TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 86
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
prajā́paterákṣyaśvayat
Sentence: b
tatpárāpatattató'śvaḥ
sámabʰavadyadáśvayattadáśvasyāśvatvaṃ
táddevā́
aśvamedʰénaiva
prátyadadʰureṣá
ha
vaí
prajā́patiṃ
sárvaṃ
karoti
yò'śvamedʰéna
yájate
sárva
evá
bʰavati
sárvasya
vā́
eṣā
prā́yaścittiḥ
sárvasya
bʰeṣajaṃ
sárvaṃ
vā́
eténa
pāpmā́naṃ
devā́
atarannápi
vā́
eténa
brahmahatyā́mataraṃstárati
sárvam
pāpmā́naṃ
tárati
brahmahatyāṃ
yò'śvamedʰéna
yájate
Verse: 2
Sentence: a
úttaraṃ
vai
tátprajā́paterákṣyaśvayat
Sentence: b
tásmāduttarató'śvasyāvadyánti
dakṣiṇatò'nyéṣām
paśūnā́m
Verse: 3
Sentence: a
vaitasaḥ
káṭo
bʰavati
Sentence: b
apsúyonirvā
áśvo'psujā́
vetasaḥ
sváyaivaìnaṃ
yónyā
sámardʰayati
Verse: 4
Sentence: a
catuṣṭoma
stómo
bʰavati
Sentence: b
saraḍvā
áśvasya
saktʰyā́br̥hattáddevā́ścatuṣṭoménaiva
stómena
prátyadadʰúryaccatuṣṭoma
stómo
bʰávatyáśvasyaivá
sarvatvā́ya
sárvastomo'tirātrá
uttamamáharbʰavati
sárvaṃ
vai
sárvastomo'tirātraḥ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
Paragraph: 2
Verse: 1
Sentence: a
paraméṇa
vā́
eṣa
stómena
jitvā́
Sentence: b
catuṣṭoména
kr̥tenā́yānāmúttaré'hannekaviṃśé
pratiṣṭʰā́yām
prátitiṣṭʰatyekaviṃśā́tpratiṣṭʰā́yā
úttaramáharr̥tū́nanvā́rohatyr̥távo
vaí
pr̥ṣṭʰā́nyr̥távaḥ
saṃvatsará
r̥túṣvevá
saṃvatsare
prátitiṣṭʰati
Verse: 2
Sentence: a
śákvaryaḥ
pr̥ṣṭʰám
bʰavanti
Sentence: b
anyádanyaccʰándo'nyè'nye
vā
átra
paśáva
ā́labʰyanta
utèva
grāmyā́
utèvāraṇyā
yacʰákvaryaḥ
pr̥ṣṭʰam
bʰávantyáśvasyaivá
sarvatvā́yānyé
paśáva
ā́labʰyante'nyè'nye
hi
stómāḥ
kriyánte
Verse: 3
Sentence: a
tádāhuḥ
Sentence: b
naite
sárve
paśávo
yádajāváyaścāraṇyā́ścaite
vai
sárve
paśávo
yádgavyā
íti
gavyā́
uttamé'hannā́labʰata
ete
vai
sárve
paśávo
yádgavyāḥ
sárvānevá
paśūnā́labʰate
vaiśvadevā́
bʰavanti
vaiśvadevo
vā
aśvó'śvasyaivá
sarvatvā́ya
bahurūpā́
bʰavanti
tásmādbahurūpā́ḥ
paśávo
nā́nārūpā
bʰavanti
tásmānnā́nārūpāḥ
paśávaḥ
Paragraph: 3
Verse: 1
Sentence: a
yáttisrò'nuṣṭúbʰo
bʰávanti
Sentence: b
tásmādáśvastribʰistíṣṭʰaṃstiṣṭʰati
yaccátasro
gāyatryástasmādáśvaḥ
sárvaiḥ
padbʰíḥ
pratidádʰatpálāyate
paramaṃ
vā́
etaccʰándo
yádanuṣṭúpparamó'śvaḥ
paśūnā́m
paramáścatuṣṭoma
stómānām
paraméṇaivaìnam
paramátāṃ
gamayati
Verse: 2
Sentence: a
śákvaryaḥ
pr̥ṣṭʰám
bʰavanti
Sentence: b
anyádanyaccʰándo'nyè'nye
hi
stómāḥ
kriyánte
yacʰákvaryaḥ
pr̥ṣṭʰam
bʰávantyáśvasyaivá
sarvatvā́ya
