TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 83
Chapter: 9
Paragraph: 1
Verse: 1
Sentence: a
etásmā́d
vaí
yajñā́t
púruṣo
jā́yate
/
Sentence: b
sá
yád
dha
vā́
asmíṃ
loké
púruṣó
'nnam
átti
tád
enam
amúṣmiṃ
loké
prátyatti
sá
vā́
eṣá
parisrúto
yajñás
tā́yate
'nā́dyā́
vaí
brā́hmaṇéna
parisrút
sá
etásmā́d
anā́dyā́j
jā́yate
táṁ
hā́múṣmiṃ
loké
'nnaṃ
ná
prátyatti
tásmā́d
eṣá
brā́hmaṇayajñá
evá
yát
sautrā́maṇī́
//
Verse: 2
Sentence: a
tásya
lómā́ny
evá
śáṣpā́ṇi
/
Sentence: b
tvák
tókmā́ni
mā́ṁsáṃ
lā́jā́
ásthi
kā́rotaró
majjā́
mā́saraṁ
rásaḥ
parisrún
nagnáhur
lóhitaṁ
rétaḥ
páyo
mū́traṁ
suróvadhyaṃ
bálkasam
//
Verse: 3
Sentence: a
hr
́
̥̄dayam
evā̀syaindráḥ
puroḍā́śaḥ
/
Sentence: b
yákṛt
sā́vitráḥ
klomā́
vā́ruṇó
mátasne
evā̀syā́śvatthaṃ
ca
pā́tram
aúdumbaraṃ
ca
pittáṃ
naíyagrodham
ā́ntrā́ṇi
sthā́lyo
gúdā́
upaśayā́ni
śyenapattré
plīhā̀sandī́
nā́bhiḥ
kumbhó
vaniṣṭúḥ
plā́śíḥ
śatā́tṛṇṇā́
tád
yát
sā́
bahudhā́
vítṛṇṇā́
bhávati
tásmā́t
plā́śir
bahudhā́
víkṛtto
múkhaṁ
sátaṃ
jihvā́
pavítraṃ
cápyaṃ
pā́yúr
vastír
vā́laḥ
//
Verse: 4
Sentence: a
áṅgā́ny
evā̀syā́śvináḥ
paśúḥ
/
Sentence: b
ā́tmā́
sā́rasvatī́
rūpám
aindrá
ṛṣabhás
tásmā́d
ā́hur
gā́vaḥ
púruṣasya
rūpam
íty
ā́yur
híraṇyaṃ
tác
chatámā́naṃ
bhavati
tásmā́c
chatā́yuḥ
púruṣaḥ
//
Verse: 5
Sentence: a
cákṣuṣī
evā̀syā́śvinaú
gráhau
/
Sentence: b
pákṣmā́ṇi
godhūmasaktávaś
ca
kuvalasaktávaś
ca
nā́sike
evā̀sya
sā́rasvataú
gráhā́v
átha
yā́ni
nā́sikayor
lómā́ni
tā́ny
upavā́kasaktávaś
ca
badarasaktávaś
ca
śrótre
evā̀syaindraú
gráhā́v
átha
yā́ni
kárṇayor
lómā́ni
yā́ni
ca
bhrúvos
tā́ni
yavasaktávaś
ca
karkandhusaktávaś
ca
//
Verse: 6
Sentence: a
átha
yā́ny
upásthe
lómā́ni
/
Sentence: b
yā́ni
cā́dhástā́t
tā́ni
vṛkalomā́ny
átha
yā́ny
úrasi
lómā́ni
yā́ni
ca
nikakṣáyos
tā́ni
vyā́ghralomā́ni
kéśā́ś
ca
śmáśrūṇi
ca
siṁhalomā́ni
//
Verse: 7
Sentence: a
tráyaḥ
paśávo
bhavanti
/
Sentence: b
tredhā́vihitó
vā́
ayáṃ
púruṣasyā́tmā̀tmā́nam
evā̀sya
taí
spṛṇoti
yád
ávā́ṅ
nā́bhes
