TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 84
Previous part

Book: 13 
Book 13


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    brahmaudanám pacati
Sentence: b    
réta eva táddʰatte yadā́jyamucʰiṣyáte téna raśanā́mabʰyajyā́datte téjo ā́jyam prājāpatyó'śvaḥ prajā́patimeva téjasā sámardʰayatyápūto vā́ eṣò'medʰyo yadáśvaḥ

Verse: 2 
Sentence: a    
darbʰamáyī raśanā́ bʰavati
Sentence: b    
pavítraṃ vaí darbʰā́ḥ punā́tyevaìnam pūtámevaìnam médʰyamā́labʰate

Verse: 3 
Sentence: a    
áśvasya ā́labdʰasya
Sentence: b    
réta údakrāmattátsuvárṇaṃ híraṇyamabʰavadyátsuvárṇaṃ híraṇyaṃ dádātyáśvameva rétasā sámardʰayati

Verse: 4 
Sentence: a    
prajā́patiryajñámasr̥jata
Sentence: b    
tásya mahimā́pākrāmatsá mahartvíjaḥ prā́viśattám mahartvígbʰiránvaicʰattám mahartvígbʰiránvavindadyánmahartvíjo brahmaudanám prāśnánti mahimā́nameva tádyajñásya yájamānó'varunddʰe brahmaudané suvárṇaṃ híraṇyaṃ dadāti réto vā́ odano réto híraṇyaṃ rétasaivā̀smiṃstadréto dadʰāti śatámānam bʰavati śatā́yurvai púruṣaḥ śaténdriya ā́yurevèndriyáṃ vīryámātmándʰatte cátuṣṭayīrapó vasatīvárīrmadʰyamāyā́hne gr̥hṇāti tā́ digbʰyáḥ samā́hr̥tā bʰavanti dikṣu ánnamánnamāpó'nnenaívāsmā̀ ánnamávarunddʰe

Paragraph: 2 
Verse: 1 
Sentence: a    
vyr̥ddʰamu vā́ etádyajñásya
Sentence: b    
yádayajúṣkeṇa kriyáta imā́magr̥bʰṇanraśanā́mr̥tasyétyaśvābʰidʰā́nīmā́datte yájuṣkr̥tyai yajñásya sámr̥ddʰyai dvā́daśāratnirbʰavati dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarámevá yajñámāpnoti

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
dvā́daśāratnī raśanā́ kāryā3 tráyodaśāratnī3rítyr̥ṣabʰo vā́ eṣá r̥tūnāṃ yátsaṃvatsarastásya trayodaśo mā́so viṣṭápamr̥ṣabʰá eṣá yajñā́nāṃ yádaśvamedʰo yátʰā vā́ r̥ṣabʰásya viṣṭápamevámetásya viṣṭápaṃ trayodaśámaratníṃ raśanā́yāmupā́dadʰyāttadyátʰa r̥ṣabʰásya viṣṭápaṃ saṃstriyáte tādr̥ktát

Verse: 3 
Sentence: a    
abʰidʰā́ asī́ti
Sentence: b    
tásmādaśvamedʰayājī sárvā diśò'bʰíjayati bʰúvanamasī́ti bʰúvanaṃ tájjayati yantā̀si dʰartéti yantā́ramevaìnaṃ dʰartā́raṃ karoti sa tvámagníṃ vaiśvānaramítyagnímevaìnaṃ vaiśvānaráṃ gamayati sápratʰasaṃ gacʰéti prajáyaivaìnam paśúbʰiḥ pratʰayati svā́hākr̥ta íti vaṣaṭkārá evā̀syaiṣá svagā́ tvā devébʰya íti devébʰya evaìnaṃ svagā́ karoti prajā́pataya íti prājāpatyó'śvaḥ sváyaivaìnaṃ devátayā sámardʰayati

Verse: 4 
Sentence: a    
īśvaro vā́ eṣáḥ
Sentence: b    
ā́rtimā́rtoryó brahmáṇe devébʰyó'pratiprocyā́śvaṃ badʰnā́ti bráhmannáśvam bʰantsyā́mi devébʰyaḥ prajā́pataye téna rādʰyāsamíti brahmā́ṇamā́mantrayate brahmáṇa evaìnam pratiprócya badʰnāti nā́rtimā́rcʰati táṃ badʰāna devébʰyaḥ prajā́pataye téna rādʰnuhī́ti brahmā prásauti sváyaivaìnaṃ devátayā sámardʰayatyátʰa prókṣatyasā́vevá bandʰúḥ