Verse: 3
Sentence: a
ekaviṃśám
madʰyamamáharbʰavati
Sentence: b
asau
vā́
ādityá
ekaviṃśaḥ
sò
'śvamedʰaḥ
svénaivaìnaṃ
stómena
svā́yāṃ
devátāyām
prátiṣṭʰāpayati
Verse: 4
Sentence: a
vāmadevyám
maitrāvaruṇasāmá
bʰavati
Sentence: b
prajā́patirvaí
vāmadevyám
prājāpatyó'śvaḥ
sváyaivaìnaṃ
devátayā
sámardʰayati
Verse: 5
Sentence: a
pārtʰuraśmám
brahmasāmá
bʰavati
Sentence: b
raśmínā
vā
áśvo
yatá
īśvaro
vā
aśvó'yató'dʰr̥tó
pratiṣṭʰitaḥ
párām
parāvátaṃ
gántoryátpārtʰuraśmám
brahmasāma
bʰávatyaśvasyaiva
dʰŕ̥tyai
Verse: 6
Sentence: a
sáṃkr̥tyacʰāvākasāmá
bʰavati
Sentence: b
utsannayajñá
iva
vā́
eṣa
yádaśvamedʰaḥ
kíṃ
vā
hyètásya
kriyáte
kíṃ
vā
na
yatsáṃkr̥tyacʰāvākasāma
bʰávatyáśvasyaivá
sarvatvā́ya
sárvastomo'tirātrá
uttamamáharbʰavati
sárvaṃ
vai
sárvastomo'tirātraḥ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
Verse: 7
Sentence: a
ekaviṃśò'gnirbʰávati
Sentence: b
ekaviṃśa
stóma
ékaviṃśatiryū́pā
yátʰā
vā́
r̥ṣabʰā́
vā
vŕ̥ṣāṇo
vā
saṃspʰurérannevámete
stómāḥ
sámr̥cʰante
yádekaviṃśāstānyátsamarpáyedā́rtimā́rcʰedyájamāno
hanyétāsya
yajñáḥ
Verse: 8
Sentence: a
dvādaśá
evā̀gníḥ
syāt
Sentence: b
ékādaśa
yū́pā
yáddvādaśò'gnirbʰávati
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarámevá
yajñámāpnoti
yadékādaśa
yū́pā
virāḍvā́
eṣā
sámmīyate
yádekādaśínī
tásyai
yá
ekādaśa
stána
evā̀syai
sá
duhá
evaìnāṃ
téna
Verse: 9
Sentence: a
tádāhuḥ
Sentence: b
yáddvādaśò'gniḥ
syādékādaśa
yū́pā
yátʰā
stʰū́riṇā
yāyā́ttādr̥ktadítyekaviṃśá
evā̀gnirbʰávatyekaviṃśa
stóma
ékaviṃśatiryū́pāstadyátʰā
práṣṭibʰiryāyā́ttādr̥ktát
Verse: 10
Sentence: a
śíro
vā́
etádyajñásya
yádekaviṃśáḥ
Sentence: b
yo
vā́
aśvamedʰe
trī́ṇi
śīrṣā́ṇi
véda
śíro
ha
rā́jñām
bʰavatyekaviṃśò'gnirbʰávatyekaviṃśa
stóma
ékaviṃśatiryū́pā
etā́ni
vā́
aśvamedʰe
trī́ṇi
śīrṣā́ṇi
tā́ni
yá
evaṃ
véda
śíro
ha
rā́jñām
bʰavati
yo
vā́
aśvamedʰé
tisráḥ
kakúdo
véda
kakúddʰa
rā́jñām
bʰavatyekaviṃśò'gnirbʰávatyekaviṃśa
stóma
ékaviṃśatiryū́pā
etā
aśvamedʰé
tisráḥ
kakúdastā
yá
evaṃ
véda
kakúddʰa
rā́jñām
bʰavati
Paragraph: 4
Verse: 1
Sentence: a
sárvābʰyo
vaí
devátābʰyó'śva
ā́labʰyate
Sentence: b
yátprājāpatyáṃ
kuryādyā́
devátā
ápibʰāgāstā́
bʰāgadʰéyena
vyárdʰayecʰā́daṃ
dadbʰirávakāṃ
dantamūlairityā́jyamavadā́nā
kr̥tvā́
pratyākʰyā́yaṃ
devátābʰya
ā́hutīrjuhoti
yā́
evá
devátā
ápibʰāgāstā́
bʰāgadʰéyena
sámardʰayatyaraṇye'nū́cyānhutvā́
dyāvāpr̥tʰivyā̀muttamāmā́hutiṃ
juhoti
dyā́vāpr̥tʰivyorvai
sárvā
devátāḥ