tád
ā́śvinéna
yád
ūrdhváṃ
nā́bher
avā́cī́naṁ
śīrṣṇás
tát
sā́rasvaténa
śíra
aindréṇa
yathā́rūpám
evá
yathā́devatám
ā́tmā́naṃ
mṛtyó
spṛtvā̀mr
́
̥̄taṃ
kurute
//
Verse: 8
Sentence: a
tráyaḥ
puroḍā́śā́
bhavanti
/
Sentence: b
tredaḥvihitáṃ
vā́
idáṃ
púruṣasya
váyo
váya
evā̀sya
taí
spṛṇoti
pūrvavayasám
evaìndréṇa
madhyavayasáṁ
sā́vitréṇottamavayasáṃ
vā́ruṇéna
yathā́rūpám
evá
yathā́devatáṃ
váyo
mṛtyó
spṛtvā̀mr
́
̥̄taṃ
kurute
//
Verse: 9
Sentence: a
ṣáḍ
gráhā́
bhavanti
/
Sentence: b
ṣáḍ
vā́
imé
śīrṣán
prā́ṇā́ḥ
prā́ṇā́n
evā̀sya
taí
spṛṇoti
cákṣuṣī
evā̀śvinā́bhyā́ṃ
nā́sike
sā́rasvatā́bhyā́ṁ
śrótre
aindrā́bhyā́ṃ
yathā́rūpám
evá
yathā́devatám
ā́tmā́naṃ
mṛtyó
spṛtvā̀mr
́
̥̄taṃ
kurute
//
Verse: 10
Sentence: a
sáṃtatā́
yā́jyā́puro'nuvā́kyā̀
bhavanti
/
Sentence: b
samā́nadevátyā́ḥ
prā́ṇā́nā́ṁ
sáṃtatyā́
ávyavachedā́ya
sárvā́ḥ
puro'nuvā́yā̀
bhávanti
sárvā́
yā́jyā̀s
tásmā́t
prā́ṇā́ḥ
sárve
párā́ñcaḥ
sárve
pratyáñcaḥ
sárvā́ḥ
prathamā́
bhávanti
sárvā́
madhyamā́ḥ
sárvā́
uttamā́s
tásmā́t
prā́ṇā́ḥ
sárve
prathamā́ḥ
sárve
madhyamā́ḥ
sárva
uttamā́ḥ
sárveṣā́ṃ
gráhā́ṇā́ṃ
dvé
yā́jyā́puro'nuvā́kyè
bhavataḥ
prā́ṇodā́náyos
tád
rūpáṃ
prā́ṇodā́nā́v
evā́varunddhe
tásmā́t
sárve
prā́ṇā́ḥ
prā́ṇodā́náyor
evá
prátiṣṭhitā́ḥ
//
Verse: 11
Sentence: a
sá
vā́
eṣá
ā́tmaìvá
yát
sautrā́maṇī́
/
Sentence: b
mána
evá
pratyákṣā́d
vā́g
yájamā́nas
tásyā́tmèva
védiḥ
prajòttaravedíḥ
paśávo
barhír
áṅgā́ny
ṛtvíjó
'sthīnīdhmá
ā́jyaṃ
majjā́
múkham
agnír
ánnam
ā́hutir
váyaḥ
saṁsthā́
tásmā́t
sautrā́maṇyèjā́nó
váya
úpagachati
//
Verse: 12
Sentence: a
tád
yaú
ha
vā́
imaú
púruṣā́v
ivā́kṣyóḥ
/
Sentence: b
etā́v
evā̀śvínā́v
átha
yát
kṛṣṇáṃ
tát
sā́rasvatáṃ
yác
chukláṃ
tád
aindráṃ
tád
yád
ā́śviné
paśaú
satyáthaitā́
devátā́ḥ
sahá
yájaty
etā́ny
evaìtát
sā́rdháṃ
kṛtvā̀tmán
dhatte
//
Verse: 13
Sentence: a
mána
evéndraḥ
/
Sentence: b
vā́k
sárasvatī
śrótre
aśvínau
yád
vaí
mánasā́
dhyā́yati
tád
vā́cā́
vadati
yád
vā́cā́
vádati
tát
kárṇā́bhyā́ṁ
śṛṇoti
tád
yát
sā́rasvaté
