TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 82
Previous part

Chapter: 8 
Paragraph: 1 
Verse: 1 
Sentence: a    índrasya vaí yátra /
Sentence: b    
indriyā́ṇi vīryā̀ṇi vyudákrā́maṃs tā́ni devā́ eténaivá yajñéna púnaḥ sámadadhur yát payograhā́ś ca surā́grahā́ś ca gṛhyánta indriyā́ṇy evā̀smiṃs tád vīryā̀ṇi púnaḥ sáṃdadhaty úttare 'gnaú payograhā́n juhvati śukréṇaivaìnaṃ tát somapīthéna sámardhayati //

Verse: 2 
Sentence: a    
juhoti /
Sentence: b    
súrā́vantaṃ barhiṣádaṁ suvī́ram íti súrā́vā́n vā́ eṣá barhiṣád yajñó yát sautrā́maṇī́ barhíṣaivaìnaṃ yajñéna sámardhayati yajñáṁ hinvanti mahiṣā́ námobhir íty ṛtvíjo vaí mahiṣā́ yajñó náma ṛtvígbhir evá yajñáṁ samardháyati yajñéna yájamā́naṃ dádhā́nā́ḥ sómam íti somapīthám evā̀smin dadhati diví devátā́sv íti divy èvaìnaṃ devátā́su dadhati mádeméndram íti mádā́ya vā́vá sómo mádā́ya súrobhā́v evá somamadáṃ ca surā́madáṃ cā́varunddhe yájamā́nā́ḥ svarkā́ íty arkó vaí devā́nā́m ánnam ánnaṃ yajñó yajñénaivaìnam annā́dyena sámardhayati hutvā́ bhakṣayanti sámṛddham evā̀sya tád vardhayanti //

Verse: 3 
Sentence: a    
bhakṣayati /
Sentence: b    
yám aśvínā́ námucer ā́surā́d adhī́ty aśvínau hy ètáṃ námucer adhyā́haratā́ṁ sárasvaty ásunod indriyā́yéti sárasvatī hy ètám ásunod indriyā́yemáṃ táṁ śukráṃ mádhumantam índum íti śukró vā́ eṣá mádhumā́n índur yát sómaḥ sómaṁ rā́jā́nam ihá bhakṣayā́mī́ti sóma evā̀sya rā́jā́ bhakṣitó bhavati dákṣiṇe 'gnaú surā́grahā́n juhvati pā́pmánaivaìnaṃ tád vyā́vartayanti //

Verse: 4 
Sentence: a    
juhoti /
Sentence: b    
yás te rásaḥ sámbhṛta óṣadhīṣv íty apā́ṃ ca vā́ eṣá óṣadhīnā́ṃ ca ráso yát súrā́pā́ṃ cainam etád óṣadhīnā́ṃ ca rásena sámardhayati sómasya śúṣmaḥ súrayā́ sutasyéti evá sóme śúṣmo yáḥ súrā́yā́ṃ tám evā́varunddhe téna jinva yájamā́naṃ mádenéti téna prīṇīhi yájamā́naṃ mádenéty evaìtád ā́ha sárasvatīm aśvínā́v índram agním íti devátā́bhir evá yajñáṁ samardháyati devátā́bhir yajñána yájamā́naṁ hutvā́ bhakṣayanti vyr̥̀ddham evā̀sya tát sámardhayati //

Verse: 5 
Sentence: a    
bhakṣayati /
Sentence: b    
yád átra riptáṁ rasínaḥ sutásyéti sutā́sutáyor evá rásam ávarunddhe yád índro ápibac chácībhir ítī́ndro hy ètád ápibac chácībhir aháṃ tád asya mánasā́ śivénéty áśiva iva vā́ eṣá bhakṣó yát súrā́ brā́hmaṇásya śivám evaìnam etát kṛtvā̀tmán dhatte sómaṁ rā́jā́nam ihá bhakṣayā́mī́ti sóma evā̀sya rā́jā́ bhakṣitó bhavati //

Verse: 6 
Sentence: a    
tád dhaitád anyè 'dhvaryávaḥ /
Sentence: b    
rā́janyàṃ vā́ vaíśyaṃ vā́ párikrīṇanti etád bhakṣayiṣyatī́ti tád u táthā́ kuryā́d ha vā́ etád bhakṣáyati tásya haiváṃ pitq;n pitā́mahā́n eṣá somapīthó 'nveti dákṣiṇasyaivā̀gnés trī́n áṅgā́rā́n nirvártya bahiṣparidhí tád etā́bhir vyā́hṛtibhir juhuyā́t //

Verse: 7 
Sentence: a    
pitŕ̥̄bhyaḥ svadhā́yíbhyaḥ svadhā́ náma íti /
Sentence: b    
pitq;n evá pitṛloké svadhā́yā́ṃ dadhā́ti pitā́mahébhyaḥ svadhā́yíbhyaḥ svadhā́ náma íti pitā́mahā́n evá pitā́mahaloké svadhā́yā́ṃ dadhā́ti prápitā́mahebhyaḥ svadhā́yíbhyaḥ svadhā́ náma íti prápitā́mahā́n evá prapitā́mahaloké svadhā́yā́ṃ dadhā́ti //

Verse: 8 
Sentence: a    
apá ā́nī́ya nínayati /
Sentence: b    
ákṣan pitára íty annā́dyam evaìṣu dadhā́ty ámīmadanta pitára íti madáyaty evaìnā́n átītṛpanta pitára íti tarpáyaty evaìnā́n pítaraḥ śúndhadhvam íty anupūrvám evaìnā́nt sárvā́n pā́vayati pavítraṃ vaí sautrā́maṇī́ //

