TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 91
Chapter: 8
Paragraph: 1
Verse: 1
Sentence: a
átʰāsmai
kalyāṇáṃ
kurvanti
Sentence: b
átʰāsmai
śmaśānám
kurvanti
Sentence: c
gr̥hā́nvā
prajñā́nam
vā
yo
vai
káśca
mríyate
sa
śávastásmā
etadánnaṃ
karoti
tásmācʰavānnám
śávānnám
ha
vai
tácʰmaśānamityā́cakṣate
parókṣaṃ
śmaśā
u
haiva
nā́ma
pitr̥̄ṇā́mattā́rasté
hāmúṣmiṃloké'kr̥taśmaśānasya
sādʰukr̥tyāmúpadambʰayanti
tébʰya
etadánnaṃ
karoti
tásmācʰmaśānnáṃ
śmaśānnám
ha
vai
tácʰmaśānamityā́cakṣate
paró'kṣam
Verse: 2
Sentence: a
tadvai
ná
kṣipráṃ
kuryāt
Sentence: b
nennávamagʰáṃ
karávāṇī́ti
cirá
evá
kuryādagʰámeva
táttiráḥ
karoti
yátra
samānā́nu
cana
smáreyuráśrutimeva
tádagʰáṃ
gamayati
yádyanusmáreyuḥ
Verse: 3
Sentence: a
áyuṅgeṣu
samvatsareṣu
kuryāt
Sentence: b
áyuṅgaṃ
hí
pitr̥̄ṇā́mekanakṣatrá
ekanakṣatraṃ
hí
pitr̥̄ṇā́mamāvāsyā̀yāmamāvāsyā̀
vā́
ekanakṣatraméko
hi
yádvetāṃ
rā́triṃ
sárvāṇi
bʰūtā́ni
samvásanti
téno
taṃ
kā́mamāpnoti
yaḥ
sárveṣu
nákṣatreṣu
Verse: 4
Sentence: a
śarádi
kuryāt
Sentence: b
svadʰā
vaí
śarátsvadʰò
vaí
pitr̥̄ṇāmánnaṃ
tádenamánne
svadʰā́yāṃ
dadʰāti
māgʰé
vā
mā́
no'gʰám
bʰūdíti
nidāgʰé
vā
ní
no'gʰáṃ
dʰīyātā
íti
Verse: 5
Sentence: a
cátuḥsrakti
Sentence: b
devāścā́surāścobʰáye
prājāpatyā́
dikṣváspardʰanta
té
devāásurāntsapátnānbʰrā́tr̥vyāndigbʰyò'nudanta
tè'díkkāḥ
párābʰavaṃstásmādyā
daívyaḥ
prajāścátuḥsraktīni
tāḥ
śmaśānā́ni
kurvaté'tʰa
yā
āsuryáḥ
prācyā́stvadyé
tvatparimaṇḍalā́ni
té'nudanta
hyènāndigbʰyá
ubʰe
díśāvántareṇa
vídadʰāti
prā́cīṃ
ca
dákṣiṇāṃ
caitásyāṃ
ha
diśí
pitr̥lokásya
dvā́raṃ
dvāraìvaìnam
pitr̥lokam
prápādayati
sraktíbʰirdikṣu
pratitíṣṭʰatī́tareṇātmánāvantaradíkṣu
tádenaṃ
sárvāsu
dikṣu
prátiṣṭʰāpayati
Verse: 6
Sentence: a
atʰā́to
bʰūmijoṣaṇásya
Sentence: b
udīcī́napravaṇe
karotyúdīcī
vaí
manuṣyā̀ṇām
diktádenam
manuṣyaloka
ā́bʰajatyetáddʰa
vaí
pitáro
manuṣyaloka
ā́bʰaktā
bʰavanti
yádeṣām
prajā
bʰávati
prajā́
hāssya
śreyasī
bʰavati
Verse: 7
Sentence: a
dakṣiṇā́pravaṇe
kuryādítyāhuḥ
Sentence: b
dakṣiṇā́pravaṇo
vaí
pitr̥lokastádenam
pitr̥loka
ā́bʰajatī́ti
na
tátʰā
kuryādāmī́vaddʰa
nā́ma
tácʰmaśānakaraṇáṃ
kṣipré
haiṣāmáparo'nupraíti
Verse: 8
Sentence: a
dakṣiṇā́pravaṇasya
pratyarṣé
kuryādítyu
haíka
āhuḥ
Sentence: b
tátpratyúcʰritamagʰám
bʰavatī́ti
nò
eva
t
!tʰā
kuryādyadvā́
udīcī́napravaṇe