paśaú
sátyáthaitā́
devátā́ḥ
saha
yájaty
etā́ny
evaìtát
sā́rdháṃ
kṛtvā̀tmán
dhatte
//
Verse: 14
Sentence: a
prā́ṇá
evéndraḥ
/
Sentence: b
jihvā́
sárasvatī
nā́sike
aśvínau
yád
vaí
prā́ṇénā́nnam
ā́tmán
praṇáyate
tát
prā́ṇásya
prā́ṇatváṃ
jihváyā́
vā́
ánnasya
rásaṃ
víjā́nā́ti
nā́sike
u
vaí
prā́ṇásya
pánthā́s
tád
yád
aindré
paśaú
satyáthaitā́
devátā́ḥ
sahá
yájaty
etā́ny
evaìtát
sā́rdháṃ
kṛtvā̀tmán
dhatte
//
Verse: 15
Sentence: a
hr
́
̥̄dayam
evèndráḥ
/
Sentence: b
yákṛt
savitā́
klomā́
váruṇas
tád
yád
aindré
puroḍā́śe
satyáthaitā́
devátā́ḥ
sahá
yájaty
etā́ny
evaìtát
sā́rdháṃ
kṛtvā̀tmán
dhatte
//
Verse: 16
Sentence: a
prā́ṇá
evá
savitā́
/
Sentence: b
vyā́nó
váruṇaḥ
śiśnám
índro
yád
vaí
prā́ṇénā́nnam
átti
tád
vyā́néna
vyàniti
śiśnéna
vā́
ánnasya
rásaṁ
rétaḥ
siñcati
tád
yát
sā́vitré
puroḍā́śe
satyáthaitā́
devátā́ḥ
sahá
yájaty
etā́ny
evaìtát
sā́rdháṃ
kṛtvā̀tmán
dhatte
//
Verse: 17
Sentence: a
yónir
evá
váruṇaḥ
/
Sentence: b
réta
índraḥ
savitaìvá
rétasaḥ
prajanayitā́
tád
yád
vā́ruṇé
puroḍā́śe
satyáthaitā́
devátā́ḥ
sahá
yájaty
etā́ny
evaìtát
sā́rdháṃ
kṛtvā̀tmán
dhatte
sá
yá
evám
etád
védaitā́
evá
devátā́
anusámbhavaty
etā́
devátā́
ánu
prájā́yata
ā́
prajáyā́
paśúbhiḥ
pyā́yate
práty
asmíṃ
loké
tiṣṭhaty
abhí
svargáṃ
lokáṃ
jayati
yá
eváṃ
vidvā́nt
sautrā́maṇyā́
yájate
yó
vaitád
eváṃ
véda
//
Paragraph: 2
Verse: 1
Sentence: a
avabhṛthám
iṣṭvā́
yanti
/
Sentence: b
avabhṛtháṃ
vaí
sómeneṣṭvā́
yanti
sóma
eṣá
yát
sautrā́maṇī́
//
Verse: 2
Sentence: a
yád
devā́
devahéḍanam
íti
/
Sentence: b
devákṛtā́d
evaìnam
énaso
muñcati
yádi
dívā́
yádi
náktam
íti
yád
evā̀horā́trā́bhyā́m
énaḥ
karóti
tásmā́d
evaìnaṃ
muñcati
yádi
jā́grad
yádi
svápna
íti
manuṣyā̀
vaí
jā́garitáṃ
pitáraḥ
suptáṃ
manuṣyakilviṣā́c
caivaìnaṃ
pitṛkilviṣā́c
ca
muñcati
//
Verse: 3
Sentence: a
yád
grā́me
yád
áraṇya
íti
/
Sentence: b
grā́me
vā́
hy
áraṇye
vaínaḥ
kriyate
tásmā́d
evaìnaṃ
muñcati
yát
sabhā́yā́m
íti
sabhyā̀d
evaìnam
énaso
muñcati
yád
indriyá
íti
daívā́d
