TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 91
Previous part

Chapter: 8 
Paragraph: 1 
Verse: 1 
Sentence: a    átʰāsmai kalyāṇáṃ kurvanti
Sentence: b    
átʰāsmai śmaśānám kurvanti
Sentence: c    
gr̥hā́nvā prajñā́nam yo vai káśca mríyate sa śávastásmā etadánnaṃ karoti tásmācʰavānnám śávānnám ha vai tácʰmaśānamityā́cakṣate parókṣaṃ śmaśā u haiva nā́ma pitr̥̄ṇā́mattā́rasté hāmúṣmiṃloké'kr̥taśmaśānasya sādʰukr̥tyāmúpadambʰayanti tébʰya etadánnaṃ karoti tásmācʰmaśānnáṃ śmaśānnám ha vai tácʰmaśānamityā́cakṣate paró'kṣam

Verse: 2 
Sentence: a    
tadvai kṣipráṃ kuryāt
Sentence: b    
nennávamagʰáṃ karávāṇī́ti cirá evá kuryādagʰámeva táttiráḥ karoti yátra samānā́nu cana smáreyuráśrutimeva tádagʰáṃ gamayati yádyanusmáreyuḥ

Verse: 3 
Sentence: a    
áyuṅgeṣu samvatsareṣu kuryāt
Sentence: b    
áyuṅgaṃ pitr̥̄ṇā́mekanakṣatrá ekanakṣatraṃ pitr̥̄ṇā́mamāvāsyā̀yāmamāvāsyā̀ vā́ ekanakṣatraméko hi yádvetāṃ rā́triṃ sárvāṇi bʰūtā́ni samvásanti téno taṃ kā́mamāpnoti yaḥ sárveṣu nákṣatreṣu

Verse: 4 
Sentence: a    
śarádi kuryāt
Sentence: b    
svadʰā vaí śarátsvadʰò vaí pitr̥̄ṇāmánnaṃ tádenamánne svadʰā́yāṃ dadʰāti māgʰé mā́ no'gʰám bʰūdíti nidāgʰé no'gʰáṃ dʰīyātā íti

Verse: 5 
Sentence: a    
cátuḥsrakti
Sentence: b    
devāścā́surāścobʰáye prājāpatyā́ dikṣváspardʰanta devāásurāntsapátnānbʰrā́tr̥vyāndigbʰyò'nudanta tè'díkkāḥ párābʰavaṃstásmādyā daívyaḥ prajāścátuḥsraktīni tāḥ śmaśānā́ni kurvaté'tʰa āsuryáḥ prācyā́stvadyé tvatparimaṇḍalā́ni té'nudanta hyènāndigbʰyá ubʰe díśāvántareṇa vídadʰāti prā́cīṃ ca dákṣiṇāṃ caitásyāṃ ha diśí pitr̥lokásya dvā́raṃ dvāraìvaìnam pitr̥lokam prápādayati sraktíbʰirdikṣu pratitíṣṭʰatī́tareṇātmánāvantaradíkṣu tádenaṃ sárvāsu dikṣu prátiṣṭʰāpayati

Verse: 6 
Sentence: a    
atʰā́to bʰūmijoṣaṇásya
Sentence: b    
udīcī́napravaṇe karotyúdīcī vaí manuṣyā̀ṇām diktádenam manuṣyaloka ā́bʰajatyetáddʰa vaí pitáro manuṣyaloka ā́bʰaktā bʰavanti yádeṣām prajā bʰávati prajā́ hāssya śreyasī bʰavati

Verse: 7 
Sentence: a    
dakṣiṇā́pravaṇe kuryādítyāhuḥ
Sentence: b    
dakṣiṇā́pravaṇo vaí pitr̥lokastádenam pitr̥loka ā́bʰajatī́ti na tátʰā kuryādāmī́vaddʰa nā́ma tácʰmaśānakaraṇáṃ kṣipré haiṣāmáparo'nupraíti

Verse: 8 
Sentence: a    
dakṣiṇā́pravaṇasya pratyarṣé kuryādítyu haíka āhuḥ
Sentence: b    
tátpratyúcʰritamagʰám bʰavatī́ti eva t!tʰā kuryādyadvā́ udīcī́napravaṇe karóti tádevá pratyúcʰritamagʰám bʰavati

