TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 88
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
átʰa
prātargótamasya
Sentence: b
caturuttara
stómo
bʰavati
tásya
catasŕ̥ṣu
bahiṣpavamānámaṣṭā́svaṣṭāsvā́jyāni
dvādaśásu
mā́dʰyandinaḥ
pávamānaḥ
ṣoḍaśásu
pr̥ṣṭʰā́ni
viṃśatyāmā́rbʰavaḥ
pávamānaścáturviṃśatyāmagniṣṭomasāmá
Verse: 2
Sentence: a
tásya
haíke
Sentence: b
agniṣṭomasāma
cátuḥsāma
kurvanti
nā̀gniṣṭomo
nòktʰyá
íti
vádantastadyádi
tátʰā
kuryúḥ
sārdʰaṃ
stotríyaṃ
śastvā́
sārdʰamánurūpaṃ
śaṃsedratʰantarám
pr̥ṣṭʰaṃ
rā́tʰantaraṃ
śastrámagniṣṭomó
yajñasténemáṃ
lokámr̥dʰnoti
Verse: 3
Sentence: a
ékaviṃśatiḥ
savanī́yāḥ
paśávaḥ
Sentence: b
sárva
āgneyāstéṣāṃ
samānaṃ
karmétyu
haíka
āhurdve
tvèvaìté
ekādaśínyāvā́labʰeta
yá
evaìkādaśinéṣu
kā́mastásya
kā́masyā́ptyai
Verse: 4
Sentence: a
sáṃstʰite'gniṣṭomé
Sentence: b
párihr̥tāsu
vásatīvarīṣvadʰvaryúrannahomā́njuhoti
téṣāmuktam
brā́hmaṇaṃ
prāṇā́ya
svā́hāpānā́ya
svāhéti
dvādaśábʰiranuvākairdvā́daśa
mā́sāḥ
saṃvatsaraḥ
sárvaṃ
saṃvatsaraḥ
sárvamaśvamedʰaḥ
sárvasyāptyai
sárvasyā́varuddʰyai
Verse: 5
Sentence: a
ekaviṃśám
madʰyamamáharbʰavati
Sentence: b
asau
vā́
ādityá
ekaviṃśaḥ
sò'śvamedʰaḥ
svénaivaìnaṃ
stómena
svā́yāṃ
devátāyām
prátiṣṭʰāpayati
tásmādekaviṃśám
Verse: 6
Sentence: a
yádvevaíkaviṃśám
Sentence: b
ekaviṃśo
vai
púruṣo
dáśa
hástyā
aṅgúlayo
dáśa
pā́dyā
ātmaìkaviṃśastádanénaikaviṃśénātmánaitásminnekaviṃśé
pratiṣṭʰā́yām
prátitiṣṭʰati
tásmādekaviṃśám
Verse: 7
Sentence: a
yádvevaìkaviṃśám
Sentence: b
ekaviṃśo
vai
stómānām
pratiṣṭʰā́
bahu
kʰálu
vā́
etádetasminnáhanyuccāvacámiva
kárma
kriyate
tadyádetádetasminnáhanyuccāvacám
bahu
kárma
kriyáte
tádetásminnekaviṃśé
pratiṣṭʰā́yām
prátiṣṭʰitaṃ
kriyātā
íti
tásmādvevaìtádekaviṃśamáhaḥ
Verse: 8
Sentence: a
tásya
prātaḥsavanám
Sentence: b
agniṃ
tám
manye
yo
vásuríti
hótā
pā́ṅktamā́jyaṃ
śastvaíkāhikamupasáṃśaṃsati
bā́rhataṃ
ca
práugam
mādʰucʰandasáṃ
ca
tricaśá
ubʰe
sáṃśaṃsati
yáśca
bā́rhate
práuge
kā́mo
yá
u
ca
mādʰucʰandase
táyorubʰáyoḥ
kā́mayorā́ptyai
kl̥ptám
prātaḥsavanám
Verse: 9
Sentence: a
atʰā́to
mā́dʰyandinaṃ
sávanaṃ
Sentence: b
áticʰandāḥ
pratipánmarutvatī́yasya
tríkadrukeṣu
mahiṣo
yávāśiramítyatiṣṭʰā
vā́
eṣā
cʰándasāṃ
yádaticʰandā
atiṣṭʰā́
aśvamedʰó
yajñā́nāmaśvamedʰásyaivā́ptyai
saìṣaìva
tríḥ
śastā́
tricaḥ
sámpadyate
téno
taṃ
kā́mamāpnoti
yástricá
idáṃ
vaso
sutamándʰa
ítyanucará
eṣá
eva
nítya
ekāhātāná
ittʰā
hi
sóma
inmáde'vitā́si
sunvató
vr̥ktábarhiṣa
íti
