TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 92
Previous part

Book: 14 
Book 14


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    om
Sentence: b    
devā́ ha vaí sattraṃ níṣeduḥ
Sentence: c    
agniríndraḥ sómo makʰo víṣṇurvíśve devā́ anyátraivā̀śvíbʰyām


Verse: 2 
Sentence: a    
téṣām kurukṣetrám devayájanamāsa
Sentence: b    
tásmādāhuḥ kurukṣetrám devā́nāṃ devayájanamíti tásmādyátra kvá ca kurukṣetrásya nigácʰati tádevá manyata idám devayájanamíti taddʰí devā́nāṃ devayájanam

Verse: 3 
Sentence: a    
āsata
Sentence: b    
śríyaṃ gacʰema yáśaḥ syāmānnādā́ḥ syāméti tátʰo evèmé sattrámāsate śríyaṃ gacʰema yáśaḥ syāmānnādā́ḥ syāméti

Verse: 4 
Sentence: a    
hocuḥ naḥ śrámeṇa tápasā śraddʰáyā yaiñenā́hutibʰiryajñásyodŕ̥cam pū́rvo'vagácʰātsá naḥ śréṣṭʰo'sattádu naḥ sárveṣāṃ sahéti tatʰéti

Verse: 5 
Sentence: a    
tadvíṣṇuḥ pratʰamaḥ prā́pa
Sentence: b    
devā́nāṃ śreṣṭʰo'bʰavattásmādāhurvíṣṇurdevā́nāṃ śréṣṭʰa íti

Verse: 6 
Sentence: a    
sa yaḥ sa víṣṇuryajñaḥ sa
Sentence: b    
sa yaḥ yajñò'sau ādityastáddʰedaṃ yáśo víṣnurná śaśāka sáṃyantu tádidamápyetárhi naìva sárva-iva yáśaḥ śaknoti sáṃyantum

Verse: 7 
Sentence: a    
tisr̥dʰanvámādāyā́pacakrāma
Sentence: b    
dʰanurārtnyā śíra upastábʰya tastʰau tám devā ánabʰidʰr̥ṣṇuvantaḥ samantam pariṇyáviśanta

Verse: 8 
Sentence: a    
tā́ ha vamryá ūcuḥ
Sentence: b    
imā vaí vamryò yádupadī́kā yò'sya jyā́mapyadyātkímasmai práyacʰetétyannā́dyamasmai práyacʰemā́pi dʰánvannapó'dʰigacʰettátʰāsmai sárvamannā́dyam práyacʰeméti tatʰéti

Verse: 9 
Sentence: a    
tásyopaparāsŕ̥tya
Sentence: b    
jyāmápijakṣustásyāṃ cʰinnā́yāṃ dʰanurārtnyaù viṣpʰurántyau víṣṇoḥ śíraḥ prácicʰidatuḥ

Verse: 10 
Sentence: a    
tadgʰr̥ṅṅíti papāta
Sentence: b    
tátpatitvā̀sā́vādityò'bʰavadatʰétaraḥ prā́ṅeva prā́vr̥jyata tadyadgʰr̥ṅṅityápatattásmādgʰarmó'tʰa yatprā́vr̥jyata tásmātpravárgyaḥ

Verse: 11 
Sentence: a    
devā́ abruvan
Sentence: b    
mahā́nbata no vī́ro'dādī́ti tásmānmahāvīrastásya yo ráso vyákṣarattáṃ pāṇíbʰiḥ sámmamr̥justásmātsammrāṭ

Verse: 12 
Sentence: a    
tám devā́ abʰyámr̥jyanta
Sentence: b    
yátʰā víttim vetsyámānā evam tamíndraḥ pratʰamaḥ prā́pa támanvaṅgámanunyápadyata tam páryagr̥hṇāttám parigŕ̥hyedaṃ yáśo'bʰavadyádidamíndro yáśo yáśo ha bʰavati evam véda

Verse: 13 
Sentence: a    
u evá makʰaḥ sa víṣṇuḥ
Sentence: b    
táta índro makʰávānabʰavanmakʰávānha vai tám magʰávānityā́cakṣate paró'kṣam paró'kṣakāmā devāḥ

Verse: 14 
Sentence: a    
tā́bʰyo vamrī́bʰyo'nnā́dyam prā́yacʰan
Sentence: b    
ā́po vai sárvamánnaṃ tā́bʰirhī̀dámabʰiknū́yamivādánti yádidaṃ kímvadanti

Verse: 15 
Sentence: a    
átʰemam víṣṇuṃ yajñám tredʰā vyábʰajanta
Sentence: b    
vásavaḥ prātaḥsavanáṃ rudrā mā́dʰyandinaṃ sávanamādityā́str̥tīyasavanám

Verse: 16 
Sentence: a    
agníḥ prātaḥsavanam
Sentence: b    
índro mā́dʰyandinaṃ sávanam víśve devā́str̥tīyasavanám

Verse: 17 
Sentence: a    
gāyatrī́ prataḥsavanám
Sentence: b    
triṣṭummā́dʰyandinaṃ sávanaṃ jágatī tr̥tīyasavanaṃ tenā́paśīrṣṇā yajñéna devā árcantaḥ śrā́myantaśceruḥ

Verse: 18 
Sentence: a    
dadʰyáṅ ha vā́ ātʰarváṇaḥ
Sentence: b    
etáṃ śukrámetáṃ yajñám vidā́ṃ cakāra yátʰā-yatʰaitádyajñásya śíraḥ pratidʰīyáte yátʰaiṣá kr̥tsnó yajñó bʰavati

