TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 85
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
prajā́patirdevébʰyo
yajñānvyā́diśat
Sentence: b
sá
ātmánnaśvamedʰámadʰatta
té
devā́ḥ
prajā́patimabruvanneṣa
vaí
yajño
yádaśvamedʰó'pi
nó'trāstu
bʰaga
íti
tébʰya
etā́nannahomā́nkalpayadyádannahomā́njuhoti
devā́neva
tátprīṇāti
Verse: 2
Sentence: a
ā́jyena
juhoti
Sentence: b
téjo
vā
ā́jyaṃ
téjasaivā̀smiṃstattéjo
dadʰātyā́jyena
juhotyetadvaí
devā́nām
priyaṃ
dʰā́ma
yadā́jyam
priyéṇaivaìnāndʰāmnā́
sámardʰayati
Verse: 3
Sentence: a
sáktubʰirjuhoti
Sentence: b
devā́nāṃ
vā́
etádrūpaṃ
yatsáktavo
devā́neva
tátprīṇāti
Verse: 4
Sentence: a
dʰānā́bʰirjuhoti
Sentence: b
ahorātrā́ṇāṃ
vā́
etádrūpaṃ
yáddʰānā́ṃ
ahorātrā́ṇyeva
tátprīṇāti
Verse: 5
Sentence: a
lājaírjuhoti
Sentence: b
nákṣatrāṇāṃ
vā́
etádrūpaṃ
yállajā
nákṣatrāṇyeva
tátprīṇāti
prāṇā́ya
svā́hāpānā́ya
svāhéti
nāmagrā́haṃ
juhoti
nāmagrā́hamevaìnāṃstátprīṇātyékasmai
svā́hā
dvā́bʰyāṃ
svā́hā
śatā́ya
svāhaíkaśatāya
svāhétyanupūrváṃ
juhotyanupūrvámevaìnāṃstátprīṇātyékottarā
juhotyekavr̥dvaí
svargó
loká
ekadʰaìvaìnaṃ
svargáṃ
lokáṃ
gamayati
párācīrjuhoti
párāṅiva
vaí
svargó
lokáḥ
svargásya
lokásyābʰíjityai
Verse: 6
Sentence: a
īśvaro
vā́
eṣáḥ
Sentence: b
párāṅ
pradágʰoryaḥ
párācīrā́hutirjuhóti
naíkaśatámatyeti
yadékaśatamatīyādā́yuṣā
yájamānaṃ
vyárdʰayedékaśataṃ
juhoti
śatā́yurvai
púruṣa
ātmaíkaśata
ā́yuṣyevā̀tmanprátitiṣṭʰati
vyùṣṭyai
svā́hā
svargā́ya
svāhétyuttame
ā́hutī
juhoti
rā́trirvai
vyùṣṭiráhaḥ
svargò'horātré
eva
tátprīṇāti
Verse: 7
Sentence: a
tádāhuḥ
Sentence: b
yádubʰe
dívā
vā
náktaṃ
vā
juhuyā́dahorātré
mohayedvyùṣṭyai
svāhetyánudita
ādityé
juhóti
svargā́ya
svāhetyúdite'horātráyorávyatimohāya
Paragraph: 2
Verse: 1
Sentence: a
rājā
vā́
eṣá
yajñā́nāṃ
yádaśvamedʰáḥ
Sentence: b
yájamāno
vā́
aśdyajñamā́rabʰatevamedʰo
yájamāno
yajño
yadáśve
paśū́nniyunákti
yajñá
eva
tá
Verse: 2
Sentence: a
áśvaṃ
tūparáṃ
gomr̥gamíti
Sentence: b
tā́nmadʰyame
yū́pa
ā́labʰate
senāmukʰámevāsyaiténa
sáṃśyati
tásmādrā́jñaḥ
senāmukʰám
bʰīṣmam
bʰā́vukam
Verse: 3
Sentence: a
kr̥ṣṇágrīvamāgneyáṃ
rarā́ṭe
purástāt
Sentence: b
pūrvāgnímeva
táṃ
kurute
tásmādrā́jñaḥ
pūrvāgnirbʰā́vukaḥ
Verse: 4
Sentence: a
sārasvatīm
meṣī́madʰástāddʰánvoḥ
Sentence: b
strī́reva
tádanugā́ḥ
kurute
tásmātstríyaḥ
puṃsó'nuvartmāno
bʰā́vukāḥ
Verse: 5
Sentence: a
āśvinā́vadʰórāmau
bāhvóḥ
Sentence: b
bāhvóreva
bálaṃ
dʰatte
tásmādrā́jā
bāhubalī
bʰā́vukaḥ
Verse: 6
Sentence: a
saumāpauṣṇáṃ
śyāmaṃ
nā́bʰyām
Sentence: b
pratiṣṭʰā́meva
tā́ṃ
kuruta
iyaṃ
vaí
pūṣā̀syā́meva
prátitiṣṭʰati
Verse: 7
Sentence: a
sauryayāmaú
śvetáṃ
ca
kr̥ṣṇáṃ
ca
pārśváyoḥ
Sentence: b
kávace
eva
té
kurute
tásmādrā́jā
sáṃnaddʰo
vīryáṃ
karoti
Verse: 8
Sentence: a
tvāṣṭró
lomaśásaktʰau
saktʰyóḥ
Sentence: b
ūrvóreva
bálaṃ
dʰatte
tásmādrā́jorubalī
bʰā́vukaḥ
Verse: 9
Sentence: a
vāyavyáṃ
śvetam
púcʰe
Sentence: b
utsédʰámeva
táṃ
kurute
tásmādutsedʰám
praj
:!
