TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 82
Chapter: 8
Paragraph: 1
Verse: 1
Sentence: a
índrasya
vaí
yátra
/
Sentence: b
indriyā́ṇi
vīryā̀ṇi
vyudákrā́maṃs
tā́ni
devā́
eténaivá
yajñéna
púnaḥ
sámadadhur
yát
payograhā́ś
ca
surā́grahā́ś
ca
gṛhyánta
indriyā́ṇy
evā̀smiṃs
tád
vīryā̀ṇi
púnaḥ
sáṃdadhaty
úttare
'gnaú
payograhā́n
juhvati
śukréṇaivaìnaṃ
tát
somapīthéna
sámardhayati
//
Verse: 2
Sentence: a
sá
juhoti
/
Sentence: b
súrā́vantaṃ
barhiṣádaṁ
suvī́ram
íti
súrā́vā́n
vā́
eṣá
barhiṣád
yajñó
yát
sautrā́maṇī́
barhíṣaivaìnaṃ
yajñéna
sámardhayati
yajñáṁ
hinvanti
mahiṣā́
námobhir
íty
ṛtvíjo
vaí
mahiṣā́
yajñó
náma
ṛtvígbhir
evá
yajñáṁ
samardháyati
yajñéna
yájamā́naṃ
dádhā́nā́ḥ
sómam
íti
somapīthám
evā̀smin
dadhati
diví
devátā́sv
íti
divy
èvaìnaṃ
devátā́su
dadhati
mádeméndram
íti
mádā́ya
vā́vá
sómo
mádā́ya
súrobhā́v
evá
somamadáṃ
ca
surā́madáṃ
cā́varunddhe
yájamā́nā́ḥ
svarkā́
íty
arkó
vaí
devā́nā́m
ánnam
ánnaṃ
yajñó
yajñénaivaìnam
annā́dyena
sámardhayati
hutvā́
bhakṣayanti
sámṛddham
evā̀sya
tád
vardhayanti
//
Verse: 3
Sentence: a
sá
bhakṣayati
/
Sentence: b
yám
aśvínā́
námucer
ā́surā́d
adhī́ty
aśvínau
hy
ètáṃ
námucer
adhyā́haratā́ṁ
sárasvaty
ásunod
indriyā́yéti
sárasvatī
hy
ètám
ásunod
indriyā́yemáṃ
táṁ
śukráṃ
mádhumantam
índum
íti
śukró
vā́
eṣá
mádhumā́n
índur
yát
sómaḥ
sómaṁ
rā́jā́nam
ihá
bhakṣayā́mī́ti
sóma
evā̀sya
rā́jā́
bhakṣitó
bhavati
dákṣiṇe
'gnaú
surā́grahā́n
juhvati
pā́pmánaivaìnaṃ
tád
vyā́vartayanti
//
Verse: 4
Sentence: a
sá
juhoti
/
Sentence: b
yás
te
rásaḥ
sámbhṛta
óṣadhīṣv
íty
apā́ṃ
ca
vā́
eṣá
óṣadhīnā́ṃ
ca
ráso
yát
súrā́pā́ṃ
cainam
etád
óṣadhīnā́ṃ
ca
rásena
sámardhayati
sómasya
śúṣmaḥ
súrayā́
sutasyéti
yá
evá
sóme
śúṣmo
yáḥ
súrā́yā́ṃ
tám
evā́varunddhe
téna
jinva
yájamā́naṃ
mádenéti
téna
prīṇīhi
yájamā́naṃ
mádenéty
evaìtád
ā́ha
sárasvatīm
aśvínā́v
índram
agním
íti
devátā́bhir
evá
yajñáṁ
samardháyati
devátā́bhir
yajñána
yájamā́naṁ
hutvā́
bhakṣayanti
vyr̥̀ddham
evā̀sya
tát
sámardhayati
//
Verse: 5
Sentence: a
sá
bhakṣayati
/
Sentence: b
yád
átra
riptáṁ
rasínaḥ
sutásyéti
sutā́sutáyor
evá
rásam
ávarunddhe
yád
índro
ápibac
chácībhir
ítī́ndro
hy
ètád
ápibac
chácībhir
aháṃ
tád
asya
mánasā́
śivénéty
áśiva
iva
vā́
eṣá
bhakṣó
yát
súrā́
brā́hmaṇásya
śivám
evaìnam
etát
kṛtvā̀tmán
dhatte
sómaṁ
rā́jā́nam
ihá
bhakṣayā́mī́ti
sóma
evā̀sya
rā́jā́
bhakṣitó
bhavati
//
Verse: 6
Sentence: a
tád
dhaitád
anyè
'dhvaryávaḥ
/
Sentence: b
rā́janyàṃ
vā́
vaíśyaṃ
vā́
párikrīṇanti
sá
etád
bhakṣayiṣyatī́ti
tád
u
táthā́
ná
kuryā́d
yó
ha
vā́
etád
bhakṣáyati
tásya
haiváṃ
pitq
;n
pitā́mahā́n
eṣá
somapīthó
'nveti
dákṣiṇasyaivā̀gnés
trī́n
áṅgā́rā́n
nirvártya
bahiṣparidhí
tád
etā́bhir
vyā́hṛtibhir
juhuyā́t
//
Verse: 7
Sentence: a
pitr
́
̥̄bhyaḥ
svadhā́yíbhyaḥ
svadhā́
náma
íti
/
Sentence: b
pitq
;n
evá
pitṛloké
svadhā́yā́ṃ
dadhā́ti
pitā́mahébhyaḥ
svadhā́yíbhyaḥ
svadhā́
náma
íti
pitā́mahā́n
evá
pitā́mahaloké
svadhā́yā́ṃ
dadhā́ti
prápitā́mahebhyaḥ
svadhā́yíbhyaḥ
svadhā́
náma
íti
prápitā́mahā́n
evá
prapitā́mahaloké
svadhā́yā́ṃ
dadhā́ti
//
Verse: 8
Sentence: a
apá
ā́nī́ya
nínayati
/
Sentence: b
ákṣan
pitára
íty
annā́dyam
