TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 83
Previous part

Chapter: 9 
Paragraph: 1 
Verse: 1 
Sentence: a    etásmā́d vaí yajñā́t púruṣo jā́yate /
Sentence: b    
yád dha vā́ asmíṃ loké púruṣó 'nnam átti tád enam amúṣmiṃ loké prátyatti vā́ eṣá parisrúto yajñás tā́yate 'nā́dyā́ vaí brā́hmaṇéna parisrút etásmā́d anā́dyā́j jā́yate táṁ hā́múṣmiṃ loké 'nnaṃ prátyatti tásmā́d eṣá brā́hmaṇayajñá evá yát sautrā́maṇī́ //

Verse: 2 
Sentence: a    
tásya lómā́ny evá śáṣpā́ṇi /
Sentence: b    
tvák tókmā́ni mā́ṁsáṃ lā́jā́ ásthi kā́rotaró majjā́ mā́saraṁ rásaḥ parisrún nagnáhur lóhitaṁ rétaḥ páyo mū́traṁ suróvadhyaṃ bálkasam //

Verse: 3 
Sentence: a    
hŕ̥̄dayam evā̀syaindráḥ puroḍā́śaḥ /
Sentence: b    
yákṛt sā́vitráḥ klomā́ vā́ruṇó mátasne evā̀syā́śvatthaṃ ca pā́tram aúdumbaraṃ ca pittáṃ naíyagrodham ā́ntrā́ṇi sthā́lyo gúdā́ upaśayā́ni śyenapattré plīhā̀sandī́ nā́bhiḥ kumbhó vaniṣṭúḥ plā́śíḥ śatā́tṛṇṇā́ tád yát sā́ bahudhā́ vítṛṇṇā́ bhávati tásmā́t plā́śir bahudhā́ víkṛtto múkhaṁ sátaṃ jihvā́ pavítraṃ cápyaṃ pā́yúr vastír vā́laḥ //

Verse: 4 
Sentence: a    
áṅgā́ny evā̀syā́śvináḥ paśúḥ /
Sentence: b    
ā́tmā́ sā́rasvatī́ rūpám aindrá ṛṣabhás tásmā́d ā́hur gā́vaḥ púruṣasya rūpam íty ā́yur híraṇyaṃ tác chatámā́naṃ bhavati tásmā́c chatā́yuḥ púruṣaḥ //

Verse: 5 
Sentence: a    
cákṣuṣī evā̀syā́śvinaú gráhau /
Sentence: b    
pákṣmā́ṇi godhūmasaktávaś ca kuvalasaktávaś ca nā́sike evā̀sya sā́rasvataú gráhā́v átha yā́ni nā́sikayor lómā́ni tā́ny upavā́kasaktávaś ca badarasaktávaś ca śrótre evā̀syaindraú gráhā́v átha yā́ni kárṇayor lómā́ni yā́ni ca bhrúvos tā́ni yavasaktávaś ca karkandhusaktávaś ca //

Verse: 6 
Sentence: a    
átha yā́ny upásthe lómā́ni /
Sentence: b    
yā́ni cā́dhástā́t tā́ni vṛkalomā́ny átha yā́ny úrasi lómā́ni yā́ni ca nikakṣáyos tā́ni vyā́ghralomā́ni kéśā́ś ca śmáśrūṇi ca siṁhalomā́ni //

Verse: 7 
Sentence: a    
tráyaḥ paśávo bhavanti /
Sentence: b    
tredhā́vihitó vā́ ayáṃ púruṣasyā́tmā̀tmā́nam evā̀sya taí spṛṇoti yád ávā́ṅ nā́bhes tád ā́śvinéna yád ūrdhváṃ nā́bher avā́cī́naṁ śīrṣṇás tát sā́rasvaténa śíra aindréṇa yathā́rūpám evá yathā́devatám ā́tmā́naṃ mṛtyó spṛtvā̀mŕ̥̄taṃ kurute //