Verse: 9 
Sentence: a    
tribhíḥ pavítraiḥ pā́vayanti /
Sentence: b    
tráyo vā́ imé lokā́ḥ ebhír evaìnaṃ lokaíḥ punanti //

Verse: 10 
Sentence: a    
pā́vamā́nī́bhiḥ pā́vayanti /
Sentence: b    
pavítraṃ vaí pā́vamā́nyàḥ pavítreṇaivaìnaṃ punanti //

Verse: 11 
Sentence: a    
tisŕ̥̄bhistisṛbhiḥ pā́vayanti /
Sentence: b    
tráyo vaí prā́ṇā́ḥ prā́ṇá udā́nó vyā́nas taír evaìnaṃ punanti //

Verse: 12 
Sentence: a    
navábhiḥ pā́vayanti /
Sentence: b    
náva vaí prā́ṇā́ḥ prā́ṇaír evaìnaṃ punanti prā́ṇéṣu punáḥ pūtáṃ prátiṣṭhā́payanti //

Verse: 13 
Sentence: a    
pavítreṇa pā́vayanti /
Sentence: b    
ajā́vikásya vā́ etád rūpáṃ yát pavítram ajā́vikénaivaìnaṃ punanti //

Verse: 14 
Sentence: a    
vā́lena pā́vayanti /
Sentence: b    
go'śvásya vā́ etád rūpáṃ yád vā́lo go'śvénaivaìnaṃ punanti //

Verse: 15 
Sentence: a    
híraṇyena pā́vayanti /
Sentence: b    
devā́nā́ṃ vā́ etád rūpáṃ yád dhíraṇyaṃ devā́nā́m evaìnaṃ rūpéṇa punanti //

Verse: 16 
Sentence: a    
súrayā́ pā́vayanti /
Sentence: b    
súrā́ pūtā́ pūtáyaivaìnaṃ punanti tád yáthā́ súrā́ pūyámā́nā́ bálasena vivicyáta evám evaìtád yájamā́naḥ sárvasmā́t pā́pmáno nímucyate eváṃ vidvā́nt sautrā́maṇyā́ yájate vaitád eváṃ véda //

Verse: 17 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yā́jayitávyaṁ sautrā́maṇyā́3 yā́jayitávyā́3m íty ánantarā́yaṁ hy èvā̀smā́t sárvaṃ pā́pmā́nam apaghnántī́ti tád u ha smā́ha revóttarā́ sthapátiḥ pā́ṭaváś cā́kró 'pi pradā́naṃ pradā́ya yā́jayitávyam evā̀tmā́ vaí yajñásya yájamā́nó 'ṅgā́ny ṛtvíjo yátra vā́ ā́tmā́ pūtáḥ pūtā́ni tatrā́ṅgā́ny ubháya evá punáta ubháye pā́pmā́nam ápaghnate tásmā́d ápa pradā́naṃ pradā́ya yajayitávyam evéti //

Verse: 18 
Sentence: a    
pitṛlokáṃ vā́ etè 'nvávayanti /
Sentence: b    
dákṣiṇe 'gnaú cáranty ā́jyā́hutíṃ juhoti yajñó vā́ ā́jyaṃ yajñā́d evá yajñé prátitiṣṭhanti //

Verse: 19 
Sentence: a    
juhoti /
Sentence: b    
samā́nā́ḥ sámanasaḥ pitáro yamarā́jye téṣā́ṃ lokáḥ svadhā́ námo yajñó devéṣu kalpatā́m íti pitq;n evá yamé páridadā́ty átho pitṛlokám evá jayati sárve yajñopavītā́ni kṛtvóttaram agním upasamā́yanty ayáṃ vaí loká úttaro 'gnír asmínn evá loké prátitiṣṭhanty ā́jyā́hutíṃ juhoti yájñó vā́ ā́jyaṃ yajñā́d evá yajñé prátitiṣṭhanti //

Verse: 20 
Sentence: a    
juhoti /
Sentence: b    
samā́nā́ḥ sámanaso jīvā́ jīvéṣu mā́makā́ḥ /
Sentence: c    
teṣā́ṁ śrī́r máyi kalpatā́m asmíṃ loké śatáṁ sámā́ íti svā́nā́m evá śríyam ávarunddhé 'tho jyogjīvā́tum evaìṣu dadhā́ti páyaḥ samanvā́rabdheṣu juhoti prā́ṇó vā́ ánnaṃ páyaḥ prā́ṇá evā̀nnā́dye 'ntatáḥ prátitiṣṭhanti //

Verse: 21 
Sentence: a    
juhoti /
Sentence: b    
dvé sṛtī́ aśṛṇavaṃ pitqṇā́m ahám íti dvé vā́vá sṛtī́ íty ā́hur devā́nā́ṃ caivá pitqṇā́ṃ céti tā́bhyā́m idáṃ víśvam éjat sámetī́ti tā́bhyā́ṁ hòdáṁ sarvám éjat saméti yád antarā́ pitáraṃ mā́táraṃ céty asaú vaí pitèyáṃ mā́tā̀bhyā́m evá pitq;n devalokám ápinayaty ekā́kī́ hutocchiṣṭáṃ bhakṣayaty ekadhaìvá śríyam ā́tmán dhatte śrī́r páyaḥ //

