TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 89
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: a
púruṣo
ha
nārāyaṇò'kāmayata
Sentence: b
átitiṣṭʰeyaṃ
sárvāṇi
bʰūtā́nyahámevèdaṃ
sárvaṃ
syāmíti
sá
etám
puruṣamedʰám
pañcarātrám
yajñakratúmapaśyattamā́haratténāyajata
téneṣṭvā́tyatiṣṭʰatsárvāṇi
bʰūtā́nīdaṃ
sárvamabʰavadátitiṣṭʰati
sárvāṇi
bʰūtā́nīdaṃ
sárvam
bʰavati
yá
evám
vidvā́npuruṣamedʰéna
yájate
yó
vaitádevam
véda
Verse: 2
Sentence: a
tásya
tráyoviṃśatirdīkṣāḥ
Sentence: b
dvā́daśopasádaḥ
páñca
sutyāḥ
sá
eṣá
catvāriṃśadrātráḥ
sadīkṣopasátkaścatvāriṃśádakṣarā
virāṭtádvirā́jamabʰisámpadyate
táto
virā́ḍajāyata
virā́jo
ádʰi
pū́ruṣa
ítyeṣā
vai
sā́
virā́ḍetásyā
evaìtádvirā́jo
yajñam
púruṣaṃ
janayati
Verse: 3
Sentence: a
tā
vā́
etāḥ
Sentence: b
cátasro
daśáto
bʰavanti
tadyádetāścátasro
daśáto
bʰávantyeṣā́ṃ
caivá
lokā́nāmā́ptye
diśā́ṃ
cemámevá
lokám
pratʰamáyā
daśátāpnuvannantárikṣaṃ
dvitī́yayā
dívaṃ
tr̥tī́yayā
díśaścaturtʰyā
tátʰaivaìtadyájamāna
imámevá
lokám
pratʰamáyā
daśátāpnótyantárikṣaṃ
dvitī́yayā
dívaṃ
tr̥tī́yayā
díśaścaturtʰyaìtā́vadvā́
idaṃ
sárvaṃ
yā́vādimé
ca
lokā
díśaśca
sárvam
puruṣamedʰaḥ
sárvasyā́ptyai
s
!rvasyā́varuddʰyai
Verse: 4
Sentence: a
ékādaśāgniṣomī́yāḥ
paśáva
upavasatʰe
Sentence: b
téṣāṃ
samānaṃ
karmaíkādaśa
yū́pā
ékādaśākṣarā
triṣṭubvájrastriṣṭubvīryáṃ
triṣṭubvájreṇaivaìtádvīryèṇa
yájamānáḥ
purástātpāpmā́namápahate
Verse: 5
Sentence: a
ekādaśinā́ḥ
sutyā́su
paśávo
bʰavanti
Sentence: b
ékādaśākṣarā
triṣṭubvájrastriṣṭúbvīryáṃ
triṣṭubvájreṇaivaìtádvīryèṇa
yájamānaḥ
purástātpāpmā́namápahate
Verse: 6
Sentence: a
yádvevaìkādaśinā
bʰávanti
Sentence: b
ekādaśínī
vā́
idaṃ
sárvam
prajā́patirhyékādaśínī
sárvaṃ
hí
prajā́patiḥ
sárvam
puruṣamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
Verse: 7
Sentence: a
sa
vā
eṣá
puruṣamedʰáḥ
pañcarātró
yajñakratúrbʰavati
Sentence: b
pā́ṅkto
yajñaḥ
pā́ṅktaḥ
paśuḥ
páñcartavaḥ
samvatsaro
yatkíṃ
ca
pañcávidʰamadʰidevatámadʰyātmaṃ
tádenena
sárvamāpnoti
Verse: 8
Sentence: a
tásyāgniṣṭomáḥ
pratʰamamáharbʰavati
Sentence: b
átʰoktʰyó'tʰātirātró'tʰoktʰyó'tʰāgniṣṭomaḥ
sa
vā
eṣá
ubʰayátojyotirubʰayátauktʰyaḥ
Verse: 9
Sentence: a
yávamadʰyaḥ
pañcarātró
bʰavati
Sentence: b
ime
vaí
lokā́ḥ
puruṣamedʰá
ubʰayátojyotiṣo
vā́
imé
lokā́
agnínetá
ādityénāmútastásmādubʰayátojyotiránnamuktʰyá
ātmā̀tirātrastadyádetā́
uktʰyā̀vatirātrámabʰíto
bʰávatastásmādayámātmā́nnena
párivr̥ḍʰó'tʰa
yádeṣa
várṣiṣṭo'tirātró'hnāṃ
sa
mádʰye
tásmādyávamadʰyo
yuté
ha
vaí
dviṣántam
bʰrā́trr̥vyamayámevā̀sti
nā̀sya
dviṣanbʰrā́tr̥vya
ítyāhuryá
evam
véda
Verse: 10
Sentence: a
tásyāsyámevá
lokáḥ
pratʰamamáhaḥ
Sentence: b
ayámasya
lokó
vasantá
r̥turyádūrdʰvámasmā́llokā́darvācī́namantárikṣāttáddvitī́yamáhastádvasyāgrīṣmá
