TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 85
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    prajā́patirdevébʰyo yajñānvyā́diśat
Sentence: b    
ātmánnaśvamedʰámadʰatta devā́ḥ prajā́patimabruvanneṣa vaí yajño yádaśvamedʰó'pi nó'trāstu bʰaga íti tébʰya etā́nannahomā́nkalpayadyádannahomā́njuhoti devā́neva tátprīṇāti

Verse: 2 
Sentence: a    
ā́jyena juhoti
Sentence: b    
téjo ā́jyaṃ téjasaivā̀smiṃstattéjo dadʰātyā́jyena juhotyetadvaí devā́nām priyaṃ dʰā́ma yadā́jyam priyéṇaivaìnāndʰāmnā́ sámardʰayati

Verse: 3 
Sentence: a    
sáktubʰirjuhoti
Sentence: b    
devā́nāṃ vā́ etádrūpaṃ yatsáktavo devā́neva tátprīṇāti

Verse: 4 
Sentence: a    
dʰānā́bʰirjuhoti
Sentence: b    
ahorātrā́ṇāṃ vā́ etádrūpaṃ yáddʰānā́ṃ ahorātrā́ṇyeva tátprīṇāti

Verse: 5 
Sentence: a    
lājaírjuhoti
Sentence: b    
nákṣatrāṇāṃ vā́ etádrūpaṃ yállajā nákṣatrāṇyeva tátprīṇāti prāṇā́ya svā́hāpānā́ya svāhéti nāmagrā́haṃ juhoti nāmagrā́hamevaìnāṃstátprīṇātyékasmai svā́hā dvā́bʰyāṃ svā́hā śatā́ya svāhaíkaśatāya svāhétyanupūrváṃ juhotyanupūrvámevaìnāṃstátprīṇātyékottarā juhotyekavr̥dvaí svargó loká ekadʰaìvaìnaṃ svargáṃ lokáṃ gamayati párācīrjuhoti párāṅiva vaí svargó lokáḥ svargásya lokásyābʰíjityai

Verse: 6 
Sentence: a    
īśvaro vā́ eṣáḥ
Sentence: b    
párāṅ pradágʰoryaḥ párācīrā́hutirjuhóti naíkaśatámatyeti yadékaśatamatīyādā́yuṣā yájamānaṃ vyárdʰayedékaśataṃ juhoti śatā́yurvai púruṣa ātmaíkaśata ā́yuṣyevā̀tmanprátitiṣṭʰati vyùṣṭyai svā́hā svargā́ya svāhétyuttame ā́hutī juhoti rā́trirvai vyùṣṭiráhaḥ svargò'horātré eva tátprīṇāti

Verse: 7 
Sentence: a    
tádāhuḥ
Sentence: b    
yádubʰe dívā náktaṃ juhuyā́dahorātré mohayedvyùṣṭyai svāhetyánudita ādityé juhóti svargā́ya svāhetyúdite'horātráyorávyatimohāya

Paragraph: 2 
Verse: 1 
Sentence: a    
rājā vā́ eṣá yajñā́nāṃ yádaśvamedʰáḥ
Sentence: b    
yájamāno vā́ aśdyajñamā́rabʰatevamedʰo yájamāno yajño yadáśve paśū́nniyunákti yajñá eva

Verse: 2 
Sentence: a    
áśvaṃ tūparáṃ gomr̥gamíti
Sentence: b    
tā́nmadʰyame yū́pa ā́labʰate senāmukʰámevāsyaiténa sáṃśyati tásmādrā́jñaḥ senāmukʰám bʰīṣmam bʰā́vukam

Verse: 3 
Sentence: a    
kr̥ṣṇágrīvamāgneyáṃ rarā́ṭe purástāt
Sentence: b    
pūrvāgnímeva táṃ kurute tásmādrā́jñaḥ pūrvāgnirbʰā́vukaḥ

Verse: 4 
Sentence: a    
sārasvatīm meṣī́madʰástāddʰánvoḥ
Sentence: b    
strī́reva tádanugā́ḥ kurute tásmātstríyaḥ puṃsó'nuvartmāno bʰā́vukāḥ

Verse: 5 
Sentence: a    
āśvinā́vadʰórāmau bāhvóḥ
Sentence: b    
bāhvóreva bálaṃ dʰatte tásmādrā́jā bāhubalī bʰā́vukaḥ