Verse: 22 
Sentence: a    
bhakṣayati /
Sentence: b    
idáṁ havíḥ prajánanaṃ me astv íti prajánanaṁ yádi páyo yádi sómo dáśavīram íti prā́ṇā́ vaí dáśa vīrā́ḥ prā́ṇā́n evā̀tmán dhatte sárvagaṇam íty áṅgā́ni vaí sárve gaṇā́ áṅgā́ny evā̀tmán dhatte svastáya ā́tmasanī́ty ā́tmā́nam evá sanoti prajā́sanī́ti prajā́m evá sanoti paśusanī́ti paśūn evá sanoti lokasanī́ti lokā́ya vaí yajate námevá jayaty abhayasanī́ti svargó vaí lokó 'bhayaṁ svargá evá lokè 'ntatáḥ prátitiṣṭhaty agníḥ prajā́ṃ bahulā́ṃ me karotv ánnaṃ páyo réto 'smā́su dhattéti tád evaìnam eté yā́jáyanti tā́n etád ā́haitán máyi sárvaṃ dhattéti híraṇyena mā́rjayante 'mŕ̥̄taṃ vaí híraṇyam amŕ̥̄ta evā̀ntataḥ prátitiṣṭhanti //

Paragraph: 2 
Verse: 1 
Sentence: a    
prajā́patir yajñám asṛjata /
Sentence: b    
tám ā́harat ténā́yajata téneṣṭvā́ riricā́ná ivā́manyata etáṃ yajñakratúm apaśyat sautrā́maṇī́ṃ ténā́yajata táto vaí púnar ā́pyā́yata ricyáta iva vā́ eṣá yáḥ sómena yájate vī̀va hy àsya vittáṃ védo háranti //

Verse: 2 
Sentence: a    
sómeneṣṭvā́ sautrā́maṇyā́ yajeta /
Sentence: b    
yáthā́ dhénur dugdhā́ púnar ā́pyā́yetaiváṁ haivá púnar ā́pyā́yata ā́ prajáyā́ paśúbhiḥ pyā́yate práty asmíṃ loké tiṣṭhaty abhí svargáṃ lokáṃ jayati eváṃ vidvā́nt sautrā́maṇyā́ yájate vaitád eváṃ véda //

Verse: 3 
Sentence: a    
tád dhaitát papracha /
Sentence: b    
súplā́ sā́rñjayáḥ pratīdarśamaibhā́vataṃ yán dīkṣáyeva dī́kṣate somā́ṁśáva iva nyupyánté 'tha katháṁ sautrā́maṇī́ somayajñó bhavatī́ti //

Verse: 4 
Sentence: a    
hovā́ca /
Sentence: b    
śíro vā́ etád yajñásya yád vratám ā́tmā́ dīkṣaìtát khálu vaí vratásya rūpáṃ yát satyám etád dīkṣā́yai yác chraddhā́ máno yájamā́nasya rūpáṃ vā́g yajñásyeti //

Verse: 5 
Sentence: a    
yád vā́cā́ vratám upaíti /
Sentence: b    
ā́tmány evaìtád yajñásya śíraḥ prátidadhā́ti satyáṁ śraddhā́yā́ṃ dadhā́ti yájamā́naṃ yajñé //

Verse: 6 
Sentence: a    
tásmā́d etásya yajñásya /
Sentence: b    
vratám evá dīkṣā́ vŕ̥̄ṣo vaí vratáṃ yóṣā́ dīkṣā́ vŕ̥̄ṣā́ satyáṃ yóṣā́ śraddhā́ vŕ̥̄ṣā́ máno yóṣā́ vā́g vŕ̥̄ṣā́ pátnyai yájamā́nas tásmā́d yátraivá pátis tátra jā́yā́tho yajñamukhá evá tán mithunā́ni karoti prájā́tyai //

Verse: 7 
Sentence: a    
eté khálu vā́ etásya yajñásya /
Sentence: b    
somā́ṁśáva íty ā́hur yác cháṣpā́ṇi tókmā́ni lā́jā́ íti //

Verse: 8 
Sentence: a    
prā́taḥsavanásyaitád rūpám /
Sentence: b    
yác cháṣpā́ṇy ayáṃ vaí lokáḥ prā́taḥsavanáṁ ā́śviná ā́śvinéna páyasā́ prathamā́ṁ rā́triṃ páriṣiñcati svénaivaìnam etál lokéna sváyā́ devátayā́ svéna rūpéṇa prā́taḥsavanéna sámardhayati //

Verse: 9 
Sentence: a    
mā́dhyandinasyaitát sávanasya rūpám /
Sentence: b    
yát tókmā́ny antárikṣaṃ vaí mā́dhyandinaṁ savanáṃ tát sā́rasvatáṁ sā́rasvaténa páyasā́ dvitī́yā́ṁ rā́triṃ páriṣiñcati svénaivaìnam etál lokéna sváyā́ devátayā́ svéna rūpéṇa mā́dhyandinena sávanena sámardhayati //

Verse: 10 
Sentence: a    
tṛtīyasavanásyaitád rūpám /
Sentence: b    
yál lā́jā́ dyaúr vaí tṛtīyasavanáṁ saindryaìndréṇa páyasā́ tṛtī́yā́ṁ rā́triṃ páriṣiñcati svénaivaìnam etál lokéna sváyā́ devátayā́ svéna rūpéṇa tṛtīyasavanéna sámardhayati //

Verse: 11 
Sentence: a    
ékasyai dugdhéna /
Sentence: b    
prathamā́ṁ rā́triṃ páriṣiñcati dváyor dugdhéna dvitī́yā́ṃ tisṛṇā́ṃ dugdhéna tṛtī́yā́ṃ yathā́rūpám evaìnaṃ yathā́devatáṁ sávanaiḥ sámardhayati //