karóti
tádevá
pratyúcʰritamagʰám
bʰavati
Verse: 9
Sentence: a
yásyaivá
samásya
satáḥ
Sentence: b
dakṣiṇatáh
purástādā́pa
étya
saṃstʰāyā́pragʰnatya
etāṃ
díśamabʰiniṣpádyākṣayyā́
apò'pipádyeraṃstátkuryādánnam
vā'ā́po'nnā́dyamevā́smā'etátpurástātpratyágdadʰātyamŕ̥tamu
vā
ā́pa
eṣò
ha
jīvā́nām
digántareṇa
saptarṣīṇā́ṃ
codáyanamādityásyacāstamáyanamamŕ̥tameva
tájjīvéṣu
dadʰāti
táddʰaitátpratimī́vannā́ma
śmaśānakaraṇám
jīvébʰyo
hitaṃ
yadvāvá
jīvébʰyo
hitam
tátpitŕ̥bʰyaḥ
Verse: 10
Sentence: a
kámvati
kuryāt
Sentence: b
kám
me'sadityátʰo
śámvati
śám
me'sadíti
nā̀dʰipatʰáṃ
kuryānnā̀kāśe
nédāvíragʰáṃ
karavāṇī́ti
Verse: 11
Sentence: a
gúhā
sádavatāpí
syāt
Sentence: b
tadyadgúhā
bʰávatyagʰámeva
tadgúhā
karotyátʰa
yádavatāpyásau
vā́
ādityáḥ
pāpmáno'pahantā
sá
evā̀smātpāpmā́namápahantyátʰo
ādityájyotiṣamevaìnaṃ
karoti
Verse: 12
Sentence: a
na
tásminkuryāt
Sentence: b
yásyettʰā́danūkāśaḥ
syā́dyācamānáṃ
ha
nā́ma
tátkṣipré
haiṣāmáparo'nupraíti
Verse: 13
Sentence: a
citrám
paścā́tsyāt
Sentence: b
prajā
vaí
citráṃ
citráṃ
hāsya
prajā́
bʰavati
yádi
citram
na
syādā́paḥ
paścā́dvottarató
vā
syurā́pohyèvá
citr
!ṃ
haivā̀sya
prajā́
bʰavati
Verse: 14
Sentence: a
ūṣaré
karoti
Sentence: b
réto
vā
ū́ṣāḥ
prajánanaṃ
tádenam
prajánana
ā́bʰajatyetáddʰa
vaí
pitáraḥ
prajánana
ā́bʰaktā
bʰavanti
yádeṣām
prajā
bʰávati
prajā́
hāsya
śréyasī
bʰavati
Verse: 15
Sentence: a
sámūle
Sentence: b
sámūlaṃ
hí
pitr̥̄ṇā́m
vīriṇamiśrámetáddʰāsyāḥ
pítryamánatiriktamátʰo
agʰámeva
tadbáddʰr̥
karoti
Verse: 16
Sentence: a
ná
bʰūmipāśámabʰivídadʰyāt
Sentence: b
ná
śaraṃ
nā́śmagandʰāṃ
nā́dʰyāṇḍāṃ
ná
pr̥śniparṇī
nā̀śvattʰásyāntikáṃ
kuryānná
vibʰī́takasya
na
tílvakasya
na
spʰū́rjakasya
ná
harídrorná
nyagrodʰasya
yé
cānyé
pāpánāmāno
maṅgalopepsáyā
nā́mnāmeva
párihārāya
Verse: 17
Sentence: a
atʰā́ta
āvŕ̥deva
Sentence: b
agnividʰáyāgnicítaḥ
śmaśānáṃ
karoti
yadvai
yájamāno'gníṃ
cinutè'múṣmai
tállokā́ya
yajñénātmā́naṃ
sáṃskuruta
etádu
ha
yajñíyaṃ
karmā́saṃstʰitamā́
śmaśānakaraṇāttadyádagnividʰáyāgnicítaḥ
śmaśānáṃ
karótyagnicityā́meva
tatsáṃstʰāpayati
Verse: 18
Sentence: a
tadvai
ná
mahátjuryāt
Sentence: b
nénmahádagʰám
karávāṇī́ti
yā́vānapakṣapucʰò'gnistā́vatjuryādítyu
haíka
āhuḥ
samāno
hyásyaiṣá
ātmā
yátʰaivā̀gnestatʰéti
Verse: 19
Sentence: a
puruṣamātraṃ
tvèvá
kuryāt
