TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 87
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    prajā́patirakāmayata
Sentence: b    
sárvānkā́mānāpnuyāṃ sárvā vyáṣṭīrvyáśnuvīyéti etámaśvamedʰáṃ trirātráṃ yajñakratúmapaśyattamā́haratténāyajata téneṣṭvā sárvānkā́mānāpnotsárvā vyáṣṭīrvyā̀śnuta sárvānha vai kā́mānāpnoti sárvā vyáṣṭīrvyáśnute yò'śvamedʰéna yájate

Verse: 2 
Sentence: a    
tádāhuḥ
Sentence: b    
kásminnr̥tā́vabʰyārambʰa íti grīṣmè'bʰyā̀rabʰetétyu haíka āhurgrīṣmo vaí kṣatríyasyartúḥ kṣatriyayajñá u vā́ eṣa yádaśvamedʰa íti

Verse: 3 
Sentence: a    
tadvaí vasantá evā̀bʰyā́rabʰeta
Sentence: b    
vasanto vaí brahmaṇásyarturyá u vai káśca yájate brāhmaṇībʰū́yevaivá yajate tásmādvasantá evā̀bʰyā́rabʰeta

Verse: 4 
Sentence: a    
yā̀saú pʰālgunī́ paurṇamāsī bʰávati
Sentence: b    
tásyai purástātṣaḍahé saptāhé vartvíja upasamā́yantyadʰvaryúśca hótā ca brahmā́ codgātā́ caitānvā́ ánvanyá r̥tvíjaḥ

Verse: 5 
Sentence: a    
tébʰyo'dʰvaryúścātuṣprāśyám brahmaudanaṃ nírvapati
Sentence: b    
tásyoktam brā́hmaṇaṃ catúraḥ pātrā́ṃścaturo'ñjalī́ṃścatúraḥ prásr̥tāndvā́daśavidʰaṃ dvā́daśa mā́sāḥ saṃvatsaraḥ sárvaṃ saṃvatsaraḥ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai

Verse: 6 
Sentence: a    
támeté catvā́ra r̥tvíjaḥ prā́śnanti
Sentence: b    
téṣāmuktam brā́hmaṇaṃ tébʰyaścatvā́ri sahásrāṇi dadāti sárvaṃ vaí sahásraṃ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai catvā́ri ca suvárṇāni śatámānāni híraṇyāni tásyo evòktam

Verse: 7 
Sentence: a    
átʰāsmā adʰvaryúrniṣkám pratimuñcánvācayati
Sentence: b    
téjo'si śukrámamŕ̥tamíti téjo vaí śukrámamŕ̥taṃ híraṇyaṃ téja evā̀smiñcʰukrámamŕ̥taṃ dadʰātyāyuṣpā ā́yurme pāhītyā́yurevā̀smindadʰātyátʰainamāha vā́caṃ yacʰéti vāgvaí yajñó yajñásyaivā̀bʰyārambʰā́ya

Verse: 8 
Sentence: a    
cátasro jāyā úpakl̥ptā bʰavanti
Sentence: b    
máhiṣī vā́vātā párivr̥ktā pālāgalī sárvā niṣkinyó'laṅkr̥tā mitʰunásyaivá sarvatvā́ya tā́bʰiḥ sahā̀gnyagāram prápadyate pū́rvayā dvārā yájamāno dákṣiṇayā pátnyaḥ

Verse: 9 
Sentence: a    
sāyamāhutyā́ṃ hutāyām
Sentence: b    
jagʰánena gā́rhapatyamúdaṅvā́vātayā saha sáṃviśati tádevāpī́tarāḥ sáṃviśanti so'ntaròrū ásaṃvartamānaḥ śete'néna tápasā svastí saṃvatsarásyodŕ̥caṃ sámaśnavā íti

Verse: 10 
Sentence: a    
prātarāhutyā́ṃ hutā́yāṃ
Sentence: b    
adʰvaryúḥ pūrṇāhutíṃ juhoti sárvaṃ vaí pūrṇaṃ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai tásyāṃ váreṇa vā́caṃ vísr̥jate váraṃ dadāmi brahmáṇa íti sárvaṃ vai váraḥ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai

