TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 87
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
prajā́patirakāmayata
Sentence: b
sárvānkā́mānāpnuyāṃ
sárvā
vyáṣṭīrvyáśnuvīyéti
sá
etámaśvamedʰáṃ
trirātráṃ
yajñakratúmapaśyattamā́haratténāyajata
téneṣṭvā
sárvānkā́mānāpnotsárvā
vyáṣṭīrvyā̀śnuta
sárvānha
vai
kā́mānāpnoti
sárvā
vyáṣṭīrvyáśnute
yò'śvamedʰéna
yájate
Verse: 2
Sentence: a
tádāhuḥ
Sentence: b
kásminnr̥tā́vabʰyārambʰa
íti
grīṣmè'bʰyā̀rabʰetétyu
haíka
āhurgrīṣmo
vaí
kṣatríyasyartúḥ
kṣatriyayajñá
u
vā́
eṣa
yádaśvamedʰa
íti
Verse: 3
Sentence: a
tadvaí
vasantá
evā̀bʰyā́rabʰeta
Sentence: b
vasanto
vaí
brahmaṇásyarturyá
u
vai
káśca
yájate
brāhmaṇībʰū́yevaivá
yajate
tásmādvasantá
evā̀bʰyā́rabʰeta
Verse: 4
Sentence: a
sā
yā̀saú
pʰālgunī́
paurṇamāsī
bʰávati
Sentence: b
tásyai
purástātṣaḍahé
vā
saptāhé
vartvíja
upasamā́yantyadʰvaryúśca
hótā
ca
brahmā́
codgātā́
caitānvā́
ánvanyá
r̥tvíjaḥ
Verse: 5
Sentence: a
tébʰyo'dʰvaryúścātuṣprāśyám
brahmaudanaṃ
nírvapati
Sentence: b
tásyoktam
brā́hmaṇaṃ
catúraḥ
pātrā́ṃścaturo'ñjalī́ṃścatúraḥ
prásr̥tāndvā́daśavidʰaṃ
dvā́daśa
mā́sāḥ
saṃvatsaraḥ
sárvaṃ
saṃvatsaraḥ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
Verse: 6
Sentence: a
támeté
catvā́ra
r̥tvíjaḥ
prā́śnanti
Sentence: b
téṣāmuktam
brā́hmaṇaṃ
tébʰyaścatvā́ri
sahásrāṇi
dadāti
sárvaṃ
vaí
sahásraṃ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
catvā́ri
ca
suvárṇāni
śatámānāni
híraṇyāni
tásyo
evòktam
Verse: 7
Sentence: a
átʰāsmā
adʰvaryúrniṣkám
pratimuñcánvācayati
Sentence: b
téjo'si
śukrámamŕ̥tamíti
téjo
vaí
śukrámamŕ̥taṃ
híraṇyaṃ
téja
evā̀smiñcʰukrámamŕ̥taṃ
dadʰātyāyuṣpā
ā́yurme
pāhītyā́yurevā̀smindadʰātyátʰainamāha
vā́caṃ
yacʰéti
vāgvaí
yajñó
yajñásyaivā̀bʰyārambʰā́ya
Verse: 8
Sentence: a
cátasro
jāyā
úpakl̥ptā
bʰavanti
Sentence: b
máhiṣī
vā́vātā
párivr̥ktā
pālāgalī
sárvā
niṣkinyó'laṅkr̥tā
mitʰunásyaivá
sarvatvā́ya
tā́bʰiḥ
sahā̀gnyagāram
prápadyate
pū́rvayā
dvārā
yájamāno
dákṣiṇayā
pátnyaḥ
Verse: 9
Sentence: a
sāyamāhutyā́ṃ
hutāyām
Sentence: b
jagʰánena
gā́rhapatyamúdaṅvā́vātayā
saha
sáṃviśati