Sentence: b
tatʰā́parasmā
avakāśaṃ
ná
karoti
paścādvárīyaḥ
prajā
vaí
paścā́tprajā́meva
tadvárīyasīṃ
kuruta
uttarato
várṣīyaḥ
prajā
vā
úttarā
prajā́meva
tadvárṣīyasīṃ
kurute
tádvidʰā́yāpasalavisr̥ṣṭā́bʰi
spándyābʰiḥ
paryā́tanotyapasalavi
pítryaṃ
hi
karma
Verse: 20
Sentence: a
atʰóddʰantavā́
āha
Sentence: b
sa
yā́vatyevá
nivápsyantsyāttā́vadúddʰanyātpuruṣamātraṃ
tvèvóddʰanyāttatʰā́parasmā
avakāśaṃ
ná
karotyátʰo
óṣadʰiloko
vaí
pitavra
óṣadʰīnāṃ
ha
mū́lānyúpasarpantyátʰo
nédasyā́
antárhitó'sadíti
Paragraph: 2
Verse: 1
Sentence: a
antardʰā́vo
haíke
nívapanti
Sentence: b
devāścā́surāścobʰáye
prājāpatyā́
asmíṃlokè'spardʰanta
té
devā
ásurāntsapátnānbʰrā́tr̥vyānasmā́llokā́danudanta
tásmādyā
daívyaḥ
prajā
ánantarhitāni
tā́ḥ
śmaśānā́ni
kurvaté'tʰa
yā́
āsuryáḥ
prācyā́stvadyé
tvadantárhitāni
té
camvā̀ṃ
tvadyásmiṃstvat
Verse: 2
Sentence: a
átʰainatpariśrídbʰiḥ
páriśravati
Sentence: b
yā́
evā̀mū́ḥ
pariśrítastā́
etā
yájuṣā
tā́ḥ
pariśráyati
tūṣṇī́mimā
daívaṃ
tatpítryam
ca
vyā́karotyáparimitābʰiráparimito
hyásaú
lokaḥ
Verse: 3
Sentence: a
átʰainatpalāśaśākʰáyā
vyúdūhati
Sentence: b
yádevā̀dó
vyudū́hanaṃ
tádetadápetó
yantu
paṇayó'sumnā
devapīyáva
íti
paṇī́nevaìtadásumnāndevapīyū́nasurarakṣasā́nyasmā́llokādápahantyasyá
lokáḥ
sutā́vata
íti
sutávānhi
yá
ījānodyúbʰiráhobʰiraktúbʰirvyáktamíti
tádenamr̥túbʰiścāhorātraíśca
sálokaṃ
karoti
Verse: 4
Sentence: a
yamó
dadātvavasā́namasmā
íti
Sentence: b
yamó
ha
vā́
asyā́mavasā́nasyeṣṭe
támevā̀smā
asyā́mavasā́naṃ
yācati
tā́ṃ
dakṣiṇódasyatyúdagítarāṃ
daívaṃ
caiva
tatpítryaṃ
ca
vyā́karoti
Verse: 5
Sentence: a
átʰa
dakṣiṇataḥ
sī́ram
yunakti
Sentence: b
uttarata
ítyu
haíka
āhuḥ
sa
yátʰā
kāmáyeta
tátʰā
kuryādyuṅktéti
sampréṣyābʰímantrayate
savitā́
te
śárīrebʰyaḥ
pr̥tʰivyā́ṃ
lokámicʰatvíti
savitaìvā̀syaitacʰárīrebʰyaḥ
pr̥tʰivyā́ṃ
lokámicʰati
tásmai
yujyantāmusríyā
ítyetasmā
u
hi
kármaṇa
usríyā
yujyánte
Verse: 6
Sentence: a
ṣaṅgavám
bʰavati
Sentence: b
ṣáḍr̥távaḥ
samvatsará
r̥túṣvevaìnametátsamvatvaré
pratiṣṭʰā́yām
prátiṣṭʰāpayati
tádapasalaví
paryāhŕ̥tyottaratáḥ
pratī́cīm
pratʰamāṃ
sī́tām
kr̥ṣati
vāyúḥ
punātvíti
jagʰanārdʰéna
dakṣiṇā̀gnerbʰrā́jaséti
dakṣiṇārdʰéna
prā́cīṃ
sū́ryasya
várcasetyágreṇódīcīm
Verse: 7
Sentence: a
cátasraḥ
sī́tā
yájuṣā
kŕ̥ṣati
Sentence: b
tadyáccatasŕ̥ṣu
dikṣvánnaṃ