Verse: 11 
Sentence: a    
átʰa yò'sya niṣkaḥ prátimukto bʰávati
Sentence: b    
támadʰvaryáve dadātyadʰvaryáve dádadamŕ̥tamā́yurātmándʰatte'mŕ̥taṃ hyā́yurhíraṇyam

Verse: 12 
Sentence: a    
átʰāgneyīmíṣṭiṃ nírvapati
Sentence: b    
patʰáśca kā́māya yajñamukʰásya cā́cʰambaṭkārāyā́tʰo agnímukʰā u vai sárvā devátāḥ sárve kā́mā aśvamedʰé mukʰataḥ sárvāndevā́nprītvā sárvānkā́mānāpnavānī́ti

Verse: 13 
Sentence: a    
tásyai páñcadaśa sāmidʰenyò bʰavanti
Sentence: b    
pañcadaśo vai vájro vīryáṃ vájro vájreṇaivaìtádvīryèṇa yájamānaḥ purástātpāpmā́namápahate vā́rtragʰnāvā́jyabʰāgau pāpmā vaí vr̥tráḥ pāpmanó'pahatyā agnírmūrdʰā́ diváḥ kakudbʰúvo yajñásya rájasaśca netétyupāṃśú havíṣo yājyānuvākyè mūrdʰanvátyanyā bʰávati sádvatyanyaìṣa vaí mūrdʰā eṣa tápatyetásyaivā́varuddʰyā átʰa yatsádvatī sádevā́varunddʰe
Sentence: c    
virā́jau saṃyājyè sarvadevátyaṃ vā́ etaccʰándo yádvirāṭ sárve kā́mā aśvamedʰe sárvāndevā́nprītvā sárvānkā́mānāpnavānī́ti híraṇyaṃ dákṣiṇā suvárṇaṃ śatámānaṃ tásyoktam brā́hmaṇam

Verse: 14 
Sentence: a    
átʰa pauṣṇīṃ nírvapati
Sentence: b    
pūṣā vaí patʰīnāmádʰipatiráśvāyaivaìtátsvastyáyanaṃ karotyátʰo iyaṃ vaí pū́ṣemā́mevā̀smā etádgoptrī́ṃ karoti tásya hi nā́rtirásti hvalā yámiyamádʰvangopāyátīmā́mevā̀smā etádgoptrī́ṃ karoti

Verse: 15 
Sentence: a    
tásyai saptádaśa sāmidʰenyò bʰavanti
Sentence: b    
saptadaśo vaí prajā́patiḥ prajā́patiraśvamedʰò'śvamedʰásyaivā́ptyai vŕ̥dʰanvantāvā́jyabʰāgau yájamānasyaiva vŕ̥ddʰyai pū́ṣaṃstava vrate vayám patʰáspatʰaḥ páripatiṃ vacasyétyupāṃśú havíṣo yājyānuvākyè vratávatyanyā bʰávati pátʰanvatyanyā́ vīryáṃ vaí vratáṃ vīryásyā́ptyai vīryásyā́varuddʰyā átʰa yatpátʰanvatyáśvāyaivaìtátsvastyáyanaṃ karotyanuṣṭúbʰau saṃyājyè vāgvā́ anuṣṭubvāgvaí prajā́patiḥ prajā́patiraśvamedʰò'śvamedʰásyaivā́ptyai vāsaḥśataṃ dákṣiṇā rūpaṃ vā́ etatpúruṣasya yadvā́sastásmādyámeva káṃ ca suvā́sasamāhuḥ ko nváyamíti rūpásamr̥ddʰo hi bʰávati rūpéṇaivaìnaṃ sámardʰayati śatám bʰavati śatā́yurvai púruṣaḥ śaténdriya ā́yurevèndriyáṃ vīryámātmándʰatte