bʰayè'bʰisáṃśrayantī́ndrāya
svapasyā̀ya
vehátam
yajñásya
sendrátāyai
vaiṣṇavó
vāmanó
yajño
vai
víṣṇuryajñá
evā̀ntataḥ
prátitiṣṭʰati
Verse: 10
Sentence: a
te
vā́
eté
Sentence: b
páñcadaśa
páryaṅgyāḥ
paśávo
bʰavanti
pañcadaśo
vai
vájro
vīryáṃ
vájro
vájreṇaivaìtádvīryèṇa
yájamānaḥ
purástātpāpmā́namápahate
Verse: 11
Sentence: a
páñcadaśa
pañcadaśo
evétareṣu
Sentence: b
pañcadaśo
vai
vájro
vīryáṃ
vájro
vájreṇavaìtádvīryèṇa
yájamāno'bʰítaḥ
pāpmā́namápahate
Verse: 12
Sentence: a
tádāhuḥ
Sentence: b
apā́haivaìtaíḥ
pāpmā́naṃ
hatā
ityákr̥tsnaṃ
ca
tvaí
prajā́patiṃ
sáṃskaroti
ná
cedaṃ
sárvamávarunddʰe
Verse: 13
Sentence: a
saptádaśaivá
paśū́nmadʰyame
yū́pa
ā́labʰeta
Sentence: b
saptadaśo
vaí
prajā́patim
prajā́patiraśvamedʰo'śvamedʰásyaivā́ptyai
ṣóḍaśa
ṣoḍaśétareṣu
ṣóḍaśakalaṃ
vā́
idaṃ
sárvaṃ
tádidaṃ
sárva
mávarunddʰe
Verse: 14
Sentence: a
tā́nkatʰamā́prīṇīyādítyāhuḥ
Sentence: b
sámiddʰo
añjankŕ̥daram
matīnāmíti
bārhaduktʰī́bʰirā́prīṇīyādbr̥hadúktʰo
ha
vaí
vāmadevyó'śvo
vā
sā́mudriráśvasyāprī́rdadarśa
tā́
etāstā́bʰirevaìnametadā́prīṇīma
íti
vadánto
na
tátʰā
kuryājjāmadagnī́bʰirevā́prīṇīyātprajā́patirvaí
jamádagniḥ
sò'śvamedʰaḥ
sváyaivaìnaṃ
devátayā
sámardʰayati
tásmājjāmadagnī́bʰirevā́prīṇīyāt
Verse: 15
Sentence: a
taddʰaíke
Sentence: b
etéṣām
páryaṅgyāṇāṃ
nā́nā
yājyāpuro'nuvākyā̀ḥ
kurvanti
vindā́ma
etéṣāmávittyétareṣāṃ
ná
kurma
íti
na
tátʰā
kuryātkṣatraṃ
vā
áśvo
viḍítare
paśávaḥ
pratipratínīṃ
ha
té
pratyudyāmínīṃ
kṣatrā́ya
víśaṃ
kurvantyátʰo
ā́yuṣā
yájamānaṃ
vyárdʰayanti
ye
tátʰā
kurvánti
tásmātprājāpatyá
evā́śvo
devadevátyā
ítare
kṣatrā́yaiva
tadvíśaṃ
kr̥tā
?ukarāmánuvartmānaṃ
karotyátʰo
ā́yuṣaiva
yájamānaṃ
sámardʰayati
Verse: 16
Sentence: a
hiraṇmayó'śvasya
śāso
bʰávati
Sentence: b
lohamáyāḥ
páryaṅgyāṇāmāyasā
ítareṣāṃ
jyótirvai
híraṇyaṃ
rāṣṭrámaśvamedʰo
jyótireva
tádrāṣṭré
dadʰātyátʰo
hiraṇyajyotíṣaiva
yájamānaḥ
svargáṃ
lokámetyátʰo
anūkāśámeva
táṃ
kurute
svargásya
lokásya
sámaṣṭyai
Verse: 17
Sentence: a
átʰo
kṣatraṃ
vā
áśvaḥ
Sentence: b
kṣatrásyaitádrūpaṃ
yaddʰíraṇyaṃ
kṣatrámeva
tátkṣatréṇa
sámardʰayati
Verse: 18
Sentence: a
átʰa
yállohamáyāḥ
páryaṅgyāṇām
Sentence: b
yátʰā
vai
rājñó
rājāno
rājakŕ̥taḥ
sūtagrāmaṇyá
evaṃ
vā́
eté'śvasya
yatpáryaṅgyā
evámu
vā́
etaddʰíraṇyasya
yállohaṃ
svénaivaìnāṃstádrūpéṇa
sámardʰayati
Verse: 19
Sentence: a
átʰa
yádāyasā
ítareṣām
Sentence: b
viḍvā
ítare