evaìṣu
dadhā́ty
ámīmadanta
pitára
íti
madáyaty
evaìnā́n
átītṛpanta
pitára
íti
tarpáyaty
evaìnā́n
pítaraḥ
śúndhadhvam
íty
anupūrvám
evaìnā́nt
sárvā́n
pā́vayati
pavítraṃ
vaí
sautrā́maṇī́
//
Verse: 9
Sentence: a
tribhíḥ
pavítraiḥ
pā́vayanti
/
Sentence: b
tráyo
vā́
imé
lokā́ḥ
ebhír
evaìnaṃ
lokaíḥ
punanti
//
Verse: 10
Sentence: a
pā́vamā́nī́bhiḥ
pā́vayanti
/
Sentence: b
pavítraṃ
vaí
pā́vamā́nyàḥ
pavítreṇaivaìnaṃ
punanti
//
Verse: 11
Sentence: a
tisr
́
̥̄bhistisṛbhiḥ
pā́vayanti
/
Sentence: b
tráyo
vaí
prā́ṇā́ḥ
prā́ṇá
udā́nó
vyā́nas
taír
evaìnaṃ
punanti
//
Verse: 12
Sentence: a
navábhiḥ
pā́vayanti
/
Sentence: b
náva
vaí
prā́ṇā́ḥ
prā́ṇaír
evaìnaṃ
punanti
prā́ṇéṣu
punáḥ
pūtáṃ
prátiṣṭhā́payanti
//
Verse: 13
Sentence: a
pavítreṇa
pā́vayanti
/
Sentence: b
ajā́vikásya
vā́
etád
rūpáṃ
yát
pavítram
ajā́vikénaivaìnaṃ
punanti
//
Verse: 14
Sentence: a
vā́lena
pā́vayanti
/
Sentence: b
go'śvásya
vā́
etád
rūpáṃ
yád
vā́lo
go'śvénaivaìnaṃ
punanti
//
Verse: 15
Sentence: a
híraṇyena
pā́vayanti
/
Sentence: b
devā́nā́ṃ
vā́
etád
rūpáṃ
yád
dhíraṇyaṃ
devā́nā́m
evaìnaṃ
rūpéṇa
punanti
//
Verse: 16
Sentence: a
súrayā́
pā́vayanti
/
Sentence: b
súrā́
hí
pūtā́
pūtáyaivaìnaṃ
punanti
tád
yáthā́
súrā́
pūyámā́nā́
bálasena
vivicyáta
evám
evaìtád
yájamā́naḥ
sárvasmā́t
pā́pmáno
nímucyate
yá
eváṃ
vidvā́nt
sautrā́maṇyā́
yájate
yó
vaitád
eváṃ
véda
//
Verse: 17
Sentence: a
tád
ā́huḥ
/
Sentence: b
yā́jayitávyaṁ
sautrā́maṇyā́3
ná
yā́jayitávyā́3m
íty
ánantarā́yaṁ
hy
èvā̀smā́t
sárvaṃ
pā́pmā́nam
apaghnántī́ti
tád
u
ha
smā́ha
revóttarā́
sthapátiḥ
pā́ṭaváś
cā́kró
'pi
pradā́naṃ
pradā́ya
yā́jayitávyam
evā̀tmā́
vaí
yajñásya
yájamā́nó
'ṅgā́ny
ṛtvíjo
yátra
vā́
ā́tmā́
pūtáḥ
pūtā́ni
tatrā́ṅgā́ny
ubháya
evá
punáta
ubháye
pā́pmā́nam
ápaghnate
tásmā́d
ápa
pradā́naṃ
pradā́ya
yajayitávyam
evéti
//
Verse: 18
Sentence: a
pitṛlokáṃ
vā́
etè
'nvávayanti
/
Sentence: b
yé
dákṣiṇe
'gnaú
cáranty
ā́jyā́hutíṃ
juhoti
yajñó
vā́
ā́jyaṃ
yajñā́d
evá
yajñé
prátitiṣṭhanti
//
Verse: 19
Sentence: a
sá
juhoti
/
Sentence: b
yé
samā́nā́ḥ
sámanasaḥ
pitáro
yamarā́jye
téṣā́ṃ
lokáḥ
svadhā́
námo
yajñó
devéṣu
kalpatā́m
íti
pitq
;n
evá
yamé
páridadā́ty
átho
pitṛlokám
evá
jayati
sárve
yajñopavītā́ni
kṛtvóttaram
agním
upasamā́yanty
ayáṃ
vaí
loká
úttaro
'gnír
asmínn
evá
loké
prátitiṣṭhanty
ā́jyā́hutíṃ
juhoti
yájñó
vā́
ā́jyaṃ
yajñā́d
evá
yajñé
prátitiṣṭhanti
//
Verse: 20
Sentence: a
sá
juhoti
/
Sentence: b
yé
samā́nā́ḥ
sámanaso
jīvā́
jīvéṣu
mā́makā́ḥ
/
Sentence: c
teṣā́ṁ
śrī́r
máyi
kalpatā́m
asmíṃ
loké
śatáṁ
sámā́
íti
svā́nā́m
evá
śríyam
ávarunddhé
'tho
jyogjīvā́tum
evaìṣu
dadhā́ti
páyaḥ
samanvā́rabdheṣu
juhoti
prā́ṇó
vā́
ánnaṃ
páyaḥ
prā́ṇá
evā̀nnā́dye
'ntatáḥ
prátitiṣṭhanti
//
Verse: 21
Sentence: a
sá
juhoti
/
Sentence: b
dvé
sṛtī́
aśṛṇavaṃ
pitqṇā́m
ahám
íti
dvé
vā́vá
sṛtī́
íty
ā́hur
devā́nā́ṃ
caivá
pitqṇā́ṃ
céti
tā́bhyā́m
idáṃ
víśvam
éjat
sámetī́ti
tā́bhyā́ṁ
hòdáṁ
sarvám
éjat
saméti
yád
antarā́
pitáraṃ
mā́táraṃ
céty
asaú
vaí
pitèyáṃ
mā́tā̀bhyā́m
evá
pitq
;n
devalokám
ápinayaty
ekā́kī́
hutocchiṣṭáṃ
bhakṣayaty
ekadhaìvá
śríyam
ā́tmán
dhatte
śrī́r
hí
páyaḥ
//
Verse: 22
Sentence: a
sá
bhakṣayati
/
