TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 81
Chapter: 7
Paragraph: 1
Verse: 1
Sentence: a
viśvárūpaṃ
vaí
tvā́ṣṭrám
índro
'han
/
Sentence: b
táṃ
tváṣṭā́
hatáputro
'bhyàcarat
sò
'bhicaraṇī́yam
ápendraṁ
sómam
ā́harat
tásyéndro
yajñaveśasáṃ
kṛtvā́
prā́sáhā́
sómam
apibat
sá
víṣvaṅ
vyā̀rchat
tásyendriyáṃ
vīryàm
áṅgā́daṅgā́d
asravat
//
Verse: 2
Sentence: a
tásyā́kṣibhyā́m
evá
téjo
'sravat
/
Sentence: b
sò
'jáḥ
paśúr
abhavad
dhūmró
'tha
yát
pákṣmabhyas
té
godhū́mā́
yád
áśrubhyas
tát
kúvalam
//
Verse: 3
Sentence: a
nā́sikā́bhyā́m
evā̀sya
vīryàm
asravat
/
Sentence: b
só
'viḥ
paśúr
abhavan
meṣó
'tha
yác
chaleṣmáṇas
tā́
upavā́kā́
yát
snīhā́
tád
bádaraṃ
//
Verse: 4
Sentence: a
múkhā́d
evā̀sya
balam
asravat
/
Sentence: b
sá
gaúḥ
paśúr
abhavad
ṛṣabhó
'tha
yé
phénā́s
té
yávā́
yát
snéhas
tát
karkándhu
//
Verse: 5
Sentence: a
śrótrā́d
evā̀sya
yáśo
'sravat
/
Sentence: b
tád
ékaśapham
abhavad
áśvo
'śvataró
gardabháḥ
//
Verse: 6
Sentence: a
stánā́bhyā́m
evā̀sya
śukrám
asravat
/
Sentence: b
tát
páyo
'bhavat
paśunā́ṃ
jyótir
úrasa
evā̀sya
hr
́
̥̄dayā́t
tvíṣir
asravat
sá
śyenò
'pā́ṣṭhihā̀bhavad
váyasā́ṁ
rā́jā́
//
Verse: 7
Sentence: a
nā́bhyā́
evā̀sya
śūṣò
'sravat
/
Sentence: b
tát
sósam
abhavan
nā́yo
ná
híraṇyaṁ
rétasa
evā̀sya
rūpám
asravat
tát
suvárṇaṁ
híraṇyam
abhavac
chiśnā́d
evā̀sya
ráso
'sravat
sā́
parisrúd
abhavat
sphigī́bhyā́m
evā̀sya
bhā́mo
'sravat
sā́
súrā́bhavad
ánnasya
rásaḥ
//
Verse: 8
Sentence: a
mū́trā́d
evā̀syaújo
'sravat
/
Sentence: b
sá
vr
́
̥̄ko
'bhavad
ā́raṇyā́ṇā́ṃ
paśūnā́ṃ
jūtír
ū́vadhyā́d
evā̀sya
manyúr
asravat
sá
vyā́ghro
'bhavad
ā́raṇyā́ṇā́ṃ
paśūnā́ṁ
rā́jā́
lóhitā́d
evā̀sya
sáho
'sravat
sá
síṁho
'bhavad
ā́raṇyā́nā́ṃ
paśūnā́m
īśáḥ
//
Verse: 9
Sentence: a
lómabhya
evā̀sya
cittám
asravat
/
Sentence: b
té
śyā́mā́kā́
abhavaṃs
tvacá
evā̀syā́pacitir
asravat
sò
'śvatthó
vánaspátir
abhavan
mā́ṁsébhya
evā̀syórg
asravat
sá
udumbáro
'bhavad
ásthibhya
evā̀sya
svadhā̀sravat
sá
nyagródho
'bhavan
majjábhya
evā̀sya
bhakṣáḥ
somapīthò