tádevāpī́tarāḥ
sáṃviśanti
so'ntaròrū
ásaṃvartamānaḥ
śete'néna
tápasā
svastí
saṃvatsarásyodŕ̥caṃ
sámaśnavā
íti
Verse: 10
Sentence: a
prātarāhutyā́ṃ
hutā́yāṃ
Sentence: b
adʰvaryúḥ
pūrṇāhutíṃ
juhoti
sárvaṃ
vaí
pūrṇaṃ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
tásyāṃ
váreṇa
vā́caṃ
vísr̥jate
váraṃ
dadāmi
brahmáṇa
íti
sárvaṃ
vai
váraḥ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
Verse: 11
Sentence: a
átʰa
yò'sya
niṣkaḥ
prátimukto
bʰávati
Sentence: b
támadʰvaryáve
dadātyadʰvaryáve
dádadamŕ̥tamā́yurātmándʰatte'mŕ̥taṃ
hyā́yurhíraṇyam
Verse: 12
Sentence: a
átʰāgneyīmíṣṭiṃ
nírvapati
Sentence: b
patʰáśca
kā́māya
yajñamukʰásya
cā́cʰambaṭkārāyā́tʰo
agnímukʰā
u
vai
sárvā
devátāḥ
sárve
kā́mā
aśvamedʰé
mukʰataḥ
sárvāndevā́nprītvā
sárvānkā́mānāpnavānī́ti
Verse: 13
Sentence: a
tásyai
páñcadaśa
sāmidʰenyò
bʰavanti
Sentence: b
pañcadaśo
vai
vájro
vīryáṃ
vájro
vájreṇaivaìtádvīryèṇa
yájamānaḥ
purástātpāpmā́namápahate
vā́rtragʰnāvā́jyabʰāgau
pāpmā
vaí
vr̥tráḥ
pāpmanó'pahatyā
agnírmūrdʰā́
diváḥ
kakudbʰúvo
yajñásya
rájasaśca
netétyupāṃśú
havíṣo
yājyānuvākyè
mūrdʰanvátyanyā
bʰávati
sádvatyanyaìṣa
vaí
mūrdʰā
yá
eṣa
tápatyetásyaivā́varuddʰyā
átʰa
yatsádvatī
sádevā́varunddʰe
Sentence: c
virā́jau
saṃyājyè
sarvadevátyaṃ
vā́
etaccʰándo
yádvirāṭ
sárve
kā́mā
aśvamedʰe
sárvāndevā́nprītvā
sárvānkā́mānāpnavānī́ti
híraṇyaṃ
dákṣiṇā
suvárṇaṃ
śatámānaṃ
tásyoktam
brā́hmaṇam
Verse: 14
Sentence: a
átʰa
pauṣṇīṃ
nírvapati
Sentence: b
pūṣā
vaí
patʰīnāmádʰipatiráśvāyaivaìtátsvastyáyanaṃ
karotyátʰo
iyaṃ
vaí
pū́ṣemā́mevā̀smā
etádgoptrī́ṃ
karoti
tásya
hi
nā́rtirásti
ná
hvalā
yámiyamádʰvangopāyátīmā́mevā̀smā
etádgoptrī́ṃ
karoti
Verse: 15
Sentence: a
tásyai
saptádaśa
sāmidʰenyò
bʰavanti
Sentence: b
saptadaśo
vaí
prajā́patiḥ
prajā́patiraśvamedʰò'śvamedʰásyaivā́ptyai
vŕ̥dʰanvantāvā́jyabʰāgau
yájamānasyaiva
vŕ̥ddʰyai
pū́ṣaṃstava
vrate
vayám
patʰáspatʰaḥ
páripatiṃ
vacasyétyupāṃśú
havíṣo
yājyānuvākyè
vratávatyanyā
bʰávati
pátʰanvatyanyā́
vīryáṃ
vaí
vratáṃ
vīryásyā́ptyai
vīryásyā́varuddʰyā
átʰa
yatpátʰanvatyáśvāyaivaìtátsvastyáyanaṃ
karotyanuṣṭúbʰau
saṃyājyè
