TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 84
Book: 13
Book
13
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
brahmaudanám
pacati
Sentence: b
réta
eva
táddʰatte
yadā́jyamucʰiṣyáte
téna
raśanā́mabʰyajyā́datte
téjo
vā
ā́jyam
prājāpatyó'śvaḥ
prajā́patimeva
téjasā
sámardʰayatyápūto
vā́
eṣò'medʰyo
yadáśvaḥ
Verse: 2
Sentence: a
darbʰamáyī
raśanā́
bʰavati
Sentence: b
pavítraṃ
vaí
darbʰā́ḥ
punā́tyevaìnam
pūtámevaìnam
médʰyamā́labʰate
Verse: 3
Sentence: a
áśvasya
vā
ā́labdʰasya
Sentence: b
réta
údakrāmattátsuvárṇaṃ
híraṇyamabʰavadyátsuvárṇaṃ
híraṇyaṃ
dádātyáśvameva
rétasā
sámardʰayati
Verse: 4
Sentence: a
prajā́patiryajñámasr̥jata
Sentence: b
tásya
mahimā́pākrāmatsá
mahartvíjaḥ
prā́viśattám
mahartvígbʰiránvaicʰattám
mahartvígbʰiránvavindadyánmahartvíjo
brahmaudanám
prāśnánti
mahimā́nameva
tádyajñásya
yájamānó'varunddʰe
brahmaudané
suvárṇaṃ
híraṇyaṃ
dadāti
réto
vā́
odano
réto
híraṇyaṃ
rétasaivā̀smiṃstadréto
dadʰāti
śatámānam
bʰavati
śatā́yurvai
púruṣaḥ
śaténdriya
ā́yurevèndriyáṃ
vīryámātmándʰatte
cátuṣṭayīrapó
vasatīvárīrmadʰyamāyā́hne
gr̥hṇāti
tā́
digbʰyáḥ
samā́hr̥tā
bʰavanti
dikṣu
vā
ánnamánnamāpó'nnenaívāsmā̀
ánnamávarunddʰe
Paragraph: 2
Verse: 1
Sentence: a
vyr̥ddʰamu
vā́
etádyajñásya
Sentence: b
yádayajúṣkeṇa
kriyáta
imā́magr̥bʰṇanraśanā́mr̥tasyétyaśvābʰidʰā́nīmā́datte
yájuṣkr̥tyai
yajñásya
sámr̥ddʰyai
dvā́daśāratnirbʰavati
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarámevá
yajñámāpnoti
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
dvā́daśāratnī
raśanā́
kāryā3
tráyodaśāratnī3rítyr̥ṣabʰo
vā́
eṣá
r̥tūnāṃ
yátsaṃvatsarastásya
trayodaśo
mā́so
viṣṭápamr̥ṣabʰá
eṣá
yajñā́nāṃ
yádaśvamedʰo
yátʰā
vā́
r̥ṣabʰásya
viṣṭápamevámetásya
viṣṭápaṃ
trayodaśámaratníṃ
raśanā́yāmupā́dadʰyāttadyátʰa
r̥ṣabʰásya
viṣṭápaṃ
saṃstriyáte
tādr̥ktát
Verse: 3
Sentence: a
abʰidʰā́
asī́ti
Sentence: b
tásmādaśvamedʰayājī
sárvā
diśò'bʰíjayati
bʰúvanamasī́ti
bʰúvanaṃ
tájjayati
yantā̀si
dʰartéti
yantā́ramevaìnaṃ
dʰartā́raṃ
karoti
sa
tvámagníṃ
vaiśvānaramítyagnímevaìnaṃ
vaiśvānaráṃ
gamayati
sápratʰasaṃ
gacʰéti
