TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 88
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    átʰa prātargótamasya
Sentence: b    
caturuttara stómo bʰavati tásya catasŕ̥ṣu bahiṣpavamānámaṣṭā́svaṣṭāsvā́jyāni dvādaśásu mā́dʰyandinaḥ pávamānaḥ ṣoḍaśásu pr̥ṣṭʰā́ni viṃśatyāmā́rbʰavaḥ pávamānaścáturviṃśatyāmagniṣṭomasāmá

Verse: 2 
Sentence: a    
tásya haíke
Sentence: b    
agniṣṭomasāma cátuḥsāma kurvanti nā̀gniṣṭomo nòktʰyá íti vádantastadyádi tátʰā kuryúḥ sārdʰaṃ stotríyaṃ śastvā́ sārdʰamánurūpaṃ śaṃsedratʰantarám pr̥ṣṭʰaṃ rā́tʰantaraṃ śastrámagniṣṭomó yajñasténemáṃ lokámr̥dʰnoti

Verse: 3 
Sentence: a    
ékaviṃśatiḥ savanī́yāḥ paśávaḥ
Sentence: b    
sárva āgneyāstéṣāṃ samānaṃ karmétyu haíka āhurdve tvèvaìté ekādaśínyāvā́labʰeta evaìkādaśinéṣu kā́mastásya kā́masyā́ptyai

Verse: 4 
Sentence: a    
sáṃstʰite'gniṣṭomé
Sentence: b    
párihr̥tāsu vásatīvarīṣvadʰvaryúrannahomā́njuhoti téṣāmuktam brā́hmaṇaṃ prāṇā́ya svā́hāpānā́ya svāhéti dvādaśábʰiranuvākairdvā́daśa mā́sāḥ saṃvatsaraḥ sárvaṃ saṃvatsaraḥ sárvamaśvamedʰaḥ sárvasyāptyai sárvasyā́varuddʰyai

Verse: 5 
Sentence: a    
ekaviṃśám madʰyamamáharbʰavati
Sentence: b    
asau vā́ ādityá ekaviṃśaḥ sò'śvamedʰaḥ svénaivaìnaṃ stómena svā́yāṃ devátāyām prátiṣṭʰāpayati tásmādekaviṃśám

Verse: 6 
Sentence: a    
yádvevaíkaviṃśám
Sentence: b    
ekaviṃśo vai púruṣo dáśa hástyā aṅgúlayo dáśa pā́dyā ātmaìkaviṃśastádanénaikaviṃśénātmánaitásminnekaviṃśé pratiṣṭʰā́yām prátitiṣṭʰati tásmādekaviṃśám

Verse: 7 
Sentence: a    
yádvevaìkaviṃśám
Sentence: b    
ekaviṃśo vai stómānām pratiṣṭʰā́ bahu kʰálu vā́ etádetasminnáhanyuccāvacámiva kárma kriyate tadyádetádetasminnáhanyuccāvacám bahu kárma kriyáte tádetásminnekaviṃśé pratiṣṭʰā́yām prátiṣṭʰitaṃ kriyātā íti tásmādvevaìtádekaviṃśamáhaḥ

Verse: 8 
Sentence: a    
tásya prātaḥsavanám
Sentence: b    
agniṃ tám manye yo vásuríti hótā pā́ṅktamā́jyaṃ śastvaíkāhikamupasáṃśaṃsati bā́rhataṃ ca práugam mādʰucʰandasáṃ ca tricaśá ubʰe sáṃśaṃsati yáśca bā́rhate práuge kā́mo u ca mādʰucʰandase táyorubʰáyoḥ kā́mayorā́ptyai kl̥ptám prātaḥsavanám

Verse: 9 
Sentence: a    
atʰā́to mā́dʰyandinaṃ sávanaṃ
Sentence: b    
áticʰandāḥ pratipánmarutvatī́yasya tríkadrukeṣu mahiṣo yávāśiramítyatiṣṭʰā vā́ eṣā cʰándasāṃ yádaticʰandā atiṣṭʰā́ aśvamedʰó yajñā́nāmaśvamedʰásyaivā́ptyai saìṣaìva tríḥ śastā́ tricaḥ sámpadyate téno taṃ kā́mamāpnoti yástricá idáṃ vaso sutamándʰa ítyanucará eṣá eva nítya ekāhātāná ittʰā hi sóma inmáde'vitā́si sunvató vr̥ktábarhiṣa íti paṅktī́śca ṣáṭpadāśca śastvaíkāhike nívidaṃ dadʰātī́ti marutvatī́yam