vāgvā́
anuṣṭubvāgvaí
prajā́patiḥ
prajā́patiraśvamedʰò'śvamedʰásyaivā́ptyai
vāsaḥśataṃ
dákṣiṇā
rūpaṃ
vā́
etatpúruṣasya
yadvā́sastásmādyámeva
káṃ
ca
suvā́sasamāhuḥ
ko
nváyamíti
rūpásamr̥ddʰo
hi
bʰávati
rūpéṇaivaìnaṃ
sámardʰayati
śatám
bʰavati
śatā́yurvai
púruṣaḥ
śaténdriya
ā́yurevèndriyáṃ
vīryámātmándʰatte
Paragraph: 2
Verse: 1
Sentence: a
etásyāṃ
tāyámānāyām
Sentence: b
áśvaṃ
niktvòdā́nayanti
yásmintsárvāṇi
rūpā́ṇi
bʰavanti
yó
vā
javásamr̥ddʰaḥ
sahásrārham
pūrvyaṃ
yo
dákṣiṇāyāṃ
dʰuryápratidʰuráḥ
Verse: 2
Sentence: a
tadyátsarvárūpo
bʰávati
Sentence: b
sárvaṃ
vaí
rūpaṃ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyā
átʰa
yájjavásamr̥ddʰo
vīryáṃ
vaí
javó
vīryasyā́ptyai
vīryásyā́varuddʰyā
átʰa
yátsahásrārhaḥ
sárvaṃ
vaí
sahásraṃ
sárvamaśvamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyā
átʰa
yátpūrvyá
eṣa
vā
áparimitaṃ
vīryámabʰivárdʰate
yátpūrvyó'parimitasyaivá
vīryásyā́varuddʰyā
átʰa
yaddákṣiṇāyāṃ
dʰuryápartidʰurá
eṣa
vā́
eṣa
yá
eṣa
tápati
na
vā́
etaṃ
káścaná
pratipratíretásyaivā́varuddʰyai
Verse: 3
Sentence: a
tádu
hovāca
bʰāllabeyó
Sentence: b
dvírūpa
evaìṣó'śvaḥ
syātkr̥ṣṇásāraṃgaḥ
prajā́patervā́
eṣò'kṣṇaḥ
sámabʰavaddvírūpaṃ
vā́
idaṃ
cákṣuḥ
śukláṃ
caivá
kr̥ṣṇáṃ
ca
tádenaṃ
svéna
rūpéṇa
sámardʰayatī́ti
Verse: 4
Sentence: a
átʰa
hovāca
sā́tyayajñiḥ
Sentence: b
trírūpa
evaìṣó'śvaḥ
syāttásya
kr̥ṣṇáḥ
pūrvārdʰáḥ
śuklò'parārdʰaḥ
kŕ̥ttikāñjiḥ
purástāttadyátkr̥ṣṇáḥ
pūrvārdʰo
bʰávati
yádevèdáṃ
kr̥ṣṇámakṣṇastádasya
tadátʰa
yácʰuklò'parārdʰo
yádevèdáṃ
śuklámakṣṇastádasya
tadátʰa
yatkŕ̥ttikāñjiḥ
purástātsā́
kanī́nakā
sá
evá
rūpásamr̥ddʰo'to
yatamò'syopakálpeta
bahurūpó
vā
dvírūpo
vā
trírūpo
vā
kŕ̥ttikāñjistamā́labʰeta
javéna
tvèva
sámr̥ddʰaḥ
syāt
Verse: 5
Sentence: a
tásyaité
purástādrakṣitā́ra
úpakl̥ptā
bʰavanti
Sentence: b
rājaputrā́ḥ
kavacínaḥ
śatáṃ
rājanyā̀
niṣaṅgíṇaḥ
śatáṃ
sūtagrāmaṇyā̀m
putrā́
iṣuparṣíṇaḥ
śatáṃ
kṣāttrasaṃgrahītr̥̄ṇā́m
putrā́
daṇḍínaḥ
śatámaśvaśataṃ
níraṣṭaṃ
nirámaṇaṃ
yásminnenamapisŕ̥jya
rákṣanti
Verse: 6
Sentence: a
átʰa
sāvitrīmíṣṭiṃ
nírvapati
Sentence: b
savitré
prasavitre
dvā́daśakapālam