paṅktī́śca
ṣáṭpadāśca
śastvaíkāhike
nívidaṃ
dadʰātī́ti
marutvatī́yam
Verse: 10
Sentence: a
atʰā́to
níṣkevalyam
Sentence: b
mahā́nāmnyaḥ
pr̥ṣṭʰám
bʰavanti
sā́nurūpāḥ
sápragātʰāḥ
śaṃsati
sarve
vai
kā́mā
mahā́nāmnīṣu
sárve
kā́mā
aśvamedʰe
sárveṣāṃ
kā́mānāmā́ptyāíndro
mádāya
vāvr̥dʰe
prèdam
bráhma
vr̥tratū́ryeṣvāvitʰé
ti
paṅktī́śca
ṣa+\padāśca
śastvaíkāhike
nivídaṃ
dadʰāti
kl̥ptam
mā́dʰyandinaṃ
sávanam
Verse: 11
Sentence: a
atʰā́tastr̥tīyasavanam
Sentence: b
áticʰandā
evá
pratipádvaiśvadevásyābʰityáṃ
deváṃ
savitā́ramoṇyòríti
tásyā
etádeva
brā́hmaṇaṃ
yatpū́rvasyā
abʰítvā
deva
savitarítyanucarò'bʰivā́nbʰíbʰūtyai
rūpamúdu
ṣyá
deváḥ
savitā
dámūnā
íti
sāvitráṃ
śastvaíkāhike
nivídaṃ
dadʰāti
mahī
dyā́vāpr̥tʰivī́iha
jyéṣtʰe
íti
caturr̥cáṃ
dyāvāpr̥tʰivī́yaṃ
śastvaíkāhike
nivídaṃ
dadʰātyr̥bʰúrvibʰvā̀
vā́ja
índro
no
acʰetyā́rbʰavaṃ
śastvaíkāhike
nivídaṃ
dadʰāti
ko
nú
vām
mitrāvaruṇāvr̥tāyanníti
vaiśvadeváṃ
śastvaíkāhike
nivídaṃ
dadʰātī́ti
vaiśvadevam
Verse: 12
Sentence: a
atʰā́ta
āgnimārutám
Sentence: b
mūrdʰā́naṃ
divó
aratím
pr̥tʰivyā
íti
vaiśvānarī́yaṃ
śastvaíkāhike
nivídaṃ
dadʰātyā́
rudrāsa
índravantaḥ
sajóṣasa
íti
mārutáṃ
śastvaíkāhike
nivídaṃ
dadʰātīmámūṣú
vo
átitʰimuṣarbúdʰamíti
navarcáṃ
jātavedasī́yaṃ
śastvaíkāhike
nivídaṃ
dadʰāti
tadyadaíkāhikāni
nividdʰā́nāni
bʰávanti
pratiṣṭʰā
vai
jyótiṣtomaḥ
pratiṣṭʰā́yā
ápracyutyai
Verse: 13
Sentence: a
tásyaité
paśávo
bʰavanti
Sentence: b
áśvastūparó
gomr̥ga
íti
pañcadaśa
páryaṅgyāstéṣāmuktam
brā́hmaṇamátʰaitá
āraṇyā́
vasantā́ya
kapíñjalānā́labʰate
grīṣmā́ya
kalaviṅkā́nvarṣā́bʰyastittírīníti
téṣāmvevòktam
Verse: 14
Sentence: a
átʰaitānékaviṃśataye
Sentence: b
cāturmāsyadevatā́bʰya
ékviṃśatimekaviṃśatim
paśūnā́labʰata
etā́vanto
vai
sárve
devā
yā́vatyaścāturmāsyadevatāḥ
sárve
kā́mā
aśvamedʰe
sárvāndevā́nprītvā
sárvānkā́mānāpnavānī́ti
na
tátʰā
kuryāt
Verse: 15
Sentence: a
saptádaśaivá
paśū́nmadʰyame
yū́pa
ā́labʰet
Sentence: b
prajā́patiḥ
saptadaśaḥ
sárvaṃ
saptadaśaḥ
sárvamaśvamedʰaḥ
sárvasyā́ptai
sárvasyā́varudʰyai
ṣóḍaśa
ṣoḍaśétareṣu
ṣóḍaśkalam
vā́
idaṃ
sárvaṃ
sárvamaśvamedʰaḥ
sárvasyāptai
sárvasyā́varudʰyai
tráyodaśa
trayodaśāraṇyā́nākāśeṣvā́labʰate
tráyodaśa
mā́sāḥ
samvatsaraḥ
sárvaṃ
samvatsaraḥ
sárvamaśvamedʰaḥ
sárvasyā́ptai
sárvasyā́varudʰyai
Verse: 16
Sentence: a
átʰa
purā́
bahiṣpavamānāt
Sentence: b
áśvaṃ
niktvòdā́nayanti
téna
pāvamānāya
sarpanti
tásyoktam
brā́hmaṇaṃ
stuté
bahiṣpavamāné'śvamāstāvamā́kramayanti
sa
yadyáva
vā