prajáyaivaìnam
paśúbʰiḥ
pratʰayati
svā́hākr̥ta
íti
vaṣaṭkārá
evā̀syaiṣá
svagā́
tvā
devébʰya
íti
devébʰya
evaìnaṃ
svagā́
karoti
prajā́pataya
íti
prājāpatyó'śvaḥ
sváyaivaìnaṃ
devátayā
sámardʰayati
Verse: 4
Sentence: a
īśvaro
vā́
eṣáḥ
Sentence: b
ā́rtimā́rtoryó
brahmáṇe
devébʰyó'pratiprocyā́śvaṃ
badʰnā́ti
bráhmannáśvam
bʰantsyā́mi
devébʰyaḥ
prajā́pataye
téna
rādʰyāsamíti
brahmā́ṇamā́mantrayate
brahmáṇa
evaìnam
pratiprócya
badʰnāti
nā́rtimā́rcʰati
táṃ
badʰāna
devébʰyaḥ
prajā́pataye
téna
rādʰnuhī́ti
brahmā
prásauti
sváyaivaìnaṃ
devátayā
sámardʰayatyátʰa
prókṣatyasā́vevá
bandʰúḥ
Verse: 5
Sentence: a
sa
prókṣati
Sentence: b
prajā́pataye
tvā
júṣṭam
prókṣāmī́ti
prajā́patirvaí
devā́nāṃ
vīryávattamo
vīryámevā̀smindadʰāti
tásmādáśvaḥ
paśūnā́ṃ
vīryávattamaḥ
Verse: 6
Sentence: a
indrāgníbʰyāṃ
tvā
júṣṭam
prókṣāmī́ti
Sentence: b
indrāgnī
vaí
devā́nāmojasvítamā
ója
evā̀smindadʰāti
tásmādáśvaḥ
paśūnā́mojasvítamaḥ
Verse: 7
Sentence: a
vāyáve
tvā
júṣṭam
prókṣāmī́ti
Sentence: b
vāyurvaí
devā́nāmā́śiṣṭʰo
javámevā̀smindadʰāti
tásmādáśvaḥ
paśūnāmā́śiṣṭʰaḥ
Verse: 8
Sentence: a
viśvebʰyastvā
devébʰyo
júṣṭam
prókṣāmī́ti
Sentence: b
víśve
vaí
devā́
devā́nāṃ
yaśasvítamā
yáśa
evāsmindadʰāti
tásmādáśvaḥ
paśūnā́ṃ
yaśasvítamaḥ
sárvebʰyastvā
devébʰyo
juṣṭam
prókṣāmī́ti
Verse: 9
Sentence: a
tádāhuḥ
Sentence: b
yátprājāpatyo'śvó'tʰa
katʰā́pyanyā́bʰyo
devátābʰyaḥ
prókṣatī́ti
sárvā
vaí
devátā
aśvamedʰè'nvā́yattā
yadā́ha
sárvebʰyastvā
devébʰyaḥ
prókṣāmī́ti
sárvā
evā̀smindevátā
anvā́yātayati
tásmādaśvamedʰe
sárvā
devátā
anvā́yattāḥ
pāpmā
vā́
etam
bʰrātr̥vya
īpsati
yò'śvamedʰéna
yájeta
vajró'śvaḥ
paro
mártaḥ
paraḥ
śvéti
śvā́naṃ
caturakṣáṃ
hatvā̀dʰaspadamáśvasyópaplāvayati
vájreṇaivaìnamávakrāmati
naìnam
pāpmā
bʰrā́tr̥vya
āpnoti
Paragraph: 3
Verse: 1
Sentence: a
yátʰā
vaí
haviṣó'hutasya
skándet
Sentence: b
evámetátpaśó
skandati
yáṃ
niktamánālabdʰamutsr̥jánti
yátstokī́yā
juhóti
sarvahútamevaìnaṃ
juhotyáskandāyā́skannaṃ
hi
tadyáddʰutásya
skándati
sahásraṃ
juhoti
sahásrasammito
vaí
svargó
lokáḥ
svargásya
lokásyābʰíjityai
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