puroḍā́śaṃ
savitā
vaí
prasavitā́
savitā́
ma
imáṃ
yajñam
prásuvāditi
Verse: 7
Sentence: a
tásyai
páñcadaśa
sāmidʰenyò
bʰavanti
Sentence: b
vā́rtragʰnāvā́jyabʰāgau
yá
imā
víśvā
jātānyā́
devó
yātu
savitā́
surátna
ítyupāṃśú
havíṣo
yājyānuvākyè
virā́jau
saṃyājyè
híraṇyaṃ
dákṣiṇā
suvárṇaṃ
śatámānaṃ
tásyoktam
brā́hmaṇam
Verse: 8
Sentence: a
tásyai
prayājéṣu
tāyámāneṣu
Sentence: b
brāhmaṇó
vīṇāgātʰī́
dakṣiṇata
úttaramandrāmudāgʰnáṃstisráḥ
svayaṃsámbʰr̥tā
gā́tʰā
gāyatī́tyayajatétyadadādíti
tásyoktam
brā́hmaṇam
Verse: 9
Sentence: a
átʰa
dvitī́yāṃ
nírvapati
Sentence: b
savitrá
āsavitre
dvā́daśakapālam
puroḍā́śaṃ
savitā
vā́
āsavitā́
savitā́
ma
imáṃ
yajñamā́suvādíti
Verse: 10
Sentence: a
tásyai
saptádaśa
sāmidʰenyò
bʰavanti
Sentence: b
sádvantāvā́jyabʰāgau
sádevā́varunddʰe
víśvāni
deva
savitaḥ
sá
gʰā
no
deváḥ
savitā́
sahāvétyupāṃśú
havíṣo
yājyānuvākyè
anuṣṭúbʰau
saṃyājyè
rajataṃ
híraṇyaṃ
dákṣiṇā
nānārūpátāyā
átʰo
utkramāyā́napakramāya
śatámānam
bʰavati
śatā́yurvai
púruṣaḥ
śaténdriya
ā́yurevèndriyáṃ
vīryámātmándʰatte
Verse: 11
Sentence: a
tásyai
prayājéṣu
tāyámāneṣu
Sentence: b
brāhmaṇó
vīṇāgātʰī́
dakṣiṇata
úttaramandrāmudāgʰnáṃstisráḥ
svayaṃsámbʰr̥tā
gā́tʰā
gāyatī́tyayajatétyadadādíti
tásyoktam
brā́hmaṇam
{W
:
vīṇā
...
}
Verse: 12
Sentence: a
átʰa
tr̥tī́yāṃ
nírvapati
Sentence: b
savitré
satyáprasavāya
dvā́daśakapālam
puroḍā́śameṣa
ha
vaí
satyáḥ
prasavo
yáḥ
savitúḥ
satyéna
me
prasavénemáṃ
yajñam
prásuvādíti
Verse: 13
Sentence: a
tásyai
saptádaśaivá
sāmidʰenyò
bʰavanti
Sentence: b
rayimántāvā́jyabʰāgau
vīryáṃ
vaí
rayívīryásyā́ptyai
vīryásyā́varuddʰyā
ā́
viśvádevaṃ
sátpatiṃ
ná
pramíye
saviturdaívyasya
tadítyupāṃśú
havíṣo
yājyānuvākyè
nítye
saṃyājyè
nédyajñapatʰādáyānī́ti
kl̥ptá
evá
yajñè'ntataḥ
prátitiṣṭʰati
triṣṭúbʰau
bʰavata
índre
vaí
vīryáṃ
triṣṭúbindriyásyaivá
vīryásyā́varuddʰyai
híraṇyaṃ
dákṣiṇā
suvárṇaṃ
śatámānaṃ
tásyoktam
brā́hmaṇam
Verse: 14
Sentence: a
tásyai
prayājéṣu
tāyámāneṣu
Sentence: b
brāhmaṇó
vīṇānevá
rudrā́dantárdadʰāti
tásmādyátraiṣā̀śvamedʰa
ā́hutirhūyáte
na
tátra
rudráḥ
paśū́nabʰímanyate
{W
:
vīṇā
...