Verse: 6 
Sentence: a    
saumāpauṣṇáṃ śyāmaṃ nā́bʰyām
Sentence: b    
pratiṣṭʰā́meva tā́ṃ kuruta iyaṃ vaí pūṣā̀syā́meva prátitiṣṭʰati

Verse: 7 
Sentence: a    
sauryayāmaú śvetáṃ ca kr̥ṣṇáṃ ca pārśváyoḥ
Sentence: b    
kávace eva kurute tásmādrā́jā sáṃnaddʰo vīryáṃ karoti

Verse: 8 
Sentence: a    
tvāṣṭró lomaśásaktʰau saktʰyóḥ
Sentence: b    
ūrvóreva bálaṃ dʰatte tásmādrā́jorubalī bʰā́vukaḥ

Verse: 9 
Sentence: a    
vāyavyáṃ śvetam púcʰe
Sentence: b    
utsédʰámeva táṃ kurute tásmādutsedʰám praj:! bʰayè'bʰisáṃśrayantī́ndrāya svapasyā̀ya vehátam yajñásya sendrátāyai vaiṣṇavó vāmanó yajño vai víṣṇuryajñá evā̀ntataḥ prátitiṣṭʰati

Verse: 10 
Sentence: a    
te vā́ eté
Sentence: b    
páñcadaśa páryaṅgyāḥ paśávo bʰavanti pañcadaśo vai vájro vīryáṃ vájro vájreṇaivaìtádvīryèṇa yájamānaḥ purástātpāpmā́namápahate

Verse: 11 
Sentence: a    
páñcadaśa pañcadaśo evétareṣu
Sentence: b    
pañcadaśo vai vájro vīryáṃ vájro vájreṇavaìtádvīryèṇa yájamāno'bʰítaḥ pāpmā́namápahate

Verse: 12 
Sentence: a    
tádāhuḥ
Sentence: b    
apā́haivaìtaíḥ pāpmā́naṃ hatā ityákr̥tsnaṃ ca tvaí prajā́patiṃ sáṃskaroti cedaṃ sárvamávarunddʰe

Verse: 13 
Sentence: a    
saptádaśaivá paśū́nmadʰyame yū́pa ā́labʰeta
Sentence: b    
saptadaśo vaí prajā́patim prajā́patiraśvamedʰo'śvamedʰásyaivā́ptyai ṣóḍaśa ṣoḍaśétareṣu ṣóḍaśakalaṃ vā́ idaṃ sárvaṃ tádidaṃ sárva mávarunddʰe

Verse: 14 
Sentence: a    
tā́nkatʰamā́prīṇīyādítyāhuḥ
Sentence: b    
sámiddʰo añjankŕ̥daram matīnāmíti bārhaduktʰī́bʰirā́prīṇīyādbr̥hadúktʰo ha vaí vāmadevyó'śvo sā́mudriráśvasyāprī́rdadarśa tā́ etāstā́bʰirevaìnametadā́prīṇīma íti vadánto na tátʰā kuryājjāmadagnī́bʰirevā́prīṇīyātprajā́patirvaí jamádagniḥ sò'śvamedʰaḥ sváyaivaìnaṃ devátayā sámardʰayati tásmājjāmadagnī́bʰirevā́prīṇīyāt

Verse: 15 
Sentence: a    
taddʰaíke
Sentence: b    
etéṣām páryaṅgyāṇāṃ nā́nā yājyāpuro'nuvākyā̀ḥ kurvanti vindā́ma etéṣāmávittyétareṣāṃ kurma íti na tátʰā kuryātkṣatraṃ áśvo viḍítare paśávaḥ pratipratínīṃ ha pratyudyāmínīṃ kṣatrā́ya víśaṃ kurvantyátʰo ā́yuṣā yájamānaṃ vyárdʰayanti ye tátʰā kurvánti tásmātprājāpatyá evā́śvo devadevátyā ítare kṣatrā́yaiva tadvíśaṃ kr̥tā?ukarāmánuvartmānaṃ karotyátʰo ā́yuṣaiva yájamānaṃ sámardʰayati

Verse: 16 
Sentence: a    
hiraṇmayó'śvasya śāso bʰávati
Sentence: b    
lohamáyāḥ páryaṅgyāṇāmāyasā ítareṣāṃ jyótirvai híraṇyaṃ rāṣṭrámaśvamedʰo jyótireva tádrāṣṭré dadʰātyátʰo hiraṇyajyotíṣaiva yájamānaḥ svargáṃ lokámetyátʰo anūkāśámeva táṃ kurute svargásya lokásya sámaṣṭyai