Sentence: b
idáṁ
havíḥ
prajánanaṃ
me
astv
íti
prajánanaṁ
hí
yádi
páyo
yádi
sómo
dáśavīram
íti
prā́ṇā́
vaí
dáśa
vīrā́ḥ
prā́ṇā́n
evā̀tmán
dhatte
sárvagaṇam
íty
áṅgā́ni
vaí
sárve
gaṇā́
áṅgā́ny
evā̀tmán
dhatte
svastáya
ā́tmasanī́ty
ā́tmā́nam
evá
sanoti
prajā́sanī́ti
prajā́m
evá
sanoti
paśusanī́ti
paśūn
evá
sanoti
lokasanī́ti
lokā́ya
vaí
yajate
námevá
jayaty
abhayasanī́ti
svargó
vaí
lokó
'bhayaṁ
svargá
evá
lokè
'ntatáḥ
prátitiṣṭhaty
agníḥ
prajā́ṃ
bahulā́ṃ
me
karotv
ánnaṃ
páyo
réto
'smā́su
dhattéti
tád
yá
evaìnam
eté
yā́jáyanti
tā́n
etád
ā́haitán
máyi
sárvaṃ
dhattéti
híraṇyena
mā́rjayante
'mr
́
̥̄taṃ
vaí
híraṇyam
amr
́
̥̄ta
evā̀ntataḥ
prátitiṣṭhanti
//
Paragraph: 2
Verse: 1
Sentence: a
prajā́patir
yajñám
asṛjata
/
Sentence: b
tám
ā́harat
ténā́yajata
téneṣṭvā́
riricā́ná
ivā́manyata
sá
etáṃ
yajñakratúm
apaśyat
sautrā́maṇī́ṃ
ténā́yajata
táto
vaí
sá
púnar
ā́pyā́yata
ricyáta
iva
vā́
eṣá
yáḥ
sómena
yájate
vī̀va
hy
àsya
vittáṃ
védo
háranti
//
Verse: 2
Sentence: a
sómeneṣṭvā́
sautrā́maṇyā́
yajeta
/
Sentence: b
yáthā́
dhénur
dugdhā́
púnar
ā́pyā́yetaiváṁ
haivá
púnar
ā́pyā́yata
ā́
prajáyā́
paśúbhiḥ
pyā́yate
práty
asmíṃ
loké
tiṣṭhaty
abhí
svargáṃ
lokáṃ
jayati
yá
eváṃ
vidvā́nt
sautrā́maṇyā́
yájate
yó
vaitád
eváṃ
véda
//
Verse: 3
Sentence: a
tád
dhaitát
papracha
/
Sentence: b
súplā́
sā́rñjayáḥ
pratīdarśamaibhā́vataṃ
yán
ná
dīkṣáyeva
dī́kṣate
ná
somā́ṁśáva
iva
nyupyánté
'tha
katháṁ
sautrā́maṇī́
somayajñó
bhavatī́ti
//
Verse: 4
Sentence: a
sá
hovā́ca
/
Sentence: b
śíro
vā́
etád
yajñásya
yád
vratám
ā́tmā́
dīkṣaìtát
khálu
vaí
vratásya
rūpáṃ
yát
satyám
etád
dīkṣā́yai
yác
chraddhā́
máno
yájamā́nasya
rūpáṃ
vā́g
yajñásyeti
//
Verse: 5
Sentence: a
sá
yád
vā́cā́
vratám
upaíti
/
Sentence: b
ā́tmány
evaìtád
yajñásya
śíraḥ
prátidadhā́ti
satyáṁ
śraddhā́yā́ṃ
dadhā́ti
yájamā́naṃ
yajñé
//
Verse: 6
Sentence: a
tásmā́d
etásya
yajñásya
/
Sentence: b
vratám
evá
dīkṣā́
vr
́
̥̄ṣo
vaí
vratáṃ
yóṣā́
dīkṣā́
vr
́
̥̄ṣā́
satyáṃ
yóṣā́
śraddhā́
vr
́
̥̄ṣā́
máno
yóṣā́
vā́g
vr
́
̥̄ṣā́
pátnyai
yájamā́nas
tásmā́d
yátraivá
pátis
tátra
jā́yā́tho
yajñamukhá
evá
tán
mithunā́ni
karoti
prájā́tyai
//
Verse: 7
Sentence: a
eté
khálu
vā́
etásya
yajñásya
/
Sentence: b
somā́ṁśáva
íty
ā́hur
yác
cháṣpā́ṇi
tókmā́ni
lā́jā́
íti
//
Verse: 8
Sentence: a
prā́taḥsavanásyaitád
rūpám
/
Sentence: b
yác
cháṣpā́ṇy
ayáṃ
vaí
lokáḥ
prā́taḥsavanáṁ
sá
ā́śviná
ā́śvinéna
páyasā́
prathamā́ṁ
rā́triṃ
páriṣiñcati
svénaivaìnam
etál
lokéna
sváyā́
devátayā́
svéna
rūpéṇa
prā́taḥsavanéna
sámardhayati
//
Verse: 9
Sentence: a
mā́dhyandinasyaitát
sávanasya
rūpám
/
Sentence: b
yát
tókmā́ny
antárikṣaṃ
vaí
mā́dhyandinaṁ
savanáṃ
tát
sā́rasvatáṁ
sā́rasvaténa
páyasā́
dvitī́yā́ṁ
rā́triṃ
páriṣiñcati
svénaivaìnam
etál
lokéna
sváyā́
devátayā́
svéna
rūpéṇa
mā́dhyandinena
sávanena
sámardhayati
//
Verse: 10
Sentence: a
tṛtīyasavanásyaitád
rūpám
/
Sentence: b
yál
lā́jā́
dyaúr
vaí
tṛtīyasavanáṁ
saindryaìndréṇa
páyasā́
tṛtī́yā́ṁ
rā́triṃ
páriṣiñcati
svénaivaìnam
etál
lokéna
sváyā́
devátayā́
svéna
rūpéṇa
tṛtīyasavanéna
sámardhayati
//
Verse: 11
Sentence: a
ékasyai
dugdhéna
/
Sentence: b
prathamā́ṁ
rā́triṃ
páriṣiñcati