paśávo
viśá
etádrūpaṃ
yadáyo
víśameva
tádviśā
sámardʰayati
vaitasá
iṭasūná
uttarató'śvasyā́vadyantyā́nuṣṭubʰo
vā
áśva
ā́nuṣṭubʰaiṣā
diksvā́yāmevaìnaṃ
táddiśí
dadʰātyátʰa
yádvaitasá
iṭasūnè'psúyonirvā
áśvo'psujā́
vetasaḥ
sváyaivaìnaṃ
yónyā
sámardʰayati
Paragraph: 3
Verse: 1
Sentence: a
devā
vā́
aśvamedʰe
pávamānaṃ
Sentence: b
svargáṃ
lokaṃ
na
prā́jānaṃstamáśvaḥ
prā́jānādyádaśvamedʰé'śvena
pávamānāya
sárpanti
svargásya
lokásya
prájñātyai
púcʰamanvā́rabʰante
svargásyaivá
lokásya
sámaṣṭyai
na
vaí
manuṣyáḥ
svargáṃ
lokamáñjasā
vedā́śvo
vaí
svargáṃ
lokamáñjasā
veda
Verse: 2
Sentence: a
yádudgātòdgā́yet
Sentence: b
yatʰā́kṣetrajño'nyéna
patʰā
náyettādr̥ktadátʰa
yádudgātā́ramavarudʰyā́śvamudgītʰā́ya
vr̥ṇīte
yátʰā
kṣetrajñó'ñjasā
náyedevámevaìtadyájamānamáśvaḥ
svargáṃ
lokamáñjasā
nayati
híṅkaroti
sā́maiva
taddʰíṅkarotyudgītʰá
eva
sa
váḍavā
úparundʰanti
sáṃśiñjate
yátʰopagātā́ra
upagā́yanti
tādr̥ktaddʰíraṇyaṃ
dákṣiṇā
suvárṇaṃ
śatámānaṃ
tásyoktam
brā́hmaṇam
Paragraph: 4
Verse: 1
Sentence: a
prajā́patirakāmayata
Sentence: b
ubʰaú
lokā́vabʰíjayeyaṃ
devalokáṃ
ca
manuṣyalokaṃ
céti
sá
etā́npaśū́napaśyadgrāmyā́ṃśca
tānā́labʰata
taírimaú
lokāvávārunddʰa
grāmyaírevá
paśúbʰirimáṃ
lokamavā́runddʰāraṇyaíramúmayaṃ
vaí
lokó
manuṣyalokó'tʰāsaú
devaloko
yádgrāmyā́npaśū́nālábʰata
imámeva
taírlokaṃ
yájamānó'varunddʰe
yádāraṇyā́namuṃ
taíḥ
Verse: 2
Sentence: a
sa
yádgrāmyaíḥ
saṃstʰāpáyet
Sentence: b
samadʰvānaḥ
krāmeyuḥ
sámantikaṃ
grā́mayorgrāmāntaú
syātāṃ
nárkṣī́kāḥ
puruṣavyāgʰrā́ḥ
parimoṣíṇa
āvyādʰínyastáskarā
áraṇyeṣvā́jāyeranyádāraṇyairvyádʰvānaḥ
krāmeyurvídūraṃ
grā́mayorgrāmāntaú
syātāmr̥kṣī́kāḥ
puruṣavyāgʰrā́ḥ
parimoṣíṇa
āvyādʰínyastáskarā
áraṇyeṣvā́jāyeran
Verse: 3
Sentence: a
tádāhuḥ
Sentence: b
ápaśurvā́
eṣa
yádāraṇyo
naìtásya
hotávyaṃ
yájjuhuyā́tkṣipraṃ
yájamānamáraṇyam
mr̥táṃ
hareyuráraṇyabʰāgā
hyā̀raṇyā́ḥ
paśávo
yanná
juhuyā́dyajñaveśasáṃ
syādíti
páryagnikr̥tānevótsr̥janti
tannaìvá
hutaṃ
nā́hutaṃ
na
yájamānamáraṇyam
mr̥táṃ
haranti
ná
yajñaveśasám
bʰavati
Verse: 4
Sentence: a
grāmyaiḥ
sáṃstʰāpayati
Sentence: b
ví
pitāputrāvávasyataḥ
samádʰvānaḥ
krāmanti
sámantikaṃ
grā́mayorgrāmāntaú
bʰavato
nárkṣī́kāḥ
puruṣavyā́gʰrāḥ
parimoṣíṇa
āvyādʰínyastáskarā
áraṇyeṣvā́jāyante
Paragraph: 5
Verse: 1
Sentence: a
prajā́patiraśvamedʰámasr̥jata
Sentence: b
sò'smātsr̥ṣṭaḥ
párāṅaitsá
paṅktírbʰūtvā́
saṃvatsaram