Verse: 12 
Sentence: a    
párītó ṣiñcatā́ sutám íti /
Sentence: b    
páriṣiñcati sutyā́yai sómo uttamáṁ havir íty uttamáṃ vā́ etád dhavír yát sóma uttamám evaìnaṁ havíṣ karoti dadhanvā́ náryo apsv àntaréty adbhíś ca hy èṣó 'ntareṇa ca sūyáte suṣā́va sómam ádribhir íty ádribhir vaí sómaḥ sūyaté 'dribhir evaìnaṁ sunoti somasutyā́yai //

Verse: 13 
Sentence: a    
tád ā́huḥ /
Sentence: b    
ubháyor vā́ etád rūpáṁ sutásya cā́sutasya va yát sautrā́maṇy àpā́m eṣá óṣadhīnā́ṁ ráso yát páyas tát sutásya rūpám ánnasyaiṣá ráso yát parisrút tád ā́sutasya rūpám ubhā́bhyā́m evaìnaṁ savā́bhyā́ṁ sunóty ubhā́bhyā́ṁ savā́bhyā́m ávarunddhe //

Verse: 14 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yád grā́vabhiḥ sómaḥ sūyáté 'tha katháṁ sautrā́maṇī́ti praiṣā́prī́bhir íti brūyā́d bā́rhatā́ vaí praiṣā́ bā́rhatā́ grā́vā́ṇo grā́vabhir vaí sómaḥ sūyate grā́vabhir evaìnaṁ sunoti somasutyā́yai //

Verse: 15 
Sentence: a    
sárve páyasvanto bhavanti /
Sentence: b    
páyasā́ sūyáte sárve sómavanto bhavanti somarūpátā́yai sárve parisrúnmanto bhavanti parisrútā́ sūyáte sárve ghṛtávanto bhavanty etád vaí pratyákṣā́d yajñarūpáṃ yád ghṛtáṃ pratyákṣā́d evaìnaṃ yajñarūpáṃ karoti sárve mádhumanto bhavanty etád vaí pratyákṣā́t somarūpáṃ yán mádhu pratyákṣā́d evaìnaṁ somarūpáṃ karoti //

Verse: 16 
Sentence: a    
sárva ā́śvinā́ bhavanti /
Sentence: b    
bhaíṣajyā́ya sárve sā́rasvatā́ annā́dyasyevā́varuddhyai sárva aindrā́ indriyásyaivá vīryàsyā́varuddhyai //

Verse: 17 
Sentence: a    
yád v evá sárva ā́śvinā́ bhávanti /
Sentence: b    
sárve sā́rasvatā́ḥ sárva aindrā́ etā́ vā́ etáṃ devátā́ ágre yajñáṁ sámabharaṃs tā́bhir evaìnaṁ sámbharaty átho etā́ evaìtád devátā́ bhā́gadhéyena sámardhayati //

Verse: 18 
Sentence: a    
sáṃtatā́ yā́jyā́puro'nuvā́kyā̀ bhavanti /
Sentence: b    
samā́nadevátyā́ḥ prajā́nā́ṁ sáṃtatyā́ ávyavacchedā́ya sárvā́ ā́śvinyò bhávanti sárvā́ḥ sā́rasvatyàḥ sárvā́ aindryàḥ samā́nī́ bandhútā́ //

Verse: 19 
Sentence: a    
anuṣṭúbha ā́priyò bhavanti vā́gvā́ anuṣṭúbvā́cò vaí sómaḥ sūyate vā́caìvaìnaṁ sunoti somasutyā́yai sárvā́ ā́śvinyò bhávanti sárvā́ḥ sā́rasvatyàḥ sárvā́ aindryàḥ samā́nī́ bandhútā́ //

Verse: 20 
Sentence: a    
jā́gatā́ anupraiṣā́ bhavanti /
Sentence: b    
iyáṃ vaí jágatyanáyā́ vaí sómaḥ sūyate 'náyaivaìnaṁ sunoti somasutyā́yai sárva ā́śvinā́ bhávanti sárve sā́rasvatā́ḥ sárva aindrā́ḥ samā́nī́ bandhútā́ //

Verse: 21 
Sentence: a    
vā́ eṣá pratyákṣā́t somayajñá evá yát sautrā́maṇī́ /
Sentence: b    
táṃ yády ekā́kī́ yájamā́no bhakṣáyed íṣṭir vaivá syā́t paśubandhó vā́ sárva ṛtvíjo bhakṣayanti sárve vā́ ṛtvíjaḥ sómaṃ bhakṣayanti somarūpátā́yai //

Verse: 22 
Sentence: a    
ā́śvinám adhvaryávo bhakṣayanti /
Sentence: b    
aśvinaú vaí devā́nā́m adhvaryū́ svám evaìtád bhā́gadhéyahṁ svá ā́yátane bhakṣayanti //

Verse: 23 
Sentence: a    
sā́rasvatáṁ hótā́ brahmā́ maitrā́varuṇáḥ /
Sentence: b    
vā́g vaí yajñásya hótā́ hŕ̥̄dayaṃ brahmā́ máno maitrā́varuṇáḥ svám evaìtád bhā́gadhéyahṁ svá ā́yátane bhakṣayanti //

Verse: 24 
Sentence: a    
aindráṃ yájamā́no bhakṣayati /
Sentence: b    
aindró vā́ eṣá yajñó yát sautrā́maṇī́ndrā́yatana eṣá etárhi yájate svám evaìtád bhā́gadhéyaṁ svá ā́yátane bhakṣayati //

Verse: 25 
Sentence: a    
cákṣur vā́ ā́śvinó gráhaḥ /
Sentence: b    
prā́ṇáḥ sā́rasvató vā́g aindrá ā́śvinā́t sā́rasvaté 'vanayati cákṣur evā̀sya tát prā́ṇaíḥ sáṃdadhā́ti sā́rasvatā́d aindré prā́ṇā́n evā̀sya tád vā́cā́ sáṃdadhā́ty átho prā́ṇā́n evā̀sya tád vā́cí prátiṣṭhā́payati tásmā́t sárve prā́ṇā́ vā́cí prátiṣṭhitā́ḥ //