Verse: 19 
Sentence: a    
sa héndreṇoktá āsa
Sentence: b    
etam cédanyásmā anubrūyāstáta evá te śíraścʰindyāmíti

Verse: 20 
Sentence: a    
tádu hāśvínoránuśrutamāsa
Sentence: b    
dadʰyáṅṅu ha vā́ ātʰarvaṇá etáṃ śukrámetáṃ yajñám veda yatʰāyatʰaitádyajñásya śíraḥ pratidʰīyáte yátʰaiṣa kr̥tsnó yajño bʰávati

Verse: 21 
Sentence: a    
tau hétyocatuḥ
Sentence: b    
úpa tvāyāvéti kímanuvakṣyámāṇāvítyetaṃ śukrámetáṃ yajñam yátʰā-yatʰaitádyajñásya śíraḥ pratidʰīyáte yátʰaiṣá kr̥tsnó yajño bʰávatī́ti

Verse: 22 
Sentence: a    
hovāca
Sentence: b    
índreṇa vā́ uktò'smyetaṃ cédanyásmā anubrūyāstáta evá te śíraścʰindyāmíti tásmādvaí bibʰemi yadvaí me sa śíro cʰindyānná vāmúpaneṣya íti

Verse: 23 
Sentence: a    
taú hocatuḥ
Sentence: b    
āvā́m tvā tásmāttrāsyāvaha íti katʰám trāsyetʰe íti yadā́ upaneṣyasé'tʰa te śíraścʰittvā̀nyátrāpanídʰāsyāvo'tʰā́śvasya śíra āhŕ̥tya tátte prátidʰāsyāvasténa nāvánuvakṣyasi yadā́ nāvanuvakṣyasyátʰa te śíraścʰetsyatyátʰa te svaṃ śíra āhŕ̥tya tátte prátidʰāsyāva íti tatʰéti

Verse: 24 
Sentence: a    
tau hópaninye
Sentence: b    
taú yadòpaninyé'tʰāsya śíraścʰittvā̀nyátrāpanídadʰaturatʰā́śvasya śíra āhŕ̥tya táddʰāsya prátidadʰatusténa hābʰyāmánūvāca yadā̀bʰyāmanūvācā́tʰāsya tadíndraḥ śíraścicʰedā́tʰāsya svaṃ śíra āhŕ̥tya táddʰāsya prátidadʰatuḥ

Verse: 25 
Sentence: a    
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b    
dadʰyáṅ ha yanmádʰvātʰarvaṇó vāmáśvasya śīrṣṇā pra yadī́muvācetyáyataṃ táduvācéti haívaitáduktam

Verse: 26 
Sentence: a    
tanna sárvasmā ánubrūyāt
Sentence: b    
enasyaṃ hi tadátʰo nénma índraḥ śíraścʰinádadíti yo nvèvá jñātastásmai brūyādátʰa yò'nūcānó'tʰa yò'sya priyaḥ syānna tvèva sárvasmā iva

Verse: 27 
Sentence: a    
samvatsaravāsiné'nubrūyāt
Sentence: b    
eṣa vaí samvatsaro eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmātsamvatsaravāsiné'nubrūyāt

Verse: 28 
Sentence: a    
tisro rā́trīrvratáṃ carati
Sentence: b    
tráyo vā́ r̥távaḥ samvatsarásya samvatsará eṣa eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmāttisro rā́trīrvratáṃ carati

Verse: 29 
Sentence: a    
taptamā́cāmati
Sentence: b    
tapasvyánubravā ityámāṃsāśyánubrūte tapasvyánubravā iti

Verse: 30 
Sentence: a    
ámr̥nmayapāyī
Sentence: b    
ásti vā́ asyāṃ sáṃsr̥ṣṭamiva yádasyāmánr̥tam vádati tásmādámr̥nmayadāyī

Verse: 31 
Sentence: a    
áśūdrocʰiṣṭī
Sentence: b    
eṣa vaí dʰarmo eṣa tápati saìṣā śrī́ḥ satyaṃ jyótiránr̥taṃ strī́ śūdraḥ śvā́ kr̥ṣṇáḥ śakúnistā́ni na prékṣeta necʰríyaṃ ca pāpmā́naṃ ca nejjyótiśca támaśca nétsatyānr̥té saṃsr̥jānīti

Verse: 32 
Sentence: a    
átʰaiṣa vāva yáśaḥ
Sentence: b    
eṣa tápati tadyattádādityo yáśo yajñó haiva tadyáśastadyattádyajño yáśo yájamāno haiva tadyáśastadyattadyájamāno yáśa r̥tvíjo haiva tadyáśastadyattádr̥tvíjo yáśo dákṣiṇā haiva tadyáśastásmādyā́masmai dákṣiṇāmānáyeyurna ítsadyò'nyásmā átidiśennedyánmedaṃ yáśa ā́gaṃstátsadyò'nyásmā atidiśānī́ti śvó vaivá bʰūté dvyahé tádātmányevaìtadyáśaḥ kr̥tvā yádeva tadbʰávati tatsá dadāti híraṇyaṃ gām vāsò'śvam