prā́viśattè'rdʰamāsā́
abʰavaṃstám
pañcadaśíbʰiranuprā́yuṅkta
támāpnottámāptvā́
pañcadaśíbʰirávārunddʰārdʰamāsā́nāṃ
vā́
eṣā́
pratimā
yátpañcadaśíno
yátpañcadaśína
ālábʰate'rdʰamāsā́neva
tairyájamānó'varunddʰe
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
ánavaruddʰo
vā́
etásya
saṃvatsaró
bʰavati
yò'nyátra
cāturmāsyébʰyaḥ
saṃvatsaráṃ
tanuta
ítyeṣa
vaí
sākṣā́tsaṃvatsaro
yáccāturmāsyā́ni
yáccāturmāsyā́npaśū́nālábʰate
sākṣā́deva
tátsaṃvatsaramávarunddʰe
vi
vā́
eṣá
prajáyā
paśúbʰirr̥dʰyaté'pa
svargáṃ
lokáṃ
rādʰnoti
yò'nyátraikādaśinébʰyaḥ
saṃvatsaráṃ
tanuta
ítyaiṣa
vaí
sampratí
svargó
loko
yádekādaśínī
prajā
vaí
paśáva
ekādaśínī
yádaikādaśinā́npaśū́nālábʰate
ná
svargáṃ
lokámaparādʰnóti
ná
prajáyā
paśúbʰirvyr̥dyate
Verse: 3
Sentence: a
prajā́patirvirā́jamasr̥jatá
Sentence: b
sāsmātsr̥ṣṭā
párācyetsā́śvam
médʰyam
prā́viśattā́ṃ
daśíbʰiranuprā́yuṅkta
tā́māpnottā́māptvā́
daśíbʰirávārunddʰa
yáddaśína
ālábʰate
virā́jameva
tairyájamāno'varunddʰe
śatamā́labʰate
śatā́yurvai
púruṣaḥ
śaténdriya
ā́yurevèndriyáṃ
vīryámātmándʰatte
Verse: 4
Sentence: a
ekā́daśa
daśáta
ā́labʰate
Sentence: b
ékādaśākṣarā
vaí
triṣṭúbindriyámu
vaí
vīryáṃ
triṣṭúbindriyásyaivá
vīryásyā́varuddʰyā
ékādaśa
daśáta
ā́labʰate
dáśa
vaí
paśóḥ
prāṇā́
ātmaìkādaśáḥ
prāṇaírevá
paśūntsámardʰayati
vaiśvadevā́
bʰavanti
vaiśvadevo
vā
aśvó'śvasyaivá
sarvatvā́ya
bahurūpā́
bʰavanti
tásmādbahurūpā́ḥ
paśávo
nā́nārūpā
bʰavanti
tásmānnā́nārūpāḥ
paśávaḥ
Paragraph: 6
Verse: 1
Sentence: a
yuñjánti
bradʰnámaruṣaṃ
cárantamíti
Sentence: b
asau
vā́
ādityó
bradʰnò'ruṣò'múmevāsmā̀
ādityáṃ
yunakti
svargásya
lokásya
sámaṣṭyai
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
párāṅvā
etásmādyajñá
eti
yásya
paśúrupā́kr̥to'nyátra
véderetī́tyetáṃ
stotaranéna
patʰā
púnaráśvamā́vartayāsi
na
íti
vāyurvaí
stotā
támevā̀smā
etátparástāddadʰāti
tátʰā
nā́tyeti
Verse: 3
Sentence: a
ápa
vā́
etásmāt
Sentence: b
téja
indriyám
paśávaḥ
śrī́ḥ
krāmanti
yò'śvamedʰéna
yájate
Verse: 4
Sentence: a
vásavastvāñjantu
Sentence: b
gāyatréṇa
cʰándaséti
máhiṣyabʰyánakti
téjo
vā
ā́jyaṃ
téjo
gāyatrī
téjasī
evā̀smintsamī́cī
dadʰāti
Verse: 5
Sentence: a
rudrā́stvāñjantu
Sentence: b
traíṣṭubʰena
cʰándaséti
vā́vātā
téjo
vā
ā́jyamindriyáṃ
triṣṭuptéjaścaivā̀sminnindriyáṃ
ca
samī́cī
dadʰāti
Verse: 6
Sentence: a
ādityā́stvāñjantu
Sentence: b
jā́gatena
cʰándaséti
párivr̥ktā
téjo
vā
