TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 92
Book: 14
Book
14
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
om
Sentence: b
devā́
ha
vaí
sattraṃ
níṣeduḥ
Sentence: c
agniríndraḥ
sómo
makʰo
víṣṇurvíśve
devā́
anyátraivā̀śvíbʰyām
Verse: 2
Sentence: a
téṣām
kurukṣetrám
devayájanamāsa
Sentence: b
tásmādāhuḥ
kurukṣetrám
devā́nāṃ
devayájanamíti
tásmādyátra
kvá
ca
kurukṣetrásya
nigácʰati
tádevá
manyata
idám
devayájanamíti
taddʰí
devā́nāṃ
devayájanam
Verse: 3
Sentence: a
tá
āsata
Sentence: b
śríyaṃ
gacʰema
yáśaḥ
syāmānnādā́ḥ
syāméti
tátʰo
evèmé
sattrámāsate
śríyaṃ
gacʰema
yáśaḥ
syāmānnādā́ḥ
syāméti
Verse: 4
Sentence: a
té
hocuḥ
yó
naḥ
śrámeṇa
tápasā
śraddʰáyā
yaiñenā́hutibʰiryajñásyodŕ̥cam
pū́rvo'vagácʰātsá
naḥ
śréṣṭʰo'sattádu
naḥ
sárveṣāṃ
sahéti
tatʰéti
Verse: 5
Sentence: a
tadvíṣṇuḥ
pratʰamaḥ
prā́pa
Sentence: b
sá
devā́nāṃ
śreṣṭʰo'bʰavattásmādāhurvíṣṇurdevā́nāṃ
śréṣṭʰa
íti
Verse: 6
Sentence: a
sa
yaḥ
sa
víṣṇuryajñaḥ
sa
Sentence: b
sa
yaḥ
sá
yajñò'sau
sá
ādityastáddʰedaṃ
yáśo
víṣnurná
śaśāka
sáṃyantu
tádidamápyetárhi
naìva
sárva-iva
yáśaḥ
śaknoti
sáṃyantum
Verse: 7
Sentence: a
sá
tisr̥dʰanvámādāyā́pacakrāma
Sentence: b
sá
dʰanurārtnyā
śíra
upastábʰya
tastʰau
tám
devā
ánabʰidʰr̥ṣṇuvantaḥ
samantam
pariṇyáviśanta
Verse: 8
Sentence: a
tā́
ha
vamryá
ūcuḥ
Sentence: b
imā
vaí
vamryò
yádupadī́kā
yò'sya
jyā́mapyadyātkímasmai
práyacʰetétyannā́dyamasmai
práyacʰemā́pi
dʰánvannapó'dʰigacʰettátʰāsmai
sárvamannā́dyam
práyacʰeméti
tatʰéti
Verse: 9
Sentence: a
tásyopaparāsŕ̥tya
Sentence: b
jyāmápijakṣustásyāṃ
cʰinnā́yāṃ
dʰanurārtnyaù
viṣpʰurántyau
víṣṇoḥ
śíraḥ
prácicʰidatuḥ
Verse: 10
Sentence: a
tadgʰr̥ṅṅíti
papāta
Sentence: b
tátpatitvā̀sā́vādityò'bʰavadatʰétaraḥ
prā́ṅeva
prā́vr̥jyata
tadyadgʰr̥ṅṅityápatattásmādgʰarmó'tʰa
yatprā́vr̥jyata
tásmātpravárgyaḥ
Verse: 11
Sentence: a
té
devā́
abruvan
Sentence: b
mahā́nbata
no
vī́ro'dādī́ti
tásmānmahāvīrastásya
yo
ráso
vyákṣarattáṃ
pāṇíbʰiḥ
sámmamr̥justásmātsammrāṭ
Verse: 12
Sentence: a
tám
devā́
abʰyámr̥jyanta
Sentence: b
yátʰā
víttim
vetsyámānā
evam
tamíndraḥ
pratʰamaḥ
prā́pa
támanvaṅgámanunyápadyata
tam
páryagr̥hṇāttám
parigŕ̥hyedaṃ
yáśo'bʰavadyádidamíndro
yáśo
yáśo
ha
bʰavati
yá
evam
véda
Verse: 13
Sentence: a
sá
u
evá
makʰaḥ
sa
víṣṇuḥ
Sentence: b
táta
índro
makʰávānabʰavanmakʰávānha
vai
tám
magʰávānityā́cakṣate
paró'kṣam
paró'kṣakāmā
hí
devāḥ
Verse: 14
Sentence: a
tā́bʰyo
vamrī́bʰyo'nnā́dyam
prā́yacʰan
Sentence: b
ā́po
vai
sárvamánnaṃ