'sravat
té
vrīháyo
'bhavann
evám
asyendriyā́ṇi
vīryā̀ṇi
vyúdakrā́man
//
Verse: 10
Sentence: a
átha
ha
vaí
tárhi
/
Sentence: b
námucinaivā̀suréṇa
sahá
cacā́ra
sá
aikṣata
námucir
apunarvā́
ayám
abhūd
dhántā́syendriyáṃ
vīryàṁ
somapīthám
annā́dyaṁ
hárā́ṇī́ti
tásyaitáyaivá
súrayendriyáṃ
vīryàṁ
somapīthám
annā́dyam
aharat
sá
ha
nyàrṇaḥ
śiśye
táṃ
devā́
upasáṃjagmire
śreṣṭhó
vaí
no
'yám
abhūt
tám
imáṃ
pā́pmā̀vidad
dhántemáṃ
bhiṣajyā́méti
//
Verse: 11
Sentence: a
tè
'śvínā́v
abruvan
/
Sentence: b
yuváṃ
vaí
brahmā́ṇau
bhiṣájau
stho
yuvám
imáṃ
bhiṣajyatam
íti
tā́v
abrūtā́m
ástu
nau
bhā́gá
íti
tè
'bruvan
yá
eṣò
'jáḥ
sá
vā́ṃ
bhā́gá
íti
táthéti
tásmā́d
ā́śvinó
dhūmró
bhavati
//
Verse: 12
Sentence: a
té
sárasvatīm
abruvan
/
Sentence: b
tváṃ
vaí
bhaíṣjyam
asi
tvám
imáṃ
bhiṣajyéti
sā̀bravīd
ástu
me
bhā́gá
íti
tè
'bruvan
yá
eṣó
'viḥ
sá
te
bhā́gá
íti
táthéti
tásmā́t
sā́rasvató
meṣó
bhavati
//
Verse: 13
Sentence: a
áthā́bruvan
/
Sentence: b
etā́v
advā́
asmínn
etárhi
yā́vad
ayám
ṛṣabhò
'syaìvā̀yam
astv
íti
táthéti
tásmā́d
aindrá
ṛṣabhó
bhavati
//
Verse: 14
Sentence: a
tā́v
aśvínau
ca
sárasvatī
ca
/
Sentence: b
indriyáṃ
vīryàṃ
námucer
ā́hr
́
̥̄tya
tád
asmin
púnar
adadhus
táṃ
pā́pmanò
'trā́yanta
sutrā́taṃ
batainaṃ
pā́pmáno
'trā́smahī́ti
tád
vā́vá
sautrā́maṇy
àbhavat
tát
sautrā́maṇyaí
sautrā́maṇītváṃ
trā́yate
mṛtyór
ā́tmā́nam
ápa
pā́pmā́naṁ
hate
yá
evám
etát
sautrā́maṇyaí
sautrā́maṇītváṃ
véda
tráyastriṁśad
dákṣiṇā́
bhavanti
tráyastriṁśad
dhí
táṃ
devátā́
ábhiṣajyaṃs
tásmā́d
ā́hur
bheṣajáṃ
dákṣiṇā́
íti
//
Paragraph: 2
Verse: 1
Sentence: a
ápa
vā́
etásmā́t
/
Sentence: b
téja
indriyáṃ
vīryàṃ
krā́mati
yáṁ
sómo
'tipávata
ūrdhváṃ
cā́vā́ñcaṃ
vā́
//
Verse: 2
Sentence: a
tád
ā́huḥ
/
Sentence: b
ánnaṃ
vā́
etád
brā́hmaṇásya
yát
sómo
ná
vaí
sómena
brā́hmaṇáḥ
somavā́mī́
sá
yó
vā́
álaṃ
bhū́tyai
sán
bhū́tiṃ
ná
prā́pnóti
yó
vā́laṃ
paśúbhyaḥ
sán
paśū́n
ná
vindáte
sá
somavā́mī́
paśávo
hí
sóma
íti
//
Verse: 3
Sentence: a
sá
etám
ā́śvináṃ
dhumrám
ā́labheta
/
Sentence: b