Verse: 8 
Sentence: a    
tráyaḥ puroḍā́śā́ bhavanti /
Sentence: b    
tredaḥvihitáṃ vā́ idáṃ púruṣasya váyo váya evā̀sya taí spṛṇoti pūrvavayasám evaìndréṇa madhyavayasáṁ sā́vitréṇottamavayasáṃ vā́ruṇéna yathā́rūpám evá yathā́devatáṃ váyo mṛtyó spṛtvā̀mŕ̥̄taṃ kurute //

Verse: 9 
Sentence: a    
ṣáḍ gráhā́ bhavanti /
Sentence: b    
ṣáḍ vā́ imé śīrṣán prā́ṇā́ḥ prā́ṇā́n evā̀sya taí spṛṇoti cákṣuṣī evā̀śvinā́bhyā́ṃ nā́sike sā́rasvatā́bhyā́ṁ śrótre aindrā́bhyā́ṃ yathā́rūpám evá yathā́devatám ā́tmā́naṃ mṛtyó spṛtvā̀mŕ̥̄taṃ kurute //

Verse: 10 
Sentence: a    
sáṃtatā́ yā́jyā́puro'nuvā́kyā̀ bhavanti /
Sentence: b    
samā́nadevátyā́ḥ prā́ṇā́nā́ṁ sáṃtatyā́ ávyavachedā́ya sárvā́ḥ puro'nuvā́yā̀ bhávanti sárvā́ yā́jyā̀s tásmā́t prā́ṇā́ḥ sárve párā́ñcaḥ sárve pratyáñcaḥ sárvā́ḥ prathamā́ bhávanti sárvā́ madhyamā́ḥ sárvā́ uttamā́s tásmā́t prā́ṇā́ḥ sárve prathamā́ḥ sárve madhyamā́ḥ sárva uttamā́ḥ sárveṣā́ṃ gráhā́ṇā́ṃ dvé yā́jyā́puro'nuvā́kyè bhavataḥ prā́ṇodā́náyos tád rūpáṃ prā́ṇodā́nā́v evā́varunddhe tásmā́t sárve prā́ṇā́ḥ prā́ṇodā́náyor evá prátiṣṭhitā́ḥ //

Verse: 11 
Sentence: a    
vā́ eṣá ā́tmaìvá yát sautrā́maṇī́ /
Sentence: b    
mána evá pratyákṣā́d vā́g yájamā́nas tásyā́tmèva védiḥ prajòttaravedíḥ paśávo barhír áṅgā́ny ṛtvíjó 'sthīnīdhmá ā́jyaṃ majjā́ múkham agnír ánnam ā́hutir váyaḥ saṁsthā́ tásmā́t sautrā́maṇyèjā́nó váya úpagachati //

Verse: 12 
Sentence: a    
tád yaú ha vā́ imaú púruṣā́v ivā́kṣyóḥ /
Sentence: b    
etā́v evā̀śvínā́v átha yát kṛṣṇáṃ tát sā́rasvatáṃ yác chukláṃ tád aindráṃ tád yád ā́śviné paśaú satyáthaitā́ devátā́ḥ sahá yájaty etā́ny evaìtát sā́rdháṃ kṛtvā̀tmán dhatte //

Verse: 13 
Sentence: a    
mána evéndraḥ /
Sentence: b    
vā́k sárasvatī śrótre aśvínau yád vaí mánasā́ dhyā́yati tád vā́cā́ vadati yád vā́cā́ vádati tát kárṇā́bhyā́ṁ śṛṇoti tád yát sā́rasvaté paśaú sátyáthaitā́ devátā́ḥ saha yájaty etā́ny evaìtát sā́rdháṃ kṛtvā̀tmán dhatte //

Verse: 14 
Sentence: a    
prā́ṇá evéndraḥ /
Sentence: b    
jihvā́ sárasvatī nā́sike aśvínau yád vaí prā́ṇénā́nnam ā́tmán praṇáyate tát prā́ṇásya prā́ṇatváṃ jihváyā́ vā́ ánnasya rásaṃ víjā́nā́ti nā́sike u vaí prā́ṇásya pánthā́s tád yád aindré paśaú satyáthaitā́ devátā́ḥ sahá yájaty etā́ny evaìtát sā́rdháṃ kṛtvā̀tmán dhatte //