jígʰredví
vā
vártet
sámr̥ddʰo
me
yajña
íti
ha
vidyāttámupākŕ̥tyādʰvaryúrāha
hótarabʰíṣṭuhī́ti
támekādaśábʰirhótābʰíṣṭauti
Verse: 17
Sentence: a
yadákrandaḥ
pratʰamaṃ
jā́yamāna
íti
Sentence: b
tríḥ
pratʰamáyā
tríruttamáyā
tāḥ
páñcadaśa
sámpadyante
pañcadaśo
vai
vájro
vīryám
vájro
vájreṇaivaìtádvīryèṇa
yájamānaḥ
purástātpāpmā́՚m
vájro
vájreṇaivaìtádvīryèṇa
yájamānaḥ
purástātpāpmā́namápahate
tadvai
yájamānāyaiva
vájraḥ
prádīyate
yò'sya
stŕ̥tyastaṃ
stártava
úpa
prā́gācʰásanam
vājyarvópa
prā́gātparamaṃyátsadʰástʰamíti
Verse: 18
Sentence: a
eté
uddʰŕ̥tya
Sentence: b
mā́
no
mitro
váruṇo
aryamā̀yurítyetátsūktamádʰrigāvā́vapati
cátustriṃśadvājíno
devábandʰorítyu
haíka
etām
váṅkrīṇām
purástāddadʰati
nedánāyatane
praṇavaṃ
dádʰāmetyátʰo
nédekavacanéna
bahuvacanám
vyavā́yāméti
na
tátʰā
kuryātsārdʰámeṣá
sūktamā́vapedúpa
prā́gācʰásanam
vājyarvópa
prā́gātparamaṃyátsadʰástʰamíti
Paragraph: 2
Verse: 1
Sentence: a
etéuktvā
Sentence: b
yadádʰrigoḥ
páriśiṣṭam
bʰávati
tádāha
vā́so'dʰivāsaṃ
híraṇyamityáśvāyópastr̥ṇanti
tásminnenamádʰi
sáñjñapayanti
sáñjñapteṣu
paśúṣu
pátnyaḥ
pānnéjanairudā́yanti
cátasraśca
jāyā́ḥ
kumārī́
pañcamī́
catvā́ri
ca
śatā́nyanucarī́ṇām
Verse: 2
Sentence: a
níṣtʰ\iteṣu
pānnéjaneṣu
Sentence: b
máhiṣīmáśvāyopanípādayantyátʰaināvadʰivāséna
samprórṇuvanti
svargéloke
prórṇuvatʰāmítyeṣa
vai
svargó
loko
yátra
paśúṃ
sañjñapáyanti
nirāyatyā́śvasya
śiśnam
máhiṣyúpastʰe
nídʰatte
vŕ̥ṣā
vājī́
retodʰā
réto
dadʰātvíti
mitʰunásyaivá
sarvatvā́ya
Verse: 3
Sentence: a
táyoḥ
śáyānayoḥ
áśvaṃ
yájamāno'bʰímetʰatyútsaktʰyā
áva
gudáṃ
dʰehī́ti
taṃ
na
káścaná
pratyabʰímetʰati
nedyájamānam
pratipratiḥ
káścidásaditi
Verse: 4
Sentence: a
átʰādʰvaryúḥ
kumārī́mabʰímetʰati
Sentence: b
kúmāri
háye-haye
kúmāri
yakā̀sakaú
śakuntikéti
táṃ
kumārī́
pratyabʰímetʰatyádʰvaryo
háye-hayé'dʰvaryo
yakò'sakaú
śakuntaka
iti
Verse: 5
Sentence: a
átʰa
brahmā
máhiṣīmabʰímetʰati
Sentence: b
máhiṣi
háye-haye
máhiṣi
mātā́
ca
te
pitā́
ca
té'gram
vr̥kṣásya
rohata
íti
tásyai
śatáṃ
rājaputryò'nucaryò
bʰavanti
tā́
brahmā́ṇam
pratyabʰímetʰanti
bráhmanháye-haye
bráhmanmātā́
ca
te
pitā́
ca
té'gre
vr̥kṣásya
krīḍata
iti
Verse: 6
Sentence: a
átʰodgātā
vā́vātāmabʰímetʰati
Sentence: b
vā́vāte
háye-haye
vā́vāta
ūrdʰvā́menāmúcʰrāpayéti
t
!syai
śatáṃ
rājanyā̀
anucaryò
bʰavanti
tā́
udgātārám
pratyabʰímetʰantyúdgātarháye-haya
údgātarūdʰvármenamúcʰrayatāditi
Verse: 7
Sentence: a
átʰa
hótā
párivr̥ktāmabʰímetʰati
Sentence: b
párivr̥kte