Verse: 26 
Sentence: a    
tráya ā́śvináṃ bhakṣayanti /
Sentence: b    
adhvaryúḥ pratiprasthā́tā́gnīdhras trivŕ̥̄d vā́ idáṃ cákṣuḥ śukláṃ kṛṣṇáṃ kanī́nakā́ yathā́rūpám evā̀smiṃś cákṣur dadhā́ti //

Verse: 27 
Sentence: a    
tráyaḥ sā́rasvatáṁ /
Sentence: b    
hótā́ brahmā́ maitrā́varuṇás tredhā́vihitó vā́ ayáṃ prā́ṇáḥ prā́ṇá udā́nó vyā́ná íti yathā́rūpám evā̀smin prā́ṇáṃ dadhā́ti //

Verse: 28 
Sentence: a    
ekā́kyaìndraṃ yájamā́no bhakṣayati /
Sentence: b    
ekadhā́ vā́ eṣā́ prā́ṇā́nā́ṁ śrī́r yád vā́g ekadhaìvá vā́caṁ śríyam ā́tmán dhatte tásmā́t sautrā́maṇyèjā́ná ekadhā́ svā́nā́ṁ śréṣṭho bhavaty átho evám etád véda //

Verse: 29 
Sentence: a    
ṛtávo vā́ ṛtvíjaḥ /
Sentence: b    
mā́sā́ bhakṣā́ḥ ṣáḍ ṛtvíjo bhakṣayanti ṣáḍ vā́ ṛtáva ṛtvígbhir evàrtū́n ávarunddhe //

Verse: 30 
Sentence: a    
dvā́daśa bhakṣā́ bhavanti /
Sentence: b    
dvā́daśa mā́sā́ bhakṣaír evá mā́sā́n ávarunddhe púnaḥpunar abhinirvártam ṛtvíjo bhakṣayanti tásmā́d ṛtávaś ca mā́sā́ś cā́nyò'nyám abhinívartante //

Verse: 31 
Sentence: a    
tráyodaśaṃ yájamā́no bhakṣayati /
Sentence: b    
ha vā́ eṣá trayodaśo mā́sa eṣá evá pratyákṣā́t saṃvatsará etám evā̀ptvā́varunddhe vā́ eṣá saṃvatsará evá yát sautrā́maṇī́ téna sárvaṃ jáyati sárvam ávarunddhe //

Verse: 32 
Sentence: a    
tráyaḥ paśávo bhavanti /
Sentence: b    
tráyo vā́ imé lokā́ imā́n evá taír lokā́n ávarunddha imám evá lokám ā́śvinénā́ntárikṣaṁ sā́rasvaténa dívam aindréṇa yathā́rūpám evá yathā́devatám imā́ṃ lokā́n jáyati cā́va ca runddhe //

Verse: 33 
Sentence: a    
tráyaḥ puroḍā́śā́ bhavanti /
Sentence: b    
tráyo vā́ ṛtáva ṛtū́n evaìtaír ávarunddhe grīṣmám evaìndréṇa varṣā́ḥ sā́vitréṇa hemantáṃ vā́ruṇéna yathā́rūpám evá yayā́devatám ṛtū́n jáyati cā́va ca runddhe //

Verse: 34 
Sentence: a    
ṣáḍ gráhā́ bhavanti /
Sentence: b    
ṣáḍ vā́ ṛtáva ṛtū́n evaìtaír ávarunddhe vasantagrīṣmā́v evā̀śvinā́bhyā́ṃ varṣā́śaradaú sā́rasvatā́bhyā́ṁ hemantaśiśirā́v aindrā́bhyā́ṃ yathā́rūpám evá yathā́devatám ṛtū́n jáyati cā́va ca runddhe //

Verse: 35 
Sentence: a    
sáṃtatā́ yā́jyā́puro'nuvā́kyā̀ bhavanti /
Sentence: b    
samā́nadevátyā́ ṛtū́nā́ṁ sáṃtatyā́ ávyavacchedā́ya sárvā́ḥ puro'nuvā́kyā̀ bhávanti sárvā́ yā́jyā̀s tásmā́d ṛtávaḥ sárve párā́ñcaḥ sárve pratyáñcaḥ sárvā́ḥ prathamā́ bhávanti sárvā́ madhyamā́ḥ sárvā́ uttamā́s tásmā́d ṛtávaḥ sárve prathamā́ḥ sárve madhyamā́ḥ sárva uttamā́ḥ sárveṣā́ṃ gráhā́ṇā́ṃ dvé yā́jyā́puro'nuvā́kyè bhavato 'horā́tráyos tád rūpám ahorā́tré evā́varunddhe tásmā́d ṛtávaś ca mā́sā́ś cā́horā́tráyor evá prátiṣṭhitā́ḥ //

Verse: 36 
Sentence: a    
vā́ eṣá saṃvatsará evá yát sautrā́maṇī́ /
Sentence: b    
candrámā́ evá pratyákṣā́d ā́dityó yájamā́nas tásyeyám evá pṛthivī́ védir antárikṣam uttaravedír dyaúr barhír díśa ṛtvíjo vánaspátaya idhmá ā́pa ā́jyam óṣadhaya ā́hutayo 'gnír evā̀gníḥ saṃvatsaráḥ saṁsthā́ tád vā́ idáṁ sárvaṁ saṃvatsará evá yád idáṃ kíṃ ca tásmā́t sautrā́maṇyèjā́náḥ sárvaṃ jáyati sárvam ávarunddhe //