Verse: 33 
Sentence: a    
átʰaitadvā
Sentence: b    
ā́yuretajjyótiḥ práviśati etamánu brūtébʰakṣáyati tásya vratacaryā nā̀tápati prácʰādayeta nédetásmāttiró'sānīti nā̀tápati níṣṭʰīvennédetámabʰiniṣṭʰīvānī́ti nā̀tápati prásrāvayeta nédetámabʰiprasrāváyā íti yā́vadvā́ eṣá ātápati tā́vāneṣa nédetámetaírhinásānī́tyavajyótya rā́trāvaśnīyāttádetádasya rūpáṃ kriyate eṣa tápati tádu hovācā́surirékaṃ ha vaí devā́ vratáṃ caranti yátsatyam tásmādu satyámevá vadet

Paragraph: 2 
Verse: 1 
Sentence: a    
sa vaí sambʰārāntsámbʰarati
Sentence: b    
sa yadvā́ enānittʰā́ccettʰā́cca sambʰárati tátsambʰārā́ṇāṃ sambʰāratvaṃ sa vai yátra-yatra yajñásya nyáktaṃ tátastataḥ sámbʰarati

Verse: 2 
Sentence: a    
kr̥ṣṇājinaṃ sámbʰarati
Sentence: b    
yajño vaí kr̥ṣṇajináṃ yajñá evaìnametatsámbʰarati lomataścʰándāṃsi vai lómāni cʰándaḥsvevaìnametatsámbʰaratyuttarata údīcī manuṣyā̀ṇāṃ díkprācī́nagrīve taddʰí devatrā

Verse: 3 
Sentence: a    
ábʰryā
Sentence: b    
vájro ábʰrirvīryám vai vájro vīryèṇaivaìnametatsámardʰayati kr̥tsnáṃ karoti

Verse: 4 
Sentence: a    
aúdumbarī bʰavati
Sentence: b    
ūrgvai rása udumbára ūrjaìvaìnametadrásena sámardʰayati kr̥tsnáṃ karoti

Verse: 5 
Sentence: a    
átʰo vaíkaṅkatī
Sentence: b    
prajā́patiryā́m pratʰamāmā́hutimájuhotsá hutvā yátra nyámr̥ṣṭa táto víkaṅkataḥ sámabʰavadyajño ā́hutiryajño víkaṅkato yajñénaivaìnametatsámardʰayati kr̥tsnám karoti

Verse: 6 
Sentence: a    
aratnimātrī́ bʰavati
Sentence: b    
bāhurvā́ aratnírbāhúno vaí vīryáṃ kriyate vīryásammitaiva tádbʰavati vīryèṇaivaìnametatsámardʰayati kr̥tsnáṃ karoti

Verse: 7 
Sentence: a    
tāmā́datte
Sentence: b    
devásya tvā savitúḥ prasavè'śvínorbāhúbʰyām pūṣṇo hástābʰyāmā́dade nā́rirasī́tyasā́veva bándʰuḥ

Verse: 8 
Sentence: a    
tā́ṃ savyé pāṇaú kr̥tvā́
Sentence: b    
dakṣiṇénābʰimŕ̥śya japati yuñjáte mána utá yuñjate dʰíyo víprā víprasya br̥ható vipaścítaḥ
Sentence: c    
vi hótrā dadʰe vayunāvidéka ínmahī́ devásya savituḥ páriṣṭutirítyasā́veva bándʰuḥ

Verse: 9 
Sentence: a    
átʰa mr̥tpiṇḍam pavrigr̥hṇāti
Sentence: b    
ábʰryā ca dakṣiṇato hástena ca hástenaivòttarato dévī dyāvāpr̥tʰivī íti yajñásya śīrṣacʰinnásya ráso vyákṣaratsá ime dyā́vāpr̥tʰivī́ agacʰadyanmŕ̥diyaṃ tadyadā́po'sau tánmr̥dáścāpā́ṃ ca mahāvīrā́ḥ kr̥tā́ bʰavanti ténaivaìnametadrásena sámardʰayati kr̥tsnáṃ karoti tásmādāha dévī dyāvāpr̥tʰivī íti makʰásya vāmadya śíro rādʰyāsamíti yajño vaí makʰó yajñásya vāmadya śíro rādʰyāsamítyevaìtádāha devayájane pr̥tʰivyā íti devayájane pr̥tʰivyaí sambʰárati makʰāya tvā makʰásya tvā śīrṣṇa íti yajño vaí makʰó yajñā́ya tvā yajñásya tvā śīrṣṇa ítyevaìtádāha

Verse: 10 
Sentence: a    
átʰa valmīkavapām
Sentence: b    
dévyo vamrya ítyetā vā́ etádakurvata yátʰā-yatʰaitádyajñásya śiró'cʰidyata tā́bʰirevaìnametatsámardʰayati kr̥tsnáṃ karoti bʰūtásya pratʰamajā ítīyam vaí pr̥tʰivī́ bʰūtásya pratʰamajā tádanáyaivaìnametatsámardʰayati kr̥tsnáṃ karoti makʰásya vo'dya śíro rādʰyāsaṃ devayájane pr̥tʰivyā́ makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰuḥ

Verse: 11 
Sentence: a    
átʰa varāhávihatam
Sentence: b    
íyatyágra āsīditī́yatī ha vā́ iyamágre
Sentence: c    
pr̥tʰivyā̀sa prādeśamātrī tā́memūṣa íti varāha újjagʰāna sò'syāḥ pátiḥ prajā́patisténaivaìnametánmitʰunéna priyéṇa dʰā́mnā sámardʰayati kr̥tsnáṃ karoti makʰásya te'dya śíro rādʰyāsaṃ devayájane pr̥tʰivyā́ makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰuḥ

Verse: 12 
Sentence: a    
átʰādārān
Sentence: b    
índrasyaúja stʰéti yátra enamíndra ójasā paryágr̥hṇāttádasya párigr̥hītasya ráso vyakṣaratsa pū́yannivāśeta sò'bravīdādī́ryeva bata ma eṣa ráso'stauṣīdíti tásmādādārā átʰa yatpū́yannivā́śeta tásmātpūtī́kāstásmādagnāvā́hutirivābʰyā́hitā jvalanti tásmādu surabʰáyo yajñásya hi rásātsámbʰūtā átʰa yádenaṃ tadíndra ójasā paryágr̥hṇāttásmādāhéndrasyaúja stʰéti makʰásya vo'dya śíro rādʰyāsaṃ devayájane pr̥tʰivyā́ makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰuḥ

Verse: 13 
Sentence: a    
átʰājākṣīrám
Sentence: b    
yajñásya śīrṣacʰinnásya śugúdakrāmattáto'jā sámabʰavattáyaivaìnametácʰucā sámardʰayati kr̥tsnáṃ karoti makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰuḥ

Verse: 14 
Sentence: a    
tānvā́ etānpáñca sambʰārānsámbʰarati
Sentence: b    
pā́ṅkto yajñaḥ pā́ṅktaḥ paśuḥ páñcartávaḥ samvatsarásya samvatsará eṣa ya eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tāntsámbʰr̥tānabʰímr̥śati makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰuḥ

Verse: 15 
Sentence: a    
atʰóttarataḥ páriśritam bʰavati
Sentence: b    
tádabʰiprayánto japanti praítu bráhmaṇaspátirítyeṣa vai bráhmaṇaspátiryá eṣa tápatyeṣá u pravárgyastádetámevaìtatprīṇāti tásmādāha praítu bráhmaṇaspátiríti prádevyètu sūnr̥téti devī hyeṣā́ sūnr̥tācʰā vīraṃ náryam paṅktírādʰasamityúpastautyevaìnametánmaháyatyevá devā́ yajñáṃ nayantu na íti sárvānevā̀smā etáddevā́nabʰigoptŕ̥̄nkaroti

Verse: 16 
Sentence: a    
páriśritam bʰavati
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti tásmā etām púram páryaśrayaṃstátʰaivā̀smā ayámetām púram páriṣrayati

Verse: 17 
Sentence: a    
átʰa kʰáre sādayati
Sentence: b    
makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰurátʰa mr̥tpiṇḍámapādā́ya mahāvīráṃ karoti makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰuḥ prādeśamātrám prādeśamātrámiva hi śíro mádʰye sáṅgr̥hītam mádʰye sáṅgr̥hītamiva hi śiró'tʰāsyopáriṣṭāttryaṅgulam múkʰamúnnayati nā́sikāmevā̀sminnetáddadʰāti taṃ níṣṭʰitamabʰímr̥śati makʰásya śíro'sī́ti makʰásya hyètátsaumyásya śíra evamítarau tūṣṇīm pínvane tūṣṇī́ṃ rauhiṇakapālé

Verse: 18 
Sentence: a    
prajā́patirvā́ eṣá yajñó bʰavati
Sentence: b    
ubʰáyam vā́ etátprajā́patirníruktaścā́niruktaśca párimitaścā́parimitaśca tadyadyájuṣā karóti yádevā̀sya níruktam párimitaṃ rūpaṃ tádasya téna sáṃskarotyátʰa yáttūṣṇīṃ yádevā̀syā́niruktamáparimitaṃ rūpaṃ tádasya téna sáṃskaroti ha vā́ etaṃ sárvaṃ kr̥tsnám prajā́patiṃ sáṃskaroti evám vidvā́netádeváṃ karotyátʰopaśayā́yai píṇḍam páriśinaṣṭi prā́yaścittibʰyaḥ

Verse: 19 
Sentence: a    
átʰa gavédʰukābʰirhinvati
Sentence: b    
yajñásya śīrṣacʰinnásya ráso vyákṣarattáta etā óṣadʰayo jajñire ténaivaìnametadrásena sámardʰayati kr̥tsnáṃ karoti makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰurevamítarau tūṣṇīm pínvane tūṣṇīṃ rauhiṇakapāle

Verse: 20 
Sentence: a    
átʰaināndʰūpayati
Sentence: b    
áśvasya tvā vŕ̥ṣṇaḥ śaknā́ dʰūpayāmī́ti vŕ̥ṣā áśvo vīryám vai vŕ̥ṣā vīryèṇaivaìnametatsámardʰayati kr̥tsnáṃ karoti devayájane pr̥tʰivyā́ makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰurevamítarau tūṣṇīm pínvane tūṣnī́ṃ rauhiṇakapāle

Verse: 21 
Sentence: a    
átʰaināñcʰrapayati
Sentence: b    
śr̥taṃ devā́nāmíṣṭkābʰiḥ śrapayatyeta vā́ etádakurvata yátʰā-yatʰaitádyajñásya śiró'cʰidyata tābʰirevaìnametatsámardʰayati kr̥tsnáṃ karoti tádu yénaiva súśr̥tāḥ syusténa śrapayedátʰa pácanamavadʰā́ya mahāvīramávadadʰāti makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰurevamítarau tūṣṇīm pínvane tūṣṇīṃ rauhiṇakapāle tāndívaivòpavápeddivódvapedáharhí devā́nām

