TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 89
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: a    púruṣo ha nārāyaṇò'kāmayata
Sentence: b    
átitiṣṭʰeyaṃ sárvāṇi bʰūtā́nyahámevèdaṃ sárvaṃ syāmíti etám puruṣamedʰám pañcarātrám yajñakratúmapaśyattamā́haratténāyajata téneṣṭvā́tyatiṣṭʰatsárvāṇi bʰūtā́nīdaṃ sárvamabʰavadátitiṣṭʰati sárvāṇi bʰūtā́nīdaṃ sárvam bʰavati evám vidvā́npuruṣamedʰéna yájate vaitádevam véda

Verse: 2 
Sentence: a    
tásya tráyoviṃśatirdīkṣāḥ
Sentence: b    
dvā́daśopasádaḥ páñca sutyāḥ eṣá catvāriṃśadrātráḥ sadīkṣopasátkaścatvāriṃśádakṣarā virāṭtádvirā́jamabʰisámpadyate táto virā́ḍajāyata virā́jo ádʰi pū́ruṣa ítyeṣā vai sā́ virā́ḍetásyā evaìtádvirā́jo yajñam púruṣaṃ janayati

Verse: 3 
Sentence: a    
vā́ etāḥ
Sentence: b    
cátasro daśáto bʰavanti tadyádetāścátasro daśáto bʰávantyeṣā́ṃ caivá lokā́nāmā́ptye diśā́ṃ cemámevá lokám pratʰamáyā daśátāpnuvannantárikṣaṃ dvitī́yayā dívaṃ tr̥tī́yayā díśaścaturtʰyā tátʰaivaìtadyájamāna imámevá lokám pratʰamáyā daśátāpnótyantárikṣaṃ dvitī́yayā dívaṃ tr̥tī́yayā díśaścaturtʰyaìtā́vadvā́ idaṃ sárvaṃ yā́vādimé ca lokā díśaśca sárvam puruṣamedʰaḥ sárvasyā́ptyai s!rvasyā́varuddʰyai

Verse: 4 
Sentence: a    
ékādaśāgniṣomī́yāḥ paśáva upavasatʰe
Sentence: b    
téṣāṃ samānaṃ karmaíkādaśa yū́pā ékādaśākṣarā triṣṭubvájrastriṣṭubvīryáṃ triṣṭubvájreṇaivaìtádvīryèṇa yájamānáḥ purástātpāpmā́namápahate

Verse: 5 
Sentence: a    
ekādaśinā́ḥ sutyā́su paśávo bʰavanti
Sentence: b    
ékādaśākṣarā triṣṭubvájrastriṣṭúbvīryáṃ triṣṭubvájreṇaivaìtádvīryèṇa yájamānaḥ purástātpāpmā́namápahate

Verse: 6 
Sentence: a    
yádvevaìkādaśinā bʰávanti
Sentence: b    
ekādaśínī vā́ idaṃ sárvam prajā́patirhyékādaśínī sárvaṃ prajā́patiḥ sárvam puruṣamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai

Verse: 7 
Sentence: a    
sa eṣá puruṣamedʰáḥ pañcarātró yajñakratúrbʰavati
Sentence: b    
pā́ṅkto yajñaḥ pā́ṅktaḥ paśuḥ páñcartavaḥ samvatsaro yatkíṃ ca pañcávidʰamadʰidevatámadʰyātmaṃ tádenena sárvamāpnoti

Verse: 8 
Sentence: a    
tásyāgniṣṭomáḥ pratʰamamáharbʰavati
Sentence: b    
átʰoktʰyó'tʰātirātró'tʰoktʰyó'tʰāgniṣṭomaḥ sa eṣá ubʰayátojyotirubʰayátauktʰyaḥ

Verse: 9 
Sentence: a    
yávamadʰyaḥ pañcarātró bʰavati
Sentence: b    
ime vaí lokā́ḥ puruṣamedʰá ubʰayátojyotiṣo vā́ imé lokā́ agnínetá ādityénāmútastásmādubʰayátojyotiránnamuktʰyá ātmā̀tirātrastadyádetā́ uktʰyā̀vatirātrámabʰíto bʰávatastásmādayámātmā́nnena párivr̥ḍʰó'tʰa yádeṣa várṣiṣṭo'tirātró'hnāṃ sa mádʰye tásmādyávamadʰyo yuté ha vaí dviṣántam bʰrā́trr̥vyamayámevā̀sti nā̀sya dviṣanbʰrā́tr̥vya ítyāhuryá evam véda