Paragraph: 2 
Verse: 1 
Sentence: a    
etásyāṃ tāyámānāyām
Sentence: b    
áśvaṃ niktvòdā́nayanti yásmintsárvāṇi rūpā́ṇi bʰavanti javásamr̥ddʰaḥ sahásrārham pūrvyaṃ yo dákṣiṇāyāṃ dʰuryápratidʰuráḥ

Verse: 2 
Sentence: a    
tadyátsarvárūpo bʰávati
Sentence: b    
sárvaṃ vaí rūpaṃ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyā átʰa yájjavásamr̥ddʰo vīryáṃ vaí javó vīryasyā́ptyai vīryásyā́varuddʰyā átʰa yátsahásrārhaḥ sárvaṃ vaí sahásraṃ sárvamaśvamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyā átʰa yátpūrvyá eṣa áparimitaṃ vīryámabʰivárdʰate yátpūrvyó'parimitasyaivá vīryásyā́varuddʰyā átʰa yaddákṣiṇāyāṃ dʰuryápartidʰurá eṣa vā́ eṣa eṣa tápati na vā́ etaṃ káścaná pratipratíretásyaivā́varuddʰyai

Verse: 3 
Sentence: a    
tádu hovāca bʰāllabeyó
Sentence: b    
dvírūpa evaìṣó'śvaḥ syātkr̥ṣṇásāraṃgaḥ prajā́patervā́ eṣò'kṣṇaḥ sámabʰavaddvírūpaṃ vā́ idaṃ cákṣuḥ śukláṃ caivá kr̥ṣṇáṃ ca tádenaṃ svéna rūpéṇa sámardʰayatī́ti

Verse: 4 
Sentence: a    
átʰa hovāca sā́tyayajñiḥ
Sentence: b    
trírūpa evaìṣó'śvaḥ syāttásya kr̥ṣṇáḥ pūrvārdʰáḥ śuklò'parārdʰaḥ kŕ̥ttikāñjiḥ purástāttadyátkr̥ṣṇáḥ pūrvārdʰo bʰávati yádevèdáṃ kr̥ṣṇámakṣṇastádasya tadátʰa yácʰuklò'parārdʰo yádevèdáṃ śuklámakṣṇastádasya tadátʰa yatkŕ̥ttikāñjiḥ purástātsā́ kanī́nakā evá rūpásamr̥ddʰo'to yatamò'syopakálpeta bahurūpó dvírūpo trírūpo kŕ̥ttikāñjistamā́labʰeta javéna tvèva sámr̥ddʰaḥ syāt

Verse: 5 
Sentence: a    
tásyaité purástādrakṣitā́ra úpakl̥ptā bʰavanti
Sentence: b    
rājaputrā́ḥ kavacínaḥ śatáṃ rājanyā̀ niṣaṅgíṇaḥ śatáṃ sūtagrāmaṇyā̀m putrā́ iṣuparṣíṇaḥ śatáṃ kṣāttrasaṃgrahītr̥̄ṇā́m putrā́ daṇḍínaḥ śatámaśvaśataṃ níraṣṭaṃ nirámaṇaṃ yásminnenamapisŕ̥jya rákṣanti

Verse: 6 
Sentence: a    
átʰa sāvitrīmíṣṭiṃ nírvapati
Sentence: b    
savitré prasavitre dvā́daśakapālam puroḍā́śaṃ savitā vaí prasavitā́ savitā́ ma imáṃ yajñam prásuvāditi

Verse: 7 
Sentence: a    
tásyai páñcadaśa sāmidʰenyò bʰavanti
Sentence: b    
vā́rtragʰnāvā́jyabʰāgau imā víśvā jātānyā́ devó yātu savitā́ surátna ítyupāṃśú havíṣo yājyānuvākyè virā́jau saṃyājyè híraṇyaṃ dákṣiṇā suvárṇaṃ śatámānaṃ tásyoktam brā́hmaṇam