sā́rasvatáṃ
meṣám
aindrám
ṛṣabhám
aśvínau
vaí
devā́nā́ṃ
bhiṣajaú
tā́bhyā́m
evaìnaṃ
bhiṣajyati
sárasvatī
bheṣajáṃ
táyaivā̀smai
bheṣajáṃ
karotī́ndra
indriyáṃ
vīryàṃ
ténaivā̀sminn
indriyáṃ
vīryàṃ
dadhā́ti
//
Verse: 4
Sentence: a
cákṣur
vā́
aśivínau
téjaḥ
/
Sentence: b
yád
ā́śvino
bhávati
cákṣur
evā̀smiṃs
tát
téjo
dadhā́ty
átho
śrótraṁ
samā́náṁ
hí
cákṣuś
ca
śrótraṃ
ca
//
Verse: 5
Sentence: a
prā́ṇáḥ
sárasvatī
vīryàm
/
Sentence: b
yát
sā́rasvató
bhávati
prā́ṇám
evā̀smiṃs
tád
vīryàṃ
dadhā́ty
átho
apā́náṁ
samā́náṁ
hí
prā́ṇáś
cā́pā́náś
ca
//
Verse: 6
Sentence: a
vā́g
índro
bálam
/
Sentence: b
yád
aindró
bhávati
vā́cam
evā̀smiṃs
tád
bálaṃ
dadhā́ty
átho
mánaḥ
samā́náṁ
hí
vā́k
ca
mánaś
ca
//
Verse: 7
Sentence: a
ā́śivinī́r
ajā́ḥ
/
Sentence: b
sā́rasvatī́r
ávīr
aindrī́r
gā́va
íty
ā́hur
yád
eté
paśáva
ā́labhyánta
etā́bhir
evá
devátā́bhir
etā́ny
apaśū́n
ávarunddhe
//
Verse: 8
Sentence: a
váḍabā́nuśiśur
bhavati
/
Sentence: b
yáśa
evaíkaśapham
ávarunddha
ā́raṇyā́nā́ṃ
paśūnā́ṃ
lómā́ni
bhavanty
ā́raṇyā́nā́ṃ
paśūnā́m
ávaruddhyai
vṛkalomā́ni
bhavaty
ója
evá
jūtím
ā́raṇyā́ṇā́ṃ
paśūnā́m
ávarunddhe
vyā́ghralomā́ni
bhavanti
manyúm
evá
rā́jyám
ā́raṇyā́nā́ṃ
paśūnā́m
ávarunddhe
siṁhalomā́ni
bhavanti
sáha
evèśā́m
ā́raṇyā́nā́ṃ
paśūnā́m
ávarunddhe
//
Verse: 9
Sentence: a
vrīhiyáyaś
ca
śyā́mā́kā́ś
ca
bhávanti
/
Sentence: b
godhū́mā́ś
ca
kúvalā́ni
copavā́kā́ś
ca
bádarā́ṇi
ca
yávā́ś
ca
karkándhūni
śáṣpā́ṇi
ca
tókmā́ni
cobháyam
evá
grā́myáṃ
cā́nnam
ā́raṇyáṃ
cā́varunddhé
'tho
ubháyenaivā́nnena
yathā́rūpám
indriyáṃ
vīryàm
ā́tmán
dhatte
//
Verse: 10
Sentence: a
sī́sena
śáṣpā́ṇi
krīṇā́ti
/
Sentence: b
ū́rṇā́bhis
tókmā́ni
sū́trair
vrīhī́n
ubháyor
vā́
etád
rūpám
áyasaś
ca
híraṇyasya
ca
yát
sī́sam
ubháyaṁ
sautrā́maṇī́ṣṭiś
ca
paśubandháś
cobháyasyā́varuddhyai
//
Verse: 11
Sentence: a
ūrṇā́sūtréṇa
krīṇā́ti
/
Sentence: b
tád
vā́
etát
strīṇā́ṃ
kárma
yád
ūrṇā́sūtráṃ
kárma
vā́
indriyáṃ
vīryàṃ
tád
etád
útsannaṁ
strī́ṣu
tád
yád
evèndriyáṃ
vīryàm
útsannaṁ
strī́ṣu
tád