háye-haye
párivr̥kte
yádasyā
aṃhubʰédyā
íti
tásyai
śatáṃ
sūtagrāmaṇyā̀ṃ
duhitáro'nucaryò
bʰavanti
tā
hótāram
pratyabʰímetʰanti
hótarháye-haye
hótaryáddevā́so
lalā́magumiti
Verse: 8
Sentence: a
átʰa
kṣattā́
pālāgalī́mabʰímetʰati
Sentence: b
pā́lāgali
háye-haye
pā́lāgali
yáddʰariṇo
yávamátti
ná
puṣṭám
paśu
mányata
íti
tásyai
śatáṃ
kṣātrasaṅgrahītr̥̄ṇā́ṃ
duhitáro'nucaryò
bʰavanti
tā́ḥ
kṣattā́ram
pratyabʰímetʰanti
kṣáttarháye-haye
kṣáttaryáddʰariṇo
yávamátti
na
puṣṭám
bahu
mányata
íti
Verse: 9
Sentence: a
sarvāptirvā́eṣā́
vācaḥ
Sentence: b
yádabʰimétʰikāḥ
sárve
kā́mā
aśvamedʰe
sárvayā
vācā
sárvānkā́mānāpnavāmetyúttʰāpayanti
máhiṣīṃ
tátastā́
yatʰetám
pratip
!rāyantyatʰétare
surabʰimátīmŕ̥camantató'nvāhurdadʰikrā́vṇoakāriṣamiti
Verse: 10
Sentence: a
ápa
vā́
etébʰya
ā́yurdevátāḥ
krāmanti
Sentence: b
yé
yajñépūtām
vā́
cam
vádanti
vā́camevaìtátpunate
devayajyā́yai
devátānāmánapakramāya
yā́
ca
gomr̥gé
vapā
bʰávati
yā́
cājétūpare
te
áśve
pratyavadʰāyā́haranti
nā́śvasya
vapā̀stī́ti
vádanto
na
tátʰā
kuryādáśvasyaiva
pratyákṣam
méda
ā́haretprajñātā
ítarāḥ
Verse: 11
Sentence: a
śr̥tā́su
vapā́su
svā́hākr̥tibʰiścaritvā́
pratyáñcaḥ
pratiparétya
sádasi
brahmódyam
vadanti
pū́rvayā
dvārā́
prapádya
yatʰādʰiṣṇyam
vyúpaviśanti
Verse: 12
Sentence: a
sa
hotādʰvaryúm
pr̥cʰati
Sentence: b
káḥ
svidekākī́
caratī́ti
tam
prátyāha
sū́rya
ekākī́
caratīti
Verse: 13
Sentence: a
átʰādʰvaryurhótāram
pr̥cʰati
Sentence: b
kíṃ
svitsū́ryasamaṃ
jyótiríti
tam
prátyāha
bráhma
sū́ryasamaṃ
jyótiriti
Verse: 14
Sentence: a
átʰa
brahmòdgātā́ram
pr̥cʰati
Sentence: b
pr̥cʰā́mi
tvā
citáye
devasakʰéti
tam
prátyāhā́pi
téṣu
triṣú
padéṣvasmīti
Verse: 15
Sentence: a
átʰodgātā́
brahmā́ṇam
pr̥cʰati
Sentence: b
kéṣvantaḥ
púruṣa
ā́viveśéti
tam
prátyāha
pañcásvantaḥ
púruṣa
ā́viveśéti
Verse: 16
Sentence: a
etásyāmuktā́yāmuttʰā́ya
Sentence: b
s
!dasó'dʰi
prā́ñco
yájamānamabʰyā́yantyágreṇa
havirdʰā́ne
ā́sīnamétya
yatʰāyatanám
paryúpaviśanti
Verse: 17
Sentence: a
sa
hótādʰvaryúm
pr̥cʰati
Sentence: b
kā́
svidāsītpūrvácittiríti
tam
prátyāha
dyaúrāsītpūrvácittiriti
Verse: 18
Sentence: a
átʰādʰvaryurhótāram
pr̥cʰati
Sentence: b
ká
īmare
piśaṅgiléti
tam
prátyāhājā̀re
piśañgileti
Verse: 19
Sentence: a
átʰa
brahmòdgātā́ram
pr̥cʰati
Sentence: b
kátyasya
viṣṭʰāḥ
kátyakṣárāṇī́ti
tam
prátyāha
ṣáḍasya
viṣtʰ\ā́ḥ
śatámakṣárāṇīti
Verse: 20
Sentence: a
átʰodgātā́
brahmā́ṇam
pr̥cʰati
Sentence: b
kó
asyá
veda
bʰúvanasya
nā́bʰimiti
tam
prátyāha
