TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 86
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    prajā́paterákṣyaśvayat
Sentence: b    
tatpárāpatattató'śvaḥ sámabʰavadyadáśvayattadáśvasyāśvatvaṃ táddevā́ aśvamedʰénaiva prátyadadʰureṣá ha vaí prajā́patiṃ sárvaṃ karoti yò'śvamedʰéna yájate sárva evá bʰavati sárvasya vā́ eṣā prā́yaścittiḥ sárvasya bʰeṣajaṃ sárvaṃ vā́ eténa pāpmā́naṃ devā́ atarannápi vā́ eténa brahmahatyā́mataraṃstárati sárvam pāpmā́naṃ tárati brahmahatyāṃ yò'śvamedʰéna yájate

Verse: 2 
Sentence: a    
úttaraṃ vai tátprajā́paterákṣyaśvayat
Sentence: b    
tásmāduttarató'śvasyāvadyánti dakṣiṇatò'nyéṣām paśūnā́m

Verse: 3 
Sentence: a    
vaitasaḥ káṭo bʰavati
Sentence: b    
apsúyonirvā áśvo'psujā́ vetasaḥ sváyaivaìnaṃ yónyā sámardʰayati

Verse: 4 
Sentence: a    
catuṣṭoma stómo bʰavati
Sentence: b    
saraḍvā áśvasya saktʰyā́br̥hattáddevā́ścatuṣṭoménaiva stómena prátyadadʰúryaccatuṣṭoma stómo bʰávatyáśvasyaivá sarvatvā́ya sárvastomo'tirātrá uttamamáharbʰavati sárvaṃ vai sárvastomo'tirātraḥ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai

Paragraph: 2 
Verse: 1 
Sentence: a    
paraméṇa vā́ eṣa stómena jitvā́
Sentence: b    
catuṣṭoména kr̥tenā́yānāmúttaré'hannekaviṃśé pratiṣṭʰā́yām prátitiṣṭʰatyekaviṃśā́tpratiṣṭʰā́yā úttaramáharr̥tū́nanvā́rohatyr̥távo vaí pr̥ṣṭʰā́nyr̥távaḥ saṃvatsará r̥túṣvevá saṃvatsare prátitiṣṭʰati

Verse: 2 
Sentence: a    
śákvaryaḥ pr̥ṣṭʰám bʰavanti
Sentence: b    
anyádanyaccʰándo'nyè'nye átra paśáva ā́labʰyanta utèva grāmyā́ utèvāraṇyā yacʰákvaryaḥ pr̥ṣṭʰam bʰávantyáśvasyaivá sarvatvā́yānyé paśáva ā́labʰyante'nyè'nye hi stómāḥ kriyánte

Verse: 3 
Sentence: a    
tádāhuḥ
Sentence: b    
naite sárve paśávo yádajāváyaścāraṇyā́ścaite vai sárve paśávo yádgavyā íti gavyā́ uttamé'hannā́labʰata ete vai sárve paśávo yádgavyāḥ sárvānevá paśūnā́labʰate vaiśvadevā́ bʰavanti vaiśvadevo aśvó'śvasyaivá sarvatvā́ya bahurūpā́ bʰavanti tásmādbahurūpā́ḥ paśávo nā́nārūpā bʰavanti tásmānnā́nārūpāḥ paśávaḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
yáttisrò'nuṣṭúbʰo bʰávanti
Sentence: b    
tásmādáśvastribʰistíṣṭʰaṃstiṣṭʰati yaccátasro gāyatryástasmādáśvaḥ sárvaiḥ padbʰíḥ pratidádʰatpálāyate paramaṃ vā́ etaccʰándo yádanuṣṭúpparamó'śvaḥ paśūnā́m paramáścatuṣṭoma stómānām paraméṇaivaìnam paramátāṃ gamayati

Verse: 2 
Sentence: a    
śákvaryaḥ pr̥ṣṭʰám bʰavanti
Sentence: b    
anyádanyaccʰándo'nyè'nye hi stómāḥ kriyánte yacʰákvaryaḥ pr̥ṣṭʰam bʰávantyáśvasyaivá sarvatvā́ya