evā́varunddhe
//
Verse: 12
Sentence: a
tád
dhaitád
anyè
'dhvaryávaḥ
/
Sentence: b
sī́sena
klībā́c
cháṣpā́ṇi
krīṇanti
tát
tád
íti
ná
vā́
eṣá
strī́
ná
púmā́n
yát
klībó
néṣṭir
ná
paśubandháḥ
sautrā́maṇī́ti
vádantas
tád
u
táthā́
ná
kuryā́d
ubháyaṃ
vaí
sautrā́maṇī́ṣṭiś
ca
paśubandháś
ca
vyr̥̀ddham
u
vā́
etán
manuṣyèṣu
yát
klībó
yajñamukhá
evá
té
yajñásya
vyr̥̀ddhiṃ
dadhati
yé
táthā́
kurvánti
somavikrayíṇa
evá
krīṇīyā́t
sómo
vaí
sautrā́maṇī́
yajñamukhá
evá
tát
somarūpáṃ
karoti
yajñásya
sámṛddhyai
//
Verse: 13
Sentence: a
śatā́tṛṇṇā́
kumbhī́
bhavati
/
Sentence: b
bahudhèva
hí
sá
vyásravad
átho
śatónmā́no
vaí
yajñó
yajñám
evā́varunddhe
sátaṃ
bhavati
sádevā́varunddhe
cápyaṃ
bhavaty
annā́dyasyaivā́varuddhyai
pavitráṃ
bhavati
punánti
hy
ènaṃ
vā́lo
bhavati
pā́pmanó
vyā́vṛttyai
suvárṇaṁ
híraṇyaṃ
bhavati
rūpasyaivā́ruddhyai
śatámā́naṃ
bhavati
śatā́yur
vaí
púruṣaḥ
śaténdriya
ā́yur
evèndriyáṃ
vīryàm
ā́tmán
dhatte
//
Verse: 14
Sentence: a
ā́śvatthaṃ
pā́traṃ
bhavati
/
Sentence: b
ápacitim
evā́varunddha
aúdumbaraṃ
bhavaty
úrjam
evā́varunddhe
naiyagródhaṃ
bhavati
svadhā́m
evā́varunddhe
syā́lyo
bhavanti
pṛthivyā́
evā̀nnā́dyam
ávarunddhe
//
Verse: 15
Sentence: a
pā́lā́śā́ny
upaśayā́ni
bhavanti
/
Sentence: b
bráhma
vaí
palā́śó
brámaṇaivá
svargáṃ
lokáṃ
jayaty
apā́ṣṭhihásya
pátre
bhavatas
tvíṣim
evá
rā́jyáṃ
váyasā́m
ávarunddhe
ṣáṭtriṁśad
etā́ni
bhavanti
ṣáṭtriṁśadakṣarā́
vaí
bṛhatī́
bā́rhatā́ḥ
paśávo
bṛhatyaìvā̀smai
paśū́n
ávarunddhe
//
Verse: 16
Sentence: a
tád
ā́huḥ
/
Sentence: b
anyadevátyā́ḥ
paśávo
bhávanty
anyadevátyā́ḥ
puroḍā́śā́
vílomaitát
kriyate
kathám
etát
sáloma
bhavatī́ty
aindráḥ
paśūnā́m
uttamó
bhávaty
aindráḥ
puroḍā́śā́nā́ṃ
prathamá
indriyáṃ
vaí
vīryàm
índra
índriyéṇaivā̀smā́
indriyáṃ
vīryàṁ
sáṃdadhā́tīndriyéṇendriyáṃ
vīryàm
ávarunddhe
//
Verse: 17
Sentence: a
sā́vitráḥ
puroḍā́śo
bhavati
/
Sentence: b
savitṛprsūtátā́yai
vā́ruṇó
bhavati
váruṇo
vā́
etáṃ
gṛhṇā́ti
yáḥ
pā́pmánā́
gṛhītó
bhávati
váruṇenaivaìnaṃ
varuṇyā̀n
muñcaty
ántyo
bhavaty