Verse: 15 
Sentence: a    
hŕ̥̄dayam evèndráḥ /
Sentence: b    
yákṛt savitā́ klomā́ váruṇas tád yád aindré puroḍā́śe satyáthaitā́ devátā́ḥ sahá yájaty etā́ny evaìtát sā́rdháṃ kṛtvā̀tmán dhatte //

Verse: 16 
Sentence: a    
prā́ṇá evá savitā́ /
Sentence: b    
vyā́nó váruṇaḥ śiśnám índro yád vaí prā́ṇénā́nnam átti tád vyā́néna vyàniti śiśnéna vā́ ánnasya rásaṁ rétaḥ siñcati tád yát sā́vitré puroḍā́śe satyáthaitā́ devátā́ḥ sahá yájaty etā́ny evaìtát sā́rdháṃ kṛtvā̀tmán dhatte //

Verse: 17 
Sentence: a    
yónir evá váruṇaḥ /
Sentence: b    
réta índraḥ savitaìvá rétasaḥ prajanayitā́ tád yád vā́ruṇé puroḍā́śe satyáthaitā́ devátā́ḥ sahá yájaty etā́ny evaìtát sā́rdháṃ kṛtvā̀tmán dhatte evám etád védaitā́ evá devátā́ anusámbhavaty etā́ devátā́ ánu prájā́yata ā́ prajáyā́ paśúbhiḥ pyā́yate práty asmíṃ loké tiṣṭhaty abhí svargáṃ lokáṃ jayati eváṃ vidvā́nt sautrā́maṇyā́ yájate vaitád eváṃ véda //

Paragraph: 2 
Verse: 1 
Sentence: a    
avabhṛthám iṣṭvā́ yanti /
Sentence: b    
avabhṛtháṃ vaí sómeneṣṭvā́ yanti sóma eṣá yát sautrā́maṇī́ //

Verse: 2 
Sentence: a    
yád devā́ devahéḍanam íti /
Sentence: b    
devákṛtā́d evaìnam énaso muñcati yádi dívā́ yádi náktam íti yád evā̀horā́trā́bhyā́m énaḥ karóti tásmā́d evaìnaṃ muñcati yádi jā́grad yádi svápna íti manuṣyā̀ vaí jā́garitáṃ pitáraḥ suptáṃ manuṣyakilviṣā́c caivaìnaṃ pitṛkilviṣā́c ca muñcati //

Verse: 3 
Sentence: a    
yád grā́me yád áraṇya íti /
Sentence: b    
grā́me vā́ hy áraṇye vaínaḥ kriyate tásmā́d evaìnaṃ muñcati yát sabhā́yā́m íti sabhyā̀d evaìnam énaso muñcati yád indriyá íti daívā́d evaìnam énaso muñcati yác chūdré yád árye yád énaś cakamā́ vayáṃ yád ékasyā́dhi dhármaṇi tásyā́vayájanam asī́ti sárvasmā́d evaìnam etásmā́d énaso muñcati //

Verse: 4 
Sentence: a    
yád ā́po aghnyā́ íti /
Sentence: b    
varuṇéti śápā́mahe táto varuṇa no muñcéti varuṇyā̀d evaìnam énaso muñcaty ávabhṛtha nicumpuṇa nicer úrasi nicumpuṇa íti ha vā́ ayám apā́m ā́vartáḥ hā́vabhṛtháḥ haiṣá váruṇasya putró vā́ bhrā́tā́ vā́ tám evaìtát stauty áva devaír devákṛtam éno yakṣī́ti devákṛtam evaínó 'vayajaté 'va mártyair mártyakṛtam íti mártyakṛtam evaínó 'vayajate pururā́vṇo deva riṣás pā́hī́ti sárvā́bhyo mā́rtibhyo gopā́yéty evaìtád ā́ha //

Verse: 5 
Sentence: a    
samudré te hŕ̥̄dayam apsv àntár íti /
Sentence: b    
ā́po vaí samudró ráso vā́ ā́pas tád enam eténa rásena sáṁsṛjati sáṃ tvā́ viśantv óṣadhīr utā́pa íti tád enam eténobháyena rásena sáṁsṛjati yáś caúṣadhiṣu yáś cā́psú dvaú vikramā́ údaṅṅ útkrā́maty etā́vatī vaí manuṣyè jūtír yā́vā́n vikramás tád yā́vaty evā̀smin jūtís táyaivá pā́pmā́naṃ víjahā́ti //