Verse: 10 
Sentence: a    
atʰā́to níṣkevalyam
Sentence: b    
mahā́nāmnyaḥ pr̥ṣṭʰám bʰavanti sā́nurūpāḥ sápragātʰāḥ śaṃsati sarve vai kā́mā mahā́nāmnīṣu sárve kā́mā aśvamedʰe sárveṣāṃ kā́mānāmā́ptyāíndro mádāya vāvr̥dʰe prèdam bráhma vr̥tratū́ryeṣvāvitʰé ti paṅktī́śca ṣa+\padāśca śastvaíkāhike nivídaṃ dadʰāti kl̥ptam mā́dʰyandinaṃ sávanam

Verse: 11 
Sentence: a    
atʰā́tastr̥tīyasavanam
Sentence: b    
áticʰandā evá pratipádvaiśvadevásyābʰityáṃ deváṃ savitā́ramoṇyòríti tásyā etádeva brā́hmaṇaṃ yatpū́rvasyā abʰítvā deva savitarítyanucarò'bʰivā́nbʰíbʰūtyai rūpamúdu ṣyá deváḥ savitā dámūnā íti sāvitráṃ śastvaíkāhike nivídaṃ dadʰāti mahī dyā́vāpr̥tʰivī́iha jyéṣtʰe íti caturr̥cáṃ dyāvāpr̥tʰivī́yaṃ śastvaíkāhike nivídaṃ dadʰātyr̥bʰúrvibʰvā̀ vā́ja índro no acʰetyā́rbʰavaṃ śastvaíkāhike nivídaṃ dadʰāti ko vām mitrāvaruṇāvr̥tāyanníti vaiśvadeváṃ śastvaíkāhike nivídaṃ dadʰātī́ti vaiśvadevam

Verse: 12 
Sentence: a    
atʰā́ta āgnimārutám
Sentence: b    
mūrdʰā́naṃ divó aratím pr̥tʰivyā íti vaiśvānarī́yaṃ śastvaíkāhike nivídaṃ dadʰātyā́ rudrāsa índravantaḥ sajóṣasa íti mārutáṃ śastvaíkāhike nivídaṃ dadʰātīmámūṣú vo átitʰimuṣarbúdʰamíti navarcáṃ jātavedasī́yaṃ śastvaíkāhike nivídaṃ dadʰāti tadyadaíkāhikāni nividdʰā́nāni bʰávanti pratiṣṭʰā vai jyótiṣtomaḥ pratiṣṭʰā́yā ápracyutyai

Verse: 13 
Sentence: a    
tásyaité paśávo bʰavanti
Sentence: b    
áśvastūparó gomr̥ga íti pañcadaśa páryaṅgyāstéṣāmuktam brā́hmaṇamátʰaitá āraṇyā́ vasantā́ya kapíñjalānā́labʰate grīṣmā́ya kalaviṅkā́nvarṣā́bʰyastittírīníti téṣāmvevòktam

Verse: 14 
Sentence: a    
átʰaitānékaviṃśataye
Sentence: b    
cāturmāsyadevatā́bʰya ékviṃśatimekaviṃśatim paśūnā́labʰata etā́vanto vai sárve devā yā́vatyaścāturmāsyadevatāḥ sárve kā́mā aśvamedʰe sárvāndevā́nprītvā sárvānkā́mānāpnavānī́ti na tátʰā kuryāt

Verse: 15 
Sentence: a    
saptádaśaivá paśū́nmadʰyame yū́pa ā́labʰet
Sentence: b    
prajā́patiḥ saptadaśaḥ sárvaṃ saptadaśaḥ sárvamaśvamedʰaḥ sárvasyā́ptai sárvasyā́varudʰyai ṣóḍaśa ṣoḍaśétareṣu ṣóḍaśkalam vā́ idaṃ sárvaṃ sárvamaśvamedʰaḥ sárvasyāptai sárvasyā́varudʰyai tráyodaśa trayodaśāraṇyā́nākāśeṣvā́labʰate tráyodaśa mā́sāḥ samvatsaraḥ sárvaṃ samvatsaraḥ sárvamaśvamedʰaḥ sárvasyā́ptai sárvasyā́varudʰyai