Verse: 17 
Sentence: a    
átʰo kṣatraṃ áśvaḥ
Sentence: b    
kṣatrásyaitádrūpaṃ yaddʰíraṇyaṃ kṣatrámeva tátkṣatréṇa sámardʰayati

Verse: 18 
Sentence: a    
átʰa yállohamáyāḥ páryaṅgyāṇām
Sentence: b    
yátʰā vai rājñó rājāno rājakŕ̥taḥ sūtagrāmaṇyá evaṃ vā́ eté'śvasya yatpáryaṅgyā evámu vā́ etaddʰíraṇyasya yállohaṃ svénaivaìnāṃstádrūpéṇa sámardʰayati

Verse: 19 
Sentence: a    
átʰa yádāyasā ítareṣām
Sentence: b    
viḍvā ítare paśávo viśá etádrūpaṃ yadáyo víśameva tádviśā sámardʰayati vaitasá iṭasūná uttarató'śvasyā́vadyantyā́nuṣṭubʰo áśva ā́nuṣṭubʰaiṣā diksvā́yāmevaìnaṃ táddiśí dadʰātyátʰa yádvaitasá iṭasūnè'psúyonirvā áśvo'psujā́ vetasaḥ sváyaivaìnaṃ yónyā sámardʰayati

Paragraph: 3 
Verse: 1 
Sentence: a    
devā vā́ aśvamedʰe pávamānaṃ
Sentence: b    
svargáṃ lokaṃ na prā́jānaṃstamáśvaḥ prā́jānādyádaśvamedʰé'śvena pávamānāya sárpanti svargásya lokásya prájñātyai púcʰamanvā́rabʰante svargásyaivá lokásya sámaṣṭyai na vaí manuṣyáḥ svargáṃ lokamáñjasā vedā́śvo vaí svargáṃ lokamáñjasā veda

Verse: 2 
Sentence: a    
yádudgātòdgā́yet
Sentence: b    
yatʰā́kṣetrajño'nyéna patʰā náyettādr̥ktadátʰa yádudgātā́ramavarudʰyā́śvamudgītʰā́ya vr̥ṇīte yátʰā kṣetrajñó'ñjasā náyedevámevaìtadyájamānamáśvaḥ svargáṃ lokamáñjasā nayati híṅkaroti sā́maiva taddʰíṅkarotyudgītʰá eva sa váḍavā úparundʰanti sáṃśiñjate yátʰopagātā́ra upagā́yanti tādr̥ktaddʰíraṇyaṃ dákṣiṇā suvárṇaṃ śatámānaṃ tásyoktam brā́hmaṇam

Paragraph: 4 
Verse: 1 
Sentence: a    
prajā́patirakāmayata
Sentence: b    
ubʰaú lokā́vabʰíjayeyaṃ devalokáṃ ca manuṣyalokaṃ céti etā́npaśū́napaśyadgrāmyā́ṃśca tānā́labʰata taírimaú lokāvávārunddʰa grāmyaírevá paśúbʰirimáṃ lokamavā́runddʰāraṇyaíramúmayaṃ vaí lokó manuṣyalokó'tʰāsaú devaloko yádgrāmyā́npaśū́nālábʰata imámeva taírlokaṃ yájamānó'varunddʰe yádāraṇyā́namuṃ taíḥ

Verse: 2 
Sentence: a    
sa yádgrāmyaíḥ saṃstʰāpáyet
Sentence: b    
samadʰvānaḥ krāmeyuḥ sámantikaṃ grā́mayorgrāmāntaú syātāṃ nárkṣī́kāḥ puruṣavyāgʰrā́ḥ parimoṣíṇa āvyādʰínyastáskarā áraṇyeṣvā́jāyeranyádāraṇyairvyádʰvānaḥ krāmeyurvídūraṃ grā́mayorgrāmāntaú syātāmr̥kṣī́kāḥ puruṣavyāgʰrā́ḥ parimoṣíṇa āvyādʰínyastáskarā áraṇyeṣvā́jāyeran

Verse: 3 
Sentence: a    
tádāhuḥ
Sentence: b    
ápaśurvā́ eṣa yádāraṇyo naìtásya hotávyaṃ yájjuhuyā́tkṣipraṃ yájamānamáraṇyam mr̥táṃ hareyuráraṇyabʰāgā hyā̀raṇyā́ḥ paśávo yanná juhuyā́dyajñaveśasáṃ syādíti páryagnikr̥tānevótsr̥janti tannaìvá hutaṃ nā́hutaṃ na yájamānamáraṇyam mr̥táṃ haranti yajñaveśasám bʰavati