r̥túrantárikṣamevā̀sya
madʰyamamáharantárikṣamasya
varṣāśarádāvr̥tū
yádūrdʰvámntárikṣādarvācī́naṃ
divastáccaturtʰamáhastádvasya
hemantá
r̥turdyaúrevā̀sya
pañcamamáhardyaúrasya
śíśira
r̥turítyadʰidevatam
Verse: 11
Sentence: a
átʰādʰyātmám
Sentence: b
pratiṣtʰaìvā̀sya
pratʰamamáhaḥ
pratiṣṭʰò
asya
vasantá
r̥turyádūrdʰvám
pratiṣṭʰā́yā
avācī́nam
máddʰyāttáddvitī́yamáhastádvasya
grīṣmá
r̥turmádʰyamevā̀sya
madʰyamamáharmádʰyamasya
varṣāśarádāvr̥tū
yádūrdʰvam
mádʰyādavācī́nam
śīrṣṇastáccaturtʰamáhastádvasya
hemantá
r̥tuḥ
śíra
evā̀sya
pañcamamáhaḥ
śíro'sya
śíśira
r̥túrevámimé
ca
lokā́
samvatsaráścātmā́
ca
puruṣamedʰámabʰisámpadyante
sárvam
vā́
imé
lokāḥ
sárvaṃ
samvatsaraḥ
sárvamātmā
sárvam
puruṣamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
Paragraph: 2
Verse: 1
Sentence: a
átʰa
yásmātpuruṣamedʰo
nā́ma
Sentence: b
ime
vaí
lokāḥ
pū́rayámeva
púruṣo
yò'yam
pávate
sò'syā́m
purí
śete
tásmātpúruṣastásya
yádeṣú
lokeṣvánnaṃ
tádasyā́nnam
médʰastadyádasyaitadánnam
medʰastásmātpuruṣamedʰó'tʰo
yádasminmédʰyānpúruṣānālábʰate
tásmādvevá
puruṣamedʰaḥ
Verse: 2
Sentence: a
tānvaí
madʰyamé'hannā́labʰate
Sentence: b
antárikṣam
vaí
madʰyamamáharantárikṣamu
vai
sárveṣām
bʰūtā́nāmāyátanamátʰo
ánnam
vā́
eté
paśáva
udarám
madʰyamamáharudáre
tadánnaṃ
dadʰāti
Verse: 3
Sentence: a
tānvai
dáśa-daśā́labʰate
Sentence: b
dáśākṣarā
virā́ḍvirā́ḍu
kr̥tsnamánnaṃ
kr̥tsnásyaivā̀nnā́dyasyā́varuddʰyai
Verse: 4
Sentence: a
ékādaśa
daśáta
ā́labʰate
Sentence: b
ékādaśākṣarā
triṣṭubvájrastriṣṭúbvīryáṃ
triṣṭubvájreṇaivaìtadvīryèṇa
yájamāno
madʰyatáḥ
pāpmā́namápahate
Verse: 5
Sentence: a
aṣṭā́catvāriṃśatam
madʰyame
yū́pa
ā́labʰate
Sentence: b
aṣṭā́catvāriṃśadakṣarā
jágatī
jā́gatāḥ
paśávo
jágatyaivā̀smai
paśūnávarunddʰe
Verse: 6
Sentence: a
ékādaśaikādaśétareṣu
Sentence: b
ékādaśākṣarā
triṣṭubvájrastriṣṭúbvīryáṃ
triṣṭubvájreṇaivaìtádvīryèṇa
yájamāno'bʰítaḥ
pāpmā́namápahate
Verse: 7
Sentence: a
aṣṭā́
uttamānā́labʰate
Sentence: b
aṣṭā́kṣarā
gāyatrī
bráhma
gāyatrī
tadbráhmaivaìtádasya
sárvasyottamaṃ
karoti
tásmādbráhmāsya
sárvasyottamamítyāhuḥ
Verse: 8
Sentence: a
te
vaí
prājāpatyā́
bʰavanti
Sentence: b
bráhma
vaí
prajā́patirbrāhmo
hí
prajā́patistásmātprājāpatyā́
bʰavanti
Verse: 9
Sentence: a
sa
vaí
paśū́nupākariṣyán
Sentence: b
etā́stisráḥ
sāvitrīrā́hutīrjuhoti
déva
savitastátsaviturváreṇyam
víśvāni
deva
savitaríti
savitā́ram
prīṇāti
sò'smai
prītá
etānpúruṣānprásauti
téna
prásūtānālabʰate
Verse: 10
Sentence: a
bráhmaṇe
brāhmaṇamā́labʰate
Sentence: b
bráhma
vaí
brāhmaṇo
bráhmeva
tadbráhmaṇā
sámardʰayati
kṣatrā́ya
rājanyáṃ
kṣatram
vaí
rājanyáḥ
kṣatrámeva
tátkṣatréṇa
sámardʰayati
marúdbʰyo
vaíśyamm
víśo
vaí
marúto
víśameva
tádviśā
sámardʰayati