Verse: 16 
Sentence: a    
átʰa purā́ bahiṣpavamānāt
Sentence: b    
áśvaṃ niktvòdā́nayanti téna pāvamānāya sarpanti tásyoktam brā́hmaṇaṃ stuté bahiṣpavamāné'śvamāstāvamā́kramayanti sa yadyáva jígʰredví vártet sámr̥ddʰo me yajña íti ha vidyāttámupākŕ̥tyādʰvaryúrāha hótarabʰíṣṭuhī́ti támekādaśábʰirhótābʰíṣṭauti

Verse: 17 
Sentence: a    
yadákrandaḥ pratʰamaṃ jā́yamāna íti
Sentence: b    
tríḥ pratʰamáyā tríruttamáyā tāḥ páñcadaśa sámpadyante pañcadaśo vai vájro vīryám vájro vájreṇaivaìtádvīryèṇa yájamānaḥ purástātpāpmā́՚m vájro vájreṇaivaìtádvīryèṇa yájamānaḥ purástātpāpmā́namápahate tadvai yájamānāyaiva vájraḥ prádīyate yò'sya stŕ̥tyastaṃ stártava úpa prā́gācʰásanam vājyarvópa prā́gātparamaṃyátsadʰástʰamíti

Verse: 18 
Sentence: a    
eté uddʰŕ̥tya
Sentence: b    
mā́ no mitro váruṇo aryamā̀yurítyetátsūktamádʰrigāvā́vapati cátustriṃśadvājíno devábandʰorítyu haíka etām váṅkrīṇām purástāddadʰati nedánāyatane praṇavaṃ dádʰāmetyátʰo nédekavacanéna bahuvacanám vyavā́yāméti na tátʰā kuryātsārdʰámeṣá sūktamā́vapedúpa prā́gācʰásanam vājyarvópa prā́gātparamaṃyátsadʰástʰamíti

Paragraph: 2 
Verse: 1 
Sentence: a    
etéuktvā
Sentence: b    
yadádʰrigoḥ páriśiṣṭam bʰávati tádāha vā́so'dʰivāsaṃ híraṇyamityáśvāyópastr̥ṇanti tásminnenamádʰi sáñjñapayanti sáñjñapteṣu paśúṣu pátnyaḥ pānnéjanairudā́yanti cátasraśca jāyā́ḥ kumārī́ pañcamī́ catvā́ri ca śatā́nyanucarī́ṇām

Verse: 2 
Sentence: a    
níṣtʰ\iteṣu pānnéjaneṣu
Sentence: b    
máhiṣīmáśvāyopanípādayantyátʰaināvadʰivāséna samprórṇuvanti svargéloke prórṇuvatʰāmítyeṣa vai svargó loko yátra paśúṃ sañjñapáyanti nirāyatyā́śvasya śiśnam máhiṣyúpastʰe nídʰatte vŕ̥ṣā vājī́ retodʰā réto dadʰātvíti mitʰunásyaivá sarvatvā́ya

Verse: 3 
Sentence: a    
táyoḥ śáyānayoḥ áśvaṃ yájamāno'bʰímetʰatyútsaktʰyā áva gudáṃ dʰehī́ti taṃ na káścaná pratyabʰímetʰati nedyájamānam pratipratiḥ káścidásaditi

Verse: 4 
Sentence: a    
átʰādʰvaryúḥ kumārī́mabʰímetʰati
Sentence: b    
kúmāri háye-haye kúmāri yakā̀sakaú śakuntikéti táṃ kumārī́ pratyabʰímetʰatyádʰvaryo háye-hayé'dʰvaryo yakò'sakaú śakuntaka iti

Verse: 5 
Sentence: a    
átʰa brahmā máhiṣīmabʰímetʰati
Sentence: b    
máhiṣi háye-haye máhiṣi mātā́ ca te pitā́ ca té'gram vr̥kṣásya rohata íti tásyai śatáṃ rājaputryò'nucaryò bʰavanti tā́ brahmā́ṇam pratyabʰímetʰanti bráhmanháye-haye bráhmanmātā́ ca te pitā́ ca té'gre vr̥kṣásya krīḍata iti

Verse: 6 
Sentence: a    
átʰodgātā vā́vātāmabʰímetʰati
Sentence: b    
vā́vāte háye-haye vā́vāta ūrdʰvā́menāmúcʰrāpayéti t!syai śatáṃ rājanyā̀ anucaryò bʰavanti tā́ udgātārám pratyabʰímetʰantyúdgātarháye-haya údgātarūdʰvármenamúcʰrayatāditi