Paragraph: 3 
Verse: 1 
Sentence: a    
tváṣṭā́ hatáputraḥ /
Sentence: b    
abhicaraṇī́yam ápendraṁ sómam ā́harat tásyéndro yajñaveśasáṃ kṛtvā́ prā́sáhā́ sómam apibat víṣvaṅ vyā̀rchat tásya múkhā́t prā́ṇébhyaḥ śrīyaśasā́ny ūrdhvā́ny údakrā́maṃs tā́ni paśū́n prā́viśaṃs tásmā́t paśávo yáśo yáśo ha bhavati eváṃ vidvā́nt sautrā́maṇyā̀bhiṣicyáte //

Verse: 2 
Sentence: a    
táto 'smā́ etám aśvínau ca sárasvatī ca /
Sentence: b    
yajñáṁ sámabharant sautrā́maṇī́ṃ bhaíṣajyā́ya táyainam abhyàṣiñcaṃs táto vaí devā́nā́ṁ śréṣṭho 'bhavac chréṣṭhaḥ svā́nā́ṃ bhavati enayā́bhiṣicyáte //

Verse: 3 
Sentence: a    
kṛṣṇā́jinè 'bhíṣiñcati /
Sentence: b    
yajñó vaí kṛṣṇā́jináṃ yajñá evaìnam etád abhíṣiñcati lomataś chándā́ṁsi vaí lómā́ni chándaḥsv evaìnam etád abhíṣiñcati //

Verse: 4 
Sentence: a    
ā́sandyā́m abhíṣiñcati /
Sentence: b    
ā́sandīsád vaí sā́mrā́jyaṁ sā́mrā́jyenaivaìnaṁ sā́mrā́jyaṃ gamayati //

Verse: 5 
Sentence: a    
aúdumbarī bhavati /
Sentence: b    
ū́rg vā́ udumbára ūrjy èvā́dhyabhiṣicyate jā́nusamitā́ bhavati jā́nusaṃmito vā́ ayáṃ lokò 'smā́ u vaí lokā́ya kṣatríyo 'bhíṣicyate kṣatrám u vā́ eṣá bhavati yáḥ sautrā́maṇyā̀bhiṣicyáte tásmā́j jā́nusaṃmitā́parimitā́ tiráścī //

Verse: 6 
Sentence: a    
rā́ṣṭráṃ vā́ ā́sandī́ /
Sentence: b    
áparimitasamṛddham u vaí rā́ṣṭráṃ múñjavivayanā́ bhavati yajñíyā́ múñjā́ dvā́ úttarasyā́ṃ védyā́ṃ pā́dau bhávato dvaú dákṣiṇasyā́m ayáṃ vaí loká úttarā́ védir dákṣiṇā́ pitṛlokás tád enam ubháyor lokáyor ádhy abhíṣiñcati //

Verse: 7 
Sentence: a    
etád dha sma vaí tád vidvā́n ā́ha /
Sentence: b    
gaúrīvitiḥ śā́ktyáḥ kṣatrám ivā́ha kíla vayám amúṣmiṃ loké bhavitā́ sma íti śáśvad dhā́smā́ ṛṣabhó yā́jñaturáḥ próvā́ca śviknā́nā́ṁ rā́jā́ //

Verse: 8 
Sentence: a    
ā́sandī́m ā́stṛṇā́ti /
Sentence: b    
kṣatrásya yónir asi kṣatrásya nā́bhir asī́ti kṣatrásya vā́ eṣā́ yóniḥ kṣatrásya nā́bhiḥ //

Verse: 9 
Sentence: a    
áthainā́ṃ kṛṣṇā́jinénā́stṛṇā́ti /
Sentence: b    
mā́ tvā́ híṁsīn mā́ mā́ hiṁsīr íti yajñó vaí kṛṣṇā́jináṃ yajñásya caivā̀tmánaś cā́hiṁsā́yai //

Verse: 10 
Sentence: a    
áthā́dhirohati /
Sentence: b    
vā́ruṇyàrcā́ váruṇo vaí devā́nā́ṁ rā́jā́ sváyaivaìnam etád devátayā́bhíṣiñcati níṣasā́da dhṛtávrato váruṇaḥ pastyā̀sv ā́ /
Sentence: c    
sā́mrā́jyā́ya sukrátur íti //

Verse: 11 
Sentence: a    
átha suvarṇarajataú rukmaú vyúpā́syati /
Sentence: b    
mṛtyóḥ pā́hi vidyót pā́hī́ti vŕ̥̄ṣṭir vaí virā́ṭ tásyā́ eté ghoré tanvaù vidyúc ca hrā́dúniś ca tátaḥ suvárṇa evá rukmó vidyúto rūpáṁ rajató hrā́dúnes tā́bhyā́m evā̀smai devátā́bhyā́ṁ śárma yachati tásmā́t sautrā́maṇyèjā́násyaitā́bhyā́ṃ devátā́bhyā́ṃ śaṅkā́ bhavaty átho evám etád véda //

Verse: 12 
Sentence: a    
paśūnā́ṃ vásayā́bhíṣiñcati /
Sentence: b    
śrī́r vaí paśūnā́ṃ vásā́ śriyaìvaìnam etát paśūnā́ṁ rásenā́bhíṣiñcaty átho paramáṃ vā́ etád annā́dyaṃ yád vásā́ paraméṇaivaìnam etád annā́dyenā́bhíṣiñcati //