tápase
śūdram
tápo
vaí
śūdrastápa
eva
tattápasā
sámardʰayatyevámetā́
devátā
yatʰārūpám
paśúbʰiḥ
sámardʰayati
tā́
enaṃ
sámr̥ddʰāḥ
sámardʰayanti
sárvaiḥ
kā́maiḥ
Verse: 11
Sentence: a
ā́jyena
juhoti
Sentence: b
téjo
vā
ā́jyam
téjasaivā́smiṃstattéjo
dadʰātyā́jyena
juhotyetadvaí
devā́nām
priyaṃ
dʰā́ma
yadā́jyam
priyéṇaivaìnāndʰā́mnā
sámardʰayati
tá
enaṃ
sámr̥ddʰāḥ
sámardʰayanti
sárvaiḥ
kā́maiḥ
Verse: 12
Sentence: a
níyuktānpúruṣān
Sentence: b
brahmā́
dakṣiṇataḥ
púruṣeṇa
nārāyaṇénābʰiṣṭaúti
sahásraśīrṣā
púruṣaḥ
sahasrākṣáḥ
sahásrapādítyeténa
ṣoḍaśarcéna
ṣóḍaśakalam
vā́
idaṃ
sárvaṃ
sárvam
puruṣamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyā
ittʰámasīttʰámasītyúpastautyevaìnametánmaháyatyevā́tʰo
yátʰaiṣa
tátʰainametádāha
tatpáryagnikr̥tāḥ
paśávo
babʰūvurásañjñaptāḥ
Verse: 13
Sentence: a
átʰa
hainam
vā́gabʰyùvāda
Sentence: b
púruṣa
mā
sántiṣṭʰipo
yádi
saṃstʰāpayiṣyási
púruṣa
eva
púruṣamatsyatī́ti
tānpáryagnikr̥tānevódasr̥jattaddevátyā
ā́hutīrajuhottā́bʰistā́
devátā
aprīṇāttā́
enam
prītā́
aprīṇantsárvaiḥ
kā́maiḥ
Verse: 14
Sentence: a
ā́jyena
juhoti
Sentence: b
téjo
vā
ā́jyaṃ
téjasaivā̀smiṃstattéjo
dadʰāti
Verse: 15
Sentence: a
ekādaśinaiḥ
sáṃstʰāpayati
Sentence: b
ékādaśākṣarā
triṣṭubvájrastriṣṭúbvīryáṃ
triṣṭubvájreṇaivaìtádvīryèṇa
yájamāno
madʰyatáḥ
pāpmā́namápahate
Verse: 16
Sentence: a
udayanī́yāyāṃ
sáṃstʰitāyām
Sentence: b
ékādaśa
vaśā́
anūbándʰyā
ā́labʰate
maitrāvaruṇī́rvaiśvadevī́rbārhaspatyā́
etā́sāṃ
dev
átānāmā́ptyai
tadyádbārhaspatyā
ántyā
bʰávanti
bráhma
vai
bŕ̥haspátistádu
bráhmaṇyevā̀ntataḥ
prátitiṣṭʰati
Verse: 17
Sentence: a
átʰa
vadékādaśa
bʰávanti
Sentence: b
ékādaśākṣarā
triṣṭubvájrastriṣṭúbvīryáṃ
triṣṭubvájreṇaivaìtádvīryèṇa
yájamāno
madʰyatáḥ
pāpmā́namápahate
traidʰātavyùdavasānī́yāsā́veva
bándʰuḥ
Verse: 18
Sentence: a
atʰā́to
dákṣiṇānām
Sentence: b
mádʰyam
práti
rāṣṭrásya
yádanyadbʰū́meśca
brāhmaṇásya
ca
vittātsátpuruṣam
prā́cī
diggʰórtudákṣiṇā
brahmáṇaḥ
pratī́cyadʰvaryorúdīcyudgātustadeva
hótr̥kā
anvā́bʰaktāḥ
Verse: 19
Sentence: a
átʰa
yádi
brāhmaṇo
yájet
Sentence: b
sarvavedasáṃ
dadyātsárvam
vaí
brāhmaṇaḥ
sárvaṃ
sarvavedasaṃ
sárvam
puruṣamedʰaḥ
sárvasyā́ptyai
sárvasyā́varuddʰyai
Verse: 20
Sentence: a
átʰātmánnagnī́
samāróhya
Sentence: b
uttaranārāyaṇénādityámudastʰāyā́napekṣamāṇó'raṇyamabʰipréyāttádevá
manuṣyèbʰyastiró
bʰavati
yádyu
grā́me
vívatsedaráṇyoragnī́
samāróhyottaranārāyaṇénaivā̀dityámupastʰā́ya
gr̥héṣu
pratyávasyedátʰa
tā́nyajñakratūnā́hareta
yā́nabʰyāpnuyātsa
vā́
eṣa
na
sárvasmā
anuvaktávyaḥ
sárvaṃ
hí
puruṣamedʰo
netsárvasmā'iva
sárvam
brávāṇī́ti
yo
nvèvá
jñātastásmai
brūyādátʰa
yò'nūcānó'tʰa
yò'sya
priyaḥ
syānnaittvèva
sárvasmā
iva
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.