tásminnevaìnametatprátiṣṭʰāpayati
tadvai
yájuṣāddʰā
vai
tadyadyájuraddʰò
tadyádimā
díśaḥ
Verse: 8
Sentence: a
átʰātmā́nam
víkr̥ṣati
Sentence: b
tadyádevá
samvatsaré'nnaṃ
tásminnevaìnametatprátiṣṭʰāpayati
tūṣṇīmáparimitābʰiráparimitohyásaú
lokaḥ
Verse: 9
Sentence: a
átʰainadvímuñcati
Sentence: b
kr̥tvā
tatkárma
yásmai
kármaṇa
enadyúṅkte
vímucyantāmusríyā
ítyetásmā
u
hi
kármaṇa
usríyā
yujyánte
táddakṣiṇódasyatyúdagítaraddaívaṃ
caiva
tatpítryam
ca
vyā́karoti
Paragraph: 3
Verse: 1
Sentence: a
átʰa
sarvauṣadʰám
vapati
Sentence: b
yádevā̀dáḥ
sarvauṣadʰaṃ
tádetádbahvībʰistadvápatyékayedaṃ
daívaṃ
caiva
tatpítryaṃ
ca
vyā́karotyaśvattʰé
vo
niṣádanam
parṇé
vo
vasatíṣkr̥téti
jyogjīvā́tumevaìbʰya
etadā́śāste
tátʰo
haiṣāmékaikó'paro
jarásānupraiti
Verse: 2
Sentence: a
átʰainannívapati
Sentence: b
iyam
vaí
pr̥tʰivī́
pratiṣṭʰā̀syā́mevaìnametátpratiṣṭʰā́yām
prátiṣṭʰāpayati
purā̀dityásyodayā́ttirá-iva
vaí
pitárastirá-iva
rātristirá
eva
tátkaroti
yátʰā
kurvatò'bʰyudiyāttádenamubʰáyorahorātráyoḥ
prátiṣṭʰāpayati
Verse: 3
Sentence: a
savitā́
te
śárīrāṇi
Sentence: b
mātúrupástʰa
ā́vapatvíti
savitaìvā̀syaitacʰárīrāṇyasyaí
pr̥tʰivyaí
mātúrupástʰa
ā́vapati
tásyai
pr̥tʰivi
śámbʰavéti
yátʰaivā̀smā
iyaṃ
śaṃ
syā́devámetádāha
prajā́patau
tvā
devátāyāmúpodake
loke
nídadʰāmyasāvíti
nā́ma
gr̥hṇātyayam
vaí
loka
úpodakastádenam
prajā́patau
devátāyāmúpodake
loke
nídadʰāti
Verse: 4
Sentence: a
átʰa
káñcidāha
Sentence: b
etām
díśamánavānantsr̥tvā́
kumbʰám
prakṣīyā́ṇaprekṣamāṇa
ehī́ti
tátra
japati
páram
mr̥tyo
ánu
párehi
pántʰāṃ
yáste
anya
ítaro
devayā́nāt
cákṣuṣmate
śr̥ṇvaté
te
bravīmi
mā́
naḥ
prajā́ṃ
rīriṣo
mòtá
vīrāníti
jyogjīvā́tumevaìbʰya
etadā́śāste
tátʰo
haiṣāmékaikó'paro
jarásānupraiti
Verse: 5
Sentence: a
átʰainaṃ
yatʰāṅgáṃ
kalpayati
Sentence: b
śam
vā́taḥ
śam
hí
te
gʰŕ̥ṇiḥ
śám
te
bʰavantvíṣṭakāḥ
śám
te
bʰavantvagnáyaḥ
pā́rtʰivāso
mā́
tvābʰíśūśucan
kálpantāṃ
te
díśastúbʰyamā́paḥ
śivátamāstúbʰyam
bʰavantu
síndʰavaḥ
antárikṣaṃ
śivam
túbʰyaṃ
kálpantāṃ
te
díśaḥ
sárvā
ítyetádevā̀smai
sárvaṃ
kalpayatyetádasmai
śiváṃ
karoti
Verse: 6
Sentence: a
átʰa
tráyodaśa
pādamātryá
íṣṭakā
alakṣaṇā́ḥ
kr̥tā́
bʰavanti
Sentence: b
yā́
evā̀mū́ragnāvíṣṭakāstā́
etā
yájuṣā
tā
upadádʰāti
tūṣṇī́mimā
daívaṃ
caiva
tatpítryaṃ
ca
vyā́karoti
Verse: 7
Sentence: a
tráyodaśa
bʰavanti