yánmitā́
juhuyātpárimitamávarundʰītetyámitā
juhotyáparimitasyaivā́varuddʰyā
uvā́ca
ha
prajā́pati
stokī́yāsu
vā́
ahámaśvamedʰaṃ
sáṃstʰāpayāmi
téna
sáṃstʰitenaivā́ta
ūrdʰváṃ
carāmī́ti
Verse: 3
Sentence: a
agnáye
svāhéti
Sentence: b
agnáya
evaìnaṃ
juhoti
sómāya
svāhéti
sómāyaivaìnaṃ
juhotyapām
módāya
svāhétyadbʰyá
evaìnaṃ
juhoti
savitre
svāhéti
savitrá
evaìnaṃ
juhoti
vāyáve
svāhéti
vāyáva
evaìnaṃ
juhoti
víṣṇave
svāhéti
víṣṇava
evaìnaṃ
juhotī́ndrāya
svāhetī́ndrāyaivaìnaṃ
juhoti
bŕ̥haspátaye
svāhéti
bŕ̥haspátaya
evaìnaṃ
juhoti
mitrā́ya
svāhéti
mitrā́yaivaìnaṃ
juhoti
váruṇāya
svāhéti
váruṇāyaivaìnaṃ
juhotyetā́vanto
vai
sárve
devāstébʰya
evaìnaṃ
juhoti
párācīrjuhoti
párāṅiva
vaí
svargó
lokáḥ
svargásya
lokásyābʰíjityai
Verse: 4
Sentence: a
īśvaro
vā́
eṣáḥ
Sentence: b
párāṅ
pradágʰoryaḥ
párācīrā́hutīrjuhóti
púnarā́vartate'smínnevá
loke
prátitiṣṭʰatyetā́ṃ
ha
vāva
sá
yajñásya
sáṃstʰitimuvācā́skandāyā́skannaṃ
hi
tadyáddʰutásya
skándati
Verse: 5
Sentence: a
yátʰā
vaí
haviṣó'hutasya
skándet
Sentence: b
evámetátpaśó
skandati
yam
prókṣitamánālabdʰamutsr̥jánti
yádrūpā́ṇi
juhóti
sarvahútamevaìnaṃ
juhotyáskandāyā́skannaṃ
hi
tadyáddʰutásya
skándati
hiṅkārā́ya
svā́hā
híṅkr̥tāya
svāhétyetā́ni
vā
áśvasya
rūpā́ṇi
tā́nyevā́varunddʰe
Verse: 6
Sentence: a
tádāhuḥ
Sentence: b
ánāhutirvaí
rūpā́ṇi
naìtā́
hotávyā
ityátʰo
kʰálvāhurátra
vā́
aśvamedʰaḥ
sáṃtiṣṭʰate
yádrūpā́ṇi
juhóti
hotávyā
evéti
bahirdʰā
vā́
etámāyátanātkaroti
bʰrā́tr̥vyamasmai
janayati
yasyā́nāyatane'nyátrāgnerā́hutīrjuhóti
Verse: 7
Sentence: a
sāvitryā́
evéṣṭeḥ
Sentence: b
purástādanudrútya
sakŕ̥devá
rūpā́ṇyāhavanī́ye
juhotyāyátana
evā́hutīrjuhóti
nā̀smai
bʰrā́tr̥vyaṃ
janayati
yajñamukʰé-yajñamukʰe
juhoti
yajñásya
sáṃtatyā
ávyavacʰedāya
Verse: 8
Sentence: a
tadāhuḥ
Sentence: b
yádyajñamukʰe-yajñamukʰe
juhuyātpaśúbʰirvyr̥̀dʰyeta
pā́poyāntsyātsakŕ̥devá
hotávyā
ná
paśúbʰirvyr̥̀dʰyate
na
pā́pīyānbʰavatyaṣṭā́catvāriṃśataṃ
juhotyaṣṭā́catvāriṃśadakṣarā
jágatī
jā́gatāḥ
paśávo
jágatyaivā̀smai
paśūnávarunddʰa
ékamátiriktaṃ
juhoti
tásmādékaḥ
prajāsvárdʰukaḥ
Paragraph: 4