}
Verse: 15
Sentence: a
etásyāṃ
sáṃstʰitāyām
Sentence: b
upottʰā́yādʰvaryúśca
yájamānaścā́śvasya
dákṣiṇe
kárṇa
ā́japato
vibʰū́rmātrā́
prabʰū́ḥ
pitréti
tásyoktam
brā́hmaṇamátʰainamúdañcam
prā́ñcam
prásr̥jata
eṣā́
hobʰáyeṣāṃ
devamanuṣyā́ṇāṃ
digyadúdīcī
prā́cī
svā́yāmevaìnaṃ
táddiṣí
dʰatto
na
vai
svá
āyátane
prátiṣṭʰito
riṣyatyáriṣṭyai
Verse: 16
Sentence: a
sá
āha
dévā
āśāpālāḥ
Sentence: b
etáṃ
devebʰyó'śvam
médʰāya
prókṣitaṃ
rakṣatétyuktā́
mānuṣā
āśāpālā
atʰaite
daívā
āpyā́ḥ
sādʰyā́
anvādʰyā́
marútastámetá
ubʰáye
devamanuṣyā́ḥ
saṃvidānā
ápratyāvartayantaḥ
saṃvatsaráṃ
rakṣanti
tadyaṃ
ná
pratyāvartáyantyeṣa
vā́
eṣa
tápati
ká
u
hyètamárhati
pratyā
!vayituṃ
yadyènam
pratyāvartáyeyuḥ
párāgevèdaṃ
sárvaṃ
syāttásmādápratyāvartayanto
rakṣanti
Verse: 17
Sentence: a
sá
āhā́śāpālāḥ
Sentence: b
ye
vā́
etásyodŕ̥caṃ
gamiṣyánti
rāṣṭraṃ
té
bʰaviṣyanti
rā́jāno
bʰaviṣyantyabʰiṣecanī́yā
átʰa
yá
etásyodŕ̥caṃ
ná
gamiṣyantyárāṣṭraṃ
té
bʰaviṣyantyárājāno
bʰaviṣyanti
rājanyā̀
víśo'nabʰiṣecanī́yāstásmānmā
prámadata
snā́tvāccaivaìnamudakā́nnirundʰīdʰvaṃ
váḍavābʰyaśca
te
yádyadbrāhmaṇajātámupanigácʰeta
táttatpr̥cʰeta
brā́hmaṇāḥ
kíyadyūyámaśvamedʰásya
vittʰéti
te
ye
ná
vidyúrjinīyā́ta
tāntsárvaṃ
vā́
aśvamedʰaḥ
sárvasyaiṣa
na
veda
yó
brāhmaṇaḥ
sánnaśvamedʰásya
na
véda
só'brāhmaṇo
jyéya
eva
sa
pā́naṃ
karavātʰa
kʰādaṃ
nívapātʰā́tʰa
yatkíṃ
ca
janapadé
kr̥tānnaṃ
sárvaṃ
vastátsutaṃ
téṣāṃ
ratʰakārakulá
evá
vo
vasatistaddʰyáśvasyāyátanamíti
Paragraph: 3
Verse: 1
Sentence: a
pramucyā́śvaṃ
dákṣiṇena
védiṃ
Sentence: b
hiraṇmáyaṃ
kaśipū́pastr̥ṇāti
tásminhotópaviśati
dákṣiṇena
hótāraṃ
hiraṇmáye
kūrce
yájamāno
dakṣiṇató
brahmā́
codgātā́
ca
hiraṇmáyyoḥ
kaśipúnoḥ
purástātpratyáṅṅadʰvaryúrhiraṇmáye
vā
kūrcé
hiraṇmáye
vā
pʰálake
Verse: 2
Sentence: a
samúpaviṣṭeṣvadʰvaryúḥ
sampréṣyati
Sentence: b
hótarbʰūtānyā́cakṣva
bʰūtéṣvimaṃ
yájamānamádʰyūhéti
sampraíṣito
hótādʰvaryumā́mantrayate
pā́riplavamākʰyā́namākʰyāsyannádʰvaryavíti
havaí
hotarítyadʰvaryúḥ
Verse: 3
Sentence: a
mánurvaivasvato
rājétyāha
Sentence: b
tásya
manuṣyā̀
víśastá
imá
āsata
ityáśrotriyā
gr̥hamedʰína
upasamétā
bʰavanti
tānúpadi=\atyr̥co
védaḥ
sò'yamítyr̥cā́ṃ
sūktáṃ
vyā́cakṣāṇa
ivā́nudravedvīṇāgaṇagína
upasamétā
bʰavanti
tā́nadʰvaryúḥ
sampréṣyati
vī́ṇāgaṇagina
ítyāha
purāṇaírimaṃ
yájamānaṃ
rā́jabʰiḥ
sādʰukŕ̥dbʰiḥ
sáṃgāyatéti
taṃ
te
tátʰā
sáṃgāyanti
tadyádenameváṃ
saṃgā́yanti
purāṇaírevaìnaṃ
tadrā́jabʰiḥ