Verse: 7 
Sentence: a    
átʰa hótā párivr̥ktāmabʰímetʰati
Sentence: b    
párivr̥kte háye-haye párivr̥kte yádasyā aṃhubʰédyā íti tásyai śatáṃ sūtagrāmaṇyā̀ṃ duhitáro'nucaryò bʰavanti hótāram pratyabʰímetʰanti hótarháye-haye hótaryáddevā́so lalā́magumiti

Verse: 8 
Sentence: a    
átʰa kṣattā́ pālāgalī́mabʰímetʰati
Sentence: b    
pā́lāgali háye-haye pā́lāgali yáddʰariṇo yávamátti puṣṭám paśu mányata íti tásyai śatáṃ kṣātrasaṅgrahītr̥̄ṇā́ṃ duhitáro'nucaryò bʰavanti tā́ḥ kṣattā́ram pratyabʰímetʰanti kṣáttarháye-haye kṣáttaryáddʰariṇo yávamátti na puṣṭám bahu mányata íti

Verse: 9 
Sentence: a    
sarvāptirvā́eṣā́ vācaḥ
Sentence: b    
yádabʰimétʰikāḥ sárve kā́mā aśvamedʰe sárvayā vācā sárvānkā́mānāpnavāmetyúttʰāpayanti máhiṣīṃ tátastā́ yatʰetám pratip!rāyantyatʰétare surabʰimátīmŕ̥camantató'nvāhurdadʰikrā́vṇoakāriṣamiti

Verse: 10 
Sentence: a    
ápa vā́ etébʰya ā́yurdevátāḥ krāmanti
Sentence: b    
yajñépūtām vā́ cam vádanti vā́camevaìtátpunate devayajyā́yai devátānāmánapakramāya yā́ ca gomr̥gé vapā bʰávati yā́ cājétūpare te áśve pratyavadʰāyā́haranti nā́śvasya vapā̀stī́ti vádanto na tátʰā kuryādáśvasyaiva pratyákṣam méda ā́haretprajñātā ítarāḥ

Verse: 11 
Sentence: a    
śr̥tā́su vapā́su svā́hākr̥tibʰiścaritvā́ pratyáñcaḥ pratiparétya sádasi brahmódyam vadanti pū́rvayā dvārā́ prapádya yatʰādʰiṣṇyam vyúpaviśanti

Verse: 12 
Sentence: a    
sa hotādʰvaryúm pr̥cʰati
Sentence: b    
káḥ svidekākī́ caratī́ti tam prátyāha sū́rya ekākī́ caratīti

Verse: 13 
Sentence: a    
átʰādʰvaryurhótāram pr̥cʰati
Sentence: b    
kíṃ svitsū́ryasamaṃ jyótiríti tam prátyāha bráhma sū́ryasamaṃ jyótiriti

Verse: 14 
Sentence: a    
átʰa brahmòdgātā́ram pr̥cʰati
Sentence: b    
pr̥cʰā́mi tvā citáye devasakʰéti tam prátyāhā́pi téṣu triṣú padéṣvasmīti

Verse: 15 
Sentence: a    
átʰodgātā́ brahmā́ṇam pr̥cʰati
Sentence: b    
kéṣvantaḥ púruṣa ā́viveśéti tam prátyāha pañcásvantaḥ púruṣa ā́viveśéti

Verse: 16 
Sentence: a    
etásyāmuktā́yāmuttʰā́ya
Sentence: b    
s!dasó'dʰi prā́ñco yájamānamabʰyā́yantyágreṇa havirdʰā́ne ā́sīnamétya yatʰāyatanám paryúpaviśanti

Verse: 17 
Sentence: a    
sa hótādʰvaryúm pr̥cʰati
Sentence: b    
kā́ svidāsītpūrvácittiríti tam prátyāha dyaúrāsītpūrvácittiriti

Verse: 18 
Sentence: a    
átʰādʰvaryurhótāram pr̥cʰati
Sentence: b    
īmare piśaṅgiléti tam prátyāhājā̀re piśañgileti

Verse: 19 
Sentence: a    
átʰa brahmòdgātā́ram pr̥cʰati
Sentence: b    
kátyasya viṣṭʰāḥ kátyakṣárāṇī́ti tam prátyāha ṣáḍasya viṣtʰ\ā́ḥ śatámakṣárāṇīti

Verse: 20 
Sentence: a    
átʰodgātā́ brahmā́ṇam pr̥cʰati
Sentence: b    
asyá veda bʰúvanasya nā́bʰimiti tam prátyāha védāhámasya bʰúvanasya nā́bʰimiti