Verse: 4 
Sentence: a    
grāmyaiḥ sáṃstʰāpayati
Sentence: b    
pitāputrāvávasyataḥ samádʰvānaḥ krāmanti sámantikaṃ grā́mayorgrāmāntaú bʰavato nárkṣī́kāḥ puruṣavyā́gʰrāḥ parimoṣíṇa āvyādʰínyastáskarā áraṇyeṣvā́jāyante

Paragraph: 5 
Verse: 1 
Sentence: a    
prajā́patiraśvamedʰámasr̥jata
Sentence: b    
sò'smātsr̥ṣṭaḥ párāṅaitsá paṅktírbʰūtvā́ saṃvatsaram prā́viśattè'rdʰamāsā́ abʰavaṃstám pañcadaśíbʰiranuprā́yuṅkta támāpnottámāptvā́ pañcadaśíbʰirávārunddʰārdʰamāsā́nāṃ vā́ eṣā́ pratimā yátpañcadaśíno yátpañcadaśína ālábʰate'rdʰamāsā́neva tairyájamānó'varunddʰe

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
ánavaruddʰo vā́ etásya saṃvatsaró bʰavati yò'nyátra cāturmāsyébʰyaḥ saṃvatsaráṃ tanuta ítyeṣa vaí sākṣā́tsaṃvatsaro yáccāturmāsyā́ni yáccāturmāsyā́npaśū́nālábʰate sākṣā́deva tátsaṃvatsaramávarunddʰe vi vā́ eṣá prajáyā paśúbʰirr̥dʰyaté'pa svargáṃ lokáṃ rādʰnoti yò'nyátraikādaśinébʰyaḥ saṃvatsaráṃ tanuta ítyaiṣa vaí sampratí svargó loko yádekādaśínī prajā vaí paśáva ekādaśínī yádaikādaśinā́npaśū́nālábʰate svargáṃ lokámaparādʰnóti prajáyā paśúbʰirvyr̥dyate

Verse: 3 
Sentence: a    
prajā́patirvirā́jamasr̥jatá
Sentence: b    
sāsmātsr̥ṣṭā párācyetsā́śvam médʰyam prā́viśattā́ṃ daśíbʰiranuprā́yuṅkta tā́māpnottā́māptvā́ daśíbʰirávārunddʰa yáddaśína ālábʰate virā́jameva tairyájamāno'varunddʰe śatamā́labʰate śatā́yurvai púruṣaḥ śaténdriya ā́yurevèndriyáṃ vīryámātmándʰatte

Verse: 4 
Sentence: a    
ekā́daśa daśáta ā́labʰate
Sentence: b    
ékādaśākṣarā vaí triṣṭúbindriyámu vaí vīryáṃ triṣṭúbindriyásyaivá vīryásyā́varuddʰyā ékādaśa daśáta ā́labʰate dáśa vaí paśóḥ prāṇā́ ātmaìkādaśáḥ prāṇaírevá paśūntsámardʰayati vaiśvadevā́ bʰavanti vaiśvadevo aśvó'śvasyaivá sarvatvā́ya bahurūpā́ bʰavanti tásmādbahurūpā́ḥ paśávo nā́nārūpā bʰavanti tásmānnā́nārūpāḥ paśávaḥ

Paragraph: 6 
Verse: 1 
Sentence: a    
yuñjánti bradʰnámaruṣaṃ cárantamíti
Sentence: b    
asau vā́ ādityó bradʰnò'ruṣò'múmevāsmā̀ ādityáṃ yunakti svargásya lokásya sámaṣṭyai

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
párāṅvā etásmādyajñá eti yásya paśúrupā́kr̥to'nyátra véderetī́tyetáṃ stotaranéna patʰā púnaráśvamā́vartayāsi na íti vāyurvaí stotā támevā̀smā etátparástāddadʰāti tátʰā nā́tyeti

Verse: 3 
Sentence: a    
ápa vā́ etásmāt
Sentence: b    
téja indriyám paśávaḥ śrī́ḥ krāmanti yò'śvamedʰéna yájate

Verse: 4 
Sentence: a    
vásavastvāñjantu
Sentence: b    
gāyatréṇa cʰándaséti máhiṣyabʰyánakti téjo ā́jyaṃ téjo gāyatrī téjasī evā̀smintsamī́cī dadʰāti