ā́jyam
paśávo
jágatī
téjaścaivā̀sminpaśū́ṃśca
samī́cī
dadʰāti
Verse: 7
Sentence: a
pátnyo'bʰyáñjanti
Sentence: b
śriyai
vā́
etádrūpaṃ
yatpátnyaḥ
śríyamevā̀smiṃstáddadʰati
nā̀smāttéja
indríyam
paśávaḥ
śrīrápakrāmanti
Verse: 8
Sentence: a
yátʰā
vaí
haviṣó'hutasya
skándet
Sentence: b
evámetátpaśó
skandati
yásya
niktásya
lómāni
śī́yante
yátkācā́nāváyanti
lómānyevā̀sya
sámbʰaranti
hiraṇmáyā
bʰavanti
tásyoktaṃ
brā́hmaṇamékaśa
tamekaśataṃ
kācānā́vayanti
śatā́yurvai
púruṣa
ātmaíkaśata
ā́yuṣyevā́tmanprátitiṣṭʰati
bʰūrbʰúvaḥ
sváríti
prājāpatyābʰirā́vayanti
prājāpatyó'śvaḥ
sváyaivaìnaṃ
devátayā
sámardʰayanti
lājī3ñcʰācī3nyávye
gávya
ityátiriktamánnamáśvāyópā́vaharati
prajā́mevā̀nnādī́ṃ
kuruta
etadánnamatta
devā
etadánnamaddʰi
prajāpata
íti
prajā́mevā̀nnā́dyena
sámardʰayati
Verse: 9
Sentence: a
ápa
vā́
etásmāt
Sentence: b
téjo
brahmavarcasáṃ
krāmati
yò'śvamedʰéna
yájate
hótā
ca
brahmā́
ca
brahmódyaṃ
vadata
āgneyo
vai
hótā
bārhaspatyó
brahmā
bráhma
bŕ̥haspátistéjaścaivā̀sminbrahmavarcasáṃ
ca
samī́cī
dʰatto
yū́pamabʰíto
vadato
yájamāno
vai
yū́po
yájamānamevaìtattéjasā
ca
brahmavarcaséna
cobʰayátaḥ
páridʰattaḥ
Verse: 10
Sentence: a
káḥ
svidekākī
caratī́ti
Sentence: b
asau
vā́
ādityá
ekākī́
caratyeṣá
brahmavarcasám
brahmavarcasámevā̀smiṃstáddʰattaḥ
Verse: 11
Sentence: a
ká
u
svijjāyate
púnaríti
Sentence: b
candramā
vaí
jāyate
púnarā́yurevā̀smiṃstáddʰattaḥ
Verse: 12
Sentence: a
kíṃ
sviddʰimásya
bʰeṣajamíti
Sentence: b
agnirvaí
himásya
bʰeṣajaṃ
téja
evā̀smiṃstáddʰattaḥ
Verse: 13
Sentence: a
kímvāvápanam
mahadíti
Sentence: b
ayaṃ
vaí
lokáṃ
āvápanam
mahádasmínnevá
loke
prátitiṣṭʰati
Verse: 14
Sentence: a
kā́
svidāsītpūrvácittiríti
Sentence: b
dyaurvai
vŕ̥ṣṭiḥ
pūrvácittirdívameva
vŕ̥ṣṭimávarunddʰe
Verse: 15
Sentence: a
kíṃ
svidāsīdbr̥hadváya
íti
Sentence: b
áśvo
vaí
br̥hadváya
ā́yurevā́varunddʰe
Verse: 16
Sentence: a
kā́
svidāsītpilippiléti
Sentence: b
śrīrvaí
pilippilā
śríyamevā́varunddʰe
Verse: 17
Sentence: a
kā́
svidāsītpiśaṃgiléti
Sentence: b
ahorātre
vaí
piśaṃgilé
ahorātráyoreva
prátitiṣṭʰati
Paragraph: 7
Verse: 1
Sentence: a
níyukteṣu
paśúṣu
Sentence: b
prókṣaṇīradʰvaryurā́datté'śvam
prokṣiṣyánnanvārabdʰe
yájamāna
ā́dʰvarikaṃ
yájuranudrutyā́śvamedʰikaṃ
yájuḥ
prátipadyate
Verse: 2
Sentence: a
vāyúṣṭvā
pacataíravatvíti
Sentence: b
vāyúrevaìnam
pacatyásitagrīvaścʰā́gairítyagnirvā