antatá
evaìnaṃ
varuṇapā́śā́t
prámuñcati
//
Verse: 18
Sentence: a
ékā́daśakapā́la
aindró
bhavati
/
Sentence: b
ékā́daśā́kṣarā́
vaí
triṣṭúb
indriyám
u
vaí
vīryàṃ
triṣṭúb
indriyásyaivá
vīryàsyā́varuddhyai
//
Verse: 19
Sentence: a
dvā́daśakapā́laḥ
sā́vitró
bhavati
/
Sentence: b
dvā́daśa
vaí
mā́sā́ḥ
saṃvatsarásya
saṃvatsaráṃ
vā́
annā́dyam
anvā́yattaṁ
saṃvatsarā́d
evā̀smā́
annnā́dyam
ávarunddhe
//
Verse: 20
Sentence: a
dáśakapā́lo
vā́ruṇó
bhavati
/
Sentence: b
dáśā́kṣarā́
vaí
virā́ḍ
ánnaṃ
virā́ḍ
váruṇó
'nnapatir
váruṇenaivā̀smā́
ánnam
ávarunddhe
madhyatá
etaíḥ
puroḍā́śaiḥ
prácarati
mádhyaṃ
vā́
eteṣā́ṃ
yóniḥ
svā́d
evaìnā́n
yóneḥ
prájanayati
//
Verse: 21
Sentence: a
váḍavā́nuśiśur
dákṣiṇā́
bhavati
/
Sentence: b
ubháyaṃ
vā́
eṣā́
janayaty
áśvaṃ
cā́śvataráṃ
cobháyaṁ
sautrā́maṇī́ṣṭiś
ca
paśubandháś
cobháyasyaivā́varuddhyai
//
Paragraph: 3
Verse: 1
Sentence: a
índrasyendriyám
ánnasya
rásḥ
/
Sentence: b
sómasya
bhakṣáṁ
súrayā́suró
námucir
aharat
sò
'śvínau
ca
sárasvatīṃ
cópā́dhā́vac
chepā́nò
'smi
námucaye
ná
tvā́
dívā́
ná
náktaṁ
hanā́ni
ná
daṇḍéna
na
dhánvanā́
ná
pṛthéna
ná
muṣṭínā́
ná
śúṣkeṇa
nā̀rdréṇā́tha
ma
idám
ahā́rṣīd
idáṃ
ma
ā́jihīrṣathéti
//
Verse: 2
Sentence: a
tè
'bruvan
/
Sentence: b
ástu
nó
'trā́py
áthā́harā́méti
sahá
na
etád
áthā́haratéty
abravīd
íti
//
Verse: 3
Sentence: a
tā́v
aśvínau
ca
sárasvatī
ca
apā́ṃ
phenáṃ
vájram
asiñcan
ná
śúṣko
nā̀rdrá
íti
ténéndro
námucer
ā́surásya
vyùṣṭā́yā́ṁ
rā́trā́v
ánudita
ā́dityé
ná
dívā́
ná
náktam
íti
śíra
údavā́sayat
//
Verse: 4
Sentence: a
tásmā́d
etád
r
́
̥̄ṣinā́bhyánūktam
/
Sentence: b
apā́ṃ
phénena
námuceḥ
śíra
indródavartayaḥ
víśvā́
yád
ájaya
spr
́
̥̄dha
íti
pā́pmā́
vaí
námuciḥ
pā́pmā́naṃ
vā́vá
tád
dviṣántaṃ
bhrā́tṛvyaṁ
hatvèndriyáṃ
vīryàm
asyā́vṛṅkta
sá
yó
bhrā́tṛvyavā́nt
syā́t
sá
sautrā́maṇyā́
yajeta
pā́pmā́nam
evá
tád
dviṣántaṃ
bhrā́tṛvyaṁ
hatvèndriyáṃ
vīryàm
asya
vṛṅkte
tásya
śīrṣā́ṃś
chinné
loihtamiśráḥ
sómo
'tiṣṭhat
tásmā́d
abībhatsanta
tá
etád
ándhasor
vipā́nam
apaśyant
sómo
rā́jā́mr