Verse: 5 
Sentence: a    
rudrā́stvāñjantu
Sentence: b    
traíṣṭubʰena cʰándaséti vā́vātā téjo ā́jyamindriyáṃ triṣṭuptéjaścaivā̀sminnindriyáṃ ca samī́cī dadʰāti

Verse: 6 
Sentence: a    
ādityā́stvāñjantu
Sentence: b    
jā́gatena cʰándaséti párivr̥ktā téjo ā́jyam paśávo jágatī téjaścaivā̀sminpaśū́ṃśca samī́cī dadʰāti

Verse: 7 
Sentence: a    
pátnyo'bʰyáñjanti
Sentence: b    
śriyai vā́ etádrūpaṃ yatpátnyaḥ śríyamevā̀smiṃstáddadʰati nā̀smāttéja indríyam paśávaḥ śrīrápakrāmanti

Verse: 8 
Sentence: a    
yátʰā vaí haviṣó'hutasya skándet
Sentence: b    
evámetátpaśó skandati yásya niktásya lómāni śī́yante yátkācā́nāváyanti lómānyevā̀sya sámbʰaranti hiraṇmáyā bʰavanti tásyoktaṃ brā́hmaṇamékaśa tamekaśataṃ kācānā́vayanti śatā́yurvai púruṣa ātmaíkaśata ā́yuṣyevā́tmanprátitiṣṭʰati bʰūrbʰúvaḥ sváríti prājāpatyābʰirā́vayanti prājāpatyó'śvaḥ sváyaivaìnaṃ devátayā sámardʰayanti lājī3ñcʰācī3nyávye gávya ityátiriktamánnamáśvāyópā́vaharati prajā́mevā̀nnādī́ṃ kuruta etadánnamatta devā etadánnamaddʰi prajāpata íti prajā́mevā̀nnā́dyena sámardʰayati

Verse: 9 
Sentence: a    
ápa vā́ etásmāt
Sentence: b    
téjo brahmavarcasáṃ krāmati yò'śvamedʰéna yájate hótā ca brahmā́ ca brahmódyaṃ vadata āgneyo vai hótā bārhaspatyó brahmā bráhma bŕ̥haspátistéjaścaivā̀sminbrahmavarcasáṃ ca samī́cī dʰatto yū́pamabʰíto vadato yájamāno vai yū́po yájamānamevaìtattéjasā ca brahmavarcaséna cobʰayátaḥ páridʰattaḥ

Verse: 10 
Sentence: a    
káḥ svidekākī caratī́ti
Sentence: b    
asau vā́ ādityá ekākī́ caratyeṣá brahmavarcasám brahmavarcasámevā̀smiṃstáddʰattaḥ

Verse: 11 
Sentence: a    
u svijjāyate púnaríti
Sentence: b    
candramā vaí jāyate púnarā́yurevā̀smiṃstáddʰattaḥ

Verse: 12 
Sentence: a    
kíṃ sviddʰimásya bʰeṣajamíti
Sentence: b    
agnirvaí himásya bʰeṣajaṃ téja evā̀smiṃstáddʰattaḥ

Verse: 13 
Sentence: a    
kímvāvápanam mahadíti
Sentence: b    
ayaṃ vaí lokáṃ āvápanam mahádasmínnevá loke prátitiṣṭʰati

Verse: 14 
Sentence: a    
kā́ svidāsītpūrvácittiríti
Sentence: b    
dyaurvai vŕ̥ṣṭiḥ pūrvácittirdívameva vŕ̥ṣṭimávarunddʰe

Verse: 15 
Sentence: a    
kíṃ svidāsīdbr̥hadváya íti
Sentence: b    
áśvo vaí br̥hadváya ā́yurevā́varunddʰe

Verse: 16 
Sentence: a    
kā́ svidāsītpilippiléti
Sentence: b    
śrīrvaí pilippilā śríyamevā́varunddʰe

Verse: 17 
Sentence: a    
kā́ svidāsītpiśaṃgiléti
Sentence: b    
ahorātre vaí piśaṃgilé ahorātráyoreva prátitiṣṭʰati

Paragraph: 7 
Verse: 1 
Sentence: a    
níyukteṣu paśúṣu
Sentence: b    
prókṣaṇīradʰvaryurā́datté'śvam prokṣiṣyánnanvārabdʰe yájamāna ā́dʰvarikaṃ yájuranudrutyā́śvamedʰikaṃ yájuḥ prátipadyate