ásitagrīvo'gnírevaìnaṃ
cʰā́gaiḥ
pacati
Verse: 3
Sentence: a
nyagródʰaścamasairíti
Sentence: b
yátra
vaí
devā́
yajñenā́yajanta
tá
etā́ṃścamasānnyaùbjaṃste
nyáñco
nyagródʰā
rohanti
Verse: 4
Sentence: a
śalmalirvr̥ddʰyéti
Sentence: b
śalmalau
vŕ̥ddʰiṃ
dadʰāti
tásmācʰalmalirvánaspátīnāṃ
várṣiṣtʰaṃ
vardʰate
Verse: 5
Sentence: a
eṣa
syá
rātʰyo
vr̥ṣéti
Sentence: b
áśvenaiva
rátʰaṃ
sámpādayati
tásmādáśvo
nā̀nyadratʰādvahati
Verse: 6
Sentence: a
ṣaḍbʰíścatúrbʰirédaganníti
Sentence: b
tásmādáśvastribʰistíṣṭʰaṃstiṣṭʰatyátʰa
yuktaḥ
sárvaiḥ
padbʰíḥ
samamā́yute
Verse: 7
Sentence: a
brahmā́kr̥ṣṇaśca
no'vatvíti
Sentence: b
candrámā
vaí
brahmā́kr̥ṣṇaścandramása
evaìnam
páridadāti
námo'gnáya
ítyagnáya
eva
námaskaroti
Verse: 8
Sentence: a
sáṃśito
raśmínā
rátʰa
íti
raśmínaiva
rátʰaṃ
sámpādayati
tásmādrátʰaḥ
páryuto
darśanī́yatamo
bʰavati
Verse: 9
Sentence: a
sáṃśito
raśmínā
háya
íti
Sentence: b
raśmínaivā́śvaṃ
sámpādayati
tásmādáśvo
raśmínā
prátihr̥to
bʰū́yiṣṭʰaṃ
rocate
Verse: 10
Sentence: a
sáṃśito
apsvápsujā
íti
Sentence: b
apsúyonirvā
áśvaḥ
sváyaivaìnaṃ
yónyā
sámardʰayati
brahmā
sómapurogava
íti
sómapurogavamevaìnaṃ
svargáṃ
lokáṃ
gamayati
Verse: 11
Sentence: a
svayáṃ
vājiṃstanváṃ
kalpayasvéti
Sentence: b
svayáṃ
rūpáṃ
kuruṣva
yādr̥śamicʰasī́tyevaìnaṃ
tádāha
svayáṃ
yajasvéti
svā́rājyamevā̀smindadʰāti
svayáṃ
juṣasvéti
svayáṃ
lokáṃ
rocayasva
yā́vantamicʰasī́tyevaìnaṃ
tádāha
mahimā́
te'nyéna
ná
saṃnáśa
ityáśvamevá
mahimnā
sámardʰayati
Verse: 12
Sentence: a
na
vā́
u
etánmriyase
ná
riṣyasī́ti
Sentence: b
práśvāsayatyevaìnaṃ
táddevāṃ
ídeṣi
patʰibʰíḥ
sugébʰiríti
devayā́nānevaìnam
patʰó
darśayati
yatrā́sate
sukŕ̥to
yátra
té
yayuríti
sukŕ̥dbʰirevaìnaṃ
sálokaṃ
karoti
tátra
tvā
deváḥ
savitā́
dadʰātvíti
savitaìvaìnaṃ
svargé
loké
dadʰāti
prajā́pataye
tvā
júṣṭam
prókṣāmī́tyupāṃśvatʰópagr̥hṇāti
Verse: 13
Sentence: a
agníḥ
paśúrāsīt
Sentence: b
ténāyajanta
sá
etáṃ
lokámajayadyásminnagniḥ
sá
te
lokó
bʰaviṣyati
táṃ
jeṣyasi
píbaitā́
apa
íti
yā́vānagnérvijayo
yā́vāṃloko
yā́vadaíśvaryaṃ
tā́vāṃste
vijayastā́vāṃlokastā́vadaíśvaryam
bʰaviṣyatī́tyevaìnaṃ
tádāha
Verse: 14
Sentence: a
vāyúḥ
paśúrāsīt
Sentence: b
ténāyajanta
sá
etáṃ
lokámajayadyásminvāyuḥ
sá
te
lokó
bʰaviṣyati
táṃ
jeṣyasi
píbaitā́
apa
íti
yā́vānvāyórvijayo
yā́vāṃloko
Verse: 15
Sentence: a
sū́ryaḥ
paśúrāsīt
Sentence: b
ténāyajanta
sá
etáṃ
lokámajayadyásmintsū́ryaḥ