védāhámasya
bʰúvanasya
nā́bʰimiti
Verse: 21
Sentence: a
átʰādʰvaryuṃ
yájamānaḥ
pr̥cʰati
Sentence: b
pr̥cʰā́mi
tvā
páramántam
pr̥tʰivyā
íti
tam
prátyāheyam
védiḥ
páro
ántaḥ
pr̥tʰivyā
íti
Verse: 22
Sentence: a
sarvāptirvā
eṣā́
vācaḥ
Sentence: b
yádbrahmódyaṃ
sárve
kā́mā
aśvamedʰe
sárvayā
vācā
sárvānkā́mānāpnavāméti
Verse: 23
Sentence: a
udité
brahmódye
Sentence: b
prapádyādʰvaryúrhiraṇmáyene
pā́treṇa
prājāpatyám
mahimā́naṃ
gráhaṃ
gr̥hṇāti
tásya
purorúggʰiraṇyagarbʰaḥ
sámavartatā́gra
ityátʰāsya
puro'nuvākyā̀
subʰū́ḥ
svayambʰū́ḥ
pratʰama
íti
hótā
yakṣatprajā́patimíti
praiṣaḥ
prájāpate
na
tvádetā́nyanya
íti
hótā
yajati
váṣaṭkr̥te
juhoti
yasté'hantsamvatsaré
mahimā́
sambabʰūvéti
nā̀nuváṣaṭkaroti
sarvahútaṃ
hí
juhoti
Paragraph: 3
Verse: 1
Sentence: a
atʰā́to
vapā́nāṃ
hómaḥ
Sentence: c
nā́naivá
careyurā́
vaiśvadevásya
vapā́yai
vaiśvadevásya
vapā́yāṃ
hutā́yāṃ
tadanvítarājuhuyuríti
ha
smāha
satyákāmo
jābālo
víśve
vai
sárve
devāstádenānyatʰādevatám
prīṇātī́ti
Verse: 2
Sentence: a
aindrāgnásya
vadā́yāṃ
hutā́yām
Sentence: b
tadanvítarā
juhuyuríti
ha
smāhatuḥ
saumāpau
mā́nutantavyāvindrāgnī
vai
sárve
devāstádevaìnānyatʰādevatám
prīṇātī́ti
Verse: 3
Sentence: a
kāyásya
vapā́yāṃ
hutā́yām
Sentence: b
tadanvítarā
juhuyuríti
ha
smāha
ìnānyatʰādevatám
prīṇātī́ti
śaílāliḥ
prajā́patirvai
káḥ
prajā́patimu
vā
ánu
sárve
devāstádevaìnānyatʰādevatám
prīṇātīti
Verse: 4
Sentence: a
ékaviṃśatiṃ
cāturmāsyadevatā́
anuhútya
Sentence: b
ekviṃśatidʰā́
kr̥tvā
prácareyuríti
ha
smāha
bʰāllabeyá
etā́vanto
vai
sárve
devāyā́vatyaścāturmāsyadevatāstádevaìnānyatʰādevatám
prīṇātī́ti
Verse: 5
Sentence: a
nā́naivá
careyuḥ
Sentence: b
ítīndrotaḥ
śaunakaḥ
kímutá
tvareraṃstádevaìnānyatʰādevatam
prīṇātī́tyetadáha
téṣām
váco'nyā
tvèvā́ta
stʰítiḥ
Verse: 6
Sentence: a
átʰa
hovāca
yā́jñavalkyaḥ
Sentence: b
sakŕ̥devá
prājāpatyā́bʰiḥ
pracáreyuḥ
sakŕ̥ddevadevátyābʰistádevaìnānyatʰādevatám
prīṇātyáñjasā
yajñásya
saṃstʰāmúpaiti
na
hvalatīti
Verse: 7
Sentence: a
hutā́su
vapā́su
Sentence: b
prapádyādʰvaryū́
rajaténa
pā́treṇa
prājāpatyám
mahimā́namúttaraṃ
gráhaṃ
gr̥hṇāti
tásya
purorugyáḥ
prāṇató
nimiṣató
mahitvéti
vipáryaste
yājyānuvākyè
ayātayāmátāyā
eṣá
evá
praiṣo
váṣaṭkr̥te
juhoti
yáste
rā́trau
samvatsaré
mahimā́
sambabʰūvéti
nā̀nuváṣaṭkaroti
tásyoktam
brā́hmaṇam
Verse: 8
Sentence: a
nānyéṣām
paśūnā́m
tedanyā́
avadyanti
ávadyantyáśvasya
dakṣiṇatò'nyéṣām
paśūnā́mavadyántyuttarató'śvasya
plakṣaśākʰā́svanyéṣām
paśūnā́mavadyánti