Verse: 22 
Sentence: a    
sa údvapati
Sentence: b    
r̥jáve tvétyasau vaí loká r̥júḥ satyaṃ hyr̥̀júḥ satyámeṣa eṣa tavpatyeṣá u pratʰamáḥ pravárgyastádetámevaìtátprīṇāti tásmādāharjáve tvéti

Verse: 23 
Sentence: a    
sādʰáve tvéti
Sentence: b    
ayam vaí sādʰuryò'yam pávata eṣa hīmā́ṃlokā́ntsiddʰò'nupávata eṣá u dvitī́yaḥ pravárgyastádetámevaìtátprīṇāti tásmādāha sādʰáve tvéti

Verse: 24 
Sentence: a    
sukṣityai tveti
Sentence: b    
ayam vaí lokáḥ sukṣitírasminhí loke sárvāṇi bʰūtā́ni kṣiyantyátʰo agnirvaí sukṣitíragnirhyèvā̀smíṃloke sárvāṇi bʰūtā́ni kṣiyátyeṣá u tr̥tī́yaḥ pravárgyastádetámevaìtátprīṇāti tásmādāha sukṣityai tvéti tūṣṇīm pínvane tūṣṇī́ṃ rauhiṇakapāle

Verse: 25 
Sentence: a    
átʰainānā́cʰr̥ṇatti
Sentence: b    
ajā́yai páyasā makʰā́ya tvā makʰásya tvā śīrṣṇa ítyasā́veva bándʰurevamítarau tūṣṇīm pínvane tūṣṇī́ṃ rauhiṇakapāle

Verse: 26 
Sentence: a    
átʰaitadvai
Sentence: b    
ā́yuretajjyótiḥ práviśati etamánu brūté bʰakṣáyati tásya vratacaryā sŕ̥ṣṭau

Paragraph: 3 
Verse: 1 
Sentence: a    
yadaìtádātitʰyéna pracárati
Sentence: b    
átʰa pravárgyeṇa cariṣyánpuròpasadó'greṇa gā́rhapatyam prācaḥ kuśā́ntsaṃstī́rya dvandvam pā́trāṇyúpasādayatyupayámanīm mahāvīrám parīṣāsau pínvane rauhiṇakapālé rauhiṇahávanyau srúcau yádu cānyadbʰávati taddáśa dáśākṣarā vaí virā́ḍvirāḍvaí yajñastádvirā́jamevaìtádyajñámabʰisámpādayatyatʰá yáddvandvámdvandvam vaí vīryám yadā vai dvaú saṃrábʰete átʰa taú vīryáṃ kuruto dvandvam vaí mitʰunám prajánanam mitʰunénaivaìnametátprajánanena sámardʰayati kr̥tsnáṃ karoti

Verse: 2 
Sentence: a    
átʰādʰvaryuḥ
Sentence: b    
prókṣaṇīrādā́yopottíṣṭʰannāha bráhmanprácariṣyāmo hótarabʰíṣṭuhī́ti brahmā vaí yajñásya dakṣiṇatá āste'bʰigoptā támevaìtádāhā́pramatta āssva yajñásya śíraḥ prátidʰāsyāma íti hótarabʰíṣṭuhī́ti yajño vai hótā támevaítádāha yajñásya śíraḥ prátidʰehī́ti prátipadyate hótā

Verse: 3 
Sentence: a    
bráhma jajñānám pratʰamám purástādíti
Sentence: b    
asau vā́ ādityo brahmā́harahaḥ purástājjāyata eṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha bráhma jajñānám pratʰamám purástādityátʰa prókṣatyasā́veva bándʰuḥ

Verse: 4 
Sentence: a    
sa prókṣati
Sentence: b    
yamā́ya tvétyeṣa vaí yamo eṣa tápatyeṣa hī̀daṃ sárvaṃ yamáyatyetenédaṃ sárvaṃ yatámeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha yamā́ya tvéti

Verse: 5 
Sentence: a    
makʰā́ya tvéti
Sentence: b    
eṣa vaí mákʰo eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha makʰā́ya tvéti

Verse: 6 
Sentence: a    
sū́ryasya tvā tápasa íti
Sentence: b    
eṣa vai sū́ryo eṣa tápatyeṣá pravárgyastádetámevaìtátprīṇāti tásmādāha sū́ryasya tvā tápasa íti

Verse: 7 
Sentence: a    
pū́rvayā dvārā stʰū́ṇāṃ nirhŕ̥tya
Sentence: b    
dakṣiṇato níminvanti yátʰaināṃ hótābʰiṣṭuvánparāpáśyedyajño vai hótā evā̀syāmetádyajñam prátidadʰāti tátʰaiṣā gʰarmám pinvate

Verse: 8 
Sentence: a    
ágreṇāhavanī́yam
Sentence: b    
samrāḍāsandī́m paryāhŕ̥tya dakṣiṇataḥ prā́cīmā́sādayatyúttarāṃ rājāsandyai

Verse: 9 
Sentence: a    
aúdumbarī bʰavati
Sentence: b    
ūrgvai rása udumbára ūrjaìvaìnametadrásena sámardʰayati kr̥tsnáṃ karoti

Verse: 10 
Sentence: a    
aṃsadagʰnā́ bʰavati
Sentence: b    
áṃsayorvā́ idaṃ śíraḥ prátiṣtʰitam tadáṃsayorevaìtacʰíraḥ prátiṣṭʰāpayati