Verse: 2 
Sentence: a    
vāyúṣṭvā pacataíravatvíti
Sentence: b    
vāyúrevaìnam pacatyásitagrīvaścʰā́gairítyagnirvā ásitagrīvo'gnírevaìnaṃ cʰā́gaiḥ pacati

Verse: 3 
Sentence: a    
nyagródʰaścamasairíti
Sentence: b    
yátra vaí devā́ yajñenā́yajanta etā́ṃścamasānnyaùbjaṃste nyáñco nyagródʰā rohanti

Verse: 4 
Sentence: a    
śalmalirvr̥ddʰyéti
Sentence: b    
śalmalau vŕ̥ddʰiṃ dadʰāti tásmācʰalmalirvánaspátīnāṃ várṣiṣtʰaṃ vardʰate

Verse: 5 
Sentence: a    
eṣa syá rātʰyo vr̥ṣéti
Sentence: b    
áśvenaiva rátʰaṃ sámpādayati tásmādáśvo nā̀nyadratʰādvahati

Verse: 6 
Sentence: a    
ṣaḍbʰíścatúrbʰirédaganníti
Sentence: b    
tásmādáśvastribʰistíṣṭʰaṃstiṣṭʰatyátʰa yuktaḥ sárvaiḥ padbʰíḥ samamā́yute

Verse: 7 
Sentence: a    
brahmā́kr̥ṣṇaśca no'vatvíti
Sentence: b    
candrámā vaí brahmā́kr̥ṣṇaścandramása evaìnam páridadāti námo'gnáya ítyagnáya eva námaskaroti

Verse: 8 
Sentence: a    
sáṃśito raśmínā rátʰa íti raśmínaiva rátʰaṃ sámpādayati tásmādrátʰaḥ páryuto darśanī́yatamo bʰavati

Verse: 9 
Sentence: a    
sáṃśito raśmínā háya íti
Sentence: b    
raśmínaivā́śvaṃ sámpādayati tásmādáśvo raśmínā prátihr̥to bʰū́yiṣṭʰaṃ rocate

Verse: 10 
Sentence: a    
sáṃśito apsvápsujā íti
Sentence: b    
apsúyonirvā áśvaḥ sváyaivaìnaṃ yónyā sámardʰayati brahmā sómapurogava íti sómapurogavamevaìnaṃ svargáṃ lokáṃ gamayati

Verse: 11 
Sentence: a    
svayáṃ vājiṃstanváṃ kalpayasvéti
Sentence: b    
svayáṃ rūpáṃ kuruṣva yādr̥śamicʰasī́tyevaìnaṃ tádāha svayáṃ yajasvéti svā́rājyamevā̀smindadʰāti svayáṃ juṣasvéti svayáṃ lokáṃ rocayasva yā́vantamicʰasī́tyevaìnaṃ tádāha mahimā́ te'nyéna saṃnáśa ityáśvamevá mahimnā sámardʰayati

Verse: 12 
Sentence: a    
na vā́ u etánmriyase riṣyasī́ti
Sentence: b    
práśvāsayatyevaìnaṃ táddevāṃ ídeṣi patʰibʰíḥ sugébʰiríti devayā́nānevaìnam patʰó darśayati yatrā́sate sukŕ̥to yátra yayuríti sukŕ̥dbʰirevaìnaṃ sálokaṃ karoti tátra tvā deváḥ savitā́ dadʰātvíti savitaìvaìnaṃ svargé loké dadʰāti prajā́pataye tvā júṣṭam prókṣāmī́tyupāṃśvatʰópagr̥hṇāti

Verse: 13 
Sentence: a    
agníḥ paśúrāsīt
Sentence: b    
ténāyajanta etáṃ lokámajayadyásminnagniḥ te lokó bʰaviṣyati táṃ jeṣyasi píbaitā́ apa íti yā́vānagnérvijayo yā́vāṃloko yā́vadaíśvaryaṃ tā́vāṃste vijayastā́vāṃlokastā́vadaíśvaryam bʰaviṣyatī́tyevaìnaṃ tádāha

Verse: 14 
Sentence: a    
vāyúḥ paśúrāsīt
Sentence: b    
ténāyajanta etáṃ lokámajayadyásminvāyuḥ te lokó bʰaviṣyati táṃ jeṣyasi píbaitā́ apa íti yā́vānvāyórvijayo yā́vāṃloko