tā́bʰirhī̀dámabʰiknū́yamivādánti
yádidaṃ
kímvadanti
Verse: 15
Sentence: a
átʰemam
víṣṇuṃ
yajñám
tredʰā
vyábʰajanta
Sentence: b
vásavaḥ
prātaḥsavanáṃ
rudrā
mā́dʰyandinaṃ
sávanamādityā́str̥tīyasavanám
Verse: 16
Sentence: a
agníḥ
prātaḥsavanam
Sentence: b
índro
mā́dʰyandinaṃ
sávanam
víśve
devā́str̥tīyasavanám
Verse: 17
Sentence: a
gāyatrī́
prataḥsavanám
Sentence: b
triṣṭummā́dʰyandinaṃ
sávanaṃ
jágatī
tr̥tīyasavanaṃ
tenā́paśīrṣṇā
yajñéna
devā
árcantaḥ
śrā́myantaśceruḥ
Verse: 18
Sentence: a
dadʰyáṅ
ha
vā́
ātʰarváṇaḥ
Sentence: b
etáṃ
śukrámetáṃ
yajñám
vidā́ṃ
cakāra
yátʰā-yatʰaitádyajñásya
śíraḥ
pratidʰīyáte
yátʰaiṣá
kr̥tsnó
yajñó
bʰavati
Verse: 19
Sentence: a
sa
héndreṇoktá
āsa
Sentence: b
etam
cédanyásmā
anubrūyāstáta
evá
te
śíraścʰindyāmíti
Verse: 20
Sentence: a
tádu
hāśvínoránuśrutamāsa
Sentence: b
dadʰyáṅṅu
ha
vā́
ātʰarvaṇá
etáṃ
śukrámetáṃ
yajñám
veda
yatʰāyatʰaitádyajñásya
śíraḥ
pratidʰīyáte
yátʰaiṣa
kr̥tsnó
yajño
bʰávati
Verse: 21
Sentence: a
tau
hétyocatuḥ
Sentence: b
úpa
tvāyāvéti
kímanuvakṣyámāṇāvítyetaṃ
śukrámetáṃ
yajñam
yátʰā-yatʰaitádyajñásya
śíraḥ
pratidʰīyáte
yátʰaiṣá
kr̥tsnó
yajño
bʰávatī́ti
Verse: 22
Sentence: a
sá
hovāca
Sentence: b
índreṇa
vā́
uktò'smyetaṃ
cédanyásmā
anubrūyāstáta
evá
te
śíraścʰindyāmíti
tásmādvaí
bibʰemi
yadvaí
me
sa
śíro
ná
cʰindyānná
vāmúpaneṣya
íti
Verse: 23
Sentence: a
taú
hocatuḥ
Sentence: b
āvā́m
tvā
tásmāttrāsyāvaha
íti
katʰám
mā
trāsyetʰe
íti
yadā́
nā
upaneṣyasé'tʰa
te
śíraścʰittvā̀nyátrāpanídʰāsyāvo'tʰā́śvasya
śíra
āhŕ̥tya
tátte
prátidʰāsyāvasténa
nāvánuvakṣyasi
sá
yadā́
nāvanuvakṣyasyátʰa
te
śíraścʰetsyatyátʰa
te
svaṃ
śíra
āhŕ̥tya
tátte
prátidʰāsyāva
íti
tatʰéti
Verse: 24
Sentence: a
tau
hópaninye
Sentence: b
taú
yadòpaninyé'tʰāsya
śíraścʰittvā̀nyátrāpanídadʰaturatʰā́śvasya
śíra
āhŕ̥tya
táddʰāsya
prátidadʰatusténa
hābʰyāmánūvāca
sá
yadā̀bʰyāmanūvācā́tʰāsya
tadíndraḥ
śíraścicʰedā́tʰāsya
svaṃ
śíra
āhŕ̥tya
táddʰāsya
prátidadʰatuḥ
Verse: 25
Sentence: a
tásmādetadŕ̥ṣiṇābʰyánūktam
Sentence: b
dadʰyáṅ
ha
yanmádʰvātʰarvaṇó
vāmáśvasya
śīrṣṇā
pra
yadī́muvācetyáyataṃ
táduvācéti
haívaitáduktam
Verse: 26
Sentence: a
tanna
sárvasmā
ánubrūyāt
Sentence: b
enasyaṃ
hi
tadátʰo
nénma
índraḥ
śíraścʰinádadíti
yo
nvèvá
jñātastásmai
brūyādátʰa
yò'nūcānó'tʰa
yò'sya
priyaḥ
syānna
tvèva
sárvasmā
iva
Verse: 27
Sentence: a
samvatsaravāsiné'nubrūyāt
Sentence: b
eṣa
vaí
samvatsaro
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmātsamvatsaravāsiné'nubrūyāt