vetasaśākʰāsváśvasya
Verse: 9
Sentence: a
tádu
hovāca
sā́tyayajñiḥ
Sentence: b
itarátʰaivá
kuryuḥ
patʰa
eva
nā̀podítyamíti
pū́rvā
tvèva
stʰítiruktʰyò
yajñasténāntarikṣalokámr̥dʰnoti
sárvastomo'tirātrá
uttamamáharbʰavati
sárvam
vai
sárvastomo'tirātraḥ
sárvamaśvamedʰaḥ
sárvasyā́ptai
sárvasyā́varuddʰyai
Verse: 10
Sentence: a
tásya
trivŕ̥dbahiṣpavamānám
Sentence: b
pañcadaśānyā́jyāni
saptadaśo
mā́dʰyandinaḥ
pávamāna
ekaviṃśā́ni
pr̥ṣtʰ\ā́ni
triṇavástr̥tī́yaḥ
pávamānastráyastriṃśamagniṣṭomasāmaìkaviṃśā́nyuktʰā́nyekaviṃśáḥ
ṣoḍaśī́
pañcadaśī
rā́tristrivŕ̥tsandʰiryáddvitī́yasyā́hnaḥ
pr̥ṣtʰ\yásya
ṣaḍahásya
tácʰastrámatirātró
yajñasténāmúṃ
lokámr̥dʰnoti
Verse: 11
Sentence: a
ékaviṃśatiḥ
savanī́yāḥ
paśávaḥ
Sentence: b
sárva
āgneyāstéṣāṃ
samānaṃkarmétyu
haíka
āhuścaturviṃśatim
tvèvaìtā́ngavyānā́labʰet
dvādaśábʰyo
devatābʰyo
dvā́daśa
mā́sāḥ
samvatsaraḥ
sárvaṃ
samvatsaraḥ
sárvamaśvamedʰaḥ
sárvasyā́ptai
sárvasyā́varuddʰyai
Paragraph: 4
Verse: 1
Sentence: a
eténa
hendrotó
daivāpaḥ
śaúnakaḥ
Sentence: b
janamejayám
pārikṣitáṃ
yājayā́m
cakāra
téneṣṭvā
sárvām
pāpakr̥tyāṃ
sárvām
brahmahatyāmápajagʰāna
sárvāṃ
ha
vaí
pāpakr̥tyāṃ
sárvām
brahmahatyāmápahanti
yò'śvamedʰéna
yájate
Verse: 2
Sentence: a
tádetadgā́tʰayābʰígītam
Sentence: b
āsandī́vati
dʰānyādáṃ
rukmíṇaṃ
háritasrajam
ábadʰnādáśvaṃ
sāraṅgáṃ
devébʰyo
janamejaya
íti
Verse: 3
Sentence: a
eté
eva
pū́rve
áhanī
Sentence: b
jyótiratirātrasténa
bʰīmásenameté
eva
pū́rve
áhanī
gaúratirātrasténográsenameté
eva
pū́rve
áhanī
ā́yuratirātrasténa
śrutásenamítyeté
pārikṣitī́yāstádetadgā́tʰayābʰígītam
pārikṣitā
yájamānā
aśvamedʰaíḥ
paro'varam
ájahuḥ
kárma
pā́pakam
púṇyāḥ
púṇyena
kármaṇéti
Verse: 4
Sentence: a
eté
eva
pū́rve
áhanī
Sentence: b
abʰijídatirātrasténa
ha
pára
āṭṇārá
īje
kaúsalyo
rā́jā
tádetadgā́tʰayābʰígītamaṭṇārásya
páraḥ
putró'śvam
médʰyamabandʰayat
hairaṇyanābʰaḥ
kaúsalyo
díśaḥ
pūrṇā́
amaṃhatéti
Verse: 5
Sentence: a
eté
eva
pū́rve
áhanī
Sentence: b
viśvajídatirātrasténa
ha
purukutso
daurgahéṇeja
aikṣvāko
rā́jā
tásmādetadŕ̥ṣiṇābʰyánūktamasmā́kamátra
pitárastá
āsantsapta
r̥ṣáyo
daurgahé
badʰyámāna
íti
Verse: 6
Sentence: a
eté
eva
pū́rve
áhanī
Sentence: b
mahāvratámatirātrasténa
ha
marútta
āvikṣitá
īja
ā́yogavo
rā́jā
tásya
ha
táto
marútaḥ
pariveṣṭā́ro'gníḥ
kṣattā
víśve
devā́ḥ
sabʰāsádo
babʰūvustádetadgā́tʰayābʰígītam
marútaḥ
pariveṣṭā́ro
marúttasyāvasangr̥hé
āvikṣitásyāgníḥ
kṣattā
víśve
devā́ḥ
sabʰāsáda
íti
marúto
ha
vai
tásya