evaìnam
énaso
muñcati
yác
chūdré
yád
árye
yád
énaś
cakamā́
vayáṃ
yád
ékasyā́dhi
dhármaṇi
tásyā́vayájanam
asī́ti
sárvasmā́d
evaìnam
etásmā́d
énaso
muñcati
//
Verse: 4
Sentence: a
yád
ā́po
aghnyā́
íti
/
Sentence: b
varuṇéti
śápā́mahe
táto
varuṇa
no
muñcéti
varuṇyā̀d
evaìnam
énaso
muñcaty
ávabhṛtha
nicumpuṇa
nicer
úrasi
nicumpuṇa
íti
yó
ha
vā́
ayám
apā́m
ā́vartáḥ
sá
hā́vabhṛtháḥ
sá
haiṣá
váruṇasya
putró
vā́
bhrā́tā́
vā́
tám
evaìtát
stauty
áva
devaír
devákṛtam
éno
yakṣī́ti
devákṛtam
evaínó
'vayajaté
'va
mártyair
mártyakṛtam
íti
mártyakṛtam
evaínó
'vayajate
pururā́vṇo
deva
riṣás
pā́hī́ti
sárvā́bhyo
mā́rtibhyo
gopā́yéty
evaìtád
ā́ha
//
Verse: 5
Sentence: a
samudré
te
hr
́
̥̄dayam
apsv
àntár
íti
/
Sentence: b
ā́po
vaí
samudró
ráso
vā́
ā́pas
tád
enam
eténa
rásena
sáṁsṛjati
sáṃ
tvā́
viśantv
óṣadhīr
utā́pa
íti
tád
enam
eténobháyena
rásena
sáṁsṛjati
yáś
caúṣadhiṣu
yáś
cā́psú
dvaú
vikramā́
údaṅṅ
útkrā́maty
etā́vatī
vaí
manuṣyè
jūtír
yā́vā́n
vikramás
tád
yā́vaty
evā̀smin
jūtís
táyaivá
pā́pmā́naṃ
víjahā́ti
//
Verse: 6
Sentence: a
sumitriyā́
na
ā́pa
óṣadhayaḥ
santv
íti
/
Sentence: b
añjalínā́pá
úpā́cati
vájro
vā́
ā́po
vájreṇaivaìtán
mitradhéyaṃ
kurute
durmitriyā́s
tásmai
santu
yò
'smā́n
dvéṣṭi
yáṃ
ca
vayáṃ
dviṣmá
íti
yā́m
asya
díśaṃ
dvéṣyaḥ
syā́t
tā́ṃ
díśaṃ
párā́siñcet
ténaivá
táṃ
párā́bhā́vayati
//
Verse: 7
Sentence: a
drupadā́d
iva
mumucā́náḥ
/
Sentence: b
svin
náḥ
snā́tó
málā́d
iva
pūtáṃ
pavítreṇevā́jyam
ā́paḥ
śundhantu
maínasa
íti
vā́só
'paplā́vayati
yátheṣī́kā́ṃ
múñjā́d
vivṛhéd
evám
enaṁ
sárvasmā́t
pā́pmáno
vívṛhati
snā́ti
táma
evā́pahate
//
Verse: 8
Sentence: a
úd
vayáṃ
támasas
parī́ti
/
Sentence: b
pā́pmā́
vaí
támaḥ
pā́pmā́nam
evá
támó
'pahate
svàḥ
páśyanta
úttaram
íty
ayáṃ
vaí
lokò
'dbhyá
úttaro
'smínn
evá
loké
prátitiṣṭhati
deváṃ
devatrā́
sū́ryam
áganma
jyótir
uttamám
íti
svargó
vaí
lokáḥ
sū́ryo
jyótir
uttamáṁ
svargá
evá
lokè
'ntatáḥ
prátitiṣṭhaty
ánapekṣam
étyā́havanī́yam
úpatiṣṭhate
//
Verse: 9