Verse: 28
Sentence: a
tisro
rā́trīrvratáṃ
carati
Sentence: b
tráyo
vā́
r̥távaḥ
samvatsarásya
samvatsará
eṣa
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmāttisro
rā́trīrvratáṃ
carati
Verse: 29
Sentence: a
taptamā́cāmati
Sentence: b
tapasvyánubravā
ityámāṃsāśyánubrūte
tapasvyánubravā
iti
Verse: 30
Sentence: a
ámr̥nmayapāyī
Sentence: b
ásti
vā́
asyāṃ
sáṃsr̥ṣṭamiva
yádasyāmánr̥tam
vádati
tásmādámr̥nmayadāyī
Verse: 31
Sentence: a
áśūdrocʰiṣṭī
Sentence: b
eṣa
vaí
dʰarmo
yá
eṣa
tápati
saìṣā
śrī́ḥ
satyaṃ
jyótiránr̥taṃ
strī́
śūdraḥ
śvā́
kr̥ṣṇáḥ
śakúnistā́ni
na
prékṣeta
necʰríyaṃ
ca
pāpmā́naṃ
ca
nejjyótiśca
támaśca
nétsatyānr̥té
saṃsr̥jānīti
Verse: 32
Sentence: a
átʰaiṣa
vāva
yáśaḥ
Sentence: b
yá
eṣa
tápati
tadyattádādityo
yáśo
yajñó
haiva
tadyáśastadyattádyajño
yáśo
yájamāno
haiva
tadyáśastadyattadyájamāno
yáśa
r̥tvíjo
haiva
tadyáśastadyattádr̥tvíjo
yáśo
dákṣiṇā
haiva
tadyáśastásmādyā́masmai
dákṣiṇāmānáyeyurna
tā
ítsadyò'nyásmā
átidiśennedyánmedaṃ
yáśa
ā́gaṃstátsadyò'nyásmā
atidiśānī́ti
śvó
vaivá
bʰūté
dvyahé
vā
tádātmányevaìtadyáśaḥ
kr̥tvā
yádeva
tadbʰávati
tatsá
dadāti
híraṇyaṃ
gām
vāsò'śvam
vā
Verse: 33
Sentence: a
átʰaitadvā
Sentence: b
ā́yuretajjyótiḥ
práviśati
yá
etamánu
vā
brūtébʰakṣáyati
vā
tásya
vratacaryā
nā̀tápati
prácʰādayeta
nédetásmāttiró'sānīti
nā̀tápati
níṣṭʰīvennédetámabʰiniṣṭʰīvānī́ti
nā̀tápati
prásrāvayeta
nédetámabʰiprasrāváyā
íti
yā́vadvā́
eṣá
ātápati
tā́vāneṣa
nédetámetaírhinásānī́tyavajyótya
rā́trāvaśnīyāttádetádasya
rūpáṃ
kriyate
yá
eṣa
tápati
tádu
hovācā́surirékaṃ
ha
vaí
devā́
vratáṃ
caranti
yátsatyam
tásmādu
satyámevá
vadet
Paragraph: 2
Verse: 1
Sentence: a
sa
vaí
sambʰārāntsámbʰarati
Sentence: b
sa
yadvā́
enānittʰā́ccettʰā́cca
sambʰárati
tátsambʰārā́ṇāṃ
sambʰāratvaṃ
sa
vai
yátra-yatra
yajñásya
nyáktaṃ
tátastataḥ
sámbʰarati
Verse: 2
Sentence: a
kr̥ṣṇājinaṃ
sámbʰarati
Sentence: b
yajño
vaí
kr̥ṣṇajináṃ
yajñá
evaìnametatsámbʰarati
lomataścʰándāṃsi
vai
lómāni
cʰándaḥsvevaìnametatsámbʰaratyuttarata
údīcī
hí
manuṣyā̀ṇāṃ
díkprācī́nagrīve
taddʰí
devatrā
Verse: 3
Sentence: a
ábʰryā
Sentence: b
vájro
vā
ábʰrirvīryám
vai
vájro
vīryèṇaivaìnametatsámardʰayati
kr̥tsnáṃ
karoti
Verse: 4
Sentence: a
aúdumbarī
bʰavati
Sentence: b
ūrgvai
rása
udumbára
ūrjaìvaìnametadrásena
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 5
Sentence: a
átʰo
vaíkaṅkatī
Sentence: b
prajā́patiryā́m
pratʰamāmā́hutimájuhotsá
hutvā
yátra
nyámr̥ṣṭa
táto
víkaṅkataḥ
sámabʰavadyajño