Verse: 3 
Sentence: a    
ekaviṃśám madʰyamamáharbʰavati
Sentence: b    
asau vā́ ādityá ekaviṃśaḥ 'śvamedʰaḥ svénaivaìnaṃ stómena svā́yāṃ devátāyām prátiṣṭʰāpayati

Verse: 4 
Sentence: a    
vāmadevyám maitrāvaruṇasāmá bʰavati
Sentence: b    
prajā́patirvaí vāmadevyám prājāpatyó'śvaḥ sváyaivaìnaṃ devátayā sámardʰayati

Verse: 5 
Sentence: a    
pārtʰuraśmám brahmasāmá bʰavati
Sentence: b    
raśmínā áśvo yatá īśvaro aśvó'yató'dʰr̥tó pratiṣṭʰitaḥ párām parāvátaṃ gántoryátpārtʰuraśmám brahmasāma bʰávatyaśvasyaiva dʰŕ̥tyai

Verse: 6 
Sentence: a    
sáṃkr̥tyacʰāvākasāmá bʰavati
Sentence: b    
utsannayajñá iva vā́ eṣa yádaśvamedʰaḥ kíṃ hyètásya kriyáte kíṃ na yatsáṃkr̥tyacʰāvākasāma bʰávatyáśvasyaivá sarvatvā́ya sárvastomo'tirātrá uttamamáharbʰavati sárvaṃ vai sárvastomo'tirātraḥ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai

Verse: 7 
Sentence: a    
ekaviṃśò'gnirbʰávati
Sentence: b    
ekaviṃśa stóma ékaviṃśatiryū́pā yátʰā vā́ r̥ṣabʰā́ vŕ̥ṣāṇo saṃspʰurérannevámete stómāḥ sámr̥cʰante yádekaviṃśāstānyátsamarpáyedā́rtimā́rcʰedyájamāno hanyétāsya yajñáḥ

Verse: 8 
Sentence: a    
dvādaśá evā̀gníḥ syāt
Sentence: b    
ékādaśa yū́pā yáddvādaśò'gnirbʰávati dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarámevá yajñámāpnoti yadékādaśa yū́pā virāḍvā́ eṣā sámmīyate yádekādaśínī tásyai ekādaśa stána evā̀syai duhá evaìnāṃ téna

Verse: 9 
Sentence: a    
tádāhuḥ
Sentence: b    
yáddvādaśò'gniḥ syādékādaśa yū́pā yátʰā stʰū́riṇā yāyā́ttādr̥ktadítyekaviṃśá evā̀gnirbʰávatyekaviṃśa stóma ékaviṃśatiryū́pāstadyátʰā práṣṭibʰiryāyā́ttādr̥ktát

Verse: 10 
Sentence: a    
śíro vā́ etádyajñásya yádekaviṃśáḥ
Sentence: b    
yo vā́ aśvamedʰe trī́ṇi śīrṣā́ṇi véda śíro ha rā́jñām bʰavatyekaviṃśò'gnirbʰávatyekaviṃśa stóma ékaviṃśatiryū́pā etā́ni vā́ aśvamedʰe trī́ṇi śīrṣā́ṇi tā́ni evaṃ véda śíro ha rā́jñām bʰavati yo vā́ aśvamedʰé tisráḥ kakúdo véda kakúddʰa rā́jñām bʰavatyekaviṃśò'gnirbʰávatyekaviṃśa stóma ékaviṃśatiryū́pā etā aśvamedʰé tisráḥ kakúdastā evaṃ véda kakúddʰa rā́jñām bʰavati

Paragraph: 4 
Verse: 1 
Sentence: a    
sárvābʰyo vaí devátābʰyó'śva ā́labʰyate
Sentence: b    
yátprājāpatyáṃ kuryādyā́ devátā ápibʰāgāstā́ bʰāgadʰéyena vyárdʰayecʰā́daṃ dadbʰirávakāṃ dantamūlairityā́jyamavadā́nā kr̥tvā́ pratyākʰyā́yaṃ devátābʰya ā́hutīrjuhoti yā́ evá devátā ápibʰāgāstā́ bʰāgadʰéyena sámardʰayatyaraṇye'nū́cyānhutvā́ dyāvāpr̥tʰivyā̀muttamāmā́hutiṃ juhoti dyā́vāpr̥tʰivyorvai sárvā devátāḥ prátiṣṭʰitāstā́ evaìtátprīṇāti devāsurāḥ sáṃyattā āsan