Verse: 8 
Sentence: a    
tásyai prayājéṣu tāyámāneṣu
Sentence: b    
brāhmaṇó vīṇāgātʰī́ dakṣiṇata úttaramandrāmudāgʰnáṃstisráḥ svayaṃsámbʰr̥tā gā́tʰā gāyatī́tyayajatétyadadādíti tásyoktam brā́hmaṇam

Verse: 9 
Sentence: a    
átʰa dvitī́yāṃ nírvapati
Sentence: b    
savitrá āsavitre dvā́daśakapālam puroḍā́śaṃ savitā vā́ āsavitā́ savitā́ ma imáṃ yajñamā́suvādíti

Verse: 10 
Sentence: a    
tásyai saptádaśa sāmidʰenyò bʰavanti
Sentence: b    
sádvantāvā́jyabʰāgau sádevā́varunddʰe víśvāni deva savitaḥ gʰā no deváḥ savitā́ sahāvétyupāṃśú havíṣo yājyānuvākyè anuṣṭúbʰau saṃyājyè rajataṃ híraṇyaṃ dákṣiṇā nānārūpátāyā átʰo utkramāyā́napakramāya śatámānam bʰavati śatā́yurvai púruṣaḥ śaténdriya ā́yurevèndriyáṃ vīryámātmándʰatte

Verse: 11 
Sentence: a    
tásyai prayājéṣu tāyámāneṣu
Sentence: b    
brāhmaṇó vīṇāgātʰī́ dakṣiṇata úttaramandrāmudāgʰnáṃstisráḥ svayaṃsámbʰr̥tā gā́tʰā gāyatī́tyayajatétyadadādíti tásyoktam brā́hmaṇam {W: vīṇā...}

Verse: 12 
Sentence: a    
átʰa tr̥tī́yāṃ nírvapati
Sentence: b    
savitré satyáprasavāya dvā́daśakapālam puroḍā́śameṣa ha vaí satyáḥ prasavo yáḥ savitúḥ satyéna me prasavénemáṃ yajñam prásuvādíti

Verse: 13 
Sentence: a    
tásyai saptádaśaivá sāmidʰenyò bʰavanti
Sentence: b    
rayimántāvā́jyabʰāgau vīryáṃ vaí rayívīryásyā́ptyai vīryásyā́varuddʰyā ā́ viśvádevaṃ sátpatiṃ pramíye saviturdaívyasya tadítyupāṃśú havíṣo yājyānuvākyè nítye saṃyājyè nédyajñapatʰādáyānī́ti kl̥ptá evá yajñè'ntataḥ prátitiṣṭʰati triṣṭúbʰau bʰavata índre vaí vīryáṃ triṣṭúbindriyásyaivá vīryásyā́varuddʰyai híraṇyaṃ dákṣiṇā suvárṇaṃ śatámānaṃ tásyoktam brā́hmaṇam

Verse: 14 
Sentence: a    
tásyai prayājéṣu tāyámāneṣu
Sentence: b    
brāhmaṇó vīṇānevá rudrā́dantárdadʰāti tásmādyátraiṣā̀śvamedʰa ā́hutirhūyáte na tátra rudráḥ paśū́nabʰímanyate {W: vīṇā...}

Verse: 15 
Sentence: a    
etásyāṃ sáṃstʰitāyām
Sentence: b    
upottʰā́yādʰvaryúśca yájamānaścā́śvasya dákṣiṇe kárṇa ā́japato vibʰū́rmātrā́ prabʰū́ḥ pitréti tásyoktam brā́hmaṇamátʰainamúdañcam prā́ñcam prásr̥jata eṣā́ hobʰáyeṣāṃ devamanuṣyā́ṇāṃ digyadúdīcī prā́cī svā́yāmevaìnaṃ táddiṣí dʰatto na vai svá āyátane prátiṣṭʰito riṣyatyáriṣṭyai