Verse: 13 
Sentence: a    
śaphagrahā́ bhavanti /
Sentence: b    
śaphaír vaí paśávaḥ prátitiṣṭhanti pratiṣṭhā́m evaìnaṃ gamayati tráyastriṁśad gráhā́ bhavanti tráyastriṁśad vaí sárvā́ devátā́ḥ sárvā́bhir evaìnam etád devátā́bhir abhíṣiñcati jágatībhir juhoti jā́gatā́ vaí paśávo jágatyaivā̀smai paśū́n ávarunddhe ṣoḍaśábhir ṛgbhír juhoti ṣoḍaśakalā́ vaí paśávo 'nukalám evā̀smin chríyaṃ dadhati //

Verse: 14 
Sentence: a    
sī́sena tántraṃ mánasā́ manīṣíṇa íti /
Sentence: b    
dvaúdvau samā́saṁ hutvā́ sáte saṁsravā́nt samávanayaty ahorā́trā́ṇy evaìtád ardhamā́sā́n mā́sā́n ṛtū́nt saṃvatsaré prátiṣṭhā́payati tā́nīmā́ny ahorā́trā́ṇy ardhamā́sā́ mā́sā́ ṛtávaḥ saṃvatsaré prátiṣṭhitā́ḥ //

Verse: 15 
Sentence: a    
vaitasáḥ sáto bhavati /
Sentence: b    
apsúyonir vaí vetasá ā́po vaí sárvā́ devátā́ḥ sárvā́bhir evaìnam etád devátā́bhir abhíṣiñcati //

Verse: 16 
Sentence: a    
sarvasurabhy ùnmárdanaṃ bhavati /
Sentence: b    
paramó vā́ eṣá gandhó yát sarvasurabhy ùnmárdanaṃ gandhénaivaìnam etád abhíṣiñcati //

Verse: 17 
Sentence: a    
purástā́d pratyáṅṅ abhíṣiñcati /
Sentence: b    
purástā́d dhí pratyág ánnam adyáte śīrṣatáḥ śīrṣató hy ánnam adyáta ā́ múkhā́d anvávasrā́vayati múkhena hy ánnam adyáte sarvátaḥ parikrā́maṁ sárvā́bhya evā̀sminn etád digbhyò 'nnā́dyaṃ dadhā́ti tásmā́t sautramaṇyèjā́násya sárvā́su dikṣv ànnā́dyam ávaruddhaṃ bhavaty átho evám etád véda //

Verse: 18 
Sentence: a    
ā́śvinéna prathaména yájuṣā́bhíṣiñcati /
Sentence: b    
átha sā́rasvatenā́thaindréṇaitā́bhir evaìnam etád devátā́bhir abhíṣiñcati táṁ haíka etā́bhiś ca devátā́bhir abhiṣiñcánti bhū́r bhúvaḥ svàr íty etā́bhir u ca vyā́hṛtibhir etā́ vaí vyā́hṛtaya idáṁ sárvaṃ tád enam anéna sárveṇā́bhíṣiñcā́ma íti táthā́ kuryā́d etā́bhir evaìnaṃ devátā́bhir abhíṣiñced etā́ u hy èvá devátā́ idáṁ sárvam //

Verse: 19 
Sentence: a    
purástā́t sviṣṭakŕ̥̄to 'bhíṣiñcati /
Sentence: b    
kṣatráṃ vaí sviṣṭakŕ̥̄t kṣatréṇaivaìnam etád abhíṣiñcaty antarā́ vánaspátiṃ ca sviṣṭakŕ̥̄taṃ cā́bhíṣiñcati sómo vaí vánaspátir agníḥ sviṣṭakŕ̥̄d agnīṣómā́bhyā́m evaìnam etát parigŕ̥̄hyā́bhíṣiñcati tásmā́d caitád vidúr ca ā́huḥ kṣatríyo vā́vá kṣatríyasyā́bhiṣektéti //

Verse: 20 
Sentence: a    
áthainaṃ jā́numā́tré dhā́rayanti /
Sentence: b    
átha nā́bhimā́tré 'tha mukhamā́trá eṣv èvā̀smā́ etál lokéṣv ā́yátanā́ni kalpayaty abhiṣekó vā́ eṣá yád vā́japéyam abhiṣekáḥ sautrā́maṇī́ tád yáthaivā̀dó vā́japéye yū́paṁ róhati tád evaìtád rūpáṃ kriyate //

Verse: 21 
Sentence: a    
tád ā́huḥ /
Sentence: b    
prèva vā́ eṣò 'smā́l lokā́c cyavate yáḥ sautrā́maṇyā̀bhiṣicyáta íti kṛṣṇā́jiné pratyávarohati yajñó vaí kṛṣṇā́jináṃ yajñá evā̀ntatáḥ prátitiṣṭhati //

Verse: 22 
Sentence: a    
práti kṣatré práti tiṣṭhā́mi rā́ṣṭrá íti /
Sentence: b    
kṣatrá evá rā́ṣṭré prátitiṣṭhati kṣatrā́d rā́ṣṭrā́d áprabhraṁśā́ya práty áśveṣu práti tiṣṭhā́mi góṣv íti go'śvá evá prátitiṣṭhait go'śvā́d áprabhraṁśā́ya práty áṅgeṣu práti tiṣṭhā́my ā́tmánn íty áṅgeṣv evā̀tmán prátitiṣṭhaty áṅgebhya ā́tmánó 'prabhraṁśā́ya práti prā́ṇéṣu prátitiṣṭhā́mi puṣṭá íti prā́ṇéṣv evá puṣṭé prátitiṣṭhati prā́ṇébhyaḥ puṣṭā́d áprabhraṁśā́ya práti dyā́vā́pṛthivyóḥ prátitiṣṭhā́mi yajñá íti tád anáyor dyā́vā́pṛthivyóḥ prátitiṣṭhati yáyor idáṁ sárvam ádhi //