Verse: 10 
Sentence: a    
tásyāsyámevá lokáḥ pratʰamamáhaḥ
Sentence: b    
ayámasya lokó vasantá r̥turyádūrdʰvámasmā́llokā́darvācī́namantárikṣāttáddvitī́yamáhastádvasyāgrīṣmá r̥túrantárikṣamevā̀sya madʰyamamáharantárikṣamasya varṣāśarádāvr̥tū yádūrdʰvámntárikṣādarvācī́naṃ divastáccaturtʰamáhastádvasya hemantá r̥turdyaúrevā̀sya pañcamamáhardyaúrasya śíśira r̥turítyadʰidevatam

Verse: 11 
Sentence: a    
átʰādʰyātmám
Sentence: b    
pratiṣtʰaìvā̀sya pratʰamamáhaḥ pratiṣṭʰò asya vasantá r̥turyádūrdʰvám pratiṣṭʰā́yā avācī́nam máddʰyāttáddvitī́yamáhastádvasya grīṣmá r̥turmádʰyamevā̀sya madʰyamamáharmádʰyamasya varṣāśarádāvr̥tū yádūrdʰvam mádʰyādavācī́nam śīrṣṇastáccaturtʰamáhastádvasya hemantá r̥tuḥ śíra evā̀sya pañcamamáhaḥ śíro'sya śíśira r̥túrevámimé ca lokā́ samvatsaráścātmā́ ca puruṣamedʰámabʰisámpadyante sárvam vā́ imé lokāḥ sárvaṃ samvatsaraḥ sárvamātmā sárvam puruṣamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa yásmātpuruṣamedʰo nā́ma
Sentence: b    
ime vaí lokāḥ pū́rayámeva púruṣo yò'yam pávate sò'syā́m purí śete tásmātpúruṣastásya yádeṣú lokeṣvánnaṃ tádasyā́nnam médʰastadyádasyaitadánnam medʰastásmātpuruṣamedʰó'tʰo yádasminmédʰyānpúruṣānālábʰate tásmādvevá puruṣamedʰaḥ

Verse: 2 
Sentence: a    
tānvaí madʰyamé'hannā́labʰate
Sentence: b    
antárikṣam vaí madʰyamamáharantárikṣamu vai sárveṣām bʰūtā́nāmāyátanamátʰo ánnam vā́ eté paśáva udarám madʰyamamáharudáre tadánnaṃ dadʰāti

Verse: 3 
Sentence: a    
tānvai dáśa-daśā́labʰate
Sentence: b    
dáśākṣarā virā́ḍvirā́ḍu kr̥tsnamánnaṃ kr̥tsnásyaivā̀nnā́dyasyā́varuddʰyai

Verse: 4 
Sentence: a    
ékādaśa daśáta ā́labʰate
Sentence: b    
ékādaśākṣarā triṣṭubvájrastriṣṭúbvīryáṃ triṣṭubvájreṇaivaìtadvīryèṇa yájamāno madʰyatáḥ pāpmā́namápahate

Verse: 5 
Sentence: a    
aṣṭā́catvāriṃśatam madʰyame yū́pa ā́labʰate
Sentence: b    
aṣṭā́catvāriṃśadakṣarā jágatī jā́gatāḥ paśávo jágatyaivā̀smai paśūnávarunddʰe

Verse: 6 
Sentence: a    
ékādaśaikādaśétareṣu
Sentence: b    
ékādaśākṣarā triṣṭubvájrastriṣṭúbvīryáṃ triṣṭubvájreṇaivaìtádvīryèṇa yájamāno'bʰítaḥ pāpmā́namápahate

Verse: 7 
Sentence: a    
aṣṭā́ uttamānā́labʰate
Sentence: b    
aṣṭā́kṣarā gāyatrī bráhma gāyatrī tadbráhmaivaìtádasya sárvasyottamaṃ karoti tásmādbráhmāsya sárvasyottamamítyāhuḥ

Verse: 8 
Sentence: a    
te vaí prājāpatyā́ bʰavanti
Sentence: b    
bráhma vaí prajā́patirbrāhmo prajā́patistásmātprājāpatyā́ bʰavanti

Verse: 9 
Sentence: a    
sa vaí paśū́nupākariṣyán
Sentence: b    
etā́stisráḥ sāvitrīrā́hutīrjuhoti déva savitastátsaviturváreṇyam víśvāni deva savitaríti savitā́ram prīṇāti sò'smai prītá etānpúruṣānprásauti téna prásūtānālabʰate

Verse: 10 
Sentence: a    
bráhmaṇe brāhmaṇamā́labʰate
Sentence: b    
bráhma vaí brāhmaṇo bráhmeva tadbráhmaṇā sámardʰayati kṣatrā́ya rājanyáṃ kṣatram vaí rājanyáḥ kṣatrámeva tátkṣatréṇa sámardʰayati marúdbʰyo vaíśyamm víśo vaí marúto víśameva tádviśā sámardʰayati tápase śūdram tápo vaí śūdrastápa eva tattápasā sámardʰayatyevámetā́ devátā yatʰārūpám paśúbʰiḥ sámardʰayati tā́ enaṃ sámr̥ddʰāḥ sámardʰayanti sárvaiḥ kā́maiḥ