Verse: 6 
Sentence: a    
sumitriyā́ na ā́pa óṣadhayaḥ santv íti /
Sentence: b    
añjalínā́pá úpā́cati vájro vā́ ā́po vájreṇaivaìtán mitradhéyaṃ kurute durmitriyā́s tásmai santu 'smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmá íti yā́m asya díśaṃ dvéṣyaḥ syā́t tā́ṃ díśaṃ párā́siñcet ténaivá táṃ párā́bhā́vayati //

Verse: 7 
Sentence: a    
drupadā́d iva mumucā́náḥ /
Sentence: b    
svin náḥ snā́tó málā́d iva pūtáṃ pavítreṇevā́jyam ā́paḥ śundhantu maínasa íti vā́só 'paplā́vayati yátheṣī́kā́ṃ múñjā́d vivṛhéd evám enaṁ sárvasmā́t pā́pmáno vívṛhati snā́ti táma evā́pahate //

Verse: 8 
Sentence: a    
úd vayáṃ támasas parī́ti /
Sentence: b    
pā́pmā́ vaí támaḥ pā́pmā́nam evá támó 'pahate svàḥ páśyanta úttaram íty ayáṃ vaí lokò 'dbhyá úttaro 'smínn evá loké prátitiṣṭhati deváṃ devatrā́ sū́ryam áganma jyótir uttamám íti svargó vaí lokáḥ sū́ryo jyótir uttamáṁ svargá evá lokè 'ntatáḥ prátitiṣṭhaty ánapekṣam étyā́havanī́yam úpatiṣṭhate //

Verse: 9 
Sentence: a    
apó adyā́nvacā́riṣam íti /
Sentence: b    
apā́m evá rásam ávarunddhe rásena sámasṛkṣmahī́ty apā́m evá rásam ā́tmán dhatte páyasvā́n agna ā́gamaṃ táṃ mā́ saṁsṛja várcasā́ prajáyā́ ca dhánena céty ā́śíṣam evaìtád ā́śā́ste //

Verse: 10 
Sentence: a    
édho 'sy edhiṣīmahī́ti samídham ā́datte /
Sentence: b    
édho ha vā́ agnéḥ samít samíd asi téjo 'si téjo máyi dhehī́ty ā́havanī́ye samídham abhyā́dadhā́ty agním evaìtáyā́ sáminddhe enaṁ sámiddhas téjasā́ sáminddhe //

Verse: 11 
Sentence: a    
ā́dityáṃ carúṃ yakṣyámā́ṇo nirvápati /
Sentence: b    
ā́dityám ījā́ná iyáṃ vā́ áditir asyā́m evá yajñáṃ tanutè 'syā́m iṣṭvā́ prátitiṣṭhati dhenúr dákṣiṇeyáṃ vaí dhenúr imā́m evá sárvā́n kā́mā́n duhe vatsáṃ pūrvásyā́ṃ dádā́ti mā́táram úttarasyā́ṃ yadā́ vaí vatsó mā́táraṃ dhayaty átha sā́ práttā́ duhe práttā́m evèmā́ṁ sárvā́n kā́mā́n duhe //

Verse: 12 
Sentence: a    
tád ā́huḥ /
Sentence: b    
préva vā́ eṣò 'smā́l lokā́c cyavate 'pò 'vabhṛtám abhyavaítī́ty avabhṛthā́d udétya maitrā́varuṇyā́ payasyàyā́ yájate 'yáṃ vaí lokó mitrò 'saú váruṇo yád evèdám ántareṇa tát payasyā̀ tád yán maitrā́varuṇyā́ payasyàyā́ yájata eṣv èvaìtál lokéṣu prátitiṣṭhati prā́ṇó vaí mitrò 'pā́no váruṇó 'nnam evá payasyā̀ tád yán maitrā́varuṇyā́ payasyàyā́ yájate prā́ṇá evā̀nnā́ye 'ntatáḥ prátitiṣṭhati //