Verse: 5 
Sentence: a    
sa prókṣati
Sentence: b    
prajā́pataye tvā júṣṭam prókṣāmī́ti prajā́patirvaí devā́nāṃ vīryávattamo vīryámevā̀smindadʰāti tásmādáśvaḥ paśūnā́ṃ vīryávattamaḥ

Verse: 6 
Sentence: a    
indrāgníbʰyāṃ tvā júṣṭam prókṣāmī́ti
Sentence: b    
indrāgnī vaí devā́nāmojasvítamā ója evā̀smindadʰāti tásmādáśvaḥ paśūnā́mojasvítamaḥ

Verse: 7 
Sentence: a    
vāyáve tvā júṣṭam prókṣāmī́ti
Sentence: b    
vāyurvaí devā́nāmā́śiṣṭʰo javámevā̀smindadʰāti tásmādáśvaḥ paśūnāmā́śiṣṭʰaḥ

Verse: 8 
Sentence: a    
viśvebʰyastvā devébʰyo júṣṭam prókṣāmī́ti
Sentence: b    
víśve vaí devā́ devā́nāṃ yaśasvítamā yáśa evāsmindadʰāti tásmādáśvaḥ paśūnā́ṃ yaśasvítamaḥ sárvebʰyastvā devébʰyo juṣṭam prókṣāmī́ti

Verse: 9 
Sentence: a    
tádāhuḥ
Sentence: b    
yátprājāpatyo'śvó'tʰa katʰā́pyanyā́bʰyo devátābʰyaḥ prókṣatī́ti sárvā vaí devátā aśvamedʰè'nvā́yattā yadā́ha sárvebʰyastvā devébʰyaḥ prókṣāmī́ti sárvā evā̀smindevátā anvā́yātayati tásmādaśvamedʰe sárvā devátā anvā́yattāḥ pāpmā vā́ etam bʰrātr̥vya īpsati yò'śvamedʰéna yájeta vajró'śvaḥ paro mártaḥ paraḥ śvéti śvā́naṃ caturakṣáṃ hatvā̀dʰaspadamáśvasyópaplāvayati vájreṇaivaìnamávakrāmati naìnam pāpmā bʰrā́tr̥vya āpnoti

Paragraph: 3 
Verse: 1 
Sentence: a    
yátʰā vaí haviṣó'hutasya skándet
Sentence: b    
evámetátpaśó skandati yáṃ niktamánālabdʰamutsr̥jánti yátstokī́yā juhóti sarvahútamevaìnaṃ juhotyáskandāyā́skannaṃ hi tadyáddʰutásya skándati sahásraṃ juhoti sahásrasammito vaí svargó lokáḥ svargásya lokásyābʰíjityai

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
yánmitā́ juhuyātpárimitamávarundʰītetyámitā juhotyáparimitasyaivā́varuddʰyā uvā́ca ha prajā́pati stokī́yāsu vā́ ahámaśvamedʰaṃ sáṃstʰāpayāmi téna sáṃstʰitenaivā́ta ūrdʰváṃ carāmī́ti

Verse: 3 
Sentence: a    
agnáye svāhéti
Sentence: b    
agnáya evaìnaṃ juhoti sómāya svāhéti sómāyaivaìnaṃ juhotyapām módāya svāhétyadbʰyá evaìnaṃ juhoti savitre svāhéti savitrá evaìnaṃ juhoti vāyáve svāhéti vāyáva evaìnaṃ juhoti víṣṇave svāhéti víṣṇava evaìnaṃ juhotī́ndrāya svāhetī́ndrāyaivaìnaṃ juhoti bŕ̥haspátaye svāhéti bŕ̥haspátaya evaìnaṃ juhoti mitrā́ya svāhéti mitrā́yaivaìnaṃ juhoti váruṇāya svāhéti váruṇāyaivaìnaṃ juhotyetā́vanto vai sárve devāstébʰya evaìnaṃ juhoti párācīrjuhoti párāṅiva vaí svargó lokáḥ svargásya lokásyābʰíjityai

Verse: 4 
Sentence: a    
īśvaro vā́ eṣáḥ
Sentence: b    
párāṅ pradágʰoryaḥ párācīrā́hutīrjuhóti púnarā́vartate'smínnevá loke prátitiṣṭʰatyetā́ṃ ha vāva yajñásya sáṃstʰitimuvācā́skandāyā́skannaṃ hi tadyáddʰutásya skándati