Verse: 9 
Sentence: a    
yásyaivá samásya satáḥ
Sentence: b    
dakṣiṇatáh purástādā́pa étya saṃstʰāyā́pragʰnatya etāṃ díśamabʰiniṣpádyākṣayyā́ apò'pipádyeraṃstátkuryādánnam vā'ā́po'nnā́dyamevā́smā'etátpurástātpratyágdadʰātyamŕ̥tamu ā́pa eṣò ha jīvā́nām digántareṇa saptarṣīṇā́ṃ codáyanamādityásyacāstamáyanamamŕ̥tameva tájjīvéṣu dadʰāti táddʰaitátpratimī́vannā́ma śmaśānakaraṇám jīvébʰyo hitaṃ yadvāvá jīvébʰyo hitam tátpitŕ̥bʰyaḥ

Verse: 10 
Sentence: a    
kámvati kuryāt
Sentence: b    
kám me'sadityátʰo śámvati śám me'sadíti nā̀dʰipatʰáṃ kuryānnā̀kāśe nédāvíragʰáṃ karavāṇī́ti

Verse: 11 
Sentence: a    
gúhā sádavatāpí syāt
Sentence: b    
tadyadgúhā bʰávatyagʰámeva tadgúhā karotyátʰa yádavatāpyásau vā́ ādityáḥ pāpmáno'pahantā evā̀smātpāpmā́namápahantyátʰo ādityájyotiṣamevaìnaṃ karoti

Verse: 12 
Sentence: a    
na tásminkuryāt
Sentence: b    
yásyettʰā́danūkāśaḥ syā́dyācamānáṃ ha nā́ma tátkṣipré haiṣāmáparo'nupraíti

Verse: 13 
Sentence: a    
citrám paścā́tsyāt
Sentence: b    
prajā vaí citráṃ citráṃ hāsya prajā́ bʰavati yádi citram na syādā́paḥ paścā́dvottarató syurā́pohyèvá citr!ṃ haivā̀sya prajā́ bʰavati

Verse: 14 
Sentence: a    
ūṣaré karoti
Sentence: b    
réto ū́ṣāḥ prajánanaṃ tádenam prajánana ā́bʰajatyetáddʰa vaí pitáraḥ prajánana ā́bʰaktā bʰavanti yádeṣām prajā bʰávati prajā́ hāsya śréyasī bʰavati

Verse: 15 
Sentence: a    
sámūle
Sentence: b    
sámūlaṃ pitr̥̄ṇā́m vīriṇamiśrámetáddʰāsyāḥ pítryamánatiriktamátʰo agʰámeva tadbáddʰr̥ karoti

Verse: 16 
Sentence: a    
bʰūmipāśámabʰivídadʰyāt
Sentence: b    
śaraṃ nā́śmagandʰāṃ nā́dʰyāṇḍāṃ pr̥śniparṇī nā̀śvattʰásyāntikáṃ kuryānná vibʰī́takasya na tílvakasya na spʰū́rjakasya harídrorná nyagrodʰasya cānyé pāpánāmāno maṅgalopepsáyā nā́mnāmeva párihārāya

Verse: 17 
Sentence: a    
atʰā́ta āvŕ̥deva
Sentence: b    
agnividʰáyāgnicítaḥ śmaśānáṃ karoti yadvai yájamāno'gníṃ cinutè'múṣmai tállokā́ya yajñénātmā́naṃ sáṃskuruta etádu ha yajñíyaṃ karmā́saṃstʰitamā́ śmaśānakaraṇāttadyádagnividʰáyāgnicítaḥ śmaśānáṃ karótyagnicityā́meva tatsáṃstʰāpayati

Verse: 18 
Sentence: a    
tadvai mahátjuryāt
Sentence: b    
nénmahádagʰám karávāṇī́ti yā́vānapakṣapucʰò'gnistā́vatjuryādítyu haíka āhuḥ samāno hyásyaiṣá ātmā yátʰaivā̀gnestatʰéti