Verse: 16 
Sentence: a    
āha dévā āśāpālāḥ
Sentence: b    
etáṃ devebʰyó'śvam médʰāya prókṣitaṃ rakṣatétyuktā́ mānuṣā āśāpālā atʰaite daívā āpyā́ḥ sādʰyā́ anvādʰyā́ marútastámetá ubʰáye devamanuṣyā́ḥ saṃvidānā ápratyāvartayantaḥ saṃvatsaráṃ rakṣanti tadyaṃ pratyāvartáyantyeṣa vā́ eṣa tápati u hyètamárhati pratyā !vayituṃ yadyènam pratyāvartáyeyuḥ párāgevèdaṃ sárvaṃ syāttásmādápratyāvartayanto rakṣanti

Verse: 17 
Sentence: a    
āhā́śāpālāḥ
Sentence: b    
ye vā́ etásyodŕ̥caṃ gamiṣyánti rāṣṭraṃ bʰaviṣyanti rā́jāno bʰaviṣyantyabʰiṣecanī́yā átʰa etásyodŕ̥caṃ gamiṣyantyárāṣṭraṃ bʰaviṣyantyárājāno bʰaviṣyanti rājanyā̀ víśo'nabʰiṣecanī́yāstásmānmā prámadata snā́tvāccaivaìnamudakā́nnirundʰīdʰvaṃ váḍavābʰyaśca te yádyadbrāhmaṇajātámupanigácʰeta táttatpr̥cʰeta brā́hmaṇāḥ kíyadyūyámaśvamedʰásya vittʰéti te ye vidyúrjinīyā́ta tāntsárvaṃ vā́ aśvamedʰaḥ sárvasyaiṣa na veda brāhmaṇaḥ sánnaśvamedʰásya na véda só'brāhmaṇo jyéya eva sa pā́naṃ karavātʰa kʰādaṃ nívapātʰā́tʰa yatkíṃ ca janapadé kr̥tānnaṃ sárvaṃ vastátsutaṃ téṣāṃ ratʰakārakulá evá vo vasatistaddʰyáśvasyāyátanamíti

Paragraph: 3 
Verse: 1 
Sentence: a    
pramucyā́śvaṃ dákṣiṇena védiṃ
Sentence: b    
hiraṇmáyaṃ kaśipū́pastr̥ṇāti tásminhotópaviśati dákṣiṇena hótāraṃ hiraṇmáye kūrce yájamāno dakṣiṇató brahmā́ codgātā́ ca hiraṇmáyyoḥ kaśipúnoḥ purástātpratyáṅṅadʰvaryúrhiraṇmáye kūrcé hiraṇmáye pʰálake

Verse: 2 
Sentence: a    
samúpaviṣṭeṣvadʰvaryúḥ sampréṣyati
Sentence: b    
hótarbʰūtānyā́cakṣva bʰūtéṣvimaṃ yájamānamádʰyūhéti sampraíṣito hótādʰvaryumā́mantrayate pā́riplavamākʰyā́namākʰyāsyannádʰvaryavíti havaí hotarítyadʰvaryúḥ

Verse: 3 
Sentence: a    
mánurvaivasvato rājétyāha
Sentence: b    
tásya manuṣyā̀ víśastá imá āsata ityáśrotriyā gr̥hamedʰína upasamétā bʰavanti tānúpadi=\atyr̥co védaḥ sò'yamítyr̥cā́ṃ sūktáṃ vyā́cakṣāṇa ivā́nudravedvīṇāgaṇagína upasamétā bʰavanti tā́nadʰvaryúḥ sampréṣyati vī́ṇāgaṇagina ítyāha purāṇaírimaṃ yájamānaṃ rā́jabʰiḥ sādʰukŕ̥dbʰiḥ sáṃgāyatéti taṃ te tátʰā sáṃgāyanti tadyádenameváṃ saṃgā́yanti purāṇaírevaìnaṃ tadrā́jabʰiḥ sādʰukŕ̥dbʰiḥ sálokaṃ kurvanti

Verse: 4 
Sentence: a    
sampraíṣyādʰvaryúḥ prakramā́njuhoti
Sentence: b    
anvāhāryapácane vā́śvasya padám parilíkʰya yatarátʰāsya tátrāvr̥dbʰávati pū́rvā tvèva stʰítiḥ