sādʰukŕ̥dbʰiḥ
sálokaṃ
kurvanti
Verse: 4
Sentence: a
sampraíṣyādʰvaryúḥ
prakramā́njuhoti
Sentence: b
anvāhāryapácane
vā́śvasya
vā
padám
parilíkʰya
yatarátʰāsya
tátrāvr̥dbʰávati
pū́rvā
tvèva
stʰítiḥ
Verse: 5
Sentence: a
sāvitryā́
evéṣṭeḥ
Sentence: b
purástādanudrútya
sakŕ̥devá
rūpā́ṇyāhavanī́ye
juhotyátʰa
sāyaṃ
dʰŕ̥tiṣu
hūyámānāsu
rājanyò
vīṇāgātʰī́
dakṣiṇata
úttaramandrāmudāgʰnáṃstisráḥ
svayaṃsambʰr̥tā
gā́tʰā
gāyatī́tyayudʰyatétyamúṃ
saṃgrāmámajayadíti
tásyoktam
brā́hmaṇam
Verse: 6
Sentence: a
átʰa
śvó
bʰūté
dvitīyé'han
Sentence: b
evámevaìtā́su
sāvitrīṣvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryuryámo
vaivasvato
rājétyāha
tásya
pitáro
víśastá
imá
āsata
íti
stʰávirā
upasamétā
bʰavanti
tānúpadiśati
yájūṃṣi
védaḥ
sò'yamíti
yájuṣā́manuvākáṃ
vyācákṣāṇa
ivā́nudravedevámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
Verse: 7
Sentence: a
átʰa
tr̥tīyé'han
Sentence: b
evámevaìtāsvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryurváruṇa
ādityo
rājétyāha
tásya
gandʰarvā
víśastá
imá
āsata
íti
yúvānaḥ
śobʰanā́
upasamétā
bʰavanti
tānúpadiśatyátʰarvāṇo
védaḥ
sò'yamityátʰarvaṇāmékam
párva
vyācákṣāṇa
ivā́nudravedevámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
Verse: 8
Sentence: a
átʰa
caturtʰé'han
Sentence: b
evámevaìtā́svíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryuḥ
sómo
vaiṣṇavo
rājétyāha
tásyāpsaráso
víśastā́
imā́
āsata
íti
yuvatáyaḥ
śobʰanā́ḥ
upasamétā
bʰavanti
tā
úpadiśatyáṅgiraso
védaḥ
sò
yamityáṅgirasāmékam
párva
vyācákṣāṇa
ivā́nudravedevámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
{W
:
ivā́nudra
...
}
Verse: 9
Sentence: a
átʰa
pañcamé'han
Sentence: b
evámevaìtāsvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryurárbudaḥ
kādraveyo
rājétyāha
tásya
sarpā
víśastá
imá
āsata
íti
sarpā́śca
sarvavídaścopasamétā
bʰavanti
tānúpadiśati
sarpavidyā
védaḥ
sò'yamíti
sarpavidyā́yā
ékam
párva
vyācákṣāṇa
ivā́nudravedevámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
{W
:
ivā́nudra
...
}
Verse: 10
Sentence: a
átʰa
ṣaṣṭʰé'han
Sentence: b
evámevaìtāsvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryuḥ
kúbero
vaiśravaṇo
rājétyāha
tásya
rákṣāṃsi
víśastā́nīmā́nyāsata
íti
sélagāḥ
pādakŕ̥ta
upasamétā
bʰavanti
tānúpadiśati
devajanavidyā
védaḥ
sò'yamíti
devajanavidyā́yā
ékam
párva
vyācákṣāṇa
ivā́nudravedevámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
{W
:
ivā́nudra
...