Verse: 23 
Sentence: a    
átha sā́ma gā́yati /
Sentence: b    
kṣatráṃ vaí sā́ma kṣatréṇaivaìnam etád abhíṣiñcaty átho sā́mrā́jyaṃ vaí sā́ma sā́mrā́jyenaivaìnaṁ sā́mrā́jyaṃ gamayati sárveṣā́ṃ vā́ eṣá védā́nā́ṁ ráso yát sā́ma sárveṣā́m evaìnam etád védā́nā́ṁ rásenā́bhíṣiñcati //

Verse: 24 
Sentence: a    
bṛhatyā́ṃ gā́yati /
Sentence: b    
bṛhatyā́ṃ vā́ asā́v ā́dityáḥ śriyā́ṃ pratiṣṭhā́yā́ṃ prátiṣṭhitas tapati bṛhatyā́m evaìnam etác chriyā́ṃ pratiṣṭhā́yā́ṃ prátiṣṭhā́payati //

Verse: 25 
Sentence: a    
aindryā́ṃ bṛhatyā́ṃ gā́yati /
Sentence: b    
aindró vā́ eṣá yajñó yát sautrā́maṇī́ndrā́yatana eṣá etárhi yájate svá evaìnam etád ā́yátane 'bhíṣiñcati //

Verse: 26 
Sentence: a    
átha yásmā́t saṁśā́nā́ni nā́ma /
Sentence: b    
etaír vaí sā́mabhir devā́ índram indriyā́ya vīryā̀ya sámaśyaṃs tátho evaìtám ṛtvíjo yájamā́nam etaír evá sā́mabhir indriyā́ya vīryā̀ya sáṁśyanti saṁśrávase viśrávase stayáśravase śrávas íti sā́mā́ni bhavanty eṣv èvaìnam etál lokéṣu śrā́vayanti cáturnidhanaṃ bhavati cátasro vaí díśaḥ sarvā́sv evaìnam etád dikṣú prátiṣṭhā́payanti sárve nidhánam upā́vayanti saṃvidā́nā́ evā̀smiñ chríyaṃ dadhati //

Verse: 27 
Sentence: a    
tád ā́huḥ /
Sentence: b    
yád etát sā́ma gīyáté 'tha kvaìtásya sā́man uktháṃ kā́ pratiṣṭhā́ vyr̥̀ddhaṁ tád yát stutám ánanuśastam íti //

Verse: 28 
Sentence: a    
trayā́ devā́ ékā́daśéti /
Sentence: b    
etád vā́ etásya sā́mna ukthám eṣá pratiṣṭhā́ //

Verse: 29 
Sentence: a    
átho trayā́ devā́ ékā́daśeti trayastriṁśáṃ gráhaṃ juhoti trayā́ devā́ ékā́daśa trayastriṁśā́ḥ surā́dhasa íty evaìtád ā́ha devásya savitúḥ savá íti devéna savitrā́ prásūtā́ íty evaìtád ā́ha devā́ devaír avantu méti devā́ hy ètáṃ devaír abhiṣiñcánti //

Verse: 30 
Sentence: a    
prathamā́ dvitī́yair íti prathamā́ hy ètáṃ dvitī́yair abhiṣiñcánti dvitī́yā́s tṛtī́yair íti dvitī́yā́ hy ètáṃ tṛtī́yair abhiṣiñcánti tṛtī́yā́ḥ satyénéti tṛtī́yā́ hy ètáṁ satyénā́bhiṣiñcánti satyáṃ yajñénéti satyáṁ hy ètáṃ yajñénā́bhiṣiñcáti yajñó yájurbhir íti yajñó hy ètáṃ yájurbhir abhiṣiñcáti yájūṁṣi sā́mábhir íti yájūṁṣi hy ètaṁ sā́mabhir abhiṣiñcánti sā́mā́ny ṛgbhír íti sā́mā́ni hy ètám ṛgbhír abhiṣiñcánty ŕ̥̄caḥ puro'nuvā́kyā̀bhir íty ŕ̥̄co hy ètáṃ puro'nuvā́kyā̀bhir abhiṣiñcánti puro'nuvā́kyā̀ yā́jyā̀bhir íti puro'nuvā́kyā̀ hy ètáṃ yā́jyā̀bhir abhiṣiñcánti yā́jyā̀ vaṣaṭkā́raír íti yā́jyā̀ hy ètáṃ vaṣaṭkā́raír abhiṣiñcánti vaṣaṭkā́rā́ ā́hutibhir íti vaṣaṭkā́rā́ hy ètám ā́hutibhir abhiṣiñcánty ā́hutayo me kā́mā́nt sámardhayantu bhū́ḥ svā́héti tád enam etā́bhir devátā́bhiḥ paro'varám abhiṣícyā́thā́smā́ ā́hutibhiḥ sárvā́n kā́mā́nt sámardhayaty áthartvíkṣūpahavám iṣṭvā́ bhakṣayaty ṛtávo vā́ ṛtvíja ṛtúṣv evaìtád upahavám ichate //

Verse: 31 
Sentence: a    
bhakṣayati /
Sentence: b    
lómā́ni práyatir mamá tváṅ ma ā́natir ā́gatiḥ /
Sentence: c    
mā́ṁsáṃ ma úpanatir vasv ásthi majjā́ ma ā́natir íti prèva vā́ eṣá lokā́ṁś ca devátā́ś ca viśati sautrā́maṇyā̀bhiṣicyáte tád etád avā́ntarā́m ā́tmā́nam úpahvayate táthā́ kṛtsná evá sárvatanūḥ sā́ṅgaḥ sámbhavati //

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.