sá
te
lokó
bʰaviṣyati
táṃ
jeṣyasi
píbaitā́
apa
íti
yā́vāntsū́ryasya
vijayo
yā́vāṃloko
yā́vadaíśvaryaṃ
tā́vāṃste
vijayastā́vāṃlokastā́vadaíśvaryam
bʰaviṣyatī́tyevaìnaṃ
tádāha
tarpayitvā́śvam
púnaḥ
saṃskŕ̥tya
prókṣaṇīrítarānpaśūnprókṣati
tasyā́taḥ
Paragraph: 8
Verse: 1
Sentence: a
devā
vā
údañcaḥ
Sentence: b
svargáṃ
lokaṃ
na
prā́jānaṃstamáśvaḥ
prā́jānādyadáśvenódañco
yanti
svargásya
lokásya
prájñātyai
vā́so'dʰivāsaṃ
híraṇyamityáśvāyópastr̥ṇanti
yátʰā
nā̀nyásmai
paśáve
tásminnenamádʰi
sáṃjñapayantyanyaírevaìnaṃ
tátpaśúbʰirvyā́kurvanti
Verse: 2
Sentence: a
gʰnánti
vā́
etátpaśúm
Sentence: b
yádenaṃ
saṃjñapáyanti
prāṇā́ya
svāhā́pānā́ya
svā́hā
vyānā́ya
svāhéti
saṃjñapyámāna
ā́hutīrjuhoti
prāṇā́nevā̀sminnetáddadʰāti
tátʰo
hāsyaiténa
jī́vataivá
paśúneṣṭáṃ
bʰavati
Verse: 3
Sentence: a
ámbe
ámbiké'mbālike
Sentence: b
ná
mā
nayati
káścanéti
pátnīrudā́nayatyáhvataivaìnā
etadátʰo
médʰyā
evaìnāḥ
karoti
Verse: 4
Sentence: a
gaṇā́nāṃ
tvā
gaṇápatiṃ
havāmaha
íti
Sentence: b
pátnyaḥ
páriyantyapahnuváta
evā̀smā
etadáto
nyèvā̀smai
hnuvaté'tʰo
dʰruváta
evaìnaṃ
triḥ
páriyanti
tráyo
vā́
imé
lokā́
ebʰírevaìnaṃ
lokaírdʰuvate
triḥ
púnaḥ
páriyanti
ṣaṭ
sámpadyante
ṣaḍvā́
r̥táva
r̥túbʰirevaìnaṃ
dʰuvate
Verse: 5
Sentence: a
ápa
vā́
etébʰyaḥ
prāṇā́ḥ
krāmanti
Sentence: b
yé
yajñe
dʰúvanaṃ
tanváte
náva
kŕ̥tvaḥ
páriyanti
náva
vaí
prāṇā́ḥ
prāṇā́nevā̀tmándadʰate
naìbʰyaḥ
prāṇā
ápakrāmantyā̀hámajāni
garbʰadʰamā
tvámajāsi
garbʰadʰamíti
prajā
vaí
paśávo
gárbʰaḥ
prajā́mevá
paśū́nātmándʰatte
tā́
ubʰaú
catúraḥ
padáḥ
samprásārayāvéti
mitʰunasyā́varuddʰyai
svargé
loke
prórṇuvātʰāmítyeṣa
vaí
svargó
loko
yátra
paśúṃ
saṃjñapáyanti
tásmādevámāha
vŕ̥ṣā
vājī́
retodʰā
réto
dadʰātvíti
mitʰunásyaivā́varuddʰyai
Paragraph: 9
Verse: 1
Sentence: a
ápa
vā́
etásmāt
Sentence: b
śrī
rāṣṭráṃ
krāmati
yò'śvamedʰéna
yájate
Verse: 2
Sentence: a
ūrdʰvā́menāmúcʰrāpayéti
Sentence: b
śrīrvaí
rāṣṭrámaśvamedʰaḥ
śríyamevā̀smai
rāṣṭrámūrdʰvamúcʰrayati
Verse: 3
Sentence: a
giraú
bʰāraṃ
hárannivéti
Sentence: b
śrīrvaí
rāṣṭrásya
bʰāraḥ
śríyamevā̀smai
rāṣṭraṃ
sáṃnahyatyátʰo
śríyamevā̀sminrāṣṭrámadʰinídadʰāti
Verse: 4
Sentence: a
átʰāsyai
mádʰyamedʰatāmíti
Sentence: b
śrīrvaí
rāṣṭrásya
mádʰyaṃ
śríyamevá
rāṣṭré
madʰyatò'nnā́dyaṃ
dadʰāti
Verse: 5
Sentence: a
śīte
vā́te
punánnivéti
Sentence: b
kṣémo
vaí
rāṣṭrásya
śītaṃ
kṣémamevā̀smai
karoti
Verse: 6