Verse: 5 
Sentence: a    
yátʰā vaí haviṣó'hutasya skándet
Sentence: b    
evámetátpaśó skandati yam prókṣitamánālabdʰamutsr̥jánti yádrūpā́ṇi juhóti sarvahútamevaìnaṃ juhotyáskandāyā́skannaṃ hi tadyáddʰutásya skándati hiṅkārā́ya svā́hā híṅkr̥tāya svāhétyetā́ni áśvasya rūpā́ṇi tā́nyevā́varunddʰe

Verse: 6 
Sentence: a    
tádāhuḥ
Sentence: b    
ánāhutirvaí rūpā́ṇi naìtā́ hotávyā ityátʰo kʰálvāhurátra vā́ aśvamedʰaḥ sáṃtiṣṭʰate yádrūpā́ṇi juhóti hotávyā evéti bahirdʰā vā́ etámāyátanātkaroti bʰrā́tr̥vyamasmai janayati yasyā́nāyatane'nyátrāgnerā́hutīrjuhóti

Verse: 7 
Sentence: a    
sāvitryā́ evéṣṭeḥ
Sentence: b    
purástādanudrútya sakŕ̥devá rūpā́ṇyāhavanī́ye juhotyāyátana evā́hutīrjuhóti nā̀smai bʰrā́tr̥vyaṃ janayati yajñamukʰé-yajñamukʰe juhoti yajñásya sáṃtatyā ávyavacʰedāya

Verse: 8 
Sentence: a    
tadāhuḥ
Sentence: b    
yádyajñamukʰe-yajñamukʰe juhuyātpaśúbʰirvyr̥̀dʰyeta pā́poyāntsyātsakŕ̥devá hotávyā paśúbʰirvyr̥̀dʰyate na pā́pīyānbʰavatyaṣṭā́catvāriṃśataṃ juhotyaṣṭā́catvāriṃśadakṣarā jágatī jā́gatāḥ paśávo jágatyaivā̀smai paśūnávarunddʰa ékamátiriktaṃ juhoti tásmādékaḥ prajāsvárdʰukaḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
prajā́patiraśvamedʰámasr̥jata
Sentence: b    
sò'smātsr̥ṣṭaḥ párāṅaitsa díśo'nuprā́viśattáṃ devāḥ praíṣamaicʰaṃstamíṣṭibʰiranuprā́yuñjata tamíṣṭibʰiránvaicʰaṃstamíṣṭibʰiránvavindanyadíṣṭibʰiryájaté'śvameva tanmédʰyaṃ yájamānó'nvicʰati

Verse: 2 
Sentence: a    
sāvitryò bʰavanti
Sentence: b    
iyaṃ vaí savitā yo vā́ asyā́ṃ niláyate yò'nyatraítyasyāṃ vāva tamánuvindanti na vā́ imāṃ káścaná tiryaṅnòrdʰvó'tyetumarhati yátsāvitryò bʰávantyáśvasyaivā́nuvittyai

Verse: 3 
Sentence: a    
tádāhuḥ
Sentence: b    
pra vā́ etadáśvo mīyate yatpárāṅéti na hyènam pratyāvartáyantī́ti yátsāyaṃ dʰr̥tī́rjuhóti kṣémo vai dʰŕ̥tiḥ kṣémo rā́triḥ kṣémeṇaivaìnaṃ dādʰāra tásmātsāyám manuṣyā̀śca paśávaśca kṣemyā́ bʰavantyátʰa yátprātaríṣṭibʰiryájata icʰátyevaìnaṃ tattásmāddívā naṣṭaiṣá eti yádvevá sāyaṃ dʰŕ̥tīrjuhóti prātaríṣṭibʰiryájate yogakṣemámeva tadyájamānaḥ kalpayate tásmādyatraiténa yajñéna yájante kl̥ptáḥ prajā́nāṃ yogakṣemó bʰavati

Paragraph: 5 
Verse: 1 
Sentence: a    
ápa vā́ etásmāt
Sentence: b    
śrī́ rāṣṭráṃ krāmati yò'śvamedʰéna yájate yadā vai púruṣaḥ śríyaṃ gácʰati vī́ṇāsmai vādyate brāhmaṇaú vīṇāgātʰínau saṃvatsaráṃ gāyataḥ śriyai vā́ etádrūpaṃ yadvī́ṇā śríyamevā̀smiṃstáddʰattaḥ