Verse: 5 
Sentence: a    
sāvitryā́ evéṣṭeḥ
Sentence: b    
purástādanudrútya sakŕ̥devá rūpā́ṇyāhavanī́ye juhotyátʰa sāyaṃ dʰŕ̥tiṣu hūyámānāsu rājanyò vīṇāgātʰī́ dakṣiṇata úttaramandrāmudāgʰnáṃstisráḥ svayaṃsambʰr̥tā gā́tʰā gāyatī́tyayudʰyatétyamúṃ saṃgrāmámajayadíti tásyoktam brā́hmaṇam

Verse: 6 
Sentence: a    
átʰa śvó bʰūté dvitīyé'han
Sentence: b    
evámevaìtā́su sāvitrīṣvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryuryámo vaivasvato rājétyāha tásya pitáro víśastá imá āsata íti stʰávirā upasamétā bʰavanti tānúpadiśati yájūṃṣi védaḥ sò'yamíti yájuṣā́manuvākáṃ vyācákṣāṇa ivā́nudravedevámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti

Verse: 7 
Sentence: a    
átʰa tr̥tīyé'han
Sentence: b    
evámevaìtāsvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryurváruṇa ādityo rājétyāha tásya gandʰarvā víśastá imá āsata íti yúvānaḥ śobʰanā́ upasamétā bʰavanti tānúpadiśatyátʰarvāṇo védaḥ sò'yamityátʰarvaṇāmékam párva vyācákṣāṇa ivā́nudravedevámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti

Verse: 8 
Sentence: a    
átʰa caturtʰé'han
Sentence: b    
evámevaìtā́svíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryuḥ sómo vaiṣṇavo rājétyāha tásyāpsaráso víśastā́ imā́ āsata íti yuvatáyaḥ śobʰanā́ḥ upasamétā bʰavanti úpadiśatyáṅgiraso védaḥ yamityáṅgirasāmékam párva vyācákṣāṇa ivā́nudravedevámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti {W: ivā́nudra...}

Verse: 9 
Sentence: a    
átʰa pañcamé'han
Sentence: b    
evámevaìtāsvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryurárbudaḥ kādraveyo rājétyāha tásya sarpā víśastá imá āsata íti sarpā́śca sarvavídaścopasamétā bʰavanti tānúpadiśati sarpavidyā védaḥ sò'yamíti sarpavidyā́yā ékam párva vyācákṣāṇa ivā́nudravedevámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti {W: ivā́nudra...}

Verse: 10 
Sentence: a    
átʰa ṣaṣṭʰé'han
Sentence: b    
evámevaìtāsvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryuḥ kúbero vaiśravaṇo rājétyāha tásya rákṣāṃsi víśastā́nīmā́nyāsata íti sélagāḥ pādakŕ̥ta upasamétā bʰavanti tānúpadiśati devajanavidyā védaḥ sò'yamíti devajanavidyā́yā ékam párva vyācákṣāṇa ivā́nudravedevámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti {W: ivā́nudra...}

Verse: 11 
Sentence: a    
átʰa saptamé'han
Sentence: b    
evámevaìtāsvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryurásito dʰānvo rājétyāha tasyā́surā víśastá imá āsata íti kusīdína upasamétā bʰavanti tānúpadiśati māyā védaḥ sò'yamíti kā́ṃcinmāyā́ṃ kuryādevamevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti

Verse: 12 
Sentence: a    
átʰāṣṭamé'han
Sentence: b    
evámevaìtāsvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryurmátsyaḥ sāmmado rājétyāha tásyodakecarā víśastá imá āsata íti matsyā́śca matsyahánaścopasamétā bʰavanti tānúpadiśatītihāso védaḥ sò'yamíti káṃciditihāsamā́cakṣītaivámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti

Verse: 13 
Sentence: a    
átʰa navamé'han
Sentence: b    
evámevaìtāsvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryustā́rkṣyo vaipaśyato rājétyāha tásya váyāṃsi víśastā́nīmā́nyāsata íti váyāṃsi ca vāyovidyikā́ścopasamétā bʰavanti tānúpadiśati purāṇaṃ védaḥ sò'yamíti kíṃcitpurāṇamā́cakṣītaivámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhoti

Verse: 14 
Sentence: a    
átʰa daśamé'han
Sentence: b    
evámevaìtāsvíṣṭiṣu sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti havaí hotarítyevā̀dʰvaryurdʰárma índro rājétyāha tásya devā víśastá imá āsata íti śrótriyā ápratigrāhakā upasamétā bʰavanti tānúpadiśati sā́māni védaḥ sò'yamíti sā́mnāṃ daśátam brūyādevámevā̀dʰvaryúḥ sampréṣyati prakramā́njuhotī́ti

Verse: 15 
Sentence: a    
etatpā́riplavam
Sentence: b    
sárvāṇi rājyānyā́caṣṭe sárvā víśaḥ sárvānvédāntsárvāndevāntsárvāṇi bʰūtā́ni sárveṣāṃ ha vai etéṣāṃ rājyā́nāṃ sā́yujyaṃ salokátāmaśnute sárvāsāṃ viśāmaíśvaryamā́dʰipatyaṃ gacʰati sárvānvédānávarunddʰe sárvāndevā́nprītvā sárveṣu bʰūtéṣvantataḥ prátitiṣṭʰati yásyaivaṃvídetaddʰótā pā́riplavamākʰyā́namācáṣṭe vaitádevaṃ védaitádevá samānámākʰyā́nam púnaḥ punaḥ saṃvatsaram páriplavate tadyatpúnaḥ punaḥ pariplávate tásmātpā́riplavaṃ ṣáṭtriṃśataṃ daśāhānā́caṣṭe ṣáṭtriṃśadakṣarā br̥hatī bā́rhatāḥ paśávo br̥hatyaìvā̀smai paśūnávarunddʰe

Paragraph: 4 
Verse: 1 
Sentence: a    
saṃvatsaré paryávete dīkṣā́
Sentence: b    
prājāpatyámālabʰyótsīdantī́ṣṭayaḥ puróhitasyāgníṣu yajetétyu haíka āhuḥ kímu dīkṣitó yajeta dvā́daśa dīkṣā dvā́daśopasádastisráḥ sutyāstáttriṇavámabʰisámpadyate vájro vaí triṇaváḥ kṣatramáśvaḥ kṣatráṃ rājanyò vájreṇa kʰálu vaí kṣatráṃ spr̥taṃ tadvájreṇaivá kṣatráṃ spr̥ṇoti

Verse: 2 
Sentence: a    
dīkṣaṇī́yāyāṃ sáṃstʰitāyām
Sentence: b    
sāyáṃ vāci vísr̥ṣṭāyāṃ vīṇāgaṇagína upasamétā bʰavanti tā́nadʰvaryúḥ sampréṣyati vī́ṇāgaṇagina ítyāha devaírimaṃ yájamānaṃ sáṃgāyatéti taṃ te tátʰā sáṃgāyanti

Verse: 3 
Sentence: a    
áharaharvāci vísr̥ṣṭāyām
Sentence: b    
agnīṣomī́yāṇāmantatáḥ saṃstʰā́yām párihr̥tāsu vásatīvarīṣu tadyádenaṃ devaíḥ saṃgā́yanti devaírevaìnaṃ tatsálokaṃ kurvanti

Verse: 4 
Sentence: a    
prajā́patinā sutyā́su
Sentence: b    
evámevā́harahaḥ párihr̥tāsvevá vasatīvárīṣūdavasānī́yāyāmantataḥ sáṃstʰitāyāṃ tadyádenam prajā́patinā saṃgā́yanti prajā́patinaivaìnam tádantataḥ sálokaṃ kurvanti