Verse: 15 
Sentence: a    
sū́ryaḥ paśúrāsīt
Sentence: b    
ténāyajanta etáṃ lokámajayadyásmintsū́ryaḥ te lokó bʰaviṣyati táṃ jeṣyasi píbaitā́ apa íti yā́vāntsū́ryasya vijayo yā́vāṃloko yā́vadaíśvaryaṃ tā́vāṃste vijayastā́vāṃlokastā́vadaíśvaryam bʰaviṣyatī́tyevaìnaṃ tádāha tarpayitvā́śvam púnaḥ saṃskŕ̥tya prókṣaṇīrítarānpaśūnprókṣati tasyā́taḥ

Paragraph: 8 
Verse: 1 
Sentence: a    
devā údañcaḥ
Sentence: b    
svargáṃ lokaṃ na prā́jānaṃstamáśvaḥ prā́jānādyadáśvenódañco yanti svargásya lokásya prájñātyai vā́so'dʰivāsaṃ híraṇyamityáśvāyópastr̥ṇanti yátʰā nā̀nyásmai paśáve tásminnenamádʰi sáṃjñapayantyanyaírevaìnaṃ tátpaśúbʰirvyā́kurvanti

Verse: 2 
Sentence: a    
gʰnánti vā́ etátpaśúm
Sentence: b    
yádenaṃ saṃjñapáyanti prāṇā́ya svāhā́pānā́ya svā́hā vyānā́ya svāhéti saṃjñapyámāna ā́hutīrjuhoti prāṇā́nevā̀sminnetáddadʰāti tátʰo hāsyaiténa jī́vataivá paśúneṣṭáṃ bʰavati

Verse: 3 
Sentence: a    
ámbe ámbiké'mbālike
Sentence: b    
nayati káścanéti pátnīrudā́nayatyáhvataivaìnā etadátʰo médʰyā evaìnāḥ karoti

Verse: 4 
Sentence: a    
gaṇā́nāṃ tvā gaṇápatiṃ havāmaha íti
Sentence: b    
pátnyaḥ páriyantyapahnuváta evā̀smā etadáto nyèvā̀smai hnuvaté'tʰo dʰruváta evaìnaṃ triḥ páriyanti tráyo vā́ imé lokā́ ebʰírevaìnaṃ lokaírdʰuvate triḥ púnaḥ páriyanti ṣaṭ sámpadyante ṣaḍvā́ r̥táva r̥túbʰirevaìnaṃ dʰuvate

Verse: 5 
Sentence: a    
ápa vā́ etébʰyaḥ prāṇā́ḥ krāmanti
Sentence: b    
yajñe dʰúvanaṃ tanváte náva kŕ̥tvaḥ páriyanti náva vaí prāṇā́ḥ prāṇā́nevā̀tmándadʰate naìbʰyaḥ prāṇā ápakrāmantyā̀hámajāni garbʰadʰamā tvámajāsi garbʰadʰamíti prajā vaí paśávo gárbʰaḥ prajā́mevá paśū́nātmándʰatte tā́ ubʰaú catúraḥ padáḥ samprásārayāvéti mitʰunasyā́varuddʰyai svargé loke prórṇuvātʰāmítyeṣa vaí svargó loko yátra paśúṃ saṃjñapáyanti tásmādevámāha vŕ̥ṣā vājī́ retodʰā réto dadʰātvíti mitʰunásyaivā́varuddʰyai

Paragraph: 9 
Verse: 1 
Sentence: a    
ápa vā́ etásmāt
Sentence: b    
śrī rāṣṭráṃ krāmati yò'śvamedʰéna yájate

Verse: 2 
Sentence: a    
ūrdʰvā́menāmúcʰrāpayéti
Sentence: b    
śrīrvaí rāṣṭrámaśvamedʰaḥ śríyamevā̀smai rāṣṭrámūrdʰvamúcʰrayati

Verse: 3 
Sentence: a    
giraú bʰāraṃ hárannivéti
Sentence: b    
śrīrvaí rāṣṭrásya bʰāraḥ śríyamevā̀smai rāṣṭraṃ sáṃnahyatyátʰo śríyamevā̀sminrāṣṭrámadʰinídadʰāti

Verse: 4 
Sentence: a    
átʰāsyai mádʰyamedʰatāmíti
Sentence: b    
śrīrvaí rāṣṭrásya mádʰyaṃ śríyamevá rāṣṭré madʰyatò'nnā́dyaṃ dadʰāti