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
yádubʰaú brāhmaṇau gā́yetāmápāsmātkṣatráṃ krāmedbráhmaṇo vā́ etádrūpaṃ yádbrāhmaṇo na vai bráhmaṇi kṣatráṃ ramata íti

Verse: 3 
Sentence: a    
yádubʰaú rājanyaù
Sentence: b    
ápāsmādbrahmavarcasáṃ krāmetkṣatrásya vā́ etádrūpaṃ yádrājanyò na vaí kṣatré brahmavarcasáṃ ramata íti brāhmaṇò'nyo gā́yati rājanyò'nyo bráhma vaí brāhmaṇáḥ kṣatráṃ rājanyástádasya bráhmaṇā ca kṣatréṇa cobʰayátaḥ śrīḥ párigr̥hītā bʰavati

Verse: 4 
Sentence: a    
tádāhuḥ
Sentence: b    
yádubʰau dívā gā́yetām prabʰráṃśukāsmācʰrī́ḥ syādbráhmaṇo vā́ etádrūpaṃ yadáharyadā vai rā́jā kāmáyate'tʰa brāhmaṇáṃ jināti pā́pīyāṃstú bʰavati

Verse: 5 
Sentence: a    
yádubʰau náktam
Sentence: b    
ápāsmādbrahmavarcasáṃ krāmetkṣatrásya vā́ etádrūpaṃ yadrā́trirna vaí kṣatré brahmavarcasáṃ ramata íti dívā brāhmaṇo gā́yati náktaṃ rājanyástátʰo hāsya bráhmaṇā ca kṣatréṇa cobʰayátaḥ śrīḥ párigr̥hītā bʰavatī́ti

Verse: 6 
Sentence: a    
ayajatétyadadādíti brāhmaṇó gāyatīṣṭāpūrtaṃ vaí brāhmaṇásyeṣṭāpūrténaivaìnaṃ sa sámardʰayatī́tyayudʰyatétyamúṃ saṃgrāmámajayadíti rājanyò yuddʰaṃ vaí rājanyásya vīryáṃ vīryèṇaivaìnaṃ sa sámardʰayati tisro'nyo gā́tʰā gā́yati tisro'nyaḥ ṣaṭ sámpadyante ṣáḍr̥távaḥ saṃvatsará r̥túṣvevá saṃvatsare prátitiṣṭʰati tā́bʰyāṃ śatáṃ dadāti śatā́yurvai púruṣaḥ śaténdriya ā́yurevèndriyáṃ vīryámātmándʰatte

Paragraph: 6 
Verse: 1 
Sentence: a    
vibʰū́rmātrā́ prabʰū́ḥ pitréti
Sentence: b    
iyaṃ vaí mātā̀saú pitā̀bʰyāmevaìnam páridadātyáśvo'si háyo'sī́ti śā́styevaìnaṃ tattásmācʰiṣṭā́ḥ prajā́ jāyanté'tyo'si máyo'sītyátyevaìnaṃ nayati tásmādáśvaḥ paśūnāṃ śraíṣṭʰyaṃ gacʰatyárvāsi sáptirasi vājyasī́ti yatʰāyajúrevaìtadvŕ̥ṣāsi nr̥máṇā asī́ti mitʰunatvā́ya yáyurnā́māsi śíśurnā́māsī́tyetadvā áśvasya priyáṃ nāmadʰéyam priyéṇaivaìnaṃ nā́mnābʰívadati tásmādápyāmitraú saṃgátya nā́mnā cédabʰivádato'nyò'nyaṃ sámevá jānāte

Verse: 2 
Sentence: a    
ādityā́nām patvā́nvihī́ti
Sentence: b    
ādityā́nevaìnaṃ gamayati dévā āśāpālā etáṃ devebʰyó'śvam medʰā́ya prókṣitaṃ rakṣatéti śataṃ vai tálpyā rājaputrā́ āśāpālāstébʰya evaìnam páridadātīha rántirihá ramatāmiha dʰŕ̥tiriha svádʰr̥tiḥ svāhéti saṃvatsaramā́hutīrjuhoti ṣóḍaśa navatī́retā áśvasya bándʰanaṃ tā́bʰirevaìnam badʰnāti tásmādáśvaḥ prámukto bándʰanamā́gacʰati ṣóḍaśa navatī́retā áśvasya bándʰanaṃ tā́bʰirevaìnam badʰnāti tásmādáśvaḥ prámukto bándʰanaṃ jahāti