Verse: 11 
Sentence: a    
bālvajī́bʰī rájjubʰirvyùtā bʰavati
Sentence: b    
yajñásya śīrṣacʰinnásya ráso vyákṣarattata etā óṣadʰayo jajñire ténaivaìnametadrásena sámardʰayati kr̥tsnám karoti

Verse: 12 
Sentence: a    
átʰa yáduttaratá āsādáyati
Sentence: b    
yajño vai sómaḥ śíraḥ pravárgya úttaram vai śírastásmāduttarata ā́sādayatyátʰo rā́jā vai sómaḥ samrā́ṭ pravárgya úttaram vaí rājyātsā́mrājyaṃ tásmāduttarata ā́sādayati

Verse: 13 
Sentence: a    
sa yátraitāṃ hótānvā́ha
Sentence: b    
añjánti yám pratʰáyanto na víprā íti tádetám pracaraṇī́yam mahāvīramā́jyena sámanakti devástvā savitā mádʰvānaktvíti savitā vaí devā́nām prasavitā sárvamvā́ idam mádʰu yádidaṃ kíṃ ca tádenamanena sárveṇa sámanakti tádasmai savitā́ prasavitā prásauti tásmādāha devástvā savitā mádʰvānaktviti

Verse: 14 
Sentence: a    
átʰottarataḥ síkatā úpakīrṇā bʰavanti
Sentence: b    
tádrajatam híraṇyamadʰástādúpāsyati pr̥tʰivyā́ḥ saṃspŕ̥śaspāhī́tyetadvaí devā́ abibʰayuryadvaí na imámadʰástādrákṣāṃsi nāṣṭrā hanyurítyagnervā́ etadréto yaddʰíraṇyaṃ nāṣṭrā́ṇāṃ rákṣasāmápahatyā átʰo pr̥tʰivyù ha vā́ etásmādbibʰayāṃ cakāra yadvaí māyáṃ taptáḥ śuśucāno hiṃsyādíti tádevā̀syā etádantárdadʰāti rajatám bʰavati rajataìva hī̀yam pr̥tʰivī

Verse: 15 
Sentence: a    
sa yátraitāṃ hótānvāha
Sentence: b    
sáṃsīdasva mahā́m mahā́m
Sentence: c    
asī́ti tádubʰayáta ādīptā́ mauñjā́ḥ pralavā́ bʰavanti tā́nupā́sya téṣu právr̥ṇakti yajñásya śīrṣacʰinnásya ráso vyákṣarattáta etā óṣadʰayo jajñire ténaivaìnametadrásena sámardʰayati kr̥tsnáṃ karoti

Verse: 16 
Sentence: a    
átʰa yádubʰayáta ādīptā bʰávanti
Sentence: b    
sárvābʰya evaìtáddigbʰyo rákṣāṃsi nāṣṭrā ápahanti tásminpravr̥jyámāne pátnī śíraḥ prórṇute tapto eṣá śuśucānó bʰavati nénme'yáṃ taptáḥ śuśucānaścákṣuḥ pramuṣṇādíti

Verse: 17 
Sentence: a    
sa právr̥ṇakti
Sentence: b    
arcírasi śocírasi tápo'sī́tyeṣa vai gʰarmo eṣa tápati sárvam vā́ etádeṣa tádetámevaìtátprīṇāti tásmādāhārcírasi śocírasi tápo'sīti

Verse: 18 
Sentence: a    
átʰāsyā́māśíṣa ā́śāsta
Sentence: b    
iyam vaí yajñò'syā́mevaìtádāśíṣa ā́śāste tā́ asmā iyaṃ sárvāḥ sámardʰayati

Verse: 19 
Sentence: a    
ánādʰr̥ṣṭā purástāditi
Sentence: b    
ánādʰr̥ṣṭā hyèṣā purástādrákṣobʰirnāṣṭrā́bʰiragnerā́dʰipatya ítyagnímevā̀syā ádʰipatiṃ karoti nāṣṭrā́ṇāṃ rákṣasāmápahatyā ā́yurme ityā́yurevā̀tmándʰatte tátʰo sárvamā́yureti

Verse: 20 
Sentence: a    
putrávatī dakṣiṇata íti
Sentence: b    
nā́tra tiróhitamivāstī́ndrasyā́dʰipatya itī́ndramevā̀syā ádʰipatiṃ karoti nāṣṭrā́ṇāṃ rákṣasāmápahatyai prajā́m me íti prajā́mevá paśū́nātmándʰatte tátʰo ha putrī́ paśumā́nbʰavati

Verse: 21 
Sentence: a    
suṣádā paścādivti
Sentence: b    
nā́tra tiróhitamivāsti devásya saviturā́dʰipatya íti devámevā̀syai savitā́ramádʰipatiṃ karoti nāṣṭrā́ṇāṃ rákṣasāmápahatyai cákṣurme íti cákṣurevā̀tmándʰatte tátʰo ha cákṣuṣmānbʰavati

Verse: 22 
Sentence: a    
ā́śrutiruttarata íti
Sentence: b    
āśrāváyannuttarata ítyevaìtádāha dʰāturā́dʰipatya íti dʰātā́ramevā̀syā ádʰipatiṃ karoti nāṣṭrā́ṇāṃ rákṣasāmápahatyai rāyaspóṣam me íti rayímeva púṣṭimātmándʰatte tátʰo ha rayimānpúṣṭimānbʰavati