dváyor
dugdhéna
dvitī́yā́ṃ
tisṛṇā́ṃ
dugdhéna
tṛtī́yā́ṃ
yathā́rūpám
evaìnaṃ
yathā́devatáṁ
sávanaiḥ
sámardhayati
//
Verse: 12
Sentence: a
párītó
ṣiñcatā́
sutám
íti
/
Sentence: b
páriṣiñcati
sutyā́yai
sómo
yá
uttamáṁ
havir
íty
uttamáṃ
vā́
etád
dhavír
yát
sóma
uttamám
evaìnaṁ
havíṣ
karoti
dadhanvā́
yó
náryo
apsv
àntaréty
adbhíś
ca
hy
èṣó
'ntareṇa
ca
sūyáte
suṣā́va
sómam
ádribhir
íty
ádribhir
vaí
sómaḥ
sūyaté
'dribhir
evaìnaṁ
sunoti
somasutyā́yai
//
Verse: 13
Sentence: a
tád
ā́huḥ
/
Sentence: b
ubháyor
vā́
etád
rūpáṁ
sutásya
cā́sutasya
va
yát
sautrā́maṇy
àpā́m
eṣá
óṣadhīnā́ṁ
ráso
yát
páyas
tát
sutásya
rūpám
ánnasyaiṣá
ráso
yát
parisrút
tád
ā́sutasya
rūpám
ubhā́bhyā́m
evaìnaṁ
savā́bhyā́ṁ
sunóty
ubhā́bhyā́ṁ
savā́bhyā́m
ávarunddhe
//
Verse: 14
Sentence: a
tád
ā́huḥ
/
Sentence: b
yád
grā́vabhiḥ
sómaḥ
sūyáté
'tha
katháṁ
sautrā́maṇī́ti
praiṣā́prī́bhir
íti
brūyā́d
bā́rhatā́
vaí
praiṣā́
bā́rhatā́
grā́vā́ṇo
grā́vabhir
vaí
sómaḥ
sūyate
grā́vabhir
evaìnaṁ
sunoti
somasutyā́yai
//
Verse: 15
Sentence: a
sárve
páyasvanto
bhavanti
/
Sentence: b
páyasā́
hí
sūyáte
sárve
sómavanto
bhavanti
somarūpátā́yai
sárve
parisrúnmanto
bhavanti
parisrútā́
hí
sūyáte
sárve
ghṛtávanto
bhavanty
etád
vaí
pratyákṣā́d
yajñarūpáṃ
yád
ghṛtáṃ
pratyákṣā́d
evaìnaṃ
yajñarūpáṃ
karoti
sárve
mádhumanto
bhavanty
etád
vaí
pratyákṣā́t
somarūpáṃ
yán
mádhu
pratyákṣā́d
evaìnaṁ
somarūpáṃ
karoti
//
Verse: 16
Sentence: a
sárva
ā́śvinā́
bhavanti
/
Sentence: b
bhaíṣajyā́ya
sárve
sā́rasvatā́
annā́dyasyevā́varuddhyai
sárva
aindrā́
indriyásyaivá
vīryàsyā́varuddhyai
//
Verse: 17
Sentence: a
yád
v
evá
sárva
ā́śvinā́
bhávanti
/
Sentence: b
sárve
sā́rasvatā́ḥ
sárva
aindrā́
etā́
vā́
etáṃ
devátā́
ágre
yajñáṁ
sámabharaṃs
tā́bhir
evaìnaṁ
sámbharaty
átho
etā́
evaìtád
devátā́
bhā́gadhéyena
sámardhayati
//
Verse: 18
Sentence: a
sáṃtatā́
yā́jyā́puro'nuvā́kyā̀
bhavanti
/
Sentence: b
samā́nadevátyā́ḥ
prajā́nā́ṁ
sáṃtatyā́
ávyavacchedā́ya
sárvā́
ā́śvinyò
bhávanti
sárvā́ḥ
sā́rasvatyàḥ
sárvā́
aindryàḥ
samā́nī́
bandhútā́
//
Verse: 19
Sentence: a
anuṣṭúbha
ā́priyò
bhavanti
vā́gvā́
anuṣṭúbvā́cò
vaí
sómaḥ
sūyate
vā́caìvaìnaṁ
sunoti
somasutyā́yai
sárvā́
ā́śvinyò
bhávanti
sárvā́ḥ
sā́rasvatyàḥ
sárvā́
aindryàḥ
samā́nī́
bandhútā́
//
Verse: 20
Sentence: a
jā́gatā́
anupraiṣā́
bhavanti
/
Sentence: b
iyáṃ
vaí
jágatyanáyā́
vaí
sómaḥ
sūyate
'náyaivaìnaṁ
sunoti
somasutyā́yai
sárva
ā́śvinā́
bhávanti
sárve
sā́rasvatā́ḥ
sárva
aindrā́ḥ
samā́nī́
bandhútā́
//
Verse: 21
Sentence: a
sá
vā́
eṣá
pratyákṣā́t
somayajñá
evá
yát
sautrā́maṇī́
/
Sentence: b
táṃ
yády
ekā́kī́
yájamā́no
bhakṣáyed
íṣṭir
vaivá
syā́t
paśubandhó
vā́
sárva
ṛtvíjo
bhakṣayanti
sárve
vā́
ṛtvíjaḥ
sómaṃ
bhakṣayanti
somarūpátā́yai
//
Verse: 22
Sentence: a
ā́śvinám
adhvaryávo
bhakṣayanti
/
Sentence: b
aśvinaú
vaí
devā́nā́m
adhvaryū́
svám
evaìtád
bhā́gadhéyahṁ
svá
ā́yátane
bhakṣayanti
//
Verse: 23
Sentence: a
sā́rasvatáṁ
hótā́
brahmā́
maitrā́varuṇáḥ
/
Sentence: b
vā́g
vaí
yajñásya
hótā́
hr
́
̥̄dayaṃ
brahmā́
máno
maitrā́varuṇáḥ
svám
evaìtád
bhā́gadhéyahṁ
svá
ā́yátane
bhakṣayanti
//
Verse: 24
Sentence: a
aindráṃ
yájamā́no
bhakṣayati
/
