṃ mádhumatéti rásam evā̀syā́ṃ dadhā́ti sṛjā́mi sáṁ sómenéti somarūpám evaìnā́ṃ karoti //

Verse: 6 
Sentence: a    
sómo 'sy aśvíbhyā́ṃ pacyasva /
Sentence: b    
sárasvatyai pacyasvéndrā́ya sutrā́mṇe pacyasvéty etā́ vā́ etáṃ devátā́ ágre yajñáṁ sámabharaṃs tā́bhir evaìnaṁ sámbharaty átho etā́ evaìtád devátā́ bhā́gadhéyena sámardhayaty ā́sunoti sutyā́yai tisró rā́trīr vasati tisró rā́trīḥ sómaḥ krītó vásati somarūpám evaìnā́ṃ karoti //

Verse: 7 
Sentence: a    
dvé védī bhavataḥ /
Sentence: b    
dvaú vā́vá lokā́v íty ā́hur devalokáś caivá pitṛlokáś céty úttarā́nyā́ bhávati dákṣiṇā́nyóttaro vaí devalokó dákṣiṇaḥ pitṛloká úttarayaivá devalokám avarunddhe dákṣiṇayā́ pitṛlokám //

Verse: 8 
Sentence: a    
páyaś ca súrā́ ca bhavataḥ /
Sentence: b    
sómo vaí páyó 'nnaṁ súrā́ páyasaivá somapīthám avarunddhe súrayā́nnā́dyaṃ kṣatráṃ vaí páyo víṭ súrā́ súrā́ṃ pūtvā́ páyaḥ punā́ti viśá evá tát kṣatráṃ janayati viśó kṣatráṃ jā́yate //

Verse: 9 
Sentence: a    
vā́yóḥ pūtáḥ pavitréṇa /
Sentence: b    
pratyáṅk sómo átidruta íti sómā́tipūtasya punā́ti yathā́rūpám evaìnaṃ punā́tī́ndrasya yújyaḥ sakhéti yád evā̀sya ténendriyáṃ vīryàm átikrā́ntaṃ bhávati tád asmin púnar dadhā́ti //

Verse: 10 
Sentence: a    
vā́yóḥ pūtáḥ pavitréṇa /
Sentence: b    
prā́ṅk sómo átidruta íti somavā́mínaḥ punā́ti yathā́rūpám evaìnaṃ punā́tī́ndrasya yújyaḥ sakhéti yád evā̀sya ténendriyáṃ vīryàm átikrā́ntaṃ bhávati tád asmin púnar dadhā́ti //

Verse: 11 
Sentence: a    
punā́ti te parisrútam íti /
Sentence: b    
sámṛddhikā́masya punā́ti sámṛddhyai sómaṁ sū́ryasya duhitéti śraddhā́ vaí sū́ryasya duhitā́ śraddháyaiṣá sómo bhavati śraddháyaivaìnaṁ sómaṃ karoti vā́reṇa śáśvatā́ tanéti vā́lena hy èṣā́ pūyáte //

Verse: 12 
Sentence: a    
bráhma kṣatráṃ pavata íti páyaḥ punā́ti /
Sentence: b    
bráhmaṇa evá tát kṣatráṃ janayati bráhmaṇo kṣatráṃ jā́yate téja indriyám íti téja evā̀sminn indriyáṃ vīryàṃ dadhā́ti súrayā́ sóma íti súrayā́ sómaḥ sutá ā́suta íty ā́sutā́d dhí sūyáte mádā́yéti mádā́ya vā́vá sómo mádā́ya súrobhā́v evá somamadáṃ ca surā́madáṃ cā́varunddhe śukréṇa deva devátā́ḥ pipṛgdhī́ti śukréṇa deva devátā́ḥ prīṇīhī́ty evaìtád ā́ha rásenā́nnaṃ yájamā́nā́ya dhehī́ti rásam evā́nnaṃ yájamā́ne dadhā́ti pū́rve payograhā́ gṛhyanté 'pare surā́grahā́ víśaṃ tát kṣatrásyā́nuvartmā́naṃ karoti //

Verse: 13 
Sentence: a    
kuvíd aṅga yávamanto yávaṃ cid íti /
Sentence: b    
payograhā́n gṛhṇā́ti somā́ṁśávo vaí yávā́ḥ sómaḥ páyaḥ sómenaivaìnaṁ sómaṃ karoty ékayā́ gṛhṇā́ty ekadhaìvá yájamā́ne śríyaṃ dadhā́ti śrī́r páyaḥ //

Verse: 14 
Sentence: a    
nā́nā́ vā́ṃ deváhitaṁ sádaskṛtam íti /
Sentence: b    
surā́grahā́n gṛhṇā́ti nā́nā́ sómaś ca súrā́ ca deváhitam íti deváhite hy èté nā́nā́ sádaskṛtam íti dvé védī bhávato mā́ sáṁsṛkṣā́thā́ṃ paramé vyòmann íti pā́pmánaivaìnaṃ vyā́vartayati súrā́ tvám ási śuṣmíṇī́ti súrā́m evá súrā́ṃ karoti sóma eṣá íti sómam evá sómaṃ karoti mā́ mā́ hiṁsīḥ svā́ṃ yónim ā́viśántī́ti yathā́yony èvaìnā́ṃ vyā́vartayaty ā́tmánó 'hiṁsā́yā́ ékayā́ gṛhṇā́ty ekadhaìvá yájamā́ne yáśo dadhā́ti yáśo súrā́ //