Verse: 21 
Sentence: a    
átʰādʰvaryuṃ yájamānaḥ pr̥cʰati
Sentence: b    
pr̥cʰā́mi tvā páramántam pr̥tʰivyā íti tam prátyāheyam védiḥ páro ántaḥ pr̥tʰivyā íti

Verse: 22 
Sentence: a    
sarvāptirvā eṣā́ vācaḥ
Sentence: b    
yádbrahmódyaṃ sárve kā́mā aśvamedʰe sárvayā vācā sárvānkā́mānāpnavāméti

Verse: 23 
Sentence: a    
udité brahmódye
Sentence: b    
prapádyādʰvaryúrhiraṇmáyene pā́treṇa prājāpatyám mahimā́naṃ gráhaṃ gr̥hṇāti tásya purorúggʰiraṇyagarbʰaḥ sámavartatā́gra ityátʰāsya puro'nuvākyā̀ subʰū́ḥ svayambʰū́ḥ pratʰama íti hótā yakṣatprajā́patimíti praiṣaḥ prájāpate na tvádetā́nyanya íti hótā yajati váṣaṭkr̥te juhoti yasté'hantsamvatsaré mahimā́ sambabʰūvéti nā̀nuváṣaṭkaroti sarvahútaṃ juhoti


Paragraph: 3 
Verse: 1 
Sentence: a    
atʰā́to vapā́nāṃ hómaḥ
Sentence: c    
nā́naivá careyurā́ vaiśvadevásya vapā́yai vaiśvadevásya vapā́yāṃ hutā́yāṃ tadanvítarājuhuyuríti ha smāha satyákāmo jābālo víśve vai sárve devāstádenānyatʰādevatám prīṇātī́ti

Verse: 2 
Sentence: a    
aindrāgnásya vadā́yāṃ hutā́yām
Sentence: b    
tadanvítarā juhuyuríti ha smāhatuḥ saumāpau mā́nutantavyāvindrāgnī vai sárve devāstádevaìnānyatʰādevatám prīṇātī́ti

Verse: 3 
Sentence: a    
kāyásya vapā́yāṃ hutā́yām
Sentence: b    
tadanvítarā juhuyuríti ha smāha ìnānyatʰādevatám prīṇātī́ti śaílāliḥ prajā́patirvai káḥ prajā́patimu ánu sárve devāstádevaìnānyatʰādevatám prīṇātīti

Verse: 4 
Sentence: a    
ékaviṃśatiṃ cāturmāsyadevatā́ anuhútya
Sentence: b    
ekviṃśatidʰā́ kr̥tvā prácareyuríti ha smāha bʰāllabeyá etā́vanto vai sárve devāyā́vatyaścāturmāsyadevatāstádevaìnānyatʰādevatám prīṇātī́ti

Verse: 5 
Sentence: a    
nā́naivá careyuḥ
Sentence: b    
ítīndrotaḥ śaunakaḥ kímutá tvareraṃstádevaìnānyatʰādevatam prīṇātī́tyetadáha téṣām váco'nyā tvèvā́ta stʰítiḥ

Verse: 6 
Sentence: a    
átʰa hovāca yā́jñavalkyaḥ
Sentence: b    
sakŕ̥devá prājāpatyā́bʰiḥ pracáreyuḥ sakŕ̥ddevadevátyābʰistádevaìnānyatʰādevatám prīṇātyáñjasā yajñásya saṃstʰāmúpaiti na hvalatīti

Verse: 7 
Sentence: a    
hutā́su vapā́su
Sentence: b    
prapádyādʰvaryū́ rajaténa pā́treṇa prājāpatyám mahimā́namúttaraṃ gráhaṃ gr̥hṇāti tásya purorugyáḥ prāṇató nimiṣató mahitvéti vipáryaste yājyānuvākyè ayātayāmátāyā eṣá evá praiṣo váṣaṭkr̥te juhoti yáste rā́trau samvatsaré mahimā́ sambabʰūvéti nā̀nuváṣaṭkaroti tásyoktam brā́hmaṇam

Verse: 8 
Sentence: a    
nānyéṣām paśūnā́m tedanyā́ avadyanti ávadyantyáśvasya dakṣiṇatò'nyéṣām paśūnā́mavadyántyuttarató'śvasya plakṣaśākʰā́svanyéṣām paśūnā́mavadyánti vetasaśākʰāsváśvasya