Paragraph: 3 
Verse: 1 
Sentence: a    
duṣṭárītur ha pauṁsā́yanáḥ /
Sentence: b    
daśapuruṣáṁrā́jyā́d áparuddha ā́sa revóttarasam u ha pā́ṭaváṃ cā́kraṁ sthapátiṁ sŕ̥̄ñjayā́ áparurudhuḥ //

Verse: 2 
Sentence: a    
hovā́ca /
Sentence: b    
duṣṭárītuṃ pauṁsā́yanáṁ sautrā́maṇyā́ tvā́ yā́jayā́ni yád idáṁ sŕ̥̄ñjayeṣu rā́ṣṭráṃ tát tváyi dhā́syā́mī́ti táthéti táyainam ayā́jayat //

Verse: 3 
Sentence: a    
tád u ha bálhikaḥ prā́tipīyáḥ śuśrā́va /
Sentence: b    
kauravyó rā́jā́ ha vā́ ayáṃ duṣṭárītuḥ pauṁsā́yanó daśapuruṣáṁrā́jyā́d áparuddhó 'bhūt tám ayáṃ cā́kra sthapátiḥ sautrā́maṇyā́ yā́jayiṣyati yád idáṁ sŕ̥̄ñjayeṣu rā́ṣṭráṃ tád dhā́smin dhā́syatī́ti //

Verse: 4 
Sentence: a    
hovā́ca /
Sentence: b    
tán nvā́ aháṃ táṃ vediṣyā́mi yádi tásmin rā́ṣṭráṃ dhā́syáti bahirdhā́ vainaṁ rā́ṣṭrā́d dhā́syatī́ti ā́jagā́ma yásyā́ṃ vélā́yā́ṃ gráhā́ gṛhyánte //

Verse: 5 
Sentence: a    
hovā́ca /
Sentence: b    
sthápate cā́kra nā̀havanī́ye súrā́ hotavyéty ā́hur nā̀nyátrā́havanī́yā́d yády ā́havanī́ye súrā́ṁ hoṣyási pā́pavasyasáṃ kariṣyasi jā́mí yajñásya yády anyátrā́havanī́yā́d bahirdhaìnaṁ rā́ṣṭrā́d dhā́syasi naìnaṁ rā́ṣṭré dhā́syasi nā̀smin rā́ṣṭrá dhā́syasī́ti //

Verse: 6 
Sentence: a    
hovā́ca /
Sentence: b    
nā̀havanī́ye súrā́ṁ hoṣyā́mi nā̀nyátrā́havanī́yā́n pā́pavasyasáṃ kariṣyā́mi jā́mí yajñásya naìnaṃ bahirdhā́ rā́ṣṭrā́d dhā́syā́mi rā́ṣṭrá enaṃ dhā́syā́mi rā́ṣṭrám asmin dhā́syā́mī́ti //

Verse: 7 
Sentence: a    
hovā́ca /
Sentence: b    
katháṁ kariṣyásī́3 íti haitád uvā́cā́sureṣu vā́ eṣó 'gre yajñá ā́sīt sautrā́maṇī́ devā́n upápraít 'pá ā́gachat tám ā́paḥ prátyanandaṃs tásmā́d u śréyā́ṁsam ā́gataṃ práty evá nandanti táṁ hocur éhy evá bhagava íti //

Verse: 8 
Sentence: a    
hovā́ca /
Sentence: b    
bibhémi vaí práṇayata méti kásmā́d bhagavo bibheṣī́ty ásurebhya íti táthéti tám ā́paḥ prā́ṇayaṃs tásmā́d vadhatró bhávati bíbhyataṃ práṇayati yád ā́paḥ prā́ṇayaṃs tásmā́d ā́paḥ práṇītā́s tát práṇītā́nā́ṃ praṇītā́tváṃ práti ha tiṣṭhati evám etát práṇītā́nā́ṃ praṇītā́tváṃ véda //