prátiṣṭʰitāstā́
evaìtátprīṇāti
devāsurāḥ
sáṃyattā
āsan
Verse: 2
Sentence: a
te'bruvan
Sentence: b
agnáyaḥ
sviṣṭakr̥tó'śvasya
vayámuddʰāramúddʰarāmahai
tenā́surānabʰíbʰaviṣyāma
íti
te
lóhitamúdaharanta
bʰrātr̥vyābʰibʰūtyai
yátsviṣṭakŕ̥dbʰyo
lóhitaṃ
juhóti
bʰrātr̥vyābʰibʰūtyai
bʰávatyātmánā
párāsya
dviṣanbʰrā́tr̥vyo
bʰavati
yá
evaṃ
véda
Verse: 3
Sentence: a
gomr̥gakaṇṭʰéna
pratʰamāmā́hutiṃ
juhoti
Sentence: b
paśávo
vaí
gomr̥gā́
rudráḥ
sviṣṭakŕ̥tpaśū́nevá
rudrā́dantárdadʰāti
tásmādyátraiṣā̀śvamedʰa
ā́hutirhūyáte
na
tátra
rudráḥ
paśū́nabʰímanyate
Verse: 4
Sentence: a
aśvaśapʰéna
dvitī́yāmā́hutiṃ
juhoti
Sentence: b
paśávo
vā
ékaśapʰā
rudráḥ
sviṣṭakŕ̥tpaśū́nevá
rudrā́dantárdadʰāti
tásmādyátraiṣā̀śvamedʰa
ā́hutirhūyáte
na
tátra
rudráḥ
paśū́nabʰímanyate
{W
:
sviṣṭakŕ̥tpaśū́
...
}
Verse: 5
Sentence: a
ayasmáyena
carúṇā
tr̥tī́yāmā́hutiṃ
juhoti
Sentence: b
āyasyò
vaí
prajā́
rudráḥ
sviṣṭakŕ̥tprajā́
evá
rudrā́dantárdadʰāti
tásmādyátraiṣā̀śvamedʰa
ā́hutirhūyáte
na
tátra
rudráḥ
prajā́
abʰímanyate
Paragraph: 5
Verse: 1
Sentence: a
sárveṣu
vaí
lokéṣu
Sentence: b
mr̥tyávo'nvā́yattāstébʰyo
yadā́hutīrná
juhuyā́lloké-loka
enam
mr̥tyúrvindedyánmr̥tyúbʰya
ā́hutīrjuhóti
loké-loka
evá
mr̥tyumápajayati
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
yádamúṣmai
svā́hāmúṣmai
svāhéti
júhvatsaṃcákṣīta
báhum
mr̥tyúmamítraṃ
kurvīta
mr̥tyáva
ātmā́namápidadʰyādíti
mr̥tyáve
svāhetyékasmā
evaíkāmā́hutiṃ
juhotyéko
ha
vā́
amúṣmiṃloké
mr̥tyúraśanāyaìva
támevā̀múṣmiṃloké'pajayati
Verse: 3
Sentence: a
brahmahatyā́yai
svāhéti
dvitī́yāmā́hutiṃ
juhoti
Sentence: b
ámr̥tyurha
vā́
anyó
brahmahatyā́yai
mr̥tyúreṣá
ha
vaí
sākṣā́nmr̥tyuryádbrahmahatyā́
sākṣā́devá
mr̥tyumápajayati
Verse: 4
Sentence: a
etā́ṃ
ha
vaí
muṇḍibʰá
audanyáḥ
Sentence: b
brahmahatyā́yai
prā́yaścittiṃ
vidā́ṃ
cakāra
yádbrahmaihatyā́yā
ā́hutiṃ
juhóti
mr̥tyúmevā́hutyā
tarpayitvā́
paripā́ṇaṃ
kr̥tvā́
brahmagʰné
bʰeṣajáṃ
karoti
tásmādyásyaiṣā̀śvamedʰa
ā́hutirhūyaté'pi
yò'syāparī́ṣu
prajā́yām
brāhmaiṇaṃ
hánti
tásmai
bʰeṣajáṃ
karoti
Paragraph: 6
Verse: 1
Sentence: a
áśvasya
vā
ā́labdʰasya
Sentence: b
médʰa
údakrāmattádaśvastomī́yamabʰavadyádaśvastomī́yaṃ
juhotyáśvameva
médʰasā
sámardʰayati
Verse: 2
Sentence: a
ā́jyena
juhoti
Sentence: b
médʰo
vā
ā́jyam
médʰo'śvastomī́yam
médʰasaivā̀smiṃstanmédʰo
dadʰātyā́jyena
juhotyetadvaí
devā́nām
priyaṃ
dʰā́ma
yadā́jyam
priyéṇaivaìnāndʰā́mnā
sámardʰayati
Verse: 3
Sentence: a