́
̥̄taṁ
sutá
íti
ténainaṁ
svadayitvā̀tmánn
adadhata
//
Verse: 5
Sentence: a
svā́dvī́ṃ
tvā́
svā́dúnéti
súrā́ṁ
sáṃdadhā́ti
/
Sentence: b
svadáyaty
evaìnā́ṃ
tīvrā́ṃ
tīvréṇetīndriyám
evā̀smin
dadhā́ty
amr
́
̥̄tā́m
amr
́
̥̄tenety
ā́yur
evā̀smin
dadhā́ti
mádhumatīṃ
mádhumatéti
rásam
evā̀syā́ṃ
dadhā́ti
sṛjā́mi
sáṁ
sómenéti
somarūpám
evaìnā́ṃ
karoti
//
Verse: 6
Sentence: a
sómo
'sy
aśvíbhyā́ṃ
pacyasva
/
Sentence: b
sárasvatyai
pacyasvéndrā́ya
sutrā́mṇe
pacyasvéty
etā́
vā́
etáṃ
devátā́
ágre
yajñáṁ
sámabharaṃs
tā́bhir
evaìnaṁ
sámbharaty
átho
etā́
evaìtád
devátā́
bhā́gadhéyena
sámardhayaty
ā́sunoti
sutyā́yai
tisró
rā́trīr
vasati
tisró
hí
rā́trīḥ
sómaḥ
krītó
vásati
somarūpám
evaìnā́ṃ
karoti
//
Verse: 7
Sentence: a
dvé
védī
bhavataḥ
/
Sentence: b
dvaú
vā́vá
lokā́v
íty
ā́hur
devalokáś
caivá
pitṛlokáś
céty
úttarā́nyā́
bhávati
dákṣiṇā́nyóttaro
vaí
devalokó
dákṣiṇaḥ
pitṛloká
úttarayaivá
devalokám
avarunddhe
dákṣiṇayā́
pitṛlokám
//
Verse: 8
Sentence: a
páyaś
ca
súrā́
ca
bhavataḥ
/
Sentence: b
sómo
vaí
páyó
'nnaṁ
súrā́
páyasaivá
somapīthám
avarunddhe
súrayā́nnā́dyaṃ
kṣatráṃ
vaí
páyo
víṭ
súrā́
súrā́ṃ
pūtvā́
páyaḥ
punā́ti
viśá
evá
tát
kṣatráṃ
janayati
viśó
hí
kṣatráṃ
jā́yate
//
Verse: 9
Sentence: a
vā́yóḥ
pūtáḥ
pavitréṇa
/
Sentence: b
pratyáṅk
sómo
átidruta
íti
sómā́tipūtasya
punā́ti
yathā́rūpám
evaìnaṃ
punā́tī́ndrasya
yújyaḥ
sakhéti
yád
evā̀sya
ténendriyáṃ
vīryàm
átikrā́ntaṃ
bhávati
tád
asmin
púnar
dadhā́ti
//
Verse: 10
Sentence: a
vā́yóḥ
pūtáḥ
pavitréṇa
/
Sentence: b
prā́ṅk
sómo
átidruta
íti
somavā́mínaḥ
punā́ti
yathā́rūpám
evaìnaṃ
punā́tī́ndrasya
yújyaḥ
sakhéti
yád
evā̀sya
ténendriyáṃ
vīryàm
átikrā́ntaṃ
bhávati
tád
asmin
púnar
dadhā́ti
//
Verse: 11
Sentence: a
punā́ti
te
parisrútam
íti
/
Sentence: b
sámṛddhikā́masya
punā́ti
sámṛddhyai
sómaṁ
sū́ryasya
duhitéti
śraddhā́
vaí
sū́ryasya
duhitā́
śraddháyaiṣá
sómo
bhavati
śraddháyaivaìnaṁ
sómaṃ
karoti
vā́reṇa
śáśvatā́
tanéti
vā́lena
hy
èṣā́
pūyáte
//
Verse: 12
Sentence: a
bráhma
kṣatráṃ
pavata
íti