Verse: 15 
Sentence: a    
kṣatráṃ vaí payograhā́ḥ /
Sentence: b    
víṭ surā́grahā́ yád ávyatiṣaktā́n gṛhṇīyā́d víśaṃ kṣatrā́d vyávachindyā́t kṣatráṃ viśáḥ pā́pavasyasáṃ kuryā́d yajñásya vyr̥̀ddhiṃ vyátiṣaktā́n gṛhṇā́ti víśam evá kṣatréṇa sáṃdadhā́ti kṣatráṃ viśā́ pā́pavasyasásya vyā́vṛttyai yajñásya sámṛddhyai //

Verse: 16 
Sentence: a    
prā́ṇā́ vaí payograhā́ḥ /
Sentence: b    
śárīraṁ surā́grahā́ yád ávyatiṣaktā́n gṛhṇīyā́c chárīraṃ prā́ṇébhyo vyávachindyā́t prā́ṇā́ṃ chárīrā́t pramā́yuko yájamā́naḥ syā́d vyátiṣaktā́n gṛhṇā́ti śárīram evá prā́ṇaíḥ sáṃdadhā́ti prā́ṇā́ñ chárīreṇā́tho ā́yur evā̀smin dadhā́ti tásmā́t sautrā́maṇyèjā́náḥ sárvam ā́yur ety átho evám etád véda //

Verse: 17 
Sentence: a    
sómo vaí payograhā́ḥ /
Sentence: b    
ánnaṁ surā́grahā́ yát payograhā́ś ca surā́grahā́ś ca gṛhyánte somapītháṃ caivā̀nnā́dyaṃ cā́varunddhe //

Verse: 18 
Sentence: a    
paśávo vaí payograhā́ḥ /
Sentence: b    
ánnaṁ surā́grahā́ yát payograhā́ś ca surā́grahā́ś ca gṛhyánte paśū́ṃś caivā̀nnā́dyaṃ cā́varunddhe //

Verse: 19 
Sentence: a    
grā́myā́ vaí paśávaḥ payograhā́ḥ /
Sentence: b    
ā́raṇyā́ḥ surā́grahā́ yát payograhā́ś ca surā́grahā́ś ca gṛhyánte grā́myā́ṃś caivá paśū́n ā́raṇyā́ṃś cā́varunddhe grā́myéṇa cā́nnenā́raṇyéna ca payograhā́ñ chrīṇā́ti tásmā́d grā́myā́ṇā́ṃ paśūnā́ṃ grā́myáṃ caivā̀nnā́dyam ā́raṇyáṃ cā́varuddham //

Verse: 20 
Sentence: a    
tád ā́huḥ /
Sentence: b    
etásyai vā́ etád aghalā́yai devátā́yai rūpáṃ yád eté ghorā́ ā́raṇyā́ḥ paśávo yád etéṣā́ṃ paśūnā́ṃ lómabhiḥ payograhā́ñ chrīṇīyā́d rudrásyā́syè paśū́n ápidadhyā́d ápaśur yájamā́naḥ syā́d yán śrīṇīyā́d ánavaruddhā́ asya paśávaḥ syū rudró paśūnā́m ī́ṣṭa íti surā́grahā́n evaìtéṣā́ṃ paśūnā́ṃ lómabhiḥ śrīṇā́ti surā́yā́m evá tád raúdraṃ dadhā́ti tásmā́t súrā́ṃ pītvā́ raúdramanā́ átho ā́raṇyéṣv evá paśúṣu rudrásya hetíṃ dadhā́ti grā́myā́ṇā́ṃ paśūnā́m áhiṁsā́yā́ ávaruddhā́ asya paśávo bhavanti rudrásyā́syè paśū́n ápidadhā́ti //

Verse: 21 
Sentence: a    
yā́ vyā́ghráṃ víṣūcikā́ /
Sentence: b    
ubhaú vŕ̥̄kaṃ ca rákṣati śyenáṃ patatríṇaṁ siṁháṁ sèmáṃ pā́tváṁhasaḥ // yád ā́pipéṣa mā́táraṃ putráḥ prámudito dháyan etát tád agne anṛṇó bhavā́my áhatau pitárau mayéti //

Verse: 22 
Sentence: a    
adhvaryúś ca pratiprasthā́tā́ ca /
Sentence: b    
jaghánena védiṃ prā́ñcam ā́vṛttaṃ yájamā́naṁ śyenapattrā́bhyā́m ūrdhváṃ cā́vā́ñcaṃ ca pā́vayataḥ prā́ṇodā́náyos tád rūpáṃ prā́ṇodā́nā́v evā́varunddha ūrdhváś ca hy àyám ávā́ṅ ca prā́ṇá ā́tmā́nam anusáṃcarati sampŕ̥̄ca stha sáṃ mā́ bhadréṇa pṛṅktéti payograhā́nt sáṃmṛśati śriyaìvaìnaṃ yáśasā́ sámardhayati vipŕ̥̄ca stha mā́ pā́pmánā́ pṛṅktéti surā́grahā́n pā́pmánaivaìnaṃ vyā́vartayati //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.