}
Verse: 11
Sentence: a
átʰa
saptamé'han
Sentence: b
evámevaìtāsvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryurásito
dʰānvo
rājétyāha
tasyā́surā
víśastá
imá
āsata
íti
kusīdína
upasamétā
bʰavanti
tānúpadiśati
māyā
védaḥ
sò'yamíti
kā́ṃcinmāyā́ṃ
kuryādevamevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
Verse: 12
Sentence: a
átʰāṣṭamé'han
Sentence: b
evámevaìtāsvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryurmátsyaḥ
sāmmado
rājétyāha
tásyodakecarā
víśastá
imá
āsata
íti
matsyā́śca
matsyahánaścopasamétā
bʰavanti
tānúpadiśatītihāso
védaḥ
sò'yamíti
káṃciditihāsamā́cakṣītaivámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
Verse: 13
Sentence: a
átʰa
navamé'han
Sentence: b
evámevaìtāsvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryustā́rkṣyo
vaipaśyato
rājétyāha
tásya
váyāṃsi
víśastā́nīmā́nyāsata
íti
váyāṃsi
ca
vāyovidyikā́ścopasamétā
bʰavanti
tānúpadiśati
purāṇaṃ
védaḥ
sò'yamíti
kíṃcitpurāṇamā́cakṣītaivámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhoti
Verse: 14
Sentence: a
átʰa
daśamé'han
Sentence: b
evámevaìtāsvíṣṭiṣu
sáṃstʰitāsveṣaìvā̀vr̥dádʰvaryavíti
havaí
hotarítyevā̀dʰvaryurdʰárma
índro
rājétyāha
tásya
devā
víśastá
imá
āsata
íti
śrótriyā
ápratigrāhakā
upasamétā
bʰavanti
tānúpadiśati
sā́māni
védaḥ
sò'yamíti
sā́mnāṃ
daśátam
brūyādevámevā̀dʰvaryúḥ
sampréṣyati
ná
prakramā́njuhotī́ti
Verse: 15
Sentence: a
etatpā́riplavam
Sentence: b
sárvāṇi
rājyānyā́caṣṭe
sárvā
víśaḥ
sárvānvédāntsárvāndevāntsárvāṇi
bʰūtā́ni
sárveṣāṃ
ha
vai
sá
etéṣāṃ
rājyā́nāṃ
sā́yujyaṃ
salokátāmaśnute
sárvāsāṃ
viśāmaíśvaryamā́dʰipatyaṃ
gacʰati
sárvānvédānávarunddʰe
sárvāndevā́nprītvā
sárveṣu
bʰūtéṣvantataḥ
prátitiṣṭʰati
yásyaivaṃvídetaddʰótā
pā́riplavamākʰyā́namācáṣṭe
yó
vaitádevaṃ
védaitádevá
samānámākʰyā́nam
púnaḥ
punaḥ
saṃvatsaram
páriplavate
tadyatpúnaḥ
punaḥ
pariplávate
tásmātpā́riplavaṃ
ṣáṭtriṃśataṃ
daśāhānā́caṣṭe
ṣáṭtriṃśadakṣarā
br̥hatī
bā́rhatāḥ
paśávo
br̥hatyaìvā̀smai
paśūnávarunddʰe
Paragraph: 4
Verse: 1
Sentence: a
saṃvatsaré
paryávete
dīkṣā́
Sentence: b
prājāpatyámālabʰyótsīdantī́ṣṭayaḥ
puróhitasyāgníṣu
yajetétyu
haíka
āhuḥ
kímu
dīkṣitó
yajeta
dvā́daśa
dīkṣā
dvā́daśopasádastisráḥ
sutyāstáttriṇavámabʰisámpadyate
vájro
vaí
triṇaváḥ
kṣatramáśvaḥ
kṣatráṃ
rājanyò
vájreṇa
kʰálu
vaí
kṣatráṃ
spr̥taṃ
tadvájreṇaivá
kṣatráṃ
spr̥ṇoti
Verse: 2
Sentence: a
dīkṣaṇī́yāyāṃ
sáṃstʰitāyām
Sentence: b
sāyáṃ
vāci
vísr̥ṣṭāyāṃ
vīṇāgaṇagína
upasamétā
bʰavanti
tā́nadʰvaryúḥ
sampréṣyati
vī́ṇāgaṇagina
ítyāha
devaírimaṃ
yájamānaṃ
sáṃgāyatéti
taṃ
te
tátʰā
sáṃgāyanti
Verse: 3
Sentence: a
áharaharvāci
vísr̥ṣṭāyām
Sentence: b
agnīṣomī́yāṇāmantatáḥ
saṃstʰā́yām