Verse: 19 
Sentence: a    
puruṣamātraṃ tvèvá kuryāt
Sentence: b    
tatʰā́parasmā avakāśaṃ karoti paścādvárīyaḥ prajā vaí paścā́tprajā́meva tadvárīyasīṃ kuruta uttarato várṣīyaḥ prajā úttarā prajā́meva tadvárṣīyasīṃ kurute tádvidʰā́yāpasalavisr̥ṣṭā́bʰi spándyābʰiḥ paryā́tanotyapasalavi pítryaṃ hi karma

Verse: 20 
Sentence: a    
atʰóddʰantavā́ āha
Sentence: b    
sa yā́vatyevá nivápsyantsyāttā́vadúddʰanyātpuruṣamātraṃ tvèvóddʰanyāttatʰā́parasmā avakāśaṃ karotyátʰo óṣadʰiloko vaí pitavra óṣadʰīnāṃ ha mū́lānyúpasarpantyátʰo nédasyā́ antárhitó'sadíti

Paragraph: 2 
Verse: 1 
Sentence: a    
antardʰā́vo haíke nívapanti
Sentence: b    
devāścā́surāścobʰáye prājāpatyā́ asmíṃlokè'spardʰanta devā ásurāntsapátnānbʰrā́tr̥vyānasmā́llokā́danudanta tásmādyā daívyaḥ prajā ánantarhitāni tā́ḥ śmaśānā́ni kurvaté'tʰa yā́ āsuryáḥ prācyā́stvadyé tvadantárhitāni camvā̀ṃ tvadyásmiṃstvat

Verse: 2 
Sentence: a    
átʰainatpariśrídbʰiḥ páriśravati
Sentence: b    
yā́ evā̀mū́ḥ pariśrítastā́ etā yájuṣā tā́ḥ pariśráyati tūṣṇī́mimā daívaṃ tatpítryam ca vyā́karotyáparimitābʰiráparimito hyásaú lokaḥ

Verse: 3 
Sentence: a    
átʰainatpalāśaśākʰáyā vyúdūhati
Sentence: b    
yádevā̀dó vyudū́hanaṃ tádetadápetó yantu paṇayó'sumnā devapīyáva íti paṇī́nevaìtadásumnāndevapīyū́nasurarakṣasā́nyasmā́llokādápahantyasyá lokáḥ sutā́vata íti sutávānhi ījānodyúbʰiráhobʰiraktúbʰirvyáktamíti tádenamr̥túbʰiścāhorātraíśca sálokaṃ karoti

Verse: 4 
Sentence: a    
yamó dadātvavasā́namasmā íti
Sentence: b    
yamó ha vā́ asyā́mavasā́nasyeṣṭe támevā̀smā asyā́mavasā́naṃ yācati tā́ṃ dakṣiṇódasyatyúdagítarāṃ daívaṃ caiva tatpítryaṃ ca vyā́karoti

Verse: 5 
Sentence: a    
átʰa dakṣiṇataḥ sī́ram yunakti
Sentence: b    
uttarata ítyu haíka āhuḥ sa yátʰā kāmáyeta tátʰā kuryādyuṅktéti sampréṣyābʰímantrayate savitā́ te śárīrebʰyaḥ pr̥tʰivyā́ṃ lokámicʰatvíti savitaìvā̀syaitacʰárīrebʰyaḥ pr̥tʰivyā́ṃ lokámicʰati tásmai yujyantāmusríyā ítyetasmā u hi kármaṇa usríyā yujyánte

Verse: 6 
Sentence: a    
ṣaṅgavám bʰavati
Sentence: b    
ṣáḍr̥távaḥ samvatsará r̥túṣvevaìnametátsamvatvaré pratiṣṭʰā́yām prátiṣṭʰāpayati tádapasalaví paryāhŕ̥tyottaratáḥ pratī́cīm pratʰamāṃ sī́tām kr̥ṣati vāyúḥ punātvíti jagʰanārdʰéna dakṣiṇā̀gnerbʰrā́jaséti dakṣiṇārdʰéna prā́cīṃ sū́ryasya várcasetyágreṇódīcīm