Verse: 3 
Sentence: a    
rāṣṭraṃ vā́ aśvamedʰáḥ
Sentence: b    
rāṣṭrá ete vyā́yacʰante yé'śvaṃ rákṣanti téṣāṃ udŕ̥caṃ gácʰanti rāṣṭréṇaiva rāṣṭrám bʰavantyátʰa ye nòdŕ̥caṃ gácʰanti rāṣṭrātte vyávacʰidyante tásmādrāṣṭryáśvamedʰéna yajeta párā vā́ eṣá sicyate yò'bálo'śvamedʰéna yájate yádyamítrā áśvaṃ vindéranyajñò'sya vícʰidyeta pā́pīyāntsyācʰatáṃ kavacíno rakṣanti yajñásya sáṃtatyā ávyavacʰedāya na pā́pīyānbʰavatyátʰānyámānī́ya prókṣeyuḥ saìva tátra prā́yaścittiḥ

Paragraph: 7 
Verse: 1 
Sentence: a    
prajā́patirakāmayata
Sentence: b    
aśvamedʰéna yajeyéti sò'śrāmyatsa tápo'tapyata tásya śrāntásya taptásya saptadʰā̀tmáno devátā ápākrāmantsā́ dīkṣā̀bʰavatsá etā́ni vaiśvadevā́nyapaśyattā́nyajuhottairvai dīkṣāmávārunddʰa yádvaiśvadevā́ni juhóti dīkṣā́meva tairyájamānó'varunddʰe'nvaháṃ juhotyanvahámevá dīkṣāmávarunddʰe saptá juhoti sapta vai tā́ devátā ápākrāmaṃstā́bʰirevā̀smai dīkṣāmávarunddʰe

Verse: 2 
Sentence: a    
ápa vā́ etébʰyaḥ prāṇā́ḥ krāmanti
Sentence: b    
dīkṣā́matirecáyanti saptāham prácaranti sapta vaí śīrṣaṇyā̀ḥ prāṇā́ḥ prāṇā́ dīkṣā́ prāṇaírevā̀smai prāṇā́ndīkṣāmávarunddʰe tredʰā́ vibʰájya devátāṃ juhoti tryā̀vr̥to vaí devāstryā̀vr̥ta imé lokā ŕ̥ddʰyāmevá vīryá eṣú lokéṣu prátitiṣṭʰati

Verse: 3 
Sentence: a    
ékaviṃśatiḥ sámpadyante
Sentence: b    
dvā́daśa mā́sāḥ páñcartávastráya imé lokā́ asā́vādityá ekaviṃśastaddaívaṃ kṣatraṃ śrīstadā́dʰipatyaṃ tádbradʰnásya viṣṭápaṃ tatsvā́rājyamaśnute

Verse: 4 
Sentence: a    
triṃśátamaudgrabʰaṇā́ni juhoti
Sentence: b    
triṃśádakṣarā virā́ḍvirā́ḍu kr̥tsnamánnaṃ kr̥tsnásyaivā̀nnā́dyasyā́varuddʰyai catvā́ryaudgrabʰaṇā́ni juhoti trī́ṇi vaiśvadevā́ni sapta sámpadyante sapta vaí śīrṣáṇyāḥ prāṇā́ḥ prāṇā́ prāṇaírevā̀smai prāṇā́ndīkṣāmávarunddʰe pūrṇāhutímuttamā́ṃ juhoti pratyúttabdʰyai sayuktvā́ya

Paragraph: 8 
Verse: 1 
Sentence: a    
prajā́patiraśvamedʰámasr̥jata
Sentence: b    
sr̥ṣṭaḥ prárcamávlīnātpra sā́ma táṃ vaiśvadevānyúdayacʰanyádvaiśvadevā́ni juhótyaśvamedʰásyaivódyatyai

Verse: 2 
Sentence: a    
kā́ya svā́hā
Sentence: b    
kásmai svā́hā katamásmai svāhéti prājāpatyam múkʰyaṃ karoti prajā́patimukʰābʰirevaìnaṃ devátābʰirúdyacʰati

Verse: 3 
Sentence: a    
svā́hādʰimā́dʰītāya svā́hā
Sentence: b    
mánaḥ prajā́pataye svā́hā cittaṃ víjñātāyéti yádeva pū́rvāsām brā́hmaṇaṃ tadátra