Verse: 1
Sentence: a
prajā́patiraśvamedʰámasr̥jata
Sentence: b
sò'smātsr̥ṣṭaḥ
párāṅaitsa
díśo'nuprā́viśattáṃ
devāḥ
praíṣamaicʰaṃstamíṣṭibʰiranuprā́yuñjata
tamíṣṭibʰiránvaicʰaṃstamíṣṭibʰiránvavindanyadíṣṭibʰiryájaté'śvameva
tanmédʰyaṃ
yájamānó'nvicʰati
Verse: 2
Sentence: a
sāvitryò
bʰavanti
Sentence: b
iyaṃ
vaí
savitā
yo
vā́
asyā́ṃ
niláyate
yò'nyatraítyasyāṃ
vāva
tamánuvindanti
na
vā́
imāṃ
káścaná
tiryaṅnòrdʰvó'tyetumarhati
yátsāvitryò
bʰávantyáśvasyaivā́nuvittyai
Verse: 3
Sentence: a
tádāhuḥ
Sentence: b
pra
vā́
etadáśvo
mīyate
yatpárāṅéti
na
hyènam
pratyāvartáyantī́ti
yátsāyaṃ
dʰr̥tī́rjuhóti
kṣémo
vai
dʰŕ̥tiḥ
kṣémo
rā́triḥ
kṣémeṇaivaìnaṃ
dādʰāra
tásmātsāyám
manuṣyā̀śca
paśávaśca
kṣemyā́
bʰavantyátʰa
yátprātaríṣṭibʰiryájata
icʰátyevaìnaṃ
tattásmāddívā
naṣṭaiṣá
eti
yádvevá
sāyaṃ
dʰŕ̥tīrjuhóti
prātaríṣṭibʰiryájate
yogakṣemámeva
tadyájamānaḥ
kalpayate
tásmādyatraiténa
yajñéna
yájante
kl̥ptáḥ
prajā́nāṃ
yogakṣemó
bʰavati
Paragraph: 5
Verse: 1
Sentence: a
ápa
vā́
etásmāt
Sentence: b
śrī́
rāṣṭráṃ
krāmati
yò'śvamedʰéna
yájate
yadā
vai
púruṣaḥ
śríyaṃ
gácʰati
vī́ṇāsmai
vādyate
brāhmaṇaú
vīṇāgātʰínau
saṃvatsaráṃ
gāyataḥ
śriyai
vā́
etádrūpaṃ
yadvī́ṇā
śríyamevā̀smiṃstáddʰattaḥ
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
yádubʰaú
brāhmaṇau
gā́yetāmápāsmātkṣatráṃ
krāmedbráhmaṇo
vā́
etádrūpaṃ
yádbrāhmaṇo
na
vai
bráhmaṇi
kṣatráṃ
ramata
íti
Verse: 3
Sentence: a
yádubʰaú
rājanyaù
Sentence: b
ápāsmādbrahmavarcasáṃ
krāmetkṣatrásya
vā́
etádrūpaṃ
yádrājanyò
na
vaí
kṣatré
brahmavarcasáṃ
ramata
íti
brāhmaṇò'nyo
gā́yati
rājanyò'nyo
bráhma
vaí
brāhmaṇáḥ
kṣatráṃ
rājanyástádasya
bráhmaṇā
ca
kṣatréṇa
cobʰayátaḥ
śrīḥ
párigr̥hītā
bʰavati
Verse: 4
Sentence: a
tádāhuḥ
Sentence: b
yádubʰau
dívā
gā́yetām
prabʰráṃśukāsmācʰrī́ḥ
syādbráhmaṇo
vā́
etádrūpaṃ
yadáharyadā
vai
rā́jā
kāmáyate'tʰa
brāhmaṇáṃ
jināti
pā́pīyāṃstú
bʰavati
Verse: 5
Sentence: a
yádubʰau
náktam
Sentence: b
ápāsmādbrahmavarcasáṃ
krāmetkṣatrásya
vā́
etádrūpaṃ
yadrā́trirna
vaí
kṣatré
brahmavarcasáṃ
ramata
íti
dívā
brāhmaṇo
gā́yati
náktaṃ
rājanyástátʰo
hāsya
bráhmaṇā
ca