vā
ā́hutiryajño
víkaṅkato
yajñénaivaìnametatsámardʰayati
kr̥tsnám
karoti
Verse: 6
Sentence: a
aratnimātrī́
bʰavati
Sentence: b
bāhurvā́
aratnírbāhúno
vaí
vīryáṃ
kriyate
vīryásammitaiva
tádbʰavati
vīryèṇaivaìnametatsámardʰayati
kr̥tsnáṃ
karoti
Verse: 7
Sentence: a
tāmā́datte
Sentence: b
devásya
tvā
savitúḥ
prasavè'śvínorbāhúbʰyām
pūṣṇo
hástābʰyāmā́dade
nā́rirasī́tyasā́veva
bándʰuḥ
Verse: 8
Sentence: a
tā́ṃ
savyé
pāṇaú
kr̥tvā́
Sentence: b
dakṣiṇénābʰimŕ̥śya
japati
yuñjáte
mána
utá
yuñjate
dʰíyo
víprā
víprasya
br̥ható
vipaścítaḥ
Sentence: c
vi
hótrā
dadʰe
vayunāvidéka
ínmahī́
devásya
savituḥ
páriṣṭutirítyasā́veva
bándʰuḥ
Verse: 9
Sentence: a
átʰa
mr̥tpiṇḍam
pavrigr̥hṇāti
Sentence: b
ábʰryā
ca
dakṣiṇato
hástena
ca
hástenaivòttarato
dévī
dyāvāpr̥tʰivī
íti
yajñásya
śīrṣacʰinnásya
ráso
vyákṣaratsá
ime
dyā́vāpr̥tʰivī́
agacʰadyanmŕ̥diyaṃ
tadyadā́po'sau
tánmr̥dáścāpā́ṃ
ca
mahāvīrā́ḥ
kr̥tā́
bʰavanti
ténaivaìnametadrásena
sámardʰayati
kr̥tsnáṃ
karoti
tásmādāha
dévī
dyāvāpr̥tʰivī
íti
makʰásya
vāmadya
śíro
rādʰyāsamíti
yajño
vaí
makʰó
yajñásya
vāmadya
śíro
rādʰyāsamítyevaìtádāha
devayájane
pr̥tʰivyā
íti
devayájane
hí
pr̥tʰivyaí
sambʰárati
makʰāya
tvā
makʰásya
tvā
śīrṣṇa
íti
yajño
vaí
makʰó
yajñā́ya
tvā
yajñásya
tvā
śīrṣṇa
ítyevaìtádāha
Verse: 10
Sentence: a
átʰa
valmīkavapām
Sentence: b
dévyo
vamrya
ítyetā
vā́
etádakurvata
yátʰā-yatʰaitádyajñásya
śiró'cʰidyata
tā́bʰirevaìnametatsámardʰayati
kr̥tsnáṃ
karoti
bʰūtásya
pratʰamajā
ítīyam
vaí
pr̥tʰivī́
bʰūtásya
pratʰamajā
tádanáyaivaìnametatsámardʰayati
kr̥tsnáṃ
karoti
makʰásya
vo'dya
śíro
rādʰyāsaṃ
devayájane
pr̥tʰivyā́
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰuḥ
Verse: 11
Sentence: a
átʰa
varāhávihatam
Sentence: b
íyatyágra
āsīditī́yatī
ha
vā́
iyamágre
Sentence: c
pr̥tʰivyā̀sa
prādeśamātrī
tā́memūṣa
íti
varāha
újjagʰāna
sò'syāḥ
pátiḥ
prajā́patisténaivaìnametánmitʰunéna
priyéṇa
dʰā́mnā
sámardʰayati
kr̥tsnáṃ
karoti
makʰásya
te'dya
śíro
rādʰyāsaṃ
devayájane
pr̥tʰivyā́
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰuḥ
Verse: 12
Sentence: a
átʰādārān
Sentence: b
índrasyaúja
stʰéti
yátra
vā
enamíndra
ójasā
paryágr̥hṇāttádasya
párigr̥hītasya
ráso
vyakṣaratsa
pū́yannivāśeta
sò'bravīdādī́ryeva
bata
ma
eṣa
ráso'stauṣīdíti
tásmādādārā
átʰa
yatpū́yannivā́śeta
tásmātpūtī́kāstásmādagnāvā́hutirivābʰyā́hitā
jvalanti
tásmādu
surabʰáyo
yajñásya
hi
rásātsámbʰūtā
átʰa
yádenaṃ
tadíndra
ójasā
paryágr̥hṇāttásmādāhéndrasyaúja
stʰéti
makʰásya