pariveṣṭā́ro'gníḥ
kṣattā
víśve
devā́ḥ
sabʰāsádo
bʰavanti
yò'śvamedʰéna
yájate
Verse: 7
Sentence: a
eté
eva
pū́rve
áhanī
Sentence: b
aptoryāmò'tirātrasténa
haiténa
kraívyaīje
pā́ñcālo
rā́jā
krívaya
íti
ha
vaí
purā́
pañcālānā́cakṣate
tádetadgā́tʰayābʰígītam
áśvam
médʰyamā́labʰata
krívīṇāmátipūruṣaḥ
pā́ñcālaḥ
párivakrāyāṃ
sahasraśatádakṣiṇamíti
Verse: 8
Sentence: a
átʰa
dvitī́yayā
Sentence: b
sahásramāsannayútā
śatā́
ca
páñcaviṃśatiḥ
diktó-diktaḥ
pañcālā́nām
brāhmaṇā
yā́
vibʰejira
íti
Verse: 9
Sentence: a
trivŕ̥dagniṣṭomáḥ
Sentence: b
pañcadaśá
uktʰyáḥ
saptadaśáṃ
tr̥tī́yamáhaḥ
sóktʰakamekaviṃśáḥ
ṣoḍaśī́
pañc=daśī
rā́tristrivŕ̥tsandʰirítyeṣò'nuṣṭúpsampannasténa
haiténa
dʰvasā́
dvaitavanáīje
mātsyo
rā́jā
yátraitaddvaítavanaṃ
sárastádetadgā́tʰayābʰígītaṃ
cáturdaśa
dvaitavano
rā́jā
saṅgrāmajiddʰáyān
índrāya
vr̥trágʰne'badʰnāttásmāddvaítavanaṃ
sára
íti
Verse: 10
Sentence: a
caturviṃśāḥ
pávamānāḥ
Sentence: b
trivŕ̥dabʰyāvártaṃ
catuścatvāriṃśāḥ
pávamānā
ekaviṃśámabʰyāvártamaṣṭācatvāriṃśāḥ
pávamānāstrayastriṃśámabʰyāvártamā̀gniṣṭomasāmā́ddyātriṃśā́nyuktʰā́nyekaviṃśáḥ
ṣoḍaśī́
pañcadaśī
rā́tristrivŕ̥tsandʰiríti
Verse: 11
Sentence: a
etadvíṣṇoḥ
krāntam
Sentence: b
téna
haiténa
bʰarato
daúḥṣantirīje
téneṣṭvèmām
vyáṣṭim
vyā̀naśe
yèyám
bʰaratā́nāṃ
tádetadgā́tʰayābʰígītamaṣṭā́saptatim
bʰarato
daúṣantiryamunāmánu
gáṅgāyām
vr̥tragʰnè'badʰnātpáñcapañcāśataṃ
háyāniti
Verse: 12
Sentence: a
átʰa
dvitī́yayā
Sentence: b
trayastriṃśáṃ
śataṃ
rājā́śvānbaddʰvā́ya
médʰyān
saúdyumnirátyaṣṭʰādanyā́namāyā́nmāyávattara
iti
Verse: 13
Sentence: a
átʰa
tr̥tī́yayā
Sentence: b
śakúntalā
nāḍapítyapsarā́
bʰaratám
dadʰe
páraḥsahasrāníndrāyā́śvānmédʰānya
ā́haradvijítya
pr̥tʰivīṃ
sárvāmiti
Verse: 14
Sentence: a
átʰa
caturtʰyā́
Sentence: b
mahádadyá
bʰaratásya
na
pū́rve
nā́pare
jánāḥ
Sentence: c
dívam
mártya-iva
bāhúbʰyāṃ
nódāpuḥ
páñca
mānavā
íti
Verse: 15
Sentence: a
ekaviṃśástomena
Sentence: b
r̥ṣabʰó
yājñaturá
īje
śvíknānāṃ
rā́jā
tádetadgā́tʰayābʰígītaṃ
yājñature
yájamāne
brahmā́ṇa
r̥ṣabʰe
jánā
aśvamedʰe
dʰánam
labdʰvā
víbʰajante
sma
dákṣiṇā
íti
Verse: 16
Sentence: a
trayastriṃśástomena
Sentence: b
śóṇaḥ
sātrāsāhá
īje
pā́ñcālo
rā́jā
tádetadgā́tʰayābʰigītaṃ
sātrāsahe
yájamāne'śvamedʰéna
taurvaśāḥ
údīrate
trayastriṃśāḥ
ṣáṭ
sahásrāṇi
varmíṇāmiti
Verse: 17
Sentence: a
átʰa
dvitīyayā
Sentence: b
ṣáṭṣaṭ
ṣaḍgā́
sahásrāṇi
yajñé
kokapitustáva
údīrate
trayastriṃśāḥ
ṣáṭ
sahásrāṇi
varmíṇāmiti
Verse: 18
Sentence: a