Sentence: a
apó
adyā́nvacā́riṣam
íti
/
Sentence: b
apā́m
evá
rásam
ávarunddhe
rásena
sámasṛkṣmahī́ty
apā́m
evá
rásam
ā́tmán
dhatte
páyasvā́n
agna
ā́gamaṃ
táṃ
mā́
saṁsṛja
várcasā́
prajáyā́
ca
dhánena
céty
ā́śíṣam
evaìtád
ā́śā́ste
//
Verse: 10
Sentence: a
édho
'sy
edhiṣīmahī́ti
samídham
ā́datte
/
Sentence: b
édho
ha
vā́
agnéḥ
samít
samíd
asi
téjo
'si
téjo
máyi
dhehī́ty
ā́havanī́ye
samídham
abhyā́dadhā́ty
agním
evaìtáyā́
sáminddhe
sá
enaṁ
sámiddhas
téjasā́
sáminddhe
//
Verse: 11
Sentence: a
ā́dityáṃ
carúṃ
yakṣyámā́ṇo
nirvápati
/
Sentence: b
ā́dityám
ījā́ná
iyáṃ
vā́
áditir
asyā́m
evá
yajñáṃ
tanutè
'syā́m
iṣṭvā́
prátitiṣṭhati
dhenúr
dákṣiṇeyáṃ
vaí
dhenúr
imā́m
evá
sárvā́n
kā́mā́n
duhe
vatsáṃ
pūrvásyā́ṃ
dádā́ti
mā́táram
úttarasyā́ṃ
yadā́
vaí
vatsó
mā́táraṃ
dhayaty
átha
sā́
práttā́
duhe
práttā́m
evèmā́ṁ
sárvā́n
kā́mā́n
duhe
//
Verse: 12
Sentence: a
tád
ā́huḥ
/
Sentence: b
préva
vā́
eṣò
'smā́l
lokā́c
cyavate
yò
'pò
'vabhṛtám
abhyavaítī́ty
avabhṛthā́d
udétya
maitrā́varuṇyā́
payasyàyā́
yájate
'yáṃ
vaí
lokó
mitrò
'saú
váruṇo
yád
evèdám
ántareṇa
tát
payasyā̀
tád
yán
maitrā́varuṇyā́
payasyàyā́
yájata
eṣv
èvaìtál
lokéṣu
prátitiṣṭhati
prā́ṇó
vaí
mitrò
'pā́no
váruṇó
'nnam
evá
payasyā̀
tád
yán
maitrā́varuṇyā́
payasyàyā́
yájate
prā́ṇá
evā̀nnā́ye
'ntatáḥ
prátitiṣṭhati
//
Paragraph: 3
Verse: 1
Sentence: a
duṣṭárītur
ha
pauṁsā́yanáḥ
/
Sentence: b
daśapuruṣáṁrā́jyā́d
áparuddha
ā́sa
revóttarasam
u
ha
pā́ṭaváṃ
cā́kraṁ
sthapátiṁ
sr
́
̥̄ñjayā́
áparurudhuḥ
//
Verse: 2
Sentence: a
sá
hovā́ca
/
Sentence: b
duṣṭárītuṃ
pauṁsā́yanáṁ
sautrā́maṇyā́
tvā́
yā́jayā́ni
yád
idáṁ
sr
́
̥̄ñjayeṣu
rā́ṣṭráṃ
tát
tváyi
dhā́syā́mī́ti
táthéti
táyainam
ayā́jayat
//
Verse: 3
Sentence: a
tád
u
ha
bálhikaḥ
prā́tipīyáḥ
śuśrā́va
/
Sentence: b
kauravyó
rā́jā́
yó
ha
vā́
ayáṃ
duṣṭárītuḥ
pauṁsā́yanó
daśapuruṣáṁrā́jyā́d
áparuddhó
'bhūt
tám
ayáṃ
cā́kra
sthapátiḥ
sautrā́maṇyā́
yā́jayiṣyati
yád
idáṁ
sr
́
̥̄ñjayeṣu
rā́ṣṭráṃ
tád
dhā́smin
dhā́syatī́ti