Sentence: b
tráyodaśa
mā́sāḥ
samvatsará
r̥túṣvevaìnametátsamvatsaré
pratiṣṭʰā́yām
prátiṣṭʰāpayati
Verse: 8
Sentence: a
pādamātryò
bʰavanti
Sentence: b
pratiṣṭʰā
vai
pā́daḥ
pratiṣṭʰā́mevā̀smai
karotyalakṣaṇā́
bʰavanti
tirá-iva
vai
pitárastirá-iva
tadyádalakṣaṇáṃ
tirá
eva
táttiráḥ
karoti
Verse: 9
Sentence: a
tā́sāmékām
mádʰye
prā́cīmúpadadʰāti
Sentence: b
sá
ātmā́
tisráḥ
purástānmūrdʰasa+hitāstacʰírastisró
dakṣiṇataḥ
sa
dákṣiṇaḥ
pakṣástisrá
uttarataḥ
sa
úttaraḥ
pakṣástisráḥ
paścāttatpúcʰaṃ
sò'syaiṣá
pakṣapucʰávānātmā
yátʰaivā̀gnestatʰā
Verse: 10
Sentence: a
átʰa
pradarātpúrīṣamā́hartavā́
āha
Sentence: b
etáddʰāsyāḥ
pítryamánatiriktamátʰo
agʰámeva
tadbáddʰr̥
karotyasmínnu
haíke'vāntaradeśé
karṣū́ṃ
kʰātvā
táto'bʰyāhā́raṃ
kurvanti
párikr̥ṣantyu
haíke
dakṣiṇatáḥ
paścā́duttaratastáto'bʰyāhā́raṃ
kurvanti
sa
yátʰā
kāmáyeta
tátʰā
kuryāt
Verse: 11
Sentence: a
tadvai
ná
mahátkuryāt
Sentence: b
nénmahádagʰám
karávāṇī́ti
yā́vānúdbāhuḥ
púruṣastā́vatkṣatríyasya
kuryānmukʰadagʰnám
brāhmaṇásyopastʰadagʰnáṃ
striyā́
ūrudagʰnam
vaíśyasyāṣṭʰīvaddagʰnáṃ
śūdrásyaivámvīryā
hyeta
íti
Verse: 12
Sentence: a
adʰojānú
tvevá
kuryāt
Sentence: b
tatʰā́parasmā
avakāśaṃ
ná
karoti
tásya
kriyámāṇasya
tejanī́muttarató
dʰāráyanti
prajā́
ha
sā́
prajā́meva
táduttarató
dʰārayanti
tāṃ
na
nyásyeddʰr̥tvā́
vaināmūḍʰvā́
vā
gr̥heṣū́cʰrayetprajā́meva
tádgr̥heṣū́cʰrayati
Verse: 13
Sentence: a
kr̥tvā
yávānvapati
Sentence: b
agʰám
me
yavayānityávakābʰiḥ
prácʰādayati
kám
me'sadíti
darbʰaiḥ
prácʰādayatyarūkṣátāyai
Paragraph: 4
Verse: 1
Sentence: a
átʰainacʰaṅkúbʰíḥ
pariṇíhanti
Sentence: b
pā́lāśam
purástādbráhma
vaí
palāśo
bráhmapurogavamevaìnaṃ
svargáṃ
lokáṃ
gamayati
śamīmáyamuttarataḥ
śám
me'sadíti
vāraṇám
paścā́dagʰám
me
vārayātā
íti
vr̥traśaṅkúṃ
dakṣiṇatò'gʰásyaivā́natyayāya
Verse: 2
Sentence: a
átʰa
dakṣiṇataḥ
párivakre
kʰananti
Sentence: b
té
kṣīréṇa
codakéna
ca
pūrayanti
té
hainamamúṣmiṃlokér̥kṣite
kulye
úpadʰāvataḥ
saptòttarastā́
udakéna
pūrayanti
ná
ha
vaí
sapta
srávantīragʰamátyetumarhatyagʰásyaivā́natyayāya
Verse: 3
Sentence: a
áśmanastrī́ṃstrīnprákiranti
Sentence: b
tā́
abʰyúttarantyáśmanvatī
rīyate
sáṃrabʰadʰvamúttiṣṭʰata
prátarata
sakʰāyaḥ
átrā
jahīmó'śivā
ye
ásañcʰivā́nvayamúttaremābʰi
vā́jāníti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 4