Verse: 5 
Sentence: a    
ékaviṃśatiryū́pāḥ
Sentence: b    
sárva ékaviṃśatyaratnayo rā́jjudālo'gniṣṭʰo bʰávati paítudāravāvabʰítaḥ ṣáḍbailvāstráya ittʰāttráya ittʰātṣáṭ kʰādirāstráya evèttʰāttráya ittʰātṣaṭ pā́lāśāstráya evèttʰāttráya ittʰā́t

Verse: 6 
Sentence: a    
tadyádetá evaṃ yū́pā bʰávanti
Sentence: b    
prajā́pateḥ prāṇeṣū́tkrānteṣu śárīraṃ śváyitumadʰriyata tásya yáḥ śleṣmā́sītsá sārdʰáṃ samavadrútya madʰyató nasta údabʰinatsá eṣa vánaspátirabʰavadrájjudālastásmātsá śleṣmaṇā́ḥ śleṣmáṇo samábʰavatténaivaìnaṃ tádrūpéṇa sámardʰayati tadyatsò'gniṣṭʰo bʰávati mádʰyaṃ vā́ etadyū́pānāṃ yádagniṣṭʰo mádʰyametátprāṇā́nāṃ yannā́sike svá evaìnaṃ tádāyátane dadʰāti

Verse: 7 
Sentence: a    
átʰa yádāpomáyaṃ téja ā́sīt
Sentence: b    
gandʰaḥ sārdʰáṃ samavadrútya cakṣuṣṭa údabʰinatsá eṣa vánaspátirabʰavatpótudārustásmātsá surabʰírgandʰāddʰí samábʰavattásmādu jvalanastéjaso samábʰavatténaivaìnaṃ tádrūpéṇa sámardʰayati tadyattā́vabʰíto'gniṣṭʰam bʰávatastásmādimé abʰíto nā́sikāṃ cákṣuṣī svá evaìnau tádāyátane dadʰāti

Verse: 8 
Sentence: a    
átʰa yatkúntāpamā́sīt
Sentence: b    
majjā sārdʰáṃ samavadrútya śrotrata údabʰinatsá eṣa vánaspátirabʰavadbílvastásmāttásyāntarataḥ sárvameva pʰálamādyám bʰavati tásmādu hāridrá iva bʰavati hāridrá iva hi majjā ténaivaìnaṃ tádrūpéṇa sámardʰayatyántare paítudāruvau bʰávato bā́hye bailvā ántare hi cákṣuṣī bā́hye śrótre svá evaìnāṃstádāyátane dadʰāti

Verse: 9 
Sentence: a    
ástʰibʰya evā̀sya kʰadiraḥ sámabʰavat
Sentence: b    
tásmātsá dāruṇó bahusāró dāruṇámiva hyástʰi ténaivaìnaṃ tádrūpéṇa sámardʰayatyántare bailvā bʰávanti bā́hye kʰādirā ántare majjā́no bā́hyānyástʰīni svá evaìnāṃstádāyátane dadʰāti

Verse: 10 
Sentence: a    
māṃsébʰya evā̀sya palāśaḥ sámabʰavat
Sentence: b    
tásmātsá bahuraso lóhitaraso lóhitamiva māṃsaṃ ténaivaìnaṃ tádrūpéṇa sámardʰayatyántare kʰādirā bʰávanti bā́hye pā́lāśa ántarāṇi hyástʰīni bā́hyāni māṃsā́ni svá evaìnāṃstádāyátane dadʰāti

Verse: 11 
Sentence: a    
átʰa yadékaviṃśatirbʰávanti
Sentence: b    
ékaviṃśatyaratnaya ekaviṃśo vā́ eṣa tápati dvā́daśa mā́sāḥ páñcartávastráya imé lokā́ asā́vādityá ekaviṃśaḥ sò'śvamedʰá eṣá prajā́patirevámetám prajā́patiṃ yajñáṃ kr̥tsnáṃ saṃskŕ̥tya tásminnékaviṃśatimagnīṣomī́yānpaśūnā́labʰate téṣāṃ samānaṃ karmétyetátpūrvedyuḥ kárma

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.