//
Verse: 4
Sentence: a
sá
hovā́ca
/
Sentence: b
tán
nvā́
aháṃ
táṃ
vediṣyā́mi
yádi
sá
tásmin
rā́ṣṭráṃ
dhā́syáti
bahirdhā́
vainaṁ
rā́ṣṭrā́d
dhā́syatī́ti
sá
ā́jagā́ma
yásyā́ṃ
vélā́yā́ṃ
gráhā́
gṛhyánte
//
Verse: 5
Sentence: a
sá
hovā́ca
/
Sentence: b
sthápate
cā́kra
nā̀havanī́ye
súrā́
hotavyéty
ā́hur
nā̀nyátrā́havanī́yā́d
yády
ā́havanī́ye
súrā́ṁ
hoṣyási
pā́pavasyasáṃ
kariṣyasi
jā́mí
yajñásya
yády
anyátrā́havanī́yā́d
bahirdhaìnaṁ
rā́ṣṭrā́d
dhā́syasi
naìnaṁ
rā́ṣṭré
dhā́syasi
nā̀smin
rā́ṣṭrá
dhā́syasī́ti
//
Verse: 6
Sentence: a
sá
hovā́ca
/
Sentence: b
nā̀havanī́ye
súrā́ṁ
hoṣyā́mi
nā̀nyátrā́havanī́yā́n
ná
pā́pavasyasáṃ
kariṣyā́mi
ná
jā́mí
yajñásya
naìnaṃ
bahirdhā́
rā́ṣṭrā́d
dhā́syā́mi
rā́ṣṭrá
enaṃ
dhā́syā́mi
rā́ṣṭrám
asmin
dhā́syā́mī́ti
//
Verse: 7
Sentence: a
sá
hovā́ca
/
Sentence: b
katháṁ
hí
kariṣyásī́3
íti
sá
haitád
uvā́cā́sureṣu
vā́
eṣó
'gre
yajñá
ā́sīt
sautrā́maṇī́
sá
devā́n
upápraít
sò
'pá
ā́gachat
tám
ā́paḥ
prátyanandaṃs
tásmā́d
u
śréyā́ṁsam
ā́gataṃ
práty
evá
nandanti
táṁ
hocur
éhy
evá
bhagava
íti
//
Verse: 8
Sentence: a
sá
hovā́ca
/
Sentence: b
bibhémi
vaí
práṇayata
méti
kásmā́d
bhagavo
bibheṣī́ty
ásurebhya
íti
táthéti
tám
ā́paḥ
prā́ṇayaṃs
tásmā́d
yó
vadhatró
bhávati
sá
bíbhyataṃ
práṇayati
yád
ā́paḥ
prā́ṇayaṃs
tásmā́d
ā́paḥ
práṇītā́s
tát
práṇītā́nā́ṃ
praṇītā́tváṃ
práti
ha
tiṣṭhati
yá
evám
etát
práṇītā́nā́ṃ
praṇītā́tváṃ
véda
//
Verse: 9
Sentence: a
tád
iṣṭā́ḥ
prayā́jā́
ā́suḥ
/
Sentence: b
áparyagnikṛtam
áthā́surā́
anvā́jagmus
té
devā́ḥ
páryagninaivā́surā́nt
sapátnā́n
bhrā́tṛvyā́n
yajñā́d
antárā́yaṃs
tátho
evaìpá
etát
páryagninaivá
dviṣántaṃ
bhrā́tṛvyaṃ
yajñā́d
antáreti
//
Verse: 10
Sentence: a
devayonír
vā́
eṣá
yád
ā́havanī́yaḥ
/
Sentence: b
tásyaitā́v
amṛtapakṣaú
yā́v
etā́v
abhíto
'gnī́
tád
yád
ā́havanī́ye
yajñáṃ
tanváte
devayonā́v
evaìtád
devébhyo
yajñáṃ
tanvata
úpa
hainaṃ
punaryajñó
namati
nā̀smā́d
yajñó
vyávachidyate
yá
evám
etád
véda
yásya
vaiváṃ
vidúṣa
etát
kárma
kriyáte
//
Verse: 11