Sentence: b
aindró
vā́
eṣá
yajñó
yát
sautrā́maṇī́ndrā́yatana
eṣá
etárhi
yó
yájate
svám
evaìtád
bhā́gadhéyaṁ
svá
ā́yátane
bhakṣayati
//
Verse: 25
Sentence: a
cákṣur
vā́
ā́śvinó
gráhaḥ
/
Sentence: b
prā́ṇáḥ
sā́rasvató
vā́g
aindrá
ā́śvinā́t
sā́rasvaté
'vanayati
cákṣur
evā̀sya
tát
prā́ṇaíḥ
sáṃdadhā́ti
sā́rasvatā́d
aindré
prā́ṇā́n
evā̀sya
tád
vā́cā́
sáṃdadhā́ty
átho
prā́ṇā́n
evā̀sya
tád
vā́cí
prátiṣṭhā́payati
tásmā́t
sárve
prā́ṇā́
vā́cí
prátiṣṭhitā́ḥ
//
Verse: 26
Sentence: a
tráya
ā́śvináṃ
bhakṣayanti
/
Sentence: b
adhvaryúḥ
pratiprasthā́tā́gnīdhras
trivr
́
̥̄d
vā́
idáṃ
cákṣuḥ
śukláṃ
kṛṣṇáṃ
kanī́nakā́
yathā́rūpám
evā̀smiṃś
cákṣur
dadhā́ti
//
Verse: 27
Sentence: a
tráyaḥ
sā́rasvatáṁ
/
Sentence: b
hótā́
brahmā́
maitrā́varuṇás
tredhā́vihitó
vā́
ayáṃ
prā́ṇáḥ
prā́ṇá
udā́nó
vyā́ná
íti
yathā́rūpám
evā̀smin
prā́ṇáṃ
dadhā́ti
//
Verse: 28
Sentence: a
ekā́kyaìndraṃ
yájamā́no
bhakṣayati
/
Sentence: b
ekadhā́
vā́
eṣā́
prā́ṇā́nā́ṁ
śrī́r
yád
vā́g
ekadhaìvá
vā́caṁ
śríyam
ā́tmán
dhatte
tásmā́t
sautrā́maṇyèjā́ná
ekadhā́
svā́nā́ṁ
śréṣṭho
bhavaty
átho
yá
evám
etád
véda
//
Verse: 29
Sentence: a
ṛtávo
vā́
ṛtvíjaḥ
/
Sentence: b
mā́sā́
bhakṣā́ḥ
ṣáḍ
ṛtvíjo
bhakṣayanti
ṣáḍ
vā́
ṛtáva
ṛtvígbhir
evàrtū́n
ávarunddhe
//
Verse: 30
Sentence: a
dvā́daśa
bhakṣā́
bhavanti
/
Sentence: b
dvā́daśa
mā́sā́
bhakṣaír
evá
mā́sā́n
ávarunddhe
púnaḥpunar
abhinirvártam
ṛtvíjo
bhakṣayanti
tásmā́d
ṛtávaś
ca
mā́sā́ś
cā́nyò'nyám
abhinívartante
//
Verse: 31
Sentence: a
tráyodaśaṃ
yájamā́no
bhakṣayati
/
Sentence: b
yó
ha
vā́
eṣá
trayodaśo
mā́sa
eṣá
evá
pratyákṣā́t
saṃvatsará
etám
evā̀ptvā́varunddhe
sá
vā́
eṣá
saṃvatsará
evá
yát
sautrā́maṇī́
téna
sárvaṃ
jáyati
sárvam
ávarunddhe
//
Verse: 32
Sentence: a
tráyaḥ
paśávo
bhavanti
/
Sentence: b
tráyo
vā́
imé
lokā́
imā́n
evá
taír
lokā́n
ávarunddha
imám
evá
lokám
ā́śvinénā́ntárikṣaṁ
sā́rasvaténa
dívam
aindréṇa
yathā́rūpám
evá
yathā́devatám
imā́ṃ
lokā́n
jáyati
cā́va
ca
runddhe
//
Verse: 33
Sentence: a
tráyaḥ
puroḍā́śā́
bhavanti
/
Sentence: b
tráyo
vā́
ṛtáva
ṛtū́n
evaìtaír
ávarunddhe
grīṣmám
evaìndréṇa
varṣā́ḥ
sā́vitréṇa
hemantáṃ
vā́ruṇéna
yathā́rūpám
evá
yayā́devatám
ṛtū́n
jáyati
cā́va
ca
runddhe
//
Verse: 34
Sentence: a
ṣáḍ
gráhā́
bhavanti
/
Sentence: b
ṣáḍ
vā́
ṛtáva
ṛtū́n
evaìtaír
ávarunddhe
vasantagrīṣmā́v
evā̀śvinā́bhyā́ṃ
varṣā́śaradaú
sā́rasvatā́bhyā́ṁ
hemantaśiśirā́v
aindrā́bhyā́ṃ
yathā́rūpám
evá
yathā́devatám
ṛtū́n
jáyati
cā́va
ca
runddhe
//
Verse: 35
Sentence: a
sáṃtatā́
yā́jyā́puro'nuvā́kyā̀
bhavanti
/
Sentence: b
samā́nadevátyā́
ṛtū́nā́ṁ
sáṃtatyā́
ávyavacchedā́ya
sárvā́ḥ
puro'nuvā́kyā̀
bhávanti
sárvā́
yā́jyā̀s
tásmā́d
ṛtávaḥ
sárve
párā́ñcaḥ
sárve
pratyáñcaḥ
sárvā́ḥ
prathamā́
bhávanti
sárvā́
madhyamā́ḥ
sárvā́
uttamā́s
tásmā́d
ṛtávaḥ
sárve
prathamā́ḥ
sárve
madhyamā́ḥ
sárva
uttamā́ḥ
sárveṣā́ṃ
gráhā́ṇā́ṃ
dvé
yā́jyā́puro'nuvā́kyè
bhavato
'horā́tráyos
tád
rūpám
ahorā́tré
evā́varunddhe
tásmā́d
ṛtávaś
ca
mā́sā́ś
cā́horā́tráyor
evá
prátiṣṭhitā́ḥ
//
Verse: 36
Sentence: a
sá
vā́
eṣá
saṃvatsará
evá
yát
sautrā́maṇī́
/
Sentence: b
candrámā́
evá
pratyákṣā́d
ā́dityó
yájamā́nas
tásyeyám
evá
pṛthivī́
védir
antárikṣam
uttaravedír