Verse: 9 
Sentence: a    
tádu hovāca sā́tyayajñiḥ
Sentence: b    
itarátʰaivá kuryuḥ patʰa eva nā̀podítyamíti pū́rvā tvèva stʰítiruktʰyò yajñasténāntarikṣalokámr̥dʰnoti sárvastomo'tirātrá uttamamáharbʰavati sárvam vai sárvastomo'tirātraḥ sárvamaśvamedʰaḥ sárvasyā́ptai sárvasyā́varuddʰyai

Verse: 10 
Sentence: a    
tásya trivŕ̥dbahiṣpavamānám
Sentence: b    
pañcadaśānyā́jyāni saptadaśo mā́dʰyandinaḥ pávamāna ekaviṃśā́ni pr̥ṣtʰ\ā́ni triṇavástr̥tī́yaḥ pávamānastráyastriṃśamagniṣṭomasāmaìkaviṃśā́nyuktʰā́nyekaviṃśáḥ ṣoḍaśī́ pañcadaśī rā́tristrivŕ̥tsandʰiryáddvitī́yasyā́hnaḥ pr̥ṣtʰ\yásya ṣaḍahásya tácʰastrámatirātró yajñasténāmúṃ lokámr̥dʰnoti

Verse: 11 
Sentence: a    
ékaviṃśatiḥ savanī́yāḥ paśávaḥ
Sentence: b    
sárva āgneyāstéṣāṃ samānaṃkarmétyu haíka āhuścaturviṃśatim tvèvaìtā́ngavyānā́labʰet dvādaśábʰyo devatābʰyo dvā́daśa mā́sāḥ samvatsaraḥ sárvaṃ samvatsaraḥ sárvamaśvamedʰaḥ sárvasyā́ptai sárvasyā́varuddʰyai

Paragraph: 4 
Verse: 1 
Sentence: a    
eténa hendrotó daivāpaḥ śaúnakaḥ
Sentence: b    
janamejayám pārikṣitáṃ yājayā́m cakāra téneṣṭvā sárvām pāpakr̥tyāṃ sárvām brahmahatyāmápajagʰāna sárvāṃ ha vaí pāpakr̥tyāṃ sárvām brahmahatyāmápahanti yò'śvamedʰéna yájate

Verse: 2 
Sentence: a    
tádetadgā́tʰayābʰígītam
Sentence: b    
āsandī́vati dʰānyādáṃ rukmíṇaṃ háritasrajam ábadʰnādáśvaṃ sāraṅgáṃ devébʰyo janamejaya íti

Verse: 3 
Sentence: a    
eté eva pū́rve áhanī
Sentence: b    
jyótiratirātrasténa bʰīmásenameté eva pū́rve áhanī gaúratirātrasténográsenameté eva pū́rve áhanī ā́yuratirātrasténa śrutásenamítyeté pārikṣitī́yāstádetadgā́tʰayābʰígītam pārikṣitā yájamānā aśvamedʰaíḥ paro'varam ájahuḥ kárma pā́pakam púṇyāḥ púṇyena kármaṇéti

Verse: 4 
Sentence: a    
eté eva pū́rve áhanī
Sentence: b    
abʰijídatirātrasténa ha pára āṭṇārá īje kaúsalyo rā́jā tádetadgā́tʰayābʰígītamaṭṇārásya páraḥ putró'śvam médʰyamabandʰayat hairaṇyanābʰaḥ kaúsalyo díśaḥ pūrṇā́ amaṃhatéti

Verse: 5 
Sentence: a    
eté eva pū́rve áhanī
Sentence: b    
viśvajídatirātrasténa ha purukutso daurgahéṇeja aikṣvāko rā́jā tásmādetadŕ̥ṣiṇābʰyánūktamasmā́kamátra pitárastá āsantsapta r̥ṣáyo daurgahé badʰyámāna íti

Verse: 6 
Sentence: a    
eté eva pū́rve áhanī
Sentence: b    
mahāvratámatirātrasténa ha marútta āvikṣitá īja ā́yogavo rā́jā tásya ha táto marútaḥ pariveṣṭā́ro'gníḥ kṣattā víśve devā́ḥ sabʰāsádo babʰūvustádetadgā́tʰayābʰígītam marútaḥ pariveṣṭā́ro marúttasyāvasangr̥hé āvikṣitásyāgníḥ kṣattā víśve devā́ḥ sabʰāsáda íti marúto ha vai tásya pariveṣṭā́ro'gníḥ kṣattā víśve devā́ḥ sabʰāsádo bʰavanti yò'śvamedʰéna yájate