Sentence: a
úttare
'gnaú
payograhā́n
juhvati
/
Sentence: b
úttare
'gnaú
paśū́ñ
chrapayanti
paśū́n
evá
tán
mártyā́nt
satò
'mṛtayonaú
dadhā́ti
mártyā́nt
satò
'mṛtayonéḥ
prájanayaty
ápa
ha
vaí
paśūnā́ṃ
punarmṛtyúṃ
jayati
nā̀smā́d
yajñó
vyávachidyate
yá
evám
etád
véda
yásya
vaiváṃ
vidúṣa
etát
kárma
kriyáte
//
Verse: 12
Sentence: a
dákṣiṇe
'gnaú
surā́grahā́n
juhvati
/
Sentence: b
dákṣiṇe
'gnaú
pā́vayanti
pavítrā́bhis
triṣaṃyuktā́bhiḥ
pitq
;n
evá
tán
mártyā́nt
satò
'mṛtayonaú
dadhā́ti
mártyā́nt
satò
'mṛtayonéḥ
prájanayaty
ápa
ha
vaí
pitqṇā́ṃ
punarmṛtyúṃ
jayati
nā̀smā́d
yajñó
vyávachidyate
yá
evám
etád
véda
yásya
vaiváṃ
vidúṣa
etát
kárma
kriyáte
//
Verse: 13
Sentence: a
tád
yád
etā́v
agnī́
ā́havanī́yā́d
vihriyéte
/
Sentence: b
ténā́havanī́yā́v
átha
yád
ā́havanī́yaṃ
púnar
nā̀śnuvā́te
ténā́nā́havanīyau
ténobhaú
hómā́
úpā́pnoti
yáś
cā́havanī́ye
yáścā́nā́havanīye
yác
ca
hutáṃ
yác
cā́hutam
púnar
hā́yám
itvòvā́ca
ná
tád
asmi
yát
sr
́
̥̄ñjayā́nā́ṁ
rā́ṣṭráṃ
duṣṭárītos
tád
adyá
táthā́yáṃ
cā́krá
sthapátir
yajñè
'kar
íti
//
Verse: 14
Sentence: a
úttare
'gnaú
paśúbhiḥ
puroḍā́śaiḥ
payograhaír
íti
caranti
/
Sentence: b
yád
u
cā́nyát
téna
devā́n
evá
tád
devaloké
prīṇā́ti
tá
enaṃ
prītā́ḥ
prīṇaty
átho
devalokám
evá
jayati
//
Verse: 15
Sentence: a
dákṣiṇe
'gnaú
surā́grahā́n
juhvati
/
Sentence: b
dákṣiṇe
'gnaú
pā́vayanti
pavítrā́bhis
triṣaṃyuktā́bhiḥ
pitq
;n
evá
tát
pitṛloké
prīṇā́ti
tá
enaṃ
prītā́ḥ
prīṇanty
átho
pitṛlokám
evá
jayati
//
Verse: 16
Sentence: a
sá
vā́
eṣá
ā́tmaìvá
yát
sautrā́maṇī́
/
Sentence: b
tásmā́t
sā́
níruktā́
nírukto
hy
ā̀tmā́
lokó
vayodhā́s
tásmā́t
só
'niruktó
'nirukto
hí
loká
ā́tmā́
vaí
yajñásya
sautrā́maṇī́
bā́hū́
aindráś
ca
vayodhā́ś
ca
tád
yád
etā́v
abhítaḥ
paśū́
bhávatas
tásmā́d
imā́v
ā́tmā́nam
abhíto
bā́hū́
yátho
vaí
paśúr
eváṃ
yū́pas
tád
yád
etáṁ
saútrā́maṇikaṃ
yū́pam
etaú
yū́pā́v
abhíto
bhávatas
tásmā́d
v
imā́v
ā́tmā́nam
abhíto
bā́hū́
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.