Verse: 2 
Sentence: a    
te'bruvan
Sentence: b    
agnáyaḥ sviṣṭakr̥tó'śvasya vayámuddʰāramúddʰarāmahai tenā́surānabʰíbʰaviṣyāma íti te lóhitamúdaharanta bʰrātr̥vyābʰibʰūtyai yátsviṣṭakŕ̥dbʰyo lóhitaṃ juhóti bʰrātr̥vyābʰibʰūtyai bʰávatyātmánā párāsya dviṣanbʰrā́tr̥vyo bʰavati evaṃ véda

Verse: 3 
Sentence: a    
gomr̥gakaṇṭʰéna pratʰamāmā́hutiṃ juhoti
Sentence: b    
paśávo vaí gomr̥gā́ rudráḥ sviṣṭakŕ̥tpaśū́nevá rudrā́dantárdadʰāti tásmādyátraiṣā̀śvamedʰa ā́hutirhūyáte na tátra rudráḥ paśū́nabʰímanyate

Verse: 4 
Sentence: a    
aśvaśapʰéna dvitī́yāmā́hutiṃ juhoti
Sentence: b    
paśávo ékaśapʰā rudráḥ sviṣṭakŕ̥tpaśū́nevá rudrā́dantárdadʰāti tásmādyátraiṣā̀śvamedʰa ā́hutirhūyáte na tátra rudráḥ paśū́nabʰímanyate {W: sviṣṭakŕ̥tpaśū́...}

Verse: 5 
Sentence: a    
ayasmáyena carúṇā tr̥tī́yāmā́hutiṃ juhoti
Sentence: b    
āyasyò vaí prajā́ rudráḥ sviṣṭakŕ̥tprajā́ evá rudrā́dantárdadʰāti tásmādyátraiṣā̀śvamedʰa ā́hutirhūyáte na tátra rudráḥ prajā́ abʰímanyate

Paragraph: 5 
Verse: 1 
Sentence: a    
sárveṣu vaí lokéṣu
Sentence: b    
mr̥tyávo'nvā́yattāstébʰyo yadā́hutīrná juhuyā́lloké-loka enam mr̥tyúrvindedyánmr̥tyúbʰya ā́hutīrjuhóti loké-loka evá mr̥tyumápajayati

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
yádamúṣmai svā́hāmúṣmai svāhéti júhvatsaṃcákṣīta báhum mr̥tyúmamítraṃ kurvīta mr̥tyáva ātmā́namápidadʰyādíti mr̥tyáve svāhetyékasmā evaíkāmā́hutiṃ juhotyéko ha vā́ amúṣmiṃloké mr̥tyúraśanāyaìva támevā̀múṣmiṃloké'pajayati

Verse: 3 
Sentence: a    
brahmahatyā́yai svāhéti dvitī́yāmā́hutiṃ juhoti
Sentence: b    
ámr̥tyurha vā́ anyó brahmahatyā́yai mr̥tyúreṣá ha vaí sākṣā́nmr̥tyuryádbrahmahatyā́ sākṣā́devá mr̥tyumápajayati

Verse: 4 
Sentence: a    
etā́ṃ ha vaí muṇḍibʰá audanyáḥ
Sentence: b    
brahmahatyā́yai prā́yaścittiṃ vidā́ṃ cakāra yádbrahmaihatyā́yā ā́hutiṃ juhóti mr̥tyúmevā́hutyā tarpayitvā́ paripā́ṇaṃ kr̥tvā́ brahmagʰné bʰeṣajáṃ karoti tásmādyásyaiṣā̀śvamedʰa ā́hutirhūyaté'pi yò'syāparī́ṣu prajā́yām brāhmaiṇaṃ hánti tásmai bʰeṣajáṃ karoti

Paragraph: 6 
Verse: 1 
Sentence: a    
áśvasya ā́labdʰasya
Sentence: b    
médʰa údakrāmattádaśvastomī́yamabʰavadyádaśvastomī́yaṃ juhotyáśvameva médʰasā sámardʰayati