Verse: 23 
Sentence: a    
vídʰr̥tirupáriṣṭādíti
Sentence: b    
vidʰāráyannupáriṣṭādítyevaìtadāha bŕ̥haspáterā́dʰipatya íti bŕ̥haspátimevā̀syā ádʰipatiṃ karoti nāṣṭrā́ṇāṃ rákṣasāmápahatyā ójo me ityója evā̀tmándʰatte tátʰaujasvī bálavānbʰavati

Verse: 24 
Sentence: a    
átʰa dakṣiṇatá uttānéna pāṇínā níhnute víśvābʰyo nāṣṭrā́bʰyaspāhī́ti sárvābʰyo mā́rtibʰyo gopāyétyevaìtádāha yajñásya śīrṣacʰinnásya [ráso vyákṣaratsá] pitŕ̥̄nagacʰattrayā vaí pitárastaírevaìnametatsámardʰayati kr̥tsnáṃ karoti

Verse: 25 
Sentence: a    
átʰemā́mabʰimŕ̥śya japati
Sentence: b    
mánoráśvāsītyáśvā ha vā́ iyám bʰūtvā mánumuvāha sò'syāḥ pátiḥ prajā́patisténaivaìnametánmitʰunéna priyéṇa dʰā́mnā sámardʰayati kr̥tsnáṃ karoti

Verse: 26 
Sentence: a    
átʰa vaíkaṅkatau śákalau páriśrayati prā́ñcau
Sentence: b    
svā́hā marúdbʰiḥ páriśrīyasvetyávaraṃ svāhākāráṃ karóti párāṃ devátāmeṣa vaí svāhākāro eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmādávaraṃ svāhākāraṃ karoti dárāṃ devátām

Verse: 27 
Sentence: a    
marúdbʰiḥ páriśrīyasvéti
Sentence: b    
víśo vaí marúto viśaìvaìtátkṣatram páribr̥ṃhati tádidáṃ kṣatrámubʰayáto viśā páribr̥ḍʰaṃ tūṣṇīmúdañcau tūṣṇīm prā́ñcau tūṣṇīmúdañcau tūṣṇīm prā́ñcau

Verse: 28 
Sentence: a    
tráyodaśa sámpādayati
Sentence: b    
tráyodaśa vai mā́sāḥ samvatsarásya samvatsará eṣa eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmāttráyodaśa sámpādayati

Verse: 29 
Sentence: a    
átʰa suvárṇaṃ híraṇyamupáriṣṭānnídadʰāti
Sentence: b    
diváḥ saṃspŕ̥śaspāhī́tyetadvaí devā́ abibʰayuryadvaí na imámupáriṣṭādrákṣāṃsi nāṣṭrā hanyurítyagnervā́ etadréto yaddʰíraṇyaṃ nāṣṭrā́ṇāṃ rákṣasāmápahatyā átʰo dyaúrha vā́ etásmādbibʰayā́ṃ cakāra yadvaí māyáṃ taptáḥ śuśucāno hiṃsyādíti tádevā̀syā etádantárdadʰāti háritam bʰavati háriṇīva hi dyauḥ

Verse: 30 
Sentence: a    
átʰa dʰavítrairā́dʰūnoti
Sentence: b    
madʰu madʰvíti tríḥ prāṇo vai mádʰu prāṇámevā̀sminnetáddadʰāti trī́ṇi bʰavanti tráyo vaí prāṇā́ḥ prāṇá udānó vyānastā́nevā̀sminnetáddadʰāti

Verse: 31 
Sentence: a    
átʰāpasalavi trírdʰūnvanti
Sentence: b    
yajñásya śīrṣacʰinnásya [ráso vyákṣaratsá] pitŕ̥̄nagacʰattrayā vaí pitárastaírevaìnametatsámīrayati

Verse: 32 
Sentence: a    
apá vā́ etébʰyaḥpraṇā́ḥ krāmanti
Sentence: b    
yajñe dʰúvanaṃ tanváte púnaḥ prasalavi trírdʰūnvanti ṣaṭ sámpadyante ṣaḍvā́ imé śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti śrapáyanti rauhiṇau yadā̀rcirjā́yaté atʰa híraṇyamā́datte

Verse: 33 
Sentence: a    
sa yátraitāṃ hótānvāha
Sentence: b    
ápnasvatīmaśvinā vā́camasme íti tádadʰvaryúrupottíṣṭʰannāha rucitó gʰarma íti sa yádi rucitaḥ syācʰréyānyájamāno bʰaviṣyatī́ti vidyādátʰa yadyárucitaḥ pā́pīyānbʰaviṣyatī́ti vidyādátʰa yádi naìvá rucito nā́rucito naìva śréyanna pā́pīyānbʰaviṣyatī́ti vidyādyátʰā nvèvá rucitaḥ syāttátʰā dʰavitávyaḥ

Verse: 34 
Sentence: a    
atʰaitadvai āyuretajjyotiḥ praviśati ya etamanuvā brūte bʰakṣayati tasya vratacaryā sr̥ṣṭau

Paragraph: 4 
Verse: 1 
Sentence: a    
yadaìtádadʰvaryúḥ
Sentence: b    
upottíṣṭʰannā́ha rucitó gʰarma íti tádupottʰā́yāvakāśairúpatiṣṭʰante prāṇā vā́ avakāśāḥ prāṇā́nevā́sminnetáddadʰāti ṣaḍúpatiṣṭʰante ṣaḍvā́ imé śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti

Verse: 2 
Sentence: a    
gárbʰo devā́nāmíti
Sentence: b    
eṣa vai gárbʰo devā́nāṃ eṣa tápatyeṣa hī̀daṃ sárvaṃ gr̥hṇā́tyeténedaṃ sárvaṃ gr̥bʰītámeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha gárbʰo devā́nāmíti

Verse: 3 
Sentence: a    
pitā́ matīnāmíti
Sentence: b    
pitā́ hyeṣá matīnām pátiḥ prajā́nāmíti pátirhyèṣá prajā́nām

Verse: 4 
Sentence: a    
sáṃ devó devéna savitrā̀gatéti saṃ devó devéna savitrā́gata saṃ sū́ryeṇa rocata íti saṃ hi sū́ryeṇa rócate

Verse: 5 
Sentence: a    
sámagníragnínāgatéti
Sentence: b    
saṃ hyágníragninā́gata saṃ daívena savitréti saṃ hi daívena savitrā́gata saṃ sū́ryeṇārociṣṭéti saṃ hi sū́ryeṇā́rociṣṭa

Verse: 6 
Sentence: a    
svā́hā sámagnistápasāgatéti saṃ hyágnistápasā́gatā́varaṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰuḥ saṃ daívyena savitréti saṃ hi daívyena savitrā́gata saṃ sū́ryeṇārūrucatéti saṃ hi sū́ryeṇā́rūrucata

Verse: 7 
Sentence: a    
te vā́ ete tráyo'vakāśā́ bʰavanti
Sentence: b    
tráyo vaí prāṇā́ḥ prāṇá udānó vyānasténaivā̀sminnetáddadʰāti

Verse: 8 
Sentence: a    
dʰártā divo víbʰāti tápasaspr̥tʰivyāmíti
Sentence: b    
dʰartā hyèṣá divó vibʰā́ti tápasaspr̥tʰivyā́ṃ dʰartā́ devó devā́nāmámartyastapojā íti dʰartā hyèṣá devó devā́nāmámartyastapojā vā́camasme níyacʰa devāyúvamíti yajño vai vā́gyajñámasmábʰyam práyacʰa yéna devā́nprīṇāmétyevaìtádāha

Verse: 9 
Sentence: a    
ápaśyaṃ gopāmánipadyamānamíti
Sentence: b    
eṣa vaí gopā eṣa tápatyeṣa hī̀daṃ sárvaṃ gopāyatyátʰo na nípadyate tásmādāhā́paśyam gopāmánipadyamānamiti

Verse: 10 
Sentence: a    
ā́ ca párā ca patʰíbʰiścárantamiti
Sentence: b    
ā́ ca hyèṣa párā ca devaíḥ patʰíbʰiścárati sadʰrī́cīḥ sa víśūcīrvásāna íti sadʰrī́cīśca hyèṣa víśūcīśca díśo vasté'tʰo raśmīnā́varīvartti bʰúvaneṣvantaríti púnaḥpunarhyèṣá eṣú lokéṣu varīvartyámānaścárati

Verse: 11 
Sentence: a    
víśvāsām bʰuvām pate
Sentence: b    
víśvasya manasaspate víśvasya vacasaspate sárvasya vacasaspata ítyetásya sárvasya pata ítyetáddevaśruttváṃ deva gʰarma devó devā́npāhī́ti nā́tra tiróhitamivāsti

Verse: 12 
Sentence: a    
átra prā́vīránu vāṃ devávītaya íti
Sentence: b    
aśvínāvevaìtádāhāśvinau vā́ etádyajñásya śíraḥ prátyadʰattāṃ tā́vevaìtátprīṇāti tásmādāhā́tra prā́vīránu vām devávītaya íti

Verse: 13 
Sentence: a    
mádʰu mā́dʰvībʰyām mádʰu mādʰūcībʰyāmíti
Sentence: b    
dadʰyáṅ ha ābʰyāmātʰarvaṇo mádʰu nā́ma brā́hmaṇamuvāca tádenayoḥ priyaṃ dʰā́ma tádevaìnayoretenópagacʰati tásmādāha mádʰu mā́dʰvībʰyām mádʰu mā́dʰūcībʰyāmíti

Verse: 14 
Sentence: a    
hr̥dé tvā mánase tvā divé tvā sū́ryāya tvā
Sentence: b    
ūrdʰvó adʰvaráṃ diví devéṣu dʰehī́ti nā́tra tiróhitamivāsti

Verse: 15 
Sentence: a    
pitā́ no'si pitā́ no bodʰī́ti
Sentence: b    
eṣa vaí pitā eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha pitā́ no'si pitā́ no bodʰī́ti námaste astu mā́ hiṃsīrítyāśiṣamevaìtadā́śāste

Verse: 16 
Sentence: a    
átʰa pátnyai śíro'pavŕ̥tya
Sentence: b    
mahāvīramī́kṣamāṇām vācayati tváṣṭr̥mantastvā sapeméti vŕ̥ṣā vaí pravárgyo yóṣā pátnī mitʰunámevaìtátprajánanaṃ kriyate

Verse: 17 
Sentence: a    
átʰaitadvai
Sentence: b    
āyuretajjyotiḥ praviśati ya etamu vā́ brūte bʰakṣayati vā́ tasya bratacaryā yā́ sr̥ṣṭau

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.