Verse: 7 
Sentence: a    
eté eva pū́rve áhanī
Sentence: b    
aptoryāmò'tirātrasténa haiténa kraívyaīje pā́ñcālo rā́jā krívaya íti ha vaí purā́ pañcālānā́cakṣate tádetadgā́tʰayābʰígītam áśvam médʰyamā́labʰata krívīṇāmátipūruṣaḥ pā́ñcālaḥ párivakrāyāṃ sahasraśatádakṣiṇamíti

Verse: 8 
Sentence: a    
átʰa dvitī́yayā
Sentence: b    
sahásramāsannayútā śatā́ ca páñcaviṃśatiḥ diktó-diktaḥ pañcālā́nām brāhmaṇā yā́ vibʰejira íti

Verse: 9 
Sentence: a    
trivŕ̥dagniṣṭomáḥ
Sentence: b    
pañcadaśá uktʰyáḥ saptadaśáṃ tr̥tī́yamáhaḥ sóktʰakamekaviṃśáḥ ṣoḍaśī́ pañc=daśī rā́tristrivŕ̥tsandʰirítyeṣò'nuṣṭúpsampannasténa haiténa dʰvasā́ dvaitavanáīje mātsyo rā́jā yátraitaddvaítavanaṃ sárastádetadgā́tʰayābʰígītaṃ cáturdaśa dvaitavano rā́jā saṅgrāmajiddʰáyān índrāya vr̥trágʰne'badʰnāttásmāddvaítavanaṃ sára íti

Verse: 10 
Sentence: a    
caturviṃśāḥ pávamānāḥ
Sentence: b    
trivŕ̥dabʰyāvártaṃ catuścatvāriṃśāḥ pávamānā ekaviṃśámabʰyāvártamaṣṭācatvāriṃśāḥ pávamānāstrayastriṃśámabʰyāvártamā̀gniṣṭomasāmā́ddyātriṃśā́nyuktʰā́nyekaviṃśáḥ ṣoḍaśī́ pañcadaśī rā́tristrivŕ̥tsandʰiríti

Verse: 11 
Sentence: a    
etadvíṣṇoḥ krāntam
Sentence: b    
téna haiténa bʰarato daúḥṣantirīje téneṣṭvèmām vyáṣṭim vyā̀naśe yèyám bʰaratā́nāṃ tádetadgā́tʰayābʰígītamaṣṭā́saptatim bʰarato daúṣantiryamunāmánu gáṅgāyām vr̥tragʰnè'badʰnātpáñcapañcāśataṃ háyāniti

Verse: 12 
Sentence: a    
átʰa dvitī́yayā
Sentence: b    
trayastriṃśáṃ śataṃ rājā́śvānbaddʰvā́ya médʰyān saúdyumnirátyaṣṭʰādanyā́namāyā́nmāyávattara iti

Verse: 13 
Sentence: a    
átʰa tr̥tī́yayā
Sentence: b    
śakúntalā nāḍapítyapsarā́ bʰaratám dadʰe páraḥsahasrāníndrāyā́śvānmédʰānya ā́haradvijítya pr̥tʰivīṃ sárvāmiti

Verse: 14 
Sentence: a    
átʰa caturtʰyā́
Sentence: b    
mahádadyá bʰaratásya na pū́rve nā́pare jánāḥ
Sentence: c    
dívam mártya-iva bāhúbʰyāṃ nódāpuḥ páñca mānavā íti

Verse: 15 
Sentence: a    
ekaviṃśástomena
Sentence: b    
r̥ṣabʰó yājñaturá īje śvíknānāṃ rā́jā tádetadgā́tʰayābʰígītaṃ yājñature yájamāne brahmā́ṇa r̥ṣabʰe jánā aśvamedʰe dʰánam labdʰvā víbʰajante sma dákṣiṇā íti

Verse: 16 
Sentence: a    
trayastriṃśástomena
Sentence: b    
śóṇaḥ sātrāsāhá īje pā́ñcālo rā́jā tádetadgā́tʰayābʰigītaṃ sātrāsahe yájamāne'śvamedʰéna taurvaśāḥ údīrate trayastriṃśāḥ ṣáṭ sahásrāṇi varmíṇāmiti

Verse: 17 
Sentence: a    
átʰa dvitīyayā
Sentence: b    
ṣáṭṣaṭ ṣaḍgā́ sahásrāṇi yajñé kokapitustáva údīrate trayastriṃśāḥ ṣáṭ sahásrāṇi varmíṇāmiti

Verse: 18 
Sentence: a    
átʰa tr̥tī́yayā
Sentence: b    
sātrāsahe yájamāne pā́ñcāle rā́jñi susraji ámādyadíndraḥ sómenā́tr̥pyanbrāhmaṇā dʰánairíti