Verse: 2 
Sentence: a    
ā́jyena juhoti
Sentence: b    
médʰo ā́jyam médʰo'śvastomī́yam médʰasaivā̀smiṃstanmédʰo dadʰātyā́jyena juhotyetadvaí devā́nām priyaṃ dʰā́ma yadā́jyam priyéṇaivaìnāndʰā́mnā sámardʰayati

Verse: 3 
Sentence: a    
aśvastomī́yaṃ hutvā dvípadā juhoti
Sentence: b    
áśvo vā́ aśvastomī́yam púruṣo dvípadā dvipādvai púruṣo dvípratiṣṭʰastádenam pratiṣṭʰáyā sámardʰayati

Verse: 4 
Sentence: a    
tádāhuḥ
Sentence: b    
aśvastomī́yam pū́rvaṃ hotavyāṃ3 dvipádā3 íti paśávo vā́ aśvastomī́yam púruṣo dvípadā yádaśvastomī́yaṃ hutvā dvípadā juhóti tásmātpúruṣa upáriṣṭātpaśūnadʰitiṣṭʰati

Verse: 5 
Sentence: a    
ṣóḍaśāśvastomī́yā juhoti
Sentence: b    
ṣóḍaśakalā vaí paśávaḥ sā́ paśūnām mā́trā paśū́nena mā́trayā sámardʰayati yatkánīyasīrvā bʰū́yasīrvā juhuyā́tpaśūnmā́trayā vyárdʰayetṣóḍaśa juhoti ṣóḍaśakalā vaí paśávaḥ sā́ paśūnām mā́trā paśū́neva mā́trayā sámardʰayati nā̀nyā́muttamāmā́hutiṃ juhoti yádanyā́muttamāmā́hutiṃ juhuyā́tpratiṣṭʰā́yai cyaveta dvípadā uttamā́ juhoti pratiṣṭʰā vai dvípadāḥ prátyevá tiṣṭʰati jumbakā́ya svāhétyavabʰr̥tʰá uttamāmā́hutiṃ juhoti váruṇo vaí jumbakáḥ sākṣā́deva váruṇamávayajate śuklásya kʰalatérviklidʰasya piṅgākṣásya mūrdʰáni juhotyetadvai váruṇasya rūpáṃ rūpéṇaiva váruṇamávayajate

Verse: 6 
Sentence: a    
dvā́daśa brahmaudanā́nuttʰā́ya nírvapati
Sentence: b    
dvādaśábʰirvéṣṭibʰiryajate tádāhuryajñásya vā́ etádrūpaṃ yadíṣṭayo yadíṣṭibʰiryájetopanā́muka enaṃ yajñáḥ syātpā́pīyāṃstú syādyātáyāmāni vā́ etádījānásya cʰándāṃsi bʰavanti tā́ni kímetā́vadāśu práyuñjīta sárvā vai sáṃstʰite yajñe vā́gāpyate sā́trāptā yātáyāmnī bʰavati krūrī́kr̥teva hi bʰávatyáruṣkr̥tā vāgvaí yajñastásmānna práyuñjītéti

Verse: 7 
Sentence: a    
dvā́daśaivá brahmaudanā́nuttʰā́ya nírvapet
Sentence: b    
prajā́patirvā́ odanáḥ prajā́patiḥ saṃvatsaráḥ prajā́patiryajñáḥ saṃvatsarámevá yajñámāpnotyupanā́muka enaṃ yajñó bʰavati na pā́pīyānbʰavati

Paragraph: 7 
Verse: 1 
Sentence: a    
eṣa vaí prabʰūrnā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájante sárvameva prábʰūtam bʰavati

Verse: 2 
Sentence: a    
eṣa vaí vibʰūrnā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájante sárvameva víbʰūtam bʰavati

Verse: 3 
Sentence: a    
eṣa vai vyáṣṭirnā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájante sárvameva vyáṣṭam bʰavati

Verse: 4 
Sentence: a    
eṣa vai vídʰr̥tirnā́ma yajñáḥ
Sentence: b    
yátraiténa yájante sárvameva vídʰr̥tam bʰavati