Verse: 7 
Sentence: a    
cátasraḥ sī́tā yájuṣā kŕ̥ṣati
Sentence: b    
tadyáccatasŕ̥ṣu dikṣvánnaṃ tásminnevaìnametatprátiṣṭʰāpayati tadvai yájuṣāddʰā vai tadyadyájuraddʰò tadyádimā díśaḥ

Verse: 8 
Sentence: a    
átʰātmā́nam víkr̥ṣati
Sentence: b    
tadyádevá samvatsaré'nnaṃ tásminnevaìnametatprátiṣṭʰāpayati tūṣṇīmáparimitābʰiráparimitohyásaú lokaḥ

Verse: 9 
Sentence: a    
átʰainadvímuñcati
Sentence: b    
kr̥tvā tatkárma yásmai kármaṇa enadyúṅkte vímucyantāmusríyā ítyetásmā u hi kármaṇa usríyā yujyánte táddakṣiṇódasyatyúdagítaraddaívaṃ caiva tatpítryam ca vyā́karoti

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa sarvauṣadʰám vapati
Sentence: b    
yádevā̀dáḥ sarvauṣadʰaṃ tádetádbahvībʰistadvápatyékayedaṃ daívaṃ caiva tatpítryaṃ ca vyā́karotyaśvattʰé vo niṣádanam parṇé vo vasatíṣkr̥téti jyogjīvā́tumevaìbʰya etadā́śāste tátʰo haiṣāmékaikó'paro jarásānupraiti

Verse: 2 
Sentence: a    
átʰainannívapati
Sentence: b    
iyam vaí pr̥tʰivī́ pratiṣṭʰā̀syā́mevaìnametátpratiṣṭʰā́yām prátiṣṭʰāpayati purā̀dityásyodayā́ttirá-iva vaí pitárastirá-iva rātristirá eva tátkaroti yátʰā kurvatò'bʰyudiyāttádenamubʰáyorahorātráyoḥ prátiṣṭʰāpayati

Verse: 3 
Sentence: a    
savitā́ te śárīrāṇi
Sentence: b    
mātúrupástʰa ā́vapatvíti savitaìvā̀syaitacʰárīrāṇyasyaí pr̥tʰivyaí mātúrupástʰa ā́vapati tásyai pr̥tʰivi śámbʰavéti yátʰaivā̀smā iyaṃ śaṃ syā́devámetádāha prajā́patau tvā devátāyāmúpodake loke nídadʰāmyasāvíti nā́ma gr̥hṇātyayam vaí loka úpodakastádenam prajā́patau devátāyāmúpodake loke nídadʰāti

Verse: 4 
Sentence: a    
átʰa káñcidāha
Sentence: b    
etām díśamánavānantsr̥tvā́ kumbʰám prakṣīyā́ṇaprekṣamāṇa ehī́ti tátra japati páram mr̥tyo ánu párehi pántʰāṃ yáste anya ítaro devayā́nāt cákṣuṣmate śr̥ṇvaté te bravīmi mā́ naḥ prajā́ṃ rīriṣo mòtá vīrāníti jyogjīvā́tumevaìbʰya etadā́śāste tátʰo haiṣāmékaikó'paro jarásānupraiti

Verse: 5 
Sentence: a    
átʰainaṃ yatʰāṅgáṃ kalpayati
Sentence: b    
śam vā́taḥ śam te gʰŕ̥ṇiḥ śám te bʰavantvíṣṭakāḥ śám te bʰavantvagnáyaḥ pā́rtʰivāso mā́ tvābʰíśūśucan kálpantāṃ te díśastúbʰyamā́paḥ śivátamāstúbʰyam bʰavantu síndʰavaḥ antárikṣaṃ śivam túbʰyaṃ kálpantāṃ te díśaḥ sárvā ítyetádevā̀smai sárvaṃ kalpayatyetádasmai śiváṃ karoti

Verse: 6 
Sentence: a    
átʰa tráyodaśa pādamātryá íṣṭakā alakṣaṇā́ḥ kr̥tā́ bʰavanti
Sentence: b    
yā́ evā̀mū́ragnāvíṣṭakāstā́ etā yájuṣā upadádʰāti tūṣṇī́mimā daívaṃ caiva tatpítryaṃ ca vyā́karoti