Verse: 19 
Sentence: a    
góvinatena śatā́nīkaḥ
Sentence: b    
sātrājitá īje kā́śyasyā́śvamādā́ya táto haitárdavā́kkāśayo'gnīnnā́dadʰata āttasomapītʰāḥ sma íti vádantaḥ

Verse: 20 
Sentence: a    
tásya vidʰā́ caturviṃśāḥ pávamānāḥ
Sentence: b    
trivŕ̥dabʰyāvártam catuścatvāriṃśāḥ pávamānā ekviṃśānyā́jyāni triṇavā́nyuktʰā́nyekaviṃśā́ni pr̥ṣṭʰā́ni ṣaṭtriṃśāḥ pávamānāstrayastriṃśámabʰyāvártamā̀gniṣṭomasāmā́dekaviṃśā́nyuktʰā́nyekaviṃśáḥ ṣoḍaśī́ pañcadaśī rā́tristrivŕ̥tsandʰiḥ

Verse: 21 
Sentence: a    
tádetadgā́tʰayābʰígītam
Sentence: b    
śatā́nīkaḥ sámantāsu médʰyaṃ sātrājito háyam ā́datta yajñáṃ kāśīnā́m bʰaratáḥ satvátāmiveti

Verse: 22 
Sentence: a    
átʰa dvitī́yayā
Sentence: b    
śvetaṃ sámantāsu vaśaṃ cárantaṃ śatā́nīko dʰrr̥tárāṣṭrasya médʰyam ādā́ya sáhvā dáśamāsyamáśvaṃ śatā́nīko góvinatena heja iti

Verse: 23 
Sentence: a    
átʰa caturtʰyā́
Sentence: b    
mahádadyá bʰaratā́nāṃ na pū́rve nā́pare janāḥ dívam mártya-iva pakṣā́bʰyāṃ nódāpuḥ saptámā navā iti

Verse: 24 
Sentence: a    
atʰā́to dákṣiṇānām
Sentence: b    
mádʰyam práti rāṣṭrásya yádanyadbʰū́meśca púruṣebʰyaśca brāhmaṇásya ca vittātprā́cī diggʰóturdákṣiṇā brahmáṇaḥ pratī́cyadʰvaryorúdīcyudgātustádeva hótr̥kā anvā́bʰaktāḥ

Verse: 25 
Sentence: a    
udayanī́yāyāṃ sámstʰitāyām
Sentence: b    
ékaviṃśatim vaśā́ anūbándʰyā ā́labʰate maitrāvaruṇī́rvaiśvadevī́rbārhaspatyā́ etā́sāṃ devátānāmā́ptyai tadyádbārhaspatyāntyā bʰávanti bráhma vai bŕ̥haspátistádu bráhmaṇyevā̀ntataḥ prátitiṣṭʰati

Verse: 26 
Sentence: a    
átʰa yadékaviṃśatirbʰavanti
Sentence: b    
ekaviṃśo vā́ eṣa eṣa tápati dvā́daśa mā́sāḥ páñcartávastráya imé lokā́ asā́vādityá
Sentence: c    
ekaviṃśa etā́mabʰisampádam

Verse: 27 
Sentence: a    
udavasā́nīyāyāṃ sáṃstʰitāyām
Sentence: b    
cátasraśca jāyā́ḥ kumārī́m pañcamī́ṃ catvā́ri ca śatā́nyanucarī́ṇāṃ yatʰāsamuditam dákṣiṇām dadati

Verse: 28 
Sentence: a    
atʰóttaraṃ samvatsarámr̥tupaśúbʰiryajate
Sentence: b    
ṣaḍbʰírāgneyaírvasanté ṣaḍbʰíraindraírgrīṣme ṣaḍbʰíḥ pārjanyaírvā mārutaírvā varṣā́su ṣaḍbʰírmaitrāvaruṇaíḥ śarádi ṣaḍbʰíraindrāvaiṣṇavaírhemanté ṣaḍbʰíraindrābārhaspatyaiḥ śíśire ṣáḍr̥távaḥ samvatsaráḥ r̥túṣveva samvatsare prátitiṣṭʰati ṣáṭtriṃśadeté paśávo bʰavanti ṣaṭtriṃśadakṣarā br̥hatī́ br̥hatyāmádʰi svargó lokaḥ prátiṣṭʰitastádvantató br̥hatyaìva cʰándasā svargé loke prátitiṣṭʰati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.