párihr̥tāsu
vásatīvarīṣu
tadyádenaṃ
devaíḥ
saṃgā́yanti
devaírevaìnaṃ
tatsálokaṃ
kurvanti
Verse: 4
Sentence: a
prajā́patinā
sutyā́su
Sentence: b
evámevā́harahaḥ
párihr̥tāsvevá
vasatīvárīṣūdavasānī́yāyāmantataḥ
sáṃstʰitāyāṃ
tadyádenam
prajā́patinā
saṃgā́yanti
prajā́patinaivaìnam
tádantataḥ
sálokaṃ
kurvanti
Verse: 5
Sentence: a
ékaviṃśatiryū́pāḥ
Sentence: b
sárva
ékaviṃśatyaratnayo
rā́jjudālo'gniṣṭʰo
bʰávati
paítudāravāvabʰítaḥ
ṣáḍbailvāstráya
ittʰāttráya
ittʰātṣáṭ
kʰādirāstráya
evèttʰāttráya
ittʰātṣaṭ
pā́lāśāstráya
evèttʰāttráya
ittʰā́t
Verse: 6
Sentence: a
tadyádetá
evaṃ
yū́pā
bʰávanti
Sentence: b
prajā́pateḥ
prāṇeṣū́tkrānteṣu
śárīraṃ
śváyitumadʰriyata
tásya
yáḥ
śleṣmā́sītsá
sārdʰáṃ
samavadrútya
madʰyató
nasta
údabʰinatsá
eṣa
vánaspátirabʰavadrájjudālastásmātsá
śleṣmaṇā́ḥ
śleṣmáṇo
hí
samábʰavatténaivaìnaṃ
tádrūpéṇa
sámardʰayati
tadyatsò'gniṣṭʰo
bʰávati
mádʰyaṃ
vā́
etadyū́pānāṃ
yádagniṣṭʰo
mádʰyametátprāṇā́nāṃ
yannā́sike
svá
evaìnaṃ
tádāyátane
dadʰāti
Verse: 7
Sentence: a
átʰa
yádāpomáyaṃ
téja
ā́sīt
Sentence: b
yó
gandʰaḥ
sá
sārdʰáṃ
samavadrútya
cakṣuṣṭa
údabʰinatsá
eṣa
vánaspátirabʰavatpótudārustásmātsá
surabʰírgandʰāddʰí
samábʰavattásmādu
jvalanastéjaso
hí
samábʰavatténaivaìnaṃ
tádrūpéṇa
sámardʰayati
tadyattā́vabʰíto'gniṣṭʰam
bʰávatastásmādimé
abʰíto
nā́sikāṃ
cákṣuṣī
svá
evaìnau
tádāyátane
dadʰāti
Verse: 8
Sentence: a
átʰa
yatkúntāpamā́sīt
Sentence: b
yó
majjā
sá
sārdʰáṃ
samavadrútya
śrotrata
údabʰinatsá
eṣa
vánaspátirabʰavadbílvastásmāttásyāntarataḥ
sárvameva
pʰálamādyám
bʰavati
tásmādu
hāridrá
iva
bʰavati
hāridrá
iva
hi
majjā
ténaivaìnaṃ
tádrūpéṇa
sámardʰayatyántare
paítudāruvau
bʰávato
bā́hye
bailvā
ántare
hi
cákṣuṣī
bā́hye
śrótre
svá
evaìnāṃstádāyátane
dadʰāti
Verse: 9
Sentence: a
ástʰibʰya
evā̀sya
kʰadiraḥ
sámabʰavat
Sentence: b
tásmātsá
dāruṇó
bahusāró
dāruṇámiva
hyástʰi
ténaivaìnaṃ
tádrūpéṇa
sámardʰayatyántare
bailvā
bʰávanti
bā́hye
kʰādirā
ántare
hí
majjā́no
bā́hyānyástʰīni
svá
evaìnāṃstádāyátane
dadʰāti
Verse: 10
Sentence: a
māṃsébʰya
evā̀sya
palāśaḥ
sámabʰavat
Sentence: b
tásmātsá
bahuraso
lóhitaraso
lóhitamiva
hí
māṃsaṃ
ténaivaìnaṃ
tádrūpéṇa
sámardʰayatyántare
kʰādirā
bʰávanti
bā́hye
pā́lāśa
ántarāṇi
hyástʰīni
bā́hyāni
māṃsā́ni
svá
evaìnāṃstádāyátane
dadʰāti
Verse: 11
Sentence: a
átʰa
yadékaviṃśatirbʰávanti
Sentence: b
ékaviṃśatyaratnaya
ekaviṃśo
vā́
eṣa
tápati
dvā́daśa
mā́sāḥ
páñcartávastráya
imé
lokā́
asā́vādityá
ekaviṃśaḥ
sò'śvamedʰá
eṣá
prajā́patirevámetám
prajā́patiṃ
yajñáṃ
kr̥tsnáṃ
saṃskŕ̥tya
tásminnékaviṃśatimagnīṣomī́yānpaśūnā́labʰate
téṣāṃ
samānaṃ
karmétyetátpūrvedyuḥ
kárma
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.