Verse: 5 
Sentence: a    
eṣa vai vyā́vr̥ttirnā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yajánte sárvameva vyā́vr̥ttam bʰavati

Verse: 6 
Sentence: a    
eṣa ū́rjasvānnā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájante sárvamevórjasvadbʰavati

Verse: 7 
Sentence: a    
eṣa vai páyasvānnā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájante sárvameva páyasvadbʰavati

Verse: 8 
Sentence: a    
eṣa vaí brahmavarcasī nā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájanta ā́ brāhmaṇó brahmavarcasī́ jāyate

Verse: 9 
Sentence: a    
eṣa vā́ ativyādʰī nā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájanta ā́ rājanyò'tivyādʰī́ jāyate

Verse: 10 
Sentence: a    
eṣa vaí dīrgʰo nā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájanta ā́ dīrgʰāraṇyáṃ jāyate

Verse: 11 
Sentence: a    
eṣa vaí kl̥ptirnā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájante sárvamevá kl̥ptám bʰavati

Verse: 12 
Sentence: a    
eṣa vaí pratiṣṭʰā nā́ma yajñáḥ
Sentence: b    
yátraiténa yajñéna yájante sárvameva prátiṣṭʰitam bʰavati

Paragraph: 8 
Verse: 1 
Sentence: a    
atʰā́taḥ prā́yaścittīnām
Sentence: b    
yadyáśvo váḍavāṃ skándedvāyavyám páyo'nunírvapedvāyurvai rétasāṃ vikartā́ prāṇo vaí vāyúḥ prāṇo hi rétasāṃ vikartā rétasaivā̀smiṃstadréto dadʰāti

Verse: 2 
Sentence: a    
átʰa yádi srāmó vindét
Sentence: b    
pauṣṇáṃ carúmanunírvapetpūṣā vaí paśūnā́mīṣṭe sa yásyaivá paśávo yáḥ paśūnāmī́ṣṭe támevaìtátprīṇātyagadó haivá bʰavati

Verse: 3 
Sentence: a    
átʰa yádyakṣatāmayó vindét
Sentence: b    
vaiśvānaraṃ dvā́daśakapālam bʰū́mikapālam puroḍā́śamanunírvapediyaṃ vaí vaiśvānará imā́mevaìtátprīṇātyagadó haivá bʰavati

Verse: 4 
Sentence: a    
átʰa yádyakṣyāmayó vindét
Sentence: b    
sauryáṃ carúmanunírvapetsū́ryo vaí prajā́nāṃ cákṣuryadā hyèvaìṣá udetyátʰedaṃ sárvaṃ carati cákṣuṣaivā̀smiṃstaccákṣurdadʰāti sa yáccarurbʰávati cákṣuṣā hyáyámātmā cárati

Verse: 5 
Sentence: a    
átʰa yádyudaké mriyéta
Sentence: b    
vāruṇáṃ yavamáyaṃ carúmanunírvapedváruṇo vā́ etáṃ gr̥hṇāti yò'psú mriyáte yaìvaìnaṃ devátā gr̥hṇā́ti tā́mevaìtátprīṇāti sā̀smai prītā̀nyámālambʰāyā́numanyate tayā́numatamā́labʰate sa yádyavamáyo bʰávati varuṇyā̀ hi yávāḥ

Verse: 6 
Sentence: a    
átʰa yádi náśyet
Sentence: b    
tríhaviṣamíṣṭimanunírvapeddyāvāpr̥tʰivyámékakapālam puroḍā́śaṃ vāyavyám páyaḥ sauryáṃ caruṃ yadvai kíṃ ca náśyatyantaraìva taddyā́vāpr̥tʰivī́ naśyati tádvāyurúpavātyādityò'bʰítapati naìtā́bʰyo devátābʰya r̥te kíṃ caná naśyati saìṣā pŕ̥tʰagevá naṣṭavédanī sa yádyasyā́pyanyannáśyedetáyaivá yajetā́nu haivaìnadvindatyátʰa yádyamítrā áśvaṃ vinderanyádi mriyéta yádi vāpsványámānī́ya prókṣeyuḥ saiva tátra prā́yaścittiḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.