átʰa
tr̥tī́yayā
Sentence: b
sātrāsahe
yájamāne
pā́ñcāle
rā́jñi
susraji
ámādyadíndraḥ
sómenā́tr̥pyanbrāhmaṇā
dʰánairíti
Verse: 19
Sentence: a
góvinatena
śatā́nīkaḥ
Sentence: b
sātrājitá
īje
kā́śyasyā́śvamādā́ya
táto
haitárdavā́kkāśayo'gnīnnā́dadʰata
āttasomapītʰāḥ
sma
íti
vádantaḥ
Verse: 20
Sentence: a
tásya
vidʰā́
caturviṃśāḥ
pávamānāḥ
Sentence: b
trivŕ̥dabʰyāvártam
catuścatvāriṃśāḥ
pávamānā
ekviṃśānyā́jyāni
triṇavā́nyuktʰā́nyekaviṃśā́ni
pr̥ṣṭʰā́ni
ṣaṭtriṃśāḥ
pávamānāstrayastriṃśámabʰyāvártamā̀gniṣṭomasāmā́dekaviṃśā́nyuktʰā́nyekaviṃśáḥ
ṣoḍaśī́
pañcadaśī
rā́tristrivŕ̥tsandʰiḥ
Verse: 21
Sentence: a
tádetadgā́tʰayābʰígītam
Sentence: b
śatā́nīkaḥ
sámantāsu
médʰyaṃ
sātrājito
háyam
ā́datta
yajñáṃ
kāśīnā́m
bʰaratáḥ
satvátāmiveti
Verse: 22
Sentence: a
átʰa
dvitī́yayā
Sentence: b
śvetaṃ
sámantāsu
vaśaṃ
cárantaṃ
śatā́nīko
dʰrr̥tárāṣṭrasya
médʰyam
ādā́ya
sáhvā
dáśamāsyamáśvaṃ
śatā́nīko
góvinatena
heja
iti
Verse: 23
Sentence: a
átʰa
caturtʰyā́
Sentence: b
mahádadyá
bʰaratā́nāṃ
na
pū́rve
nā́pare
janāḥ
dívam
mártya-iva
pakṣā́bʰyāṃ
nódāpuḥ
saptámā
navā
iti
Verse: 24
Sentence: a
atʰā́to
dákṣiṇānām
Sentence: b
mádʰyam
práti
rāṣṭrásya
yádanyadbʰū́meśca
púruṣebʰyaśca
brāhmaṇásya
ca
vittātprā́cī
diggʰóturdákṣiṇā
brahmáṇaḥ
pratī́cyadʰvaryorúdīcyudgātustádeva
hótr̥kā
anvā́bʰaktāḥ
Verse: 25
Sentence: a
udayanī́yāyāṃ
sámstʰitāyām
Sentence: b
ékaviṃśatim
vaśā́
anūbándʰyā
ā́labʰate
maitrāvaruṇī́rvaiśvadevī́rbārhaspatyā́
etā́sāṃ
devátānāmā́ptyai
tadyádbārhaspatyāntyā
bʰávanti
bráhma
vai
bŕ̥haspátistádu
bráhmaṇyevā̀ntataḥ
prátitiṣṭʰati
Verse: 26
Sentence: a
átʰa
yadékaviṃśatirbʰavanti
Sentence: b
ekaviṃśo
vā́
eṣa
yá
eṣa
tápati
dvā́daśa
mā́sāḥ
páñcartávastráya
imé
lokā́
asā́vādityá
Sentence: c
ekaviṃśa
etā́mabʰisampádam
Verse: 27
Sentence: a
udavasā́nīyāyāṃ
sáṃstʰitāyām
Sentence: b
cátasraśca
jāyā́ḥ
kumārī́m
pañcamī́ṃ
catvā́ri
ca
śatā́nyanucarī́ṇāṃ
yatʰāsamuditam
dákṣiṇām
dadati
Verse: 28
Sentence: a
atʰóttaraṃ
samvatsarámr̥tupaśúbʰiryajate
Sentence: b
ṣaḍbʰírāgneyaírvasanté
ṣaḍbʰíraindraírgrīṣme
ṣaḍbʰíḥ
pārjanyaírvā
mārutaírvā
varṣā́su
ṣaḍbʰírmaitrāvaruṇaíḥ
śarádi
ṣaḍbʰíraindrāvaiṣṇavaírhemanté
ṣaḍbʰíraindrābārhaspatyaiḥ
śíśire
ṣáḍr̥távaḥ
samvatsaráḥ
r̥túṣveva
samvatsare
prátitiṣṭʰati
ṣáṭtriṃśadeté
paśávo
bʰavanti
ṣaṭtriṃśadakṣarā
br̥hatī́
br̥hatyāmádʰi
svargó
lokaḥ
prátiṣṭʰitastádvantató
br̥hatyaìva
cʰándasā
svargé
loke
prátitiṣṭʰati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.