vo'dya
śíro
rādʰyāsaṃ
devayájane
pr̥tʰivyā́
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰuḥ
Verse: 13
Sentence: a
átʰājākṣīrám
Sentence: b
yajñásya
śīrṣacʰinnásya
śugúdakrāmattáto'jā
sámabʰavattáyaivaìnametácʰucā
sámardʰayati
kr̥tsnáṃ
karoti
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰuḥ
Verse: 14
Sentence: a
tānvā́
etānpáñca
sambʰārānsámbʰarati
Sentence: b
pā́ṅkto
yajñaḥ
pā́ṅktaḥ
paśuḥ
páñcartávaḥ
samvatsarásya
samvatsará
eṣa
ya
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tāntsámbʰr̥tānabʰímr̥śati
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰuḥ
Verse: 15
Sentence: a
atʰóttarataḥ
páriśritam
bʰavati
Sentence: b
tádabʰiprayánto
japanti
praítu
bráhmaṇaspátirítyeṣa
vai
bráhmaṇaspátiryá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtatprīṇāti
tásmādāha
praítu
bráhmaṇaspátiríti
prádevyètu
sūnr̥téti
devī
hyeṣā́
sūnr̥tācʰā
vīraṃ
náryam
paṅktírādʰasamityúpastautyevaìnametánmaháyatyevá
devā́
yajñáṃ
nayantu
na
íti
sárvānevā̀smā
etáddevā́nabʰigoptr
́
̥̄nkaroti
Verse: 16
Sentence: a
páriśritam
bʰavati
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tásmā
etām
púram
páryaśrayaṃstátʰaivā̀smā
ayámetām
púram
páriṣrayati
Verse: 17
Sentence: a
átʰa
kʰáre
sādayati
Sentence: b
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰurátʰa
mr̥tpiṇḍámapādā́ya
mahāvīráṃ
karoti
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰuḥ
prādeśamātrám
prādeśamātrámiva
hi
śíro
mádʰye
sáṅgr̥hītam
mádʰye
sáṅgr̥hītamiva
hi
śiró'tʰāsyopáriṣṭāttryaṅgulam
múkʰamúnnayati
nā́sikāmevā̀sminnetáddadʰāti
taṃ
níṣṭʰitamabʰímr̥śati
makʰásya
śíro'sī́ti
makʰásya
hyètátsaumyásya
śíra
evamítarau
tūṣṇīm
pínvane
tūṣṇī́ṃ
rauhiṇakapālé
Verse: 18
Sentence: a
prajā́patirvā́
eṣá
yajñó
bʰavati
Sentence: b
ubʰáyam
vā́
etátprajā́patirníruktaścā́niruktaśca
párimitaścā́parimitaśca
tadyadyájuṣā
karóti
yádevā̀sya
níruktam
párimitaṃ
rūpaṃ
tádasya
téna
sáṃskarotyátʰa
yáttūṣṇīṃ
yádevā̀syā́niruktamáparimitaṃ
rūpaṃ
tádasya
téna
sáṃskaroti
sá
ha
vā́
etaṃ
sárvaṃ
kr̥tsnám
prajā́patiṃ
sáṃskaroti
yá
evám
vidvā́netádeváṃ
karotyátʰopaśayā́yai
píṇḍam
páriśinaṣṭi
prā́yaścittibʰyaḥ
Verse: 19
Sentence: a
átʰa
gavédʰukābʰirhinvati
Sentence: b
yajñásya
śīrṣacʰinnásya
ráso
vyákṣarattáta
etā
óṣadʰayo
jajñire
ténaivaìnametadrásena
sámardʰayati
kr̥tsnáṃ
karoti
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰurevamítarau
tūṣṇīm
pínvane
tūṣṇīṃ
rauhiṇakapāle
Verse: 20
Sentence: a
átʰaināndʰūpayati
Sentence: b