Verse: 9 
Sentence: a    
tád iṣṭā́ḥ prayā́jā́ ā́suḥ /
Sentence: b    
áparyagnikṛtam áthā́surā́ anvā́jagmus devā́ḥ páryagninaivā́surā́nt sapátnā́n bhrā́tṛvyā́n yajñā́d antárā́yaṃs tátho evaìpá etát páryagninaivá dviṣántaṃ bhrā́tṛvyaṃ yajñā́d antáreti //

Verse: 10 
Sentence: a    
devayonír vā́ eṣá yád ā́havanī́yaḥ /
Sentence: b    
tásyaitā́v amṛtapakṣaú yā́v etā́v abhíto 'gnī́ tád yád ā́havanī́ye yajñáṃ tanváte devayonā́v evaìtád devébhyo yajñáṃ tanvata úpa hainaṃ punaryajñó namati nā̀smā́d yajñó vyávachidyate evám etád véda yásya vaiváṃ vidúṣa etát kárma kriyáte //

Verse: 11 
Sentence: a    
úttare 'gnaú payograhā́n juhvati /
Sentence: b    
úttare 'gnaú paśū́ñ chrapayanti paśū́n evá tán mártyā́nt satò 'mṛtayonaú dadhā́ti mártyā́nt satò 'mṛtayonéḥ prájanayaty ápa ha vaí paśūnā́ṃ punarmṛtyúṃ jayati nā̀smā́d yajñó vyávachidyate evám etád véda yásya vaiváṃ vidúṣa etát kárma kriyáte //

Verse: 12 
Sentence: a    
dákṣiṇe 'gnaú surā́grahā́n juhvati /
Sentence: b    
dákṣiṇe 'gnaú pā́vayanti pavítrā́bhis triṣaṃyuktā́bhiḥ pitq;n evá tán mártyā́nt satò 'mṛtayonaú dadhā́ti mártyā́nt satò 'mṛtayonéḥ prájanayaty ápa ha vaí pitqṇā́ṃ punarmṛtyúṃ jayati nā̀smā́d yajñó vyávachidyate evám etád véda yásya vaiváṃ vidúṣa etát kárma kriyáte //

Verse: 13 
Sentence: a    
tád yád etā́v agnī́ ā́havanī́yā́d vihriyéte /
Sentence: b    
ténā́havanī́yā́v átha yád ā́havanī́yaṃ púnar nā̀śnuvā́te ténā́nā́havanīyau ténobhaú hómā́ úpā́pnoti yáś cā́havanī́ye yáścā́nā́havanīye yác ca hutáṃ yác cā́hutam púnar hā́yám itvòvā́ca tád asmi yát sŕ̥̄ñjayā́nā́ṁ rā́ṣṭráṃ duṣṭárītos tád adyá táthā́yáṃ cā́krá sthapátir yajñè 'kar íti //

Verse: 14 
Sentence: a    
úttare 'gnaú paśúbhiḥ puroḍā́śaiḥ payograhaír íti caranti /
Sentence: b    
yád u cā́nyát téna devā́n evá tád devaloké prīṇā́ti enaṃ prītā́ḥ prīṇaty átho devalokám evá jayati //

Verse: 15 
Sentence: a    
dákṣiṇe 'gnaú surā́grahā́n juhvati /
Sentence: b    
dákṣiṇe 'gnaú pā́vayanti pavítrā́bhis triṣaṃyuktā́bhiḥ pitq;n evá tát pitṛloké prīṇā́ti enaṃ prītā́ḥ prīṇanty átho pitṛlokám evá jayati //

Verse: 16 
Sentence: a    
vā́ eṣá ā́tmaìvá yát sautrā́maṇī́ /
Sentence: b    
tásmā́t sā́ níruktā́ nírukto hy ā̀tmā́ lokó vayodhā́s tásmā́t 'niruktó 'nirukto loká ā́tmā́ vaí yajñásya sautrā́maṇī́ bā́hū́ aindráś ca vayodhā́ś ca tád yád etā́v abhítaḥ paśū́ bhávatas tásmā́d imā́v ā́tmā́nam abhíto bā́hū́ yátho vaí paśúr eváṃ yū́pas tád yád etáṁ saútrā́maṇikaṃ yū́pam etaú yū́pā́v abhíto bhávatas tásmā́d v imā́v ā́tmā́nam abhíto bā́hū́ //




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.