Verse: 5 
Sentence: a    
śīte vā́te punánnivéti
Sentence: b    
kṣémo vaí rāṣṭrásya śītaṃ kṣémamevā̀smai karoti

Verse: 6 
Sentence: a    
yakā̀sakaú śakuntikéti
Sentence: b    
viḍvaí śakuntikā̀hálagíti váñcatī́ti víśo vaí rāṣṭrā́ya vañcantyā́hanti gabʰe páso nígalgalīti dʰā́rakéti viḍvai gábʰo rāṣṭram páso rāṣṭrámevá viśyā́hanti tásmādrāṣṭro víśaṃ gʰā́tukaḥ

Verse: 7 
Sentence: a    
mātā́ ca te pitā́ ca ta íti
Sentence: b    
iyaṃ vaí mātā̀saú pitā̀bʰyā́mevaìnaṃ svargáṃ lokáṃ gamayatyágraṃ vr̥kṣásya rohata íti śrīrvaí rāṣṭrasyā́graṃ śríyamevaìnaṃ rāṣṭrasyā́graṃ gamayati prátilāmī́ti te pitā́ gabʰé muṣṭímataṃsayadíti viḍvaí gabʰó rāṣṭrám muṣṭī́ rāṣṭrámevá viśyā́hanti tásmādrāṣṭrī víṣaṃ gʰā́tukaḥ

Verse: 8 
Sentence: a    
yáddʰariṇo yávamattī́ti
Sentence: b    
viḍvai yávo rāṣṭráṃ hariṇo víśamevá rāṣṭrā́yādyā̀ṃ karoti tásmādrāṣṭro víśamatti puṣṭám paśu mányata íti tásmādrā́jā paśūnná puṣyati śūdrā yadáryajārā na póṣāya dʰanāyatī́ti tásmādvaiśīputraṃ nā̀bʰiṣiñcati

Verse: 9 
Sentence: a    
ápa vā́ etébʰyaḥ prāṇā́ḥ krāmanti
Sentence: b    
yajñé'pūtāṃ vā́caṃ vádanti dadʰikrā́vṇo akāriṣamíti surabʰimátīmŕ̥camantató'nvāhurvā́camevá punate naìbʰyaḥ prāṇā ápakrāmanti

Paragraph: 10 
Verse: 1 
Sentence: a    
yádasipatʰā́nkalpáyanti
Sentence: b    
sétumeva táṃ saṃkrámaṇaṃ yájamānaḥ kurute svargásya lokásya sámaṣṭyai

Verse: 2 
Sentence: a    
sūcī́bʰiḥ kalpayanti
Sentence: b    
víśo vaí sūcyò rāṣṭrámaśvamedʰo víśaṃ caivā̀sminrāṣṭráṃ ca samī́cī dadʰati hiraṇyamáyyo bʰavanti tásyoktam brā́hmaṇam

Verse: 3 
Sentence: a    
trayyáḥ sūcyò bʰavanti
Sentence: b    
lohamáyyo rájatā háriṇyo díśo vaí lohamáyyo'vāntaradíśo rajatā́ ūrdʰvā háriṇyastā́bʰirevaìnaṃ kalpayanti tiráścībʰiṣcordʰvā́bʰiśca bahurūpā́ bʰavanti tásmādbahurūpā díśo nā́nārūpā bʰavanti tásmānnā́nārūpā díśaḥ

Paragraph: 11 
Verse: 1 
Sentence: a    
prajā́patirakāmayata
Sentence: b    
mahānbʰūyāntsyāmíti etā́vaśvamedʰe mahimā́nau gráhāvapaśyattā́vajuhottáto vai mahānbʰū́yānabʰavatsa yáḥ kāmáyeta mahānbʰū́yāntsyāmíti etā́vaśvamedʰé mahimā́nau gráhau juhuyānmahā́nhaiva bʰū́yānbʰavati

Verse: 2 
Sentence: a    
vapā́mabʰíto juhoti
Sentence: b    
yájamāno vā́ aśvamedʰo rā́jā mahimā́ rājyénaivaìnamubʰayátaḥ párigr̥hṇāti purástātsvāhākr̥tayo vā́ anyé devā́ upáriṣṭātsvāhākr̥tayo'nye tā́nevaìtátprīṇāti svā́hā devébʰyo devébʰyaḥ svāhéti rā́jñā vapām párijayati caivā̀smíṃloké devā u cāmúṣmiṃstā́nevaìtátprīṇāti enamubʰáye devā́ḥ prītā́ḥ svargáṃ lokámabʰívahanti


Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.