dyaúr
barhír
díśa
ṛtvíjo
vánaspátaya
idhmá
ā́pa
ā́jyam
óṣadhaya
ā́hutayo
'gnír
evā̀gníḥ
saṃvatsaráḥ
saṁsthā́
tád
vā́
idáṁ
sárvaṁ
saṃvatsará
evá
yád
idáṃ
kíṃ
ca
tásmā́t
sautrā́maṇyèjā́náḥ
sárvaṃ
jáyati
sárvam
ávarunddhe
//
Paragraph: 3
Verse: 1
Sentence: a
tváṣṭā́
hatáputraḥ
/
Sentence: b
abhicaraṇī́yam
ápendraṁ
sómam
ā́harat
tásyéndro
yajñaveśasáṃ
kṛtvā́
prā́sáhā́
sómam
apibat
sá
víṣvaṅ
vyā̀rchat
tásya
múkhā́t
prā́ṇébhyaḥ
śrīyaśasā́ny
ūrdhvā́ny
údakrā́maṃs
tā́ni
paśū́n
prā́viśaṃs
tásmā́t
paśávo
yáśo
yáśo
ha
bhavati
yá
eváṃ
vidvā́nt
sautrā́maṇyā̀bhiṣicyáte
//
Verse: 2
Sentence: a
táto
'smā́
etám
aśvínau
ca
sárasvatī
ca
/
Sentence: b
yajñáṁ
sámabharant
sautrā́maṇī́ṃ
bhaíṣajyā́ya
táyainam
abhyàṣiñcaṃs
táto
vaí
sá
devā́nā́ṁ
śréṣṭho
'bhavac
chréṣṭhaḥ
svā́nā́ṃ
bhavati
yá
enayā́bhiṣicyáte
//
Verse: 3
Sentence: a
kṛṣṇā́jinè
'bhíṣiñcati
/
Sentence: b
yajñó
vaí
kṛṣṇā́jináṃ
yajñá
evaìnam
etád
abhíṣiñcati
lomataś
chándā́ṁsi
vaí
lómā́ni
chándaḥsv
evaìnam
etád
abhíṣiñcati
//
Verse: 4
Sentence: a
ā́sandyā́m
abhíṣiñcati
/
Sentence: b
ā́sandīsád
vaí
sā́mrā́jyaṁ
sā́mrā́jyenaivaìnaṁ
sā́mrā́jyaṃ
gamayati
//
Verse: 5
Sentence: a
aúdumbarī
bhavati
/
Sentence: b
ū́rg
vā́
udumbára
ūrjy
èvā́dhyabhiṣicyate
jā́nusamitā́
bhavati
jā́nusaṃmito
vā́
ayáṃ
lokò
'smā́
u
vaí
lokā́ya
kṣatríyo
'bhíṣicyate
kṣatrám
u
vā́
eṣá
bhavati
yáḥ
sautrā́maṇyā̀bhiṣicyáte
tásmā́j
jā́nusaṃmitā́parimitā́
tiráścī
//
Verse: 6
Sentence: a
rā́ṣṭráṃ
vā́
ā́sandī́
/
Sentence: b
áparimitasamṛddham
u
vaí
rā́ṣṭráṃ
múñjavivayanā́
bhavati
yajñíyā́
hí
múñjā́
dvā́
úttarasyā́ṃ
védyā́ṃ
pā́dau
bhávato
dvaú
dákṣiṇasyā́m
ayáṃ
vaí
loká
úttarā́
védir
dákṣiṇā́
pitṛlokás
tád
enam
ubháyor
lokáyor
ádhy
abhíṣiñcati
//
Verse: 7
Sentence: a
etád
dha
sma
vaí
tád
vidvā́n
ā́ha
/
Sentence: b
gaúrīvitiḥ
śā́ktyáḥ
kṣatrám
ivā́ha
kíla
vayám
amúṣmiṃ
loké
bhavitā́
sma
íti
śáśvad
dhā́smā́
ṛṣabhó
yā́jñaturáḥ
próvā́ca
śviknā́nā́ṁ
rā́jā́
//
Verse: 8
Sentence: a
sá
ā́sandī́m
ā́stṛṇā́ti
/
Sentence: b
kṣatrásya
yónir
asi
kṣatrásya
nā́bhir
asī́ti
kṣatrásya
vā́
eṣā́
yóniḥ
kṣatrásya
nā́bhiḥ
//
Verse: 9
Sentence: a
áthainā́ṃ
kṛṣṇā́jinénā́stṛṇā́ti
/
Sentence: b
mā́
tvā́
híṁsīn
mā́
mā́
hiṁsīr
íti
yajñó
vaí
kṛṣṇā́jináṃ
yajñásya
caivā̀tmánaś
cā́hiṁsā́yai
//
Verse: 10
Sentence: a
áthā́dhirohati
/
Sentence: b
vā́ruṇyàrcā́
váruṇo
vaí
devā́nā́ṁ
rā́jā́
sváyaivaìnam
etád
devátayā́bhíṣiñcati
níṣasā́da
dhṛtávrato
váruṇaḥ
pastyā̀sv
ā́
/
Sentence: c
sā́mrā́jyā́ya
sukrátur
íti
//
Verse: 11
Sentence: a
átha
suvarṇarajataú
rukmaú
vyúpā́syati
/
Sentence: b
mṛtyóḥ
pā́hi
vidyót
pā́hī́ti
vr
́
̥̄ṣṭir
vaí
virā́ṭ
tásyā́
eté
ghoré
tanvaù
vidyúc
ca
hrā́dúniś
ca
tátaḥ
suvárṇa
evá
rukmó
vidyúto
rūpáṁ
rajató
hrā́dúnes
tā́bhyā́m
evā̀smai
devátā́bhyā́ṁ
śárma
yachati
tásmā́t
sautrā́maṇyèjā́násyaitā́bhyā́ṃ
devátā́bhyā́ṃ
ná
śaṅkā́
bhavaty
átho
yá
evám
etád
véda
//
Verse: 12
Sentence: a
paśūnā́ṃ
vásayā́bhíṣiñcati
/
Sentence: b
śrī́r
vaí
paśūnā́ṃ
vásā́
śriyaìvaìnam
etát
paśūnā́ṁ
rásenā́bhíṣiñcaty
átho
paramáṃ
vā́
etád
annā́dyaṃ
yád
vásā́
paraméṇaivaìnam
etád
annā́dyenā́bhíṣiñcati
//
Verse: 13
Sentence: a
śaphagrahā́
bhavanti
/