aśvastomī́yaṃ
hutvā
dvípadā
juhoti
Sentence: b
áśvo
vā́
aśvastomī́yam
púruṣo
dvípadā
dvipādvai
púruṣo
dvípratiṣṭʰastádenam
pratiṣṭʰáyā
sámardʰayati
Verse: 4
Sentence: a
tádāhuḥ
Sentence: b
aśvastomī́yam
pū́rvaṃ
hotavyāṃ3
dvipádā3
íti
paśávo
vā́
aśvastomī́yam
púruṣo
dvípadā
yádaśvastomī́yaṃ
hutvā
dvípadā
juhóti
tásmātpúruṣa
upáriṣṭātpaśūnadʰitiṣṭʰati
Verse: 5
Sentence: a
ṣóḍaśāśvastomī́yā
juhoti
Sentence: b
ṣóḍaśakalā
vaí
paśávaḥ
sā́
paśūnām
mā́trā
paśū́nena
mā́trayā
sámardʰayati
yatkánīyasīrvā
bʰū́yasīrvā
juhuyā́tpaśūnmā́trayā
vyárdʰayetṣóḍaśa
juhoti
ṣóḍaśakalā
vaí
paśávaḥ
sā́
paśūnām
mā́trā
paśū́neva
mā́trayā
sámardʰayati
nā̀nyā́muttamāmā́hutiṃ
juhoti
yádanyā́muttamāmā́hutiṃ
juhuyā́tpratiṣṭʰā́yai
cyaveta
dvípadā
uttamā́
juhoti
pratiṣṭʰā
vai
dvípadāḥ
prátyevá
tiṣṭʰati
jumbakā́ya
svāhétyavabʰr̥tʰá
uttamāmā́hutiṃ
juhoti
váruṇo
vaí
jumbakáḥ
sākṣā́deva
váruṇamávayajate
śuklásya
kʰalatérviklidʰasya
piṅgākṣásya
mūrdʰáni
juhotyetadvai
váruṇasya
rūpáṃ
rūpéṇaiva
váruṇamávayajate
Verse: 6
Sentence: a
dvā́daśa
brahmaudanā́nuttʰā́ya
nírvapati
Sentence: b
dvādaśábʰirvéṣṭibʰiryajate
tádāhuryajñásya
vā́
etádrūpaṃ
yadíṣṭayo
yadíṣṭibʰiryájetopanā́muka
enaṃ
yajñáḥ
syātpā́pīyāṃstú
syādyātáyāmāni
vā́
etádījānásya
cʰándāṃsi
bʰavanti
tā́ni
kímetā́vadāśu
práyuñjīta
sárvā
vai
sáṃstʰite
yajñe
vā́gāpyate
sā́trāptā
yātáyāmnī
bʰavati
krūrī́kr̥teva
hi
bʰávatyáruṣkr̥tā
vāgvaí
yajñastásmānna
práyuñjītéti
Verse: 7
Sentence: a
dvā́daśaivá
brahmaudanā́nuttʰā́ya
nírvapet
Sentence: b
prajā́patirvā́
odanáḥ
prajā́patiḥ
saṃvatsaráḥ
prajā́patiryajñáḥ
saṃvatsarámevá
yajñámāpnotyupanā́muka
enaṃ
yajñó
bʰavati
na
pā́pīyānbʰavati
Paragraph: 7
Verse: 1
Sentence: a
eṣa
vaí
prabʰūrnā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájante
sárvameva
prábʰūtam
bʰavati
Verse: 2
Sentence: a
eṣa
vaí
vibʰūrnā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájante
sárvameva
víbʰūtam
bʰavati
Verse: 3
Sentence: a
eṣa
vai
vyáṣṭirnā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájante
sárvameva
vyáṣṭam
bʰavati
Verse: 4
Sentence: a
eṣa
vai
vídʰr̥tirnā́ma
yajñáḥ
Sentence: b
yátraiténa
yájante
sárvameva
vídʰr̥tam
bʰavati
Verse: 5
Sentence: a
eṣa
vai
vyā́vr̥ttirnā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yajánte
sárvameva
vyā́vr̥ttam
bʰavati
Verse: 6
Sentence: a
eṣa
vā
ū́rjasvānnā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájante
sárvamevórjasvadbʰavati