Sentence: a
apāmārgairápamr̥jate
Sentence: b
agʰámeva
tadápamr̥jaté'pāgʰamápa
kílviṣamápa
kr̥tyāmápo
rápaḥ
ápāmārga
tvámasmadápa
duḥṣvápnyaṃ
suvéti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 5
Sentence: a
yátrodakam
bʰávati
tátsnānti
Sentence: b
sumitriyā́
na
ā́pa
óṣadʰayaḥ
santvítyañjalínāpa
úpācati
vájro
vā
ā́po
vájreṇaivaìtánmitradʰéyaṃ
kurute
durmitriyāstásmai
santu
yò'smāndvéṣṭi
yáṃ
capárāsiñcetténaiva
tam
párābʰāvayati
Verse: 6
Sentence: a
sa
y
!di
stʰāvarā
ā́po
bʰávanti
Sentence: b
stʰāpáyantyeṣām
pāpmā́namátʰa
yádi
váhanti
váhantyevaíṣām
pādmā́naṃ
snātvā́hatāni
vā́sāṃsi
paridʰā́yānaḍúhaḥ
púcʰamanvārabʰyā́yantyāsneyo
vā́
anaḍvā́nagnímukʰā
eva
tátpitr̥lokā́jjīvalokámabʰyā́yantyátʰo
agnirvaí
patʰò'tivoḍā
sá
enānátivahati
Verse: 7
Sentence: a
údvayaṃ
támasasparīti
Sentence: b
etāmr̥caṃ
jápanto
yanti
tattámasaḥ
pitr̥lokā́dādityaṃ
jyótirabʰyā́yanti
tébʰya
ā́gatebʰya
āñjanābʰyañjane
práyacʰantyeṣá
ha
mānuṣò'laṅkārasténaiva
tám
mr̥tyúmantárdadʰate
Verse: 8
Sentence: a
átʰa
gr̥héṣvagníṃ
samādʰā́ya
Sentence: b
vāraṇā́nparidʰī́nparidʰā́ya
vāraṇéna
sruvéṇāgnáya
ā́yuṣmata
ā́hutiṃ
juhotyagnirvā
ā
ā́yuṣmānā́yuṣa
īṣṭe
támevaìbʰya
ā́yuryācatyágna
ā́yūṃṣi
pavasa
íti
puro'nuvākyābʰājanam
Verse: 9
Sentence: a
átʰa
juhoti
Sentence: b
ā́yuṣmānagne
havíṣā
vr̥dʰānó
gʰr̥tápratīko
gʰr̥táyoniredʰi
gr̥tám
pītvā
mádʰu
cāru
gávyam
pitèva
putrámabʰírakṣatādimā́ntsvāhéti
yátʰaivaìnānabʰirákṣedyátʰābʰigopāyédevámetádāha
Verse: 10
Sentence: a
tásya
purāṇò'naḍvāndákṣiṇā
Sentence: b
purāṇā
yávāḥ
purāṇyā́sandī
sópabarhaṇaiṣā
nvā́diṣṭā
dákṣiṇā
kā́maṃ
yatʰāśraddʰam
bʰū́yasīrdadyādíti
nvágnicitaḥ
Verse: 11
Sentence: a
atʰā́nagnicitaḥ
Sentence: b
etádevá
bʰūmijoṣaṇámetátsamānam
kárma
yádanyádagnikarmáṇaḥ
kurvādā́hitāgneḥ
śárkarā
ítyu
haíka
āhuryā́
evā̀mū́ragnyādʰeyaśarkarāstā́
etā
íti
ná
kuryādityéka
īśvaró
haitā
ánagnicitaṃ
sántaptoríti
sa
yátʰā
kāmáyeta
tátʰā
kuryāt
Verse: 12
Sentence: a
maryā́dāyā
evá
loṣṭamāhr̥tya
Sentence: b
ántareṇa
nídadʰātīmáṃ
jīvébʰyaḥ
paridʰíṃ
dadʰāmi
maìṣāṃ
nú
gādáparo
ártʰametám
śatáṃ
jīvantu
śarádaḥ
purūcī́rantármr̥tyúṃ
dadʰatām
párvatenéti
jīvébʰyaścaivaìtā́m
pitŕ̥bʰyaśca
maryā́dāṃ
karotyásambʰedāya
tásmādu
haitájjīvā́śca
pitáraśca
na
sándr̥śyante
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.