Sentence: b
śaphaír
vaí
paśávaḥ
prátitiṣṭhanti
pratiṣṭhā́m
evaìnaṃ
gamayati
tráyastriṁśad
gráhā́
bhavanti
tráyastriṁśad
vaí
sárvā́
devátā́ḥ
sárvā́bhir
evaìnam
etád
devátā́bhir
abhíṣiñcati
jágatībhir
juhoti
jā́gatā́
vaí
paśávo
jágatyaivā̀smai
paśū́n
ávarunddhe
ṣoḍaśábhir
ṛgbhír
juhoti
ṣoḍaśakalā́
vaí
paśávo
'nukalám
evā̀smin
chríyaṃ
dadhati
//
Verse: 14
Sentence: a
sī́sena
tántraṃ
mánasā́
manīṣíṇa
íti
/
Sentence: b
dvaúdvau
samā́saṁ
hutvā́
sáte
saṁsravā́nt
samávanayaty
ahorā́trā́ṇy
evaìtád
ardhamā́sā́n
mā́sā́n
ṛtū́nt
saṃvatsaré
prátiṣṭhā́payati
tā́nīmā́ny
ahorā́trā́ṇy
ardhamā́sā́
mā́sā́
ṛtávaḥ
saṃvatsaré
prátiṣṭhitā́ḥ
//
Verse: 15
Sentence: a
vaitasáḥ
sáto
bhavati
/
Sentence: b
apsúyonir
vaí
vetasá
ā́po
vaí
sárvā́
devátā́ḥ
sárvā́bhir
evaìnam
etád
devátā́bhir
abhíṣiñcati
//
Verse: 16
Sentence: a
sarvasurabhy
ùnmárdanaṃ
bhavati
/
Sentence: b
paramó
vā́
eṣá
gandhó
yát
sarvasurabhy
ùnmárdanaṃ
gandhénaivaìnam
etád
abhíṣiñcati
//
Verse: 17
Sentence: a
purástā́d
pratyáṅṅ
abhíṣiñcati
/
Sentence: b
purástā́d
dhí
pratyág
ánnam
adyáte
śīrṣatáḥ
śīrṣató
hy
ánnam
adyáta
ā́
múkhā́d
anvávasrā́vayati
múkhena
hy
ánnam
adyáte
sarvátaḥ
parikrā́maṁ
sárvā́bhya
evā̀sminn
etád
digbhyò
'nnā́dyaṃ
dadhā́ti
tásmā́t
sautramaṇyèjā́násya
sárvā́su
dikṣv
ànnā́dyam
ávaruddhaṃ
bhavaty
átho
yá
evám
etád
véda
//
Verse: 18
Sentence: a
ā́śvinéna
prathaména
yájuṣā́bhíṣiñcati
/
Sentence: b
átha
sā́rasvatenā́thaindréṇaitā́bhir
evaìnam
etád
devátā́bhir
abhíṣiñcati
táṁ
haíka
etā́bhiś
ca
devátā́bhir
abhiṣiñcánti
bhū́r
bhúvaḥ
svàr
íty
etā́bhir
u
ca
vyā́hṛtibhir
etā́
vaí
vyā́hṛtaya
idáṁ
sárvaṃ
tád
enam
anéna
sárveṇā́bhíṣiñcā́ma
íti
ná
táthā́
kuryā́d
etā́bhir
evaìnaṃ
devátā́bhir
abhíṣiñced
etā́
u
hy
èvá
devátā́
idáṁ
sárvam
//
Verse: 19
Sentence: a
purástā́t
sviṣṭakr
́
̥̄to
'bhíṣiñcati
/
Sentence: b
kṣatráṃ
vaí
sviṣṭakr
́
̥̄t
kṣatréṇaivaìnam
etád
abhíṣiñcaty
antarā́
vánaspátiṃ
ca
sviṣṭakr
́
̥̄taṃ
cā́bhíṣiñcati
sómo
vaí
vánaspátir
agníḥ
sviṣṭakr
́
̥̄d
agnīṣómā́bhyā́m
evaìnam
etát
parigr
́
̥̄hyā́bhíṣiñcati
tásmā́d
yé
caitád
vidúr
yé
ca
ná
tá
ā́huḥ
kṣatríyo
vā́vá
kṣatríyasyā́bhiṣektéti
//
Verse: 20
Sentence: a
áthainaṃ
jā́numā́tré
dhā́rayanti
/
Sentence: b
átha
nā́bhimā́tré
'tha
mukhamā́trá
eṣv
èvā̀smā́
etál
lokéṣv
ā́yátanā́ni
kalpayaty
abhiṣekó
vā́
eṣá
yád
vā́japéyam
abhiṣekáḥ
sautrā́maṇī́
tád
yáthaivā̀dó
vā́japéye
yū́paṁ
róhati
tád
evaìtád
rūpáṃ
kriyate
//
Verse: 21
Sentence: a
tád
ā́huḥ
/
Sentence: b
prèva
vā́
eṣò
'smā́l
lokā́c
cyavate
yáḥ
sautrā́maṇyā̀bhiṣicyáta
íti
kṛṣṇā́jiné
pratyávarohati
yajñó
vaí
kṛṣṇā́jináṃ
yajñá
evā̀ntatáḥ
prátitiṣṭhati
//
Verse: 22
Sentence: a
práti
kṣatré
práti
tiṣṭhā́mi
rā́ṣṭrá
íti
/
Sentence: b
kṣatrá
evá
rā́ṣṭré
prátitiṣṭhati
kṣatrā́d
rā́ṣṭrā́d
áprabhraṁśā́ya
práty
áśveṣu
práti
tiṣṭhā́mi
góṣv
íti
go'śvá
evá
prátitiṣṭhait
go'śvā́d
áprabhraṁśā́ya
práty
áṅgeṣu
práti
tiṣṭhā́my
ā́tmánn
íty
áṅgeṣv
evā̀tmán
prátitiṣṭhaty
áṅgebhya
ā́tmánó
'prabhraṁśā́ya
práti
prā́ṇéṣu
prátitiṣṭhā́mi
puṣṭá
íti
prā́ṇéṣv
evá
puṣṭé
prátitiṣṭhati
prā́ṇébhyaḥ
puṣṭā́d
áprabhraṁśā́ya
práti
dyā́vā́pṛthivyóḥ
prátitiṣṭhā́mi
yajñá
íti
tád
anáyor