páyaḥ
punā́ti
/
Sentence: b
bráhmaṇa
evá
tát
kṣatráṃ
janayati
bráhmaṇo
hí
kṣatráṃ
jā́yate
téja
indriyám
íti
téja
evā̀sminn
indriyáṃ
vīryàṃ
dadhā́ti
súrayā́
sóma
íti
súrayā́
hí
sómaḥ
sutá
ā́suta
íty
ā́sutā́d
dhí
sūyáte
mádā́yéti
mádā́ya
vā́vá
sómo
mádā́ya
súrobhā́v
evá
somamadáṃ
ca
surā́madáṃ
cā́varunddhe
śukréṇa
deva
devátā́ḥ
pipṛgdhī́ti
śukréṇa
deva
devátā́ḥ
prīṇīhī́ty
evaìtád
ā́ha
rásenā́nnaṃ
yájamā́nā́ya
dhehī́ti
rásam
evā́nnaṃ
yájamā́ne
dadhā́ti
pū́rve
payograhā́
gṛhyanté
'pare
surā́grahā́
víśaṃ
tát
kṣatrásyā́nuvartmā́naṃ
karoti
//
Verse: 13
Sentence: a
kuvíd
aṅga
yávamanto
yávaṃ
cid
íti
/
Sentence: b
payograhā́n
gṛhṇā́ti
somā́ṁśávo
vaí
yávā́ḥ
sómaḥ
páyaḥ
sómenaivaìnaṁ
sómaṃ
karoty
ékayā́
gṛhṇā́ty
ekadhaìvá
yájamā́ne
śríyaṃ
dadhā́ti
śrī́r
hí
páyaḥ
//
Verse: 14
Sentence: a
nā́nā́
hí
vā́ṃ
deváhitaṁ
sádaskṛtam
íti
/
Sentence: b
surā́grahā́n
gṛhṇā́ti
nā́nā́
hí
sómaś
ca
súrā́
ca
deváhitam
íti
deváhite
hy
èté
nā́nā́
sádaskṛtam
íti
dvé
hí
védī
bhávato
mā́
sáṁsṛkṣā́thā́ṃ
paramé
vyòmann
íti
pā́pmánaivaìnaṃ
vyā́vartayati
súrā́
tvám
ási
śuṣmíṇī́ti
súrā́m
evá
súrā́ṃ
karoti
sóma
eṣá
íti
sómam
evá
sómaṃ
karoti
mā́
mā́
hiṁsīḥ
svā́ṃ
yónim
ā́viśántī́ti
yathā́yony
èvaìnā́ṃ
vyā́vartayaty
ā́tmánó
'hiṁsā́yā́
ékayā́
gṛhṇā́ty
ekadhaìvá
yájamā́ne
yáśo
dadhā́ti
yáśo
hí
súrā́
//
Verse: 15
Sentence: a
kṣatráṃ
vaí
payograhā́ḥ
/
Sentence: b
víṭ
surā́grahā́
yád
ávyatiṣaktā́n
gṛhṇīyā́d
víśaṃ
kṣatrā́d
vyávachindyā́t
kṣatráṃ
viśáḥ
pā́pavasyasáṃ
kuryā́d
yajñásya
vyr̥̀ddhiṃ
vyátiṣaktā́n
gṛhṇā́ti
víśam
evá
kṣatréṇa
sáṃdadhā́ti
kṣatráṃ
viśā́
pā́pavasyasásya
vyā́vṛttyai
yajñásya
sámṛddhyai
//
Verse: 16
Sentence: a
prā́ṇā́
vaí
payograhā́ḥ
/
Sentence: b
śárīraṁ
surā́grahā́
yád
ávyatiṣaktā́n
gṛhṇīyā́c
chárīraṃ
prā́ṇébhyo
vyávachindyā́t
prā́ṇā́ṃ
chárīrā́t
pramā́yuko
yájamā́naḥ
syā́d
vyátiṣaktā́n
gṛhṇā́ti
śárīram
evá
prā́ṇaíḥ
sáṃdadhā́ti
prā́ṇā́ñ
chárīreṇā́tho
ā́yur
evā̀smin
dadhā́ti
tásmā́t
sautrā́maṇyèjā́náḥ
sárvam
ā́yur
ety
átho
yá
evám
etád
véda
//
Verse: 17