Sentence: a
yakā̀sakaú
śakuntikéti
Sentence: b
viḍvaí
śakuntikā̀hálagíti
váñcatī́ti
víśo
vaí
rāṣṭrā́ya
vañcantyā́hanti
gabʰe
páso
nígalgalīti
dʰā́rakéti
viḍvai
gábʰo
rāṣṭram
páso
rāṣṭrámevá
viśyā́hanti
tásmādrāṣṭro
víśaṃ
gʰā́tukaḥ
Verse: 7
Sentence: a
mātā́
ca
te
pitā́
ca
ta
íti
Sentence: b
iyaṃ
vaí
mātā̀saú
pitā̀bʰyā́mevaìnaṃ
svargáṃ
lokáṃ
gamayatyágraṃ
vr̥kṣásya
rohata
íti
śrīrvaí
rāṣṭrasyā́graṃ
śríyamevaìnaṃ
rāṣṭrasyā́graṃ
gamayati
prátilāmī́ti
te
pitā́
gabʰé
muṣṭímataṃsayadíti
viḍvaí
gabʰó
rāṣṭrám
muṣṭī́
rāṣṭrámevá
viśyā́hanti
tásmādrāṣṭrī
víṣaṃ
gʰā́tukaḥ
Verse: 8
Sentence: a
yáddʰariṇo
yávamattī́ti
Sentence: b
viḍvai
yávo
rāṣṭráṃ
hariṇo
víśamevá
rāṣṭrā́yādyā̀ṃ
karoti
tásmādrāṣṭro
víśamatti
ná
puṣṭám
paśu
mányata
íti
tásmādrā́jā
paśūnná
puṣyati
śūdrā
yadáryajārā
na
póṣāya
ná
dʰanāyatī́ti
tásmādvaiśīputraṃ
nā̀bʰiṣiñcati
Verse: 9
Sentence: a
ápa
vā́
etébʰyaḥ
prāṇā́ḥ
krāmanti
Sentence: b
yé
yajñé'pūtāṃ
vā́caṃ
vádanti
dadʰikrā́vṇo
akāriṣamíti
surabʰimátīmŕ̥camantató'nvāhurvā́camevá
punate
naìbʰyaḥ
prāṇā
ápakrāmanti
Paragraph: 10
Verse: 1
Sentence: a
yádasipatʰā́nkalpáyanti
Sentence: b
sétumeva
táṃ
saṃkrámaṇaṃ
yájamānaḥ
kurute
svargásya
lokásya
sámaṣṭyai
Verse: 2
Sentence: a
sūcī́bʰiḥ
kalpayanti
Sentence: b
víśo
vaí
sūcyò
rāṣṭrámaśvamedʰo
víśaṃ
caivā̀sminrāṣṭráṃ
ca
samī́cī
dadʰati
hiraṇyamáyyo
bʰavanti
tásyoktam
brā́hmaṇam
Verse: 3
Sentence: a
trayyáḥ
sūcyò
bʰavanti
Sentence: b
lohamáyyo
rájatā
háriṇyo
díśo
vaí
lohamáyyo'vāntaradíśo
rajatā́
ūrdʰvā
háriṇyastā́bʰirevaìnaṃ
kalpayanti
tiráścībʰiṣcordʰvā́bʰiśca
bahurūpā́
bʰavanti
tásmādbahurūpā
díśo
nā́nārūpā
bʰavanti
tásmānnā́nārūpā
díśaḥ
Paragraph: 11
Verse: 1
Sentence: a
prajā́patirakāmayata
Sentence: b
mahānbʰūyāntsyāmíti
sá
etā́vaśvamedʰe
mahimā́nau
gráhāvapaśyattā́vajuhottáto
vai
sá
mahānbʰū́yānabʰavatsa
yáḥ
kāmáyeta
mahānbʰū́yāntsyāmíti
sá
etā́vaśvamedʰé
mahimā́nau
gráhau
juhuyānmahā́nhaiva
bʰū́yānbʰavati
Verse: 2
Sentence: a
vapā́mabʰíto
juhoti
Sentence: b
yájamāno
vā́
aśvamedʰo
rā́jā
mahimā́
rājyénaivaìnamubʰayátaḥ
párigr̥hṇāti
purástātsvāhākr̥tayo
vā́
anyé
devā́
upáriṣṭātsvāhākr̥tayo'nye
tā́nevaìtátprīṇāti
svā́hā
devébʰyo
devébʰyaḥ
svāhéti
rā́jñā
vapām
párijayati
yé
caivā̀smíṃloké
devā
yá
u
cāmúṣmiṃstā́nevaìtátprīṇāti
tá
enamubʰáye
devā́ḥ
prītā́ḥ
svargáṃ
lokámabʰívahanti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.