dyā́vā́pṛthivyóḥ
prátitiṣṭhati
yáyor
idáṁ
sárvam
ádhi
//
Verse: 23
Sentence: a
átha
sā́ma
gā́yati
/
Sentence: b
kṣatráṃ
vaí
sā́ma
kṣatréṇaivaìnam
etád
abhíṣiñcaty
átho
sā́mrā́jyaṃ
vaí
sā́ma
sā́mrā́jyenaivaìnaṁ
sā́mrā́jyaṃ
gamayati
sárveṣā́ṃ
vā́
eṣá
védā́nā́ṁ
ráso
yát
sā́ma
sárveṣā́m
evaìnam
etád
védā́nā́ṁ
rásenā́bhíṣiñcati
//
Verse: 24
Sentence: a
bṛhatyā́ṃ
gā́yati
/
Sentence: b
bṛhatyā́ṃ
vā́
asā́v
ā́dityáḥ
śriyā́ṃ
pratiṣṭhā́yā́ṃ
prátiṣṭhitas
tapati
bṛhatyā́m
evaìnam
etác
chriyā́ṃ
pratiṣṭhā́yā́ṃ
prátiṣṭhā́payati
//
Verse: 25
Sentence: a
aindryā́ṃ
bṛhatyā́ṃ
gā́yati
/
Sentence: b
aindró
vā́
eṣá
yajñó
yát
sautrā́maṇī́ndrā́yatana
eṣá
etárhi
yó
yájate
svá
evaìnam
etád
ā́yátane
'bhíṣiñcati
//
Verse: 26
Sentence: a
átha
yásmā́t
saṁśā́nā́ni
nā́ma
/
Sentence: b
etaír
vaí
sā́mabhir
devā́
índram
indriyā́ya
vīryā̀ya
sámaśyaṃs
tátho
evaìtám
ṛtvíjo
yájamā́nam
etaír
evá
sā́mabhir
indriyā́ya
vīryā̀ya
sáṁśyanti
saṁśrávase
viśrávase
stayáśravase
śrávas
íti
sā́mā́ni
bhavanty
eṣv
èvaìnam
etál
lokéṣu
śrā́vayanti
cáturnidhanaṃ
bhavati
cátasro
vaí
díśaḥ
sarvā́sv
evaìnam
etád
dikṣú
prátiṣṭhā́payanti
sárve
nidhánam
upā́vayanti
saṃvidā́nā́
evā̀smiñ
chríyaṃ
dadhati
//
Verse: 27
Sentence: a
tád
ā́huḥ
/
Sentence: b
yád
etát
sā́ma
gīyáté
'tha
kvaìtásya
sā́man
uktháṃ
kā́
pratiṣṭhā́
vyr̥̀ddhaṁ
hí
tád
yát
stutám
ánanuśastam
íti
//
Verse: 28
Sentence: a
trayā́
devā́
ékā́daśéti
/
Sentence: b
etád
vā́
etásya
sā́mna
ukthám
eṣá
pratiṣṭhā́
//
Verse: 29
Sentence: a
átho
trayā́
devā́
ékā́daśeti
trayastriṁśáṃ
gráhaṃ
juhoti
trayā́
hí
devā́
ékā́daśa
trayastriṁśā́ḥ
surā́dhasa
íty
evaìtád
ā́ha
devásya
savitúḥ
savá
íti
devéna
savitrā́
prásūtā́
íty
evaìtád
ā́ha
devā́
devaír
avantu
méti
devā́
hy
ètáṃ
devaír
abhiṣiñcánti
//
Verse: 30
Sentence: a
prathamā́
dvitī́yair
íti
prathamā́
hy
ètáṃ
dvitī́yair
abhiṣiñcánti
dvitī́yā́s
tṛtī́yair
íti
dvitī́yā́
hy
ètáṃ
tṛtī́yair
abhiṣiñcánti
tṛtī́yā́ḥ
satyénéti
tṛtī́yā́
hy
ètáṁ
satyénā́bhiṣiñcánti
satyáṃ
yajñénéti
satyáṁ
hy
ètáṃ
yajñénā́bhiṣiñcáti
yajñó
yájurbhir
íti
yajñó
hy
ètáṃ
yájurbhir
abhiṣiñcáti
yájūṁṣi
sā́mábhir
íti
yájūṁṣi
hy
ètaṁ
sā́mabhir
abhiṣiñcánti
sā́mā́ny
ṛgbhír
íti
sā́mā́ni
hy
ètám
ṛgbhír
abhiṣiñcánty
r
́
̥̄caḥ
puro'nuvā́kyā̀bhir
íty
r
́
̥̄co
hy
ètáṃ
puro'nuvā́kyā̀bhir
abhiṣiñcánti
puro'nuvā́kyā̀
yā́jyā̀bhir
íti
puro'nuvā́kyā̀
hy
ètáṃ
yā́jyā̀bhir
abhiṣiñcánti
yā́jyā̀
vaṣaṭkā́raír
íti
yā́jyā̀
hy
ètáṃ
vaṣaṭkā́raír
abhiṣiñcánti
vaṣaṭkā́rā́
ā́hutibhir
íti
vaṣaṭkā́rā́
hy
ètám
ā́hutibhir
abhiṣiñcánty
ā́hutayo
me
kā́mā́nt
sámardhayantu
bhū́ḥ
svā́héti
tád
enam
etā́bhir
devátā́bhiḥ
paro'varám
abhiṣícyā́thā́smā́
ā́hutibhiḥ
sárvā́n
kā́mā́nt
sámardhayaty
áthartvíkṣūpahavám
iṣṭvā́
bhakṣayaty
ṛtávo
vā́
ṛtvíja
ṛtúṣv
evaìtád
upahavám
ichate
//
Verse: 31
Sentence: a
sá
bhakṣayati
/
Sentence: b
lómā́ni
práyatir
mamá
tváṅ
ma
ā́natir
ā́gatiḥ
/
Sentence: c
mā́ṁsáṃ
ma
úpanatir
vasv
ásthi
majjā́
ma
ā́natir
íti
prèva
vā́
eṣá
lokā́ṁś
ca
devátā́ś
ca
viśati
yá
sautrā́maṇyā̀bhiṣicyáte
tád
etád
avā́ntarā́m
ā́tmā́nam
úpahvayate
táthā́
kṛtsná
evá
sárvatanūḥ
sā́ṅgaḥ
sámbhavati
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.