Verse: 7 
Sentence: a    
tráyodaśa bʰavanti
Sentence: b    
tráyodaśa mā́sāḥ samvatsará r̥túṣvevaìnametátsamvatsaré pratiṣṭʰā́yām prátiṣṭʰāpayati

Verse: 8 
Sentence: a    
pādamātryò bʰavanti
Sentence: b    
pratiṣṭʰā vai pā́daḥ pratiṣṭʰā́mevā̀smai karotyalakṣaṇā́ bʰavanti tirá-iva vai pitárastirá-iva tadyádalakṣaṇáṃ tirá eva táttiráḥ karoti

Verse: 9 
Sentence: a    
tā́sāmékām mádʰye prā́cīmúpadadʰāti
Sentence: b    
ātmā́ tisráḥ purástānmūrdʰasa+hitāstacʰírastisró dakṣiṇataḥ sa dákṣiṇaḥ pakṣástisrá uttarataḥ sa úttaraḥ pakṣástisráḥ paścāttatpúcʰaṃ sò'syaiṣá pakṣapucʰávānātmā yátʰaivā̀gnestatʰā

Verse: 10 
Sentence: a    
átʰa pradarātpúrīṣamā́hartavā́ āha
Sentence: b    
etáddʰāsyāḥ pítryamánatiriktamátʰo agʰámeva tadbáddʰr̥ karotyasmínnu haíke'vāntaradeśé karṣū́ṃ kʰātvā táto'bʰyāhā́raṃ kurvanti párikr̥ṣantyu haíke dakṣiṇatáḥ paścā́duttaratastáto'bʰyāhā́raṃ kurvanti sa yátʰā kāmáyeta tátʰā kuryāt

Verse: 11 
Sentence: a    
tadvai mahátkuryāt
Sentence: b    
nénmahádagʰám karávāṇī́ti yā́vānúdbāhuḥ púruṣastā́vatkṣatríyasya kuryānmukʰadagʰnám brāhmaṇásyopastʰadagʰnáṃ striyā́ ūrudagʰnam vaíśyasyāṣṭʰīvaddagʰnáṃ śūdrásyaivámvīryā hyeta íti

Verse: 12 
Sentence: a    
adʰojānú tvevá kuryāt
Sentence: b    
tatʰā́parasmā avakāśaṃ karoti tásya kriyámāṇasya tejanī́muttarató dʰāráyanti prajā́ ha sā́ prajā́meva táduttarató dʰārayanti tāṃ na nyásyeddʰr̥tvā́ vaināmūḍʰvā́ gr̥heṣū́cʰrayetprajā́meva tádgr̥heṣū́cʰrayati

Verse: 13 
Sentence: a    
kr̥tvā yávānvapati
Sentence: b    
agʰám me yavayānityávakābʰiḥ prácʰādayati kám me'sadíti darbʰaiḥ prácʰādayatyarūkṣátāyai

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰainacʰaṅkúbʰíḥ pariṇíhanti
Sentence: b    
pā́lāśam purástādbráhma vaí palāśo bráhmapurogavamevaìnaṃ svargáṃ lokáṃ gamayati śamīmáyamuttarataḥ śám me'sadíti vāraṇám paścā́dagʰám me vārayātā íti vr̥traśaṅkúṃ dakṣiṇatò'gʰásyaivā́natyayāya

Verse: 2 
Sentence: a    
átʰa dakṣiṇataḥ párivakre kʰananti
Sentence: b    
kṣīréṇa codakéna ca pūrayanti hainamamúṣmiṃlokér̥kṣite kulye úpadʰāvataḥ saptòttarastā́ udakéna pūrayanti ha vaí sapta srávantīragʰamátyetumarhatyagʰásyaivā́natyayāya

Verse: 3 
Sentence: a    
áśmanastrī́ṃstrīnprákiranti
Sentence: b    
tā́ abʰyúttarantyáśmanvatī rīyate sáṃrabʰadʰvamúttiṣṭʰata prátarata sakʰāyaḥ átrā jahīmó'śivā ye ásañcʰivā́nvayamúttaremābʰi vā́jāníti yátʰaiva yájustátʰā bándʰuḥ