Verse: 7
Sentence: a
eṣa
vai
páyasvānnā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájante
sárvameva
páyasvadbʰavati
Verse: 8
Sentence: a
eṣa
vaí
brahmavarcasī
nā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájanta
ā́
brāhmaṇó
brahmavarcasī́
jāyate
Verse: 9
Sentence: a
eṣa
vā́
ativyādʰī
nā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájanta
ā́
rājanyò'tivyādʰī́
jāyate
Verse: 10
Sentence: a
eṣa
vaí
dīrgʰo
nā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájanta
ā́
dīrgʰāraṇyáṃ
jāyate
Verse: 11
Sentence: a
eṣa
vaí
kl̥ptirnā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájante
sárvamevá
kl̥ptám
bʰavati
Verse: 12
Sentence: a
eṣa
vaí
pratiṣṭʰā
nā́ma
yajñáḥ
Sentence: b
yátraiténa
yajñéna
yájante
sárvameva
prátiṣṭʰitam
bʰavati
Paragraph: 8
Verse: 1
Sentence: a
atʰā́taḥ
prā́yaścittīnām
Sentence: b
yadyáśvo
váḍavāṃ
skándedvāyavyám
páyo'nunírvapedvāyurvai
rétasāṃ
vikartā́
prāṇo
vaí
vāyúḥ
prāṇo
hi
rétasāṃ
vikartā
rétasaivā̀smiṃstadréto
dadʰāti
Verse: 2
Sentence: a
átʰa
yádi
srāmó
vindét
Sentence: b
pauṣṇáṃ
carúmanunírvapetpūṣā
vaí
paśūnā́mīṣṭe
sa
yásyaivá
paśávo
yáḥ
paśūnāmī́ṣṭe
támevaìtátprīṇātyagadó
haivá
bʰavati
Verse: 3
Sentence: a
átʰa
yádyakṣatāmayó
vindét
Sentence: b
vaiśvānaraṃ
dvā́daśakapālam
bʰū́mikapālam
puroḍā́śamanunírvapediyaṃ
vaí
vaiśvānará
imā́mevaìtátprīṇātyagadó
haivá
bʰavati
Verse: 4
Sentence: a
átʰa
yádyakṣyāmayó
vindét
Sentence: b
sauryáṃ
carúmanunírvapetsū́ryo
vaí
prajā́nāṃ
cákṣuryadā
hyèvaìṣá
udetyátʰedaṃ
sárvaṃ
carati
cákṣuṣaivā̀smiṃstaccákṣurdadʰāti
sa
yáccarurbʰávati
cákṣuṣā
hyáyámātmā
cárati
Verse: 5
Sentence: a
átʰa
yádyudaké
mriyéta
Sentence: b
vāruṇáṃ
yavamáyaṃ
carúmanunírvapedváruṇo
vā́
etáṃ
gr̥hṇāti
yò'psú
mriyáte
sā
yaìvaìnaṃ
devátā
gr̥hṇā́ti
tā́mevaìtátprīṇāti
sā̀smai
prītā̀nyámālambʰāyā́numanyate
tayā́numatamā́labʰate
sa
yádyavamáyo
bʰávati
varuṇyā̀
hi
yávāḥ
Verse: 6
Sentence: a
átʰa
yádi
náśyet
Sentence: b
tríhaviṣamíṣṭimanunírvapeddyāvāpr̥tʰivyámékakapālam
puroḍā́śaṃ
vāyavyám
páyaḥ
sauryáṃ
caruṃ
yadvai
kíṃ
ca
náśyatyantaraìva
taddyā́vāpr̥tʰivī́
naśyati
tádvāyurúpavātyādityò'bʰítapati
naìtā́bʰyo
devátābʰya
r̥te
kíṃ
caná
naśyati
saìṣā
pŕ̥tʰagevá
naṣṭavédanī
sa
yádyasyā́pyanyannáśyedetáyaivá
yajetā́nu
haivaìnadvindatyátʰa
yádyamítrā
áśvaṃ
vinderanyádi
vā
mriyéta
yádi
vāpsványámānī́ya
prókṣeyuḥ
saiva
tátra
prā́yaścittiḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.