kṣatréṇa
cobʰayátaḥ
śrīḥ
párigr̥hītā
bʰavatī́ti
Verse: 6
Sentence: a
ayajatétyadadādíti
brāhmaṇó
gāyatīṣṭāpūrtaṃ
vaí
brāhmaṇásyeṣṭāpūrténaivaìnaṃ
sa
sámardʰayatī́tyayudʰyatétyamúṃ
saṃgrāmámajayadíti
rājanyò
yuddʰaṃ
vaí
rājanyásya
vīryáṃ
vīryèṇaivaìnaṃ
sa
sámardʰayati
tisro'nyo
gā́tʰā
gā́yati
tisro'nyaḥ
ṣaṭ
sámpadyante
ṣáḍr̥távaḥ
saṃvatsará
r̥túṣvevá
saṃvatsare
prátitiṣṭʰati
tā́bʰyāṃ
śatáṃ
dadāti
śatā́yurvai
púruṣaḥ
śaténdriya
ā́yurevèndriyáṃ
vīryámātmándʰatte
Paragraph: 6
Verse: 1
Sentence: a
vibʰū́rmātrā́
prabʰū́ḥ
pitréti
Sentence: b
iyaṃ
vaí
mātā̀saú
pitā̀bʰyāmevaìnam
páridadātyáśvo'si
háyo'sī́ti
śā́styevaìnaṃ
tattásmācʰiṣṭā́ḥ
prajā́
jāyanté'tyo'si
máyo'sītyátyevaìnaṃ
nayati
tásmādáśvaḥ
paśūnāṃ
śraíṣṭʰyaṃ
gacʰatyárvāsi
sáptirasi
vājyasī́ti
yatʰāyajúrevaìtadvŕ̥ṣāsi
nr̥máṇā
asī́ti
mitʰunatvā́ya
yáyurnā́māsi
śíśurnā́māsī́tyetadvā
áśvasya
priyáṃ
nāmadʰéyam
priyéṇaivaìnaṃ
nā́mnābʰívadati
tásmādápyāmitraú
saṃgátya
nā́mnā
cédabʰivádato'nyò'nyaṃ
sámevá
jānāte
Verse: 2
Sentence: a
ādityā́nām
patvā́nvihī́ti
Sentence: b
ādityā́nevaìnaṃ
gamayati
dévā
āśāpālā
etáṃ
devebʰyó'śvam
medʰā́ya
prókṣitaṃ
rakṣatéti
śataṃ
vai
tálpyā
rājaputrā́
āśāpālāstébʰya
evaìnam
páridadātīha
rántirihá
ramatāmiha
dʰŕ̥tiriha
svádʰr̥tiḥ
svāhéti
saṃvatsaramā́hutīrjuhoti
ṣóḍaśa
navatī́retā
vā
áśvasya
bándʰanaṃ
tā́bʰirevaìnam
badʰnāti
tásmādáśvaḥ
prámukto
bándʰanamā́gacʰati
ṣóḍaśa
navatī́retā
vā
áśvasya
bándʰanaṃ
tā́bʰirevaìnam
badʰnāti
tásmādáśvaḥ
prámukto
bándʰanaṃ
ná
jahāti
Verse: 3
Sentence: a
rāṣṭraṃ
vā́
aśvamedʰáḥ
Sentence: b
rāṣṭrá
ete
vyā́yacʰante
yé'śvaṃ
rákṣanti
téṣāṃ
yá
udŕ̥caṃ
gácʰanti
rāṣṭréṇaiva
té
rāṣṭrám
bʰavantyátʰa
ye
nòdŕ̥caṃ
gácʰanti
rāṣṭrātte
vyávacʰidyante
tásmādrāṣṭryáśvamedʰéna
yajeta
párā
vā́
eṣá
sicyate
yò'bálo'śvamedʰéna
yájate
yádyamítrā
áśvaṃ
vindéranyajñò'sya
vícʰidyeta
pā́pīyāntsyācʰatáṃ
kavacíno
rakṣanti
yajñásya
sáṃtatyā
ávyavacʰedāya
na
pā́pīyānbʰavatyátʰānyámānī́ya
prókṣeyuḥ
saìva
tátra
prā́yaścittiḥ
Paragraph: 7
Verse: 1
Sentence: a
prajā́patirakāmayata
Sentence: b
aśvamedʰéna
yajeyéti
sò'śrāmyatsa
tápo'tapyata