Sentence: a
sómo
vaí
payograhā́ḥ
/
Sentence: b
ánnaṁ
surā́grahā́
yát
payograhā́ś
ca
surā́grahā́ś
ca
gṛhyánte
somapītháṃ
caivā̀nnā́dyaṃ
cā́varunddhe
//
Verse: 18
Sentence: a
paśávo
vaí
payograhā́ḥ
/
Sentence: b
ánnaṁ
surā́grahā́
yát
payograhā́ś
ca
surā́grahā́ś
ca
gṛhyánte
paśū́ṃś
caivā̀nnā́dyaṃ
cā́varunddhe
//
Verse: 19
Sentence: a
grā́myā́
vaí
paśávaḥ
payograhā́ḥ
/
Sentence: b
ā́raṇyā́ḥ
surā́grahā́
yát
payograhā́ś
ca
surā́grahā́ś
ca
gṛhyánte
grā́myā́ṃś
caivá
paśū́n
ā́raṇyā́ṃś
cā́varunddhe
grā́myéṇa
cā́nnenā́raṇyéna
ca
payograhā́ñ
chrīṇā́ti
tásmā́d
grā́myā́ṇā́ṃ
paśūnā́ṃ
grā́myáṃ
caivā̀nnā́dyam
ā́raṇyáṃ
cā́varuddham
//
Verse: 20
Sentence: a
tád
ā́huḥ
/
Sentence: b
etásyai
vā́
etád
aghalā́yai
devátā́yai
rūpáṃ
yád
eté
ghorā́
ā́raṇyā́ḥ
paśávo
yád
etéṣā́ṃ
paśūnā́ṃ
lómabhiḥ
payograhā́ñ
chrīṇīyā́d
rudrásyā́syè
paśū́n
ápidadhyā́d
ápaśur
yájamā́naḥ
syā́d
yán
ná
śrīṇīyā́d
ánavaruddhā́
asya
paśávaḥ
syū
rudró
hí
paśūnā́m
ī́ṣṭa
íti
surā́grahā́n
evaìtéṣā́ṃ
paśūnā́ṃ
lómabhiḥ
śrīṇā́ti
surā́yā́m
evá
tád
raúdraṃ
dadhā́ti
tásmā́t
súrā́ṃ
pītvā́
raúdramanā́
átho
ā́raṇyéṣv
evá
paśúṣu
rudrásya
hetíṃ
dadhā́ti
grā́myā́ṇā́ṃ
paśūnā́m
áhiṁsā́yā́
ávaruddhā́
asya
paśávo
bhavanti
ná
rudrásyā́syè
paśū́n
ápidadhā́ti
//
Verse: 21
Sentence: a
yā́
vyā́ghráṃ
víṣūcikā́
/
Sentence: b
ubhaú
vr
́
̥̄kaṃ
ca
rákṣati
śyenáṃ
patatríṇaṁ
siṁháṁ
sèmáṃ
pā́tváṁhasaḥ
//
yád
ā́pipéṣa
mā́táraṃ
putráḥ
prámudito
dháyan
etát
tád
agne
anṛṇó
bhavā́my
áhatau
pitárau
mayéti
//
Verse: 22
Sentence: a
adhvaryúś
ca
pratiprasthā́tā́
ca
/
Sentence: b
jaghánena
védiṃ
prā́ñcam
ā́vṛttaṃ
yájamā́naṁ
śyenapattrā́bhyā́m
ūrdhváṃ
cā́vā́ñcaṃ
ca
pā́vayataḥ
prā́ṇodā́náyos
tád
rūpáṃ
prā́ṇodā́nā́v
evā́varunddha
ūrdhváś
ca
hy
àyám
ávā́ṅ
ca
prā́ṇá
ā́tmā́nam
anusáṃcarati
sampr
́
̥̄ca
stha
sáṃ
mā́
bhadréṇa
pṛṅktéti
payograhā́nt
sáṃmṛśati
śriyaìvaìnaṃ
yáśasā́
sámardhayati
vipr
́
̥̄ca
stha
ví
mā́
pā́pmánā́
pṛṅktéti
surā́grahā́n
pā́pmánaivaìnaṃ
vyā́vartayati
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.