Verse: 4 
Sentence: a    
apāmārgairápamr̥jate
Sentence: b    
agʰámeva tadápamr̥jaté'pāgʰamápa kílviṣamápa kr̥tyāmápo rápaḥ ápāmārga tvámasmadápa duḥṣvápnyaṃ suvéti yátʰaiva yájustátʰā bándʰuḥ

Verse: 5 
Sentence: a    
yátrodakam bʰávati tátsnānti
Sentence: b    
sumitriyā́ na ā́pa óṣadʰayaḥ santvítyañjalínāpa úpācati vájro ā́po vájreṇaivaìtánmitradʰéyaṃ kurute durmitriyāstásmai santu yò'smāndvéṣṭi yáṃ capárāsiñcetténaiva tam párābʰāvayati

Verse: 6 
Sentence: a    
sa y!di stʰāvarā ā́po bʰávanti
Sentence: b    
stʰāpáyantyeṣām pāpmā́namátʰa yádi váhanti váhantyevaíṣām pādmā́naṃ snātvā́hatāni vā́sāṃsi paridʰā́yānaḍúhaḥ púcʰamanvārabʰyā́yantyāsneyo vā́ anaḍvā́nagnímukʰā eva tátpitr̥lokā́jjīvalokámabʰyā́yantyátʰo agnirvaí patʰò'tivoḍā enānátivahati

Verse: 7 
Sentence: a    
údvayaṃ támasasparīti
Sentence: b    
etāmr̥caṃ jápanto yanti tattámasaḥ pitr̥lokā́dādityaṃ jyótirabʰyā́yanti tébʰya ā́gatebʰya āñjanābʰyañjane práyacʰantyeṣá ha mānuṣò'laṅkārasténaiva tám mr̥tyúmantárdadʰate

Verse: 8 
Sentence: a    
átʰa gr̥héṣvagníṃ samādʰā́ya
Sentence: b    
vāraṇā́nparidʰī́nparidʰā́ya vāraṇéna sruvéṇāgnáya ā́yuṣmata ā́hutiṃ juhotyagnirvā ā ā́yuṣmānā́yuṣa īṣṭe támevaìbʰya ā́yuryācatyágna ā́yūṃṣi pavasa íti puro'nuvākyābʰājanam

Verse: 9 
Sentence: a    
átʰa juhoti
Sentence: b    
ā́yuṣmānagne havíṣā vr̥dʰānó gʰr̥tápratīko gʰr̥táyoniredʰi gr̥tám pītvā mádʰu cāru gávyam pitèva putrámabʰírakṣatādimā́ntsvāhéti yátʰaivaìnānabʰirákṣedyátʰābʰigopāyédevámetádāha

Verse: 10 
Sentence: a    
tásya purāṇò'naḍvāndákṣiṇā
Sentence: b    
purāṇā yávāḥ purāṇyā́sandī sópabarhaṇaiṣā nvā́diṣṭā dákṣiṇā kā́maṃ yatʰāśraddʰam bʰū́yasīrdadyādíti nvágnicitaḥ

Verse: 11 
Sentence: a    
atʰā́nagnicitaḥ
Sentence: b    
etádevá bʰūmijoṣaṇámetátsamānam kárma yádanyádagnikarmáṇaḥ kurvādā́hitāgneḥ śárkarā ítyu haíka āhuryā́ evā̀mū́ragnyādʰeyaśarkarāstā́ etā íti kuryādityéka īśvaró haitā ánagnicitaṃ sántaptoríti sa yátʰā kāmáyeta tátʰā kuryāt

Verse: 12 
Sentence: a    
maryā́dāyā evá loṣṭamāhr̥tya
Sentence: b    
ántareṇa nídadʰātīmáṃ jīvébʰyaḥ paridʰíṃ dadʰāmi maìṣāṃ gādáparo ártʰametám śatáṃ jīvantu śarádaḥ purūcī́rantármr̥tyúṃ dadʰatām párvatenéti jīvébʰyaścaivaìtā́m pitŕ̥bʰyaśca maryā́dāṃ karotyásambʰedāya tásmādu haitájjīvā́śca pitáraśca na sándr̥śyante




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.