tásya
śrāntásya
taptásya
saptadʰā̀tmáno
devátā
ápākrāmantsā́
dīkṣā̀bʰavatsá
etā́ni
vaiśvadevā́nyapaśyattā́nyajuhottairvai
sá
dīkṣāmávārunddʰa
yádvaiśvadevā́ni
juhóti
dīkṣā́meva
tairyájamānó'varunddʰe'nvaháṃ
juhotyanvahámevá
dīkṣāmávarunddʰe
saptá
juhoti
sapta
vai
tā́
devátā
ápākrāmaṃstā́bʰirevā̀smai
dīkṣāmávarunddʰe
Verse: 2
Sentence: a
ápa
vā́
etébʰyaḥ
prāṇā́ḥ
krāmanti
Sentence: b
yé
dīkṣā́matirecáyanti
saptāham
prácaranti
sapta
vaí
śīrṣaṇyā̀ḥ
prāṇā́ḥ
prāṇā́
dīkṣā́
prāṇaírevā̀smai
prāṇā́ndīkṣāmávarunddʰe
tredʰā́
vibʰájya
devátāṃ
juhoti
tryā̀vr̥to
vaí
devāstryā̀vr̥ta
imé
lokā
ŕ̥ddʰyāmevá
vīryá
eṣú
lokéṣu
prátitiṣṭʰati
Verse: 3
Sentence: a
ékaviṃśatiḥ
sámpadyante
Sentence: b
dvā́daśa
mā́sāḥ
páñcartávastráya
imé
lokā́
asā́vādityá
ekaviṃśastaddaívaṃ
kṣatraṃ
sā
śrīstadā́dʰipatyaṃ
tádbradʰnásya
viṣṭápaṃ
tatsvā́rājyamaśnute
Verse: 4
Sentence: a
triṃśátamaudgrabʰaṇā́ni
juhoti
Sentence: b
triṃśádakṣarā
virā́ḍvirā́ḍu
kr̥tsnamánnaṃ
kr̥tsnásyaivā̀nnā́dyasyā́varuddʰyai
catvā́ryaudgrabʰaṇā́ni
juhoti
trī́ṇi
vaiśvadevā́ni
sapta
sámpadyante
sapta
vaí
śīrṣáṇyāḥ
prāṇā́ḥ
prāṇā́
prāṇaírevā̀smai
prāṇā́ndīkṣāmávarunddʰe
pūrṇāhutímuttamā́ṃ
juhoti
pratyúttabdʰyai
sayuktvā́ya
Paragraph: 8
Verse: 1
Sentence: a
prajā́patiraśvamedʰámasr̥jata
Sentence: b
sá
sr̥ṣṭaḥ
prárcamávlīnātpra
sā́ma
táṃ
vaiśvadevānyúdayacʰanyádvaiśvadevā́ni
juhótyaśvamedʰásyaivódyatyai
Verse: 2
Sentence: a
kā́ya
svā́hā
Sentence: b
kásmai
svā́hā
katamásmai
svāhéti
prājāpatyam
múkʰyaṃ
karoti
prajā́patimukʰābʰirevaìnaṃ
devátābʰirúdyacʰati
Verse: 3
Sentence: a
svā́hādʰimā́dʰītāya
svā́hā
Sentence: b
mánaḥ
prajā́pataye
svā́hā
cittaṃ
víjñātāyéti
yádeva
pū́rvāsām
brā́hmaṇaṃ
tadátra
Verse: 4
Sentence: a
ádityai
svā́hā
Sentence: b
ádityai
mahyai
svāhā́dityai
sumr̥ḍīkā́yai
svāhétīyaṃ
vā
áditiranáyaivaìnamúdyacʰati
Verse: 5
Sentence: a
sárasvatyai
svā́hā
Sentence: b
sárasvatyai
pāvakā́yai
svā́hā
sárasvatyai
br̥hatyai
svāhéti
vāgvai
sárasvatī
vācaìvaìnamúdyacʰati
Verse: 6
Sentence: a
pūṣṇe
svā́hā
Sentence: b
pūṣṇé
prapatʰyā̀ya
svā́hā
pūṣṇé
naráṃdʰiṣāya
svāhéti
paśávo
vaí
pūṣā́