Verse: 11 
Sentence: a    
ā́jyena juhoti
Sentence: b    
téjo ā́jyam téjasaivā́smiṃstattéjo dadʰātyā́jyena juhotyetadvaí devā́nām priyaṃ dʰā́ma yadā́jyam priyéṇaivaìnāndʰā́mnā sámardʰayati enaṃ sámr̥ddʰāḥ sámardʰayanti sárvaiḥ kā́maiḥ

Verse: 12 
Sentence: a    
níyuktānpúruṣān
Sentence: b    
brahmā́ dakṣiṇataḥ púruṣeṇa nārāyaṇénābʰiṣṭaúti sahásraśīrṣā púruṣaḥ sahasrākṣáḥ sahásrapādítyeténa ṣoḍaśarcéna ṣóḍaśakalam vā́ idaṃ sárvaṃ sárvam puruṣamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyā ittʰámasīttʰámasītyúpastautyevaìnametánmaháyatyevā́tʰo yátʰaiṣa tátʰainametádāha tatpáryagnikr̥tāḥ paśávo babʰūvurásañjñaptāḥ

Verse: 13 
Sentence: a    
átʰa hainam vā́gabʰyùvāda
Sentence: b    
púruṣa sántiṣṭʰipo yádi saṃstʰāpayiṣyási púruṣa eva púruṣamatsyatī́ti tānpáryagnikr̥tānevódasr̥jattaddevátyā ā́hutīrajuhottā́bʰistā́ devátā aprīṇāttā́ enam prītā́ aprīṇantsárvaiḥ kā́maiḥ

Verse: 14 
Sentence: a    
ā́jyena juhoti
Sentence: b    
téjo ā́jyaṃ téjasaivā̀smiṃstattéjo dadʰāti

Verse: 15 
Sentence: a    
ekādaśinaiḥ sáṃstʰāpayati
Sentence: b    
ékādaśākṣarā triṣṭubvájrastriṣṭúbvīryáṃ triṣṭubvájreṇaivaìtádvīryèṇa yájamāno madʰyatáḥ pāpmā́namápahate

Verse: 16 
Sentence: a    
udayanī́yāyāṃ sáṃstʰitāyām
Sentence: b    
ékādaśa vaśā́ anūbándʰyā ā́labʰate maitrāvaruṇī́rvaiśvadevī́rbārhaspatyā́ etā́sāṃ dev átānāmā́ptyai tadyádbārhaspatyā ántyā bʰávanti bráhma vai bŕ̥haspátistádu bráhmaṇyevā̀ntataḥ prátitiṣṭʰati

Verse: 17 
Sentence: a    
átʰa vadékādaśa bʰávanti
Sentence: b    
ékādaśākṣarā triṣṭubvájrastriṣṭúbvīryáṃ triṣṭubvájreṇaivaìtádvīryèṇa yájamāno madʰyatáḥ pāpmā́namápahate traidʰātavyùdavasānī́yāsā́veva bándʰuḥ

Verse: 18 
Sentence: a    
atʰā́to dákṣiṇānām
Sentence: b    
mádʰyam práti rāṣṭrásya yádanyadbʰū́meśca brāhmaṇásya ca vittātsátpuruṣam prā́cī diggʰórtudákṣiṇā brahmáṇaḥ pratī́cyadʰvaryorúdīcyudgātustadeva hótr̥kā anvā́bʰaktāḥ

Verse: 19 
Sentence: a    
átʰa yádi brāhmaṇo yájet
Sentence: b    
sarvavedasáṃ dadyātsárvam vaí brāhmaṇaḥ sárvaṃ sarvavedasaṃ sárvam puruṣamedʰaḥ sárvasyā́ptyai sárvasyā́varuddʰyai

Verse: 20 
Sentence: a    
átʰātmánnagnī́ samāróhya
Sentence: b    
uttaranārāyaṇénādityámudastʰāyā́napekṣamāṇó'raṇyamabʰipréyāttádevá manuṣyèbʰyastiró bʰavati yádyu grā́me vívatsedaráṇyoragnī́ samāróhyottaranārāyaṇénaivā̀dityámupastʰā́ya gr̥héṣu pratyávasyedátʰa tā́nyajñakratūnā́hareta yā́nabʰyāpnuyātsa vā́ eṣa na sárvasmā anuvaktávyaḥ sárvaṃ puruṣamedʰo netsárvasmā'iva sárvam brávāṇī́ti yo nvèvá jñātastásmai brūyādátʰa yò'nūcānó'tʰa yò'sya priyaḥ syānnaittvèva sárvasmā iva

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.