Verse: 4 
Sentence: a    
ádityai svā́hā
Sentence: b    
ádityai mahyai svāhā́dityai sumr̥ḍīkā́yai svāhétīyaṃ áditiranáyaivaìnamúdyacʰati

Verse: 5 
Sentence: a    
sárasvatyai svā́hā
Sentence: b    
sárasvatyai pāvakā́yai svā́hā sárasvatyai br̥hatyai svāhéti vāgvai sárasvatī vācaìvaìnamúdyacʰati

Verse: 6 
Sentence: a    
pūṣṇe svā́hā
Sentence: b    
pūṣṇé prapatʰyā̀ya svā́hā pūṣṇé naráṃdʰiṣāya svāhéti paśávo vaí pūṣā́ paśúbʰirevaìnamúdyacʰati

Verse: 7 
Sentence: a    
tváṣṭre svāhā
Sentence: b    
tváṣṭre turīpā́ya svā́hā tváṣṭre pururūpā́ya svāhéti tváṣṭā vaí paśūnā́m mitʰunā́nāṃ rūpakŕ̥drūpaírevaìnamúdyacʰati

Verse: 8 
Sentence: a    
víṣṇave svā́hā
Sentence: b    
víṣṇave nibʰūyapā́ya svāhā víṣṇave śipiviṣṭā́ya svāhéti yajño vai víṣṇuryajñénaivaìnamúdyacʰati víśvo devásya neturíti pūrṇāhutímuttamā́ṃ juhotīyaṃ vaí pūrṇāhutírasyā́mevā̀ntataḥ prátitiṣṭʰati

Paragraph: 9 
Verse: 1 
Sentence: a    
ā bráhman
Sentence: b    
brāhmaṇó brahmavarcasī́ jāyatāmíti brāhmaṇá evá brahmavarcasáṃ dadʰāti tásmātpurā́ brāhmaṇó brahmavarcasī́ jajñe

Verse: 2 
Sentence: a    
ā́ rāṣṭré rājanyáḥ
Sentence: b    
śū́ra iṣavyò'tivyādʰī́ mahāratʰó jāyatāmíti rājanyá eva śaúryam mahimā́naṃ dadʰāti tásmātpurā́ rājanyáḥ śū́ra iṣavyò'tivyādʰī́ mahāratʰó jajñe

Verse: 3 
Sentence: a    
dógdʰrī dʰenuríti
Sentence: b    
dʰenvā́meva páyo dadʰāti tásmātpurā́ dʰenurdógdʰrī jajñe

Verse: 4 
Sentence: a    
vóḍʰā́naḍvāníti
Sentence: b    
anaḍúhyeva bálaṃ dadʰāti tásmātpurā̀naḍvānvóḍʰā jajñe

Verse: 5 
Sentence: a    
āśuḥ sáptiríti
Sentence: b    
áśva evá javáṃ dadʰāti tásmātpurā́śvaḥ sártā jajñe

Verse: 6 
Sentence: a    
púraṃdʰiryeṣéti
Sentence: b    
yoṣítyevá rūpáṃ dadʰāti tásmādrūpíṇī yuvatíḥ priyā bʰā́vukā

Verse: 7 
Sentence: a    
jiṣṇū́ ratʰeṣṭʰā íti
Sentence: b    
rājanyá eva jaítram mahimā́naṃ dadʰāti tásmātpurā́ rājanyò jiṣṇúrjajñe

Verse: 8 
Sentence: a    
sabʰéyo yuvéti
Sentence: b    
eṣa vaí sabʰéyo yúvā yáḥ pratʰamavayasī tásmātpratʰamavayasī́ strīṇā́m priyo bʰā́vukaḥ

Verse: 9 
Sentence: a    
āsya yájamānasya vīró jāyatāmíti
Sentence: b    
yájamānasyaivá prajā́yāṃ vīryáṃ dadʰāti tásmātpurèjānásya vīró jajñe

Verse: 10 
Sentence: a    
nikāmé naḥ parjányo varṣatvíti
Sentence: b    
nikāménikāme vai tátra parjányo varṣati yátraiténa yajñéna yájante pʰálavatyo na óṣadʰayaḥ pacyantāmíti pʰálavatyo vaí tatraúṣadʰayaḥ pacyante yátraiténa yajñéna yájante yogakṣemó naḥ kalpatāmíti yogakṣemo vai tátra kalpate yátraiténa yajñéna yájante tásmādyátraiténa yajñéna yájante kl̥ptáḥ prajā́nāṃ yogakṣemó bʰavati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.