paśúbʰirevaìnamúdyacʰati
Verse: 7
Sentence: a
tváṣṭre
svāhā
Sentence: b
tváṣṭre
turīpā́ya
svā́hā
tváṣṭre
pururūpā́ya
svāhéti
tváṣṭā
vaí
paśūnā́m
mitʰunā́nāṃ
rūpakŕ̥drūpaírevaìnamúdyacʰati
Verse: 8
Sentence: a
víṣṇave
svā́hā
Sentence: b
víṣṇave
nibʰūyapā́ya
svāhā
víṣṇave
śipiviṣṭā́ya
svāhéti
yajño
vai
víṣṇuryajñénaivaìnamúdyacʰati
víśvo
devásya
neturíti
pūrṇāhutímuttamā́ṃ
juhotīyaṃ
vaí
pūrṇāhutírasyā́mevā̀ntataḥ
prátitiṣṭʰati
Paragraph: 9
Verse: 1
Sentence: a
ā
bráhman
Sentence: b
brāhmaṇó
brahmavarcasī́
jāyatāmíti
brāhmaṇá
evá
brahmavarcasáṃ
dadʰāti
tásmātpurā́
brāhmaṇó
brahmavarcasī́
jajñe
Verse: 2
Sentence: a
ā́
rāṣṭré
rājanyáḥ
Sentence: b
śū́ra
iṣavyò'tivyādʰī́
mahāratʰó
jāyatāmíti
rājanyá
eva
śaúryam
mahimā́naṃ
dadʰāti
tásmātpurā́
rājanyáḥ
śū́ra
iṣavyò'tivyādʰī́
mahāratʰó
jajñe
Verse: 3
Sentence: a
dógdʰrī
dʰenuríti
Sentence: b
dʰenvā́meva
páyo
dadʰāti
tásmātpurā́
dʰenurdógdʰrī
jajñe
Verse: 4
Sentence: a
vóḍʰā́naḍvāníti
Sentence: b
anaḍúhyeva
bálaṃ
dadʰāti
tásmātpurā̀naḍvānvóḍʰā
jajñe
Verse: 5
Sentence: a
āśuḥ
sáptiríti
Sentence: b
áśva
evá
javáṃ
dadʰāti
tásmātpurā́śvaḥ
sártā
jajñe
Verse: 6
Sentence: a
púraṃdʰiryeṣéti
Sentence: b
yoṣítyevá
rūpáṃ
dadʰāti
tásmādrūpíṇī
yuvatíḥ
priyā
bʰā́vukā
Verse: 7
Sentence: a
jiṣṇū́
ratʰeṣṭʰā
íti
Sentence: b
rājanyá
eva
jaítram
mahimā́naṃ
dadʰāti
tásmātpurā́
rājanyò
jiṣṇúrjajñe
Verse: 8
Sentence: a
sabʰéyo
yuvéti
Sentence: b
eṣa
vaí
sabʰéyo
yúvā
yáḥ
pratʰamavayasī
tásmātpratʰamavayasī́
strīṇā́m
priyo
bʰā́vukaḥ
Verse: 9
Sentence: a
āsya
yájamānasya
vīró
jāyatāmíti
Sentence: b
yájamānasyaivá
prajā́yāṃ
vīryáṃ
dadʰāti
tásmātpurèjānásya
vīró
jajñe
Verse: 10
Sentence: a
nikāmé
naḥ
parjányo
varṣatvíti
Sentence: b
nikāménikāme
vai
tátra
parjányo
varṣati
yátraiténa
yajñéna
yájante
pʰálavatyo
na
óṣadʰayaḥ
pacyantāmíti
pʰálavatyo
vaí
tatraúṣadʰayaḥ
pacyante
yátraiténa
yajñéna
yájante
yogakṣemó
naḥ
kalpatāmíti
yogakṣemo
vai
tátra
kalpate
yátraiténa
yajñéna
yájante
tásmādyátraiténa
yajñéna
yájante
kl̥ptáḥ
prajā́nāṃ
yogakṣemó
bʰavati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.