áśvasya
tvā
vŕ̥ṣṇaḥ
śaknā́
dʰūpayāmī́ti
vŕ̥ṣā
vā
áśvo
vīryám
vai
vŕ̥ṣā
vīryèṇaivaìnametatsámardʰayati
kr̥tsnáṃ
karoti
devayájane
pr̥tʰivyā́
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰurevamítarau
tūṣṇīm
pínvane
tūṣnī́ṃ
rauhiṇakapāle
Verse: 21
Sentence: a
átʰaināñcʰrapayati
Sentence: b
śr̥taṃ
hí
devā́nāmíṣṭkābʰiḥ
śrapayatyeta
vā́
etádakurvata
yátʰā-yatʰaitádyajñásya
śiró'cʰidyata
tābʰirevaìnametatsámardʰayati
kr̥tsnáṃ
karoti
tádu
yénaiva
súśr̥tāḥ
syusténa
śrapayedátʰa
pácanamavadʰā́ya
mahāvīramávadadʰāti
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰurevamítarau
tūṣṇīm
pínvane
tūṣṇīṃ
rauhiṇakapāle
tāndívaivòpavápeddivódvapedáharhí
devā́nām
Verse: 22
Sentence: a
sa
údvapati
Sentence: b
r̥jáve
tvétyasau
vaí
loká
r̥júḥ
satyaṃ
hyr̥̀júḥ
satyámeṣa
yá
eṣa
tavpatyeṣá
u
pratʰamáḥ
pravárgyastádetámevaìtátprīṇāti
tásmādāharjáve
tvéti
Verse: 23
Sentence: a
sādʰáve
tvéti
Sentence: b
ayam
vaí
sādʰuryò'yam
pávata
eṣa
hīmā́ṃlokā́ntsiddʰò'nupávata
eṣá
u
dvitī́yaḥ
pravárgyastádetámevaìtátprīṇāti
tásmādāha
sādʰáve
tvéti
Verse: 24
Sentence: a
sukṣityai
tveti
Sentence: b
ayam
vaí
lokáḥ
sukṣitírasminhí
loke
sárvāṇi
bʰūtā́ni
kṣiyantyátʰo
agnirvaí
sukṣitíragnirhyèvā̀smíṃloke
sárvāṇi
bʰūtā́ni
kṣiyátyeṣá
u
tr̥tī́yaḥ
pravárgyastádetámevaìtátprīṇāti
tásmādāha
sukṣityai
tvéti
tūṣṇīm
pínvane
tūṣṇī́ṃ
rauhiṇakapāle
Verse: 25
Sentence: a
átʰainānā́cʰr̥ṇatti
Sentence: b
ajā́yai
páyasā
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇa
ítyasā́veva
bándʰurevamítarau
tūṣṇīm
pínvane
tūṣṇī́ṃ
rauhiṇakapāle
Verse: 26
Sentence: a
átʰaitadvai
Sentence: b
ā́yuretajjyótiḥ
práviśati
yá
etamánu
vā
brūté
bʰakṣáyati
vā
tásya
vratacaryā
yā
sŕ̥ṣṭau
Paragraph: 3
Verse: 1
Sentence: a
sá
yadaìtádātitʰyéna
pracárati
Sentence: b
átʰa
pravárgyeṇa
cariṣyánpuròpasadó'greṇa
gā́rhapatyam
prācaḥ
kuśā́ntsaṃstī́rya
dvandvam
pā́trāṇyúpasādayatyupayámanīm
mahāvīrám
parīṣāsau
pínvane
rauhiṇakapālé
rauhiṇahávanyau
srúcau
yádu
cānyadbʰávati
taddáśa
dáśākṣarā
vaí
virā́ḍvirāḍvaí
yajñastádvirā́jamevaìtádyajñámabʰisámpādayatyatʰá
yáddvandvámdvandvam
vaí
vīryám
yadā
vai
dvaú
saṃrábʰete
átʰa
taú
vīryáṃ
kuruto
dvandvam
vaí
mitʰunám
prajánanam
mitʰunénaivaìnametátprajánanena
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 2
Sentence: a
átʰādʰvaryuḥ
Sentence: b
prókṣaṇīrādā́yopottíṣṭʰannāha
bráhmanprácariṣyāmo
hótarabʰíṣṭuhī́ti
brahmā
vaí
yajñásya
dakṣiṇatá
āste'bʰigoptā
támevaìtádāhā́pramatta
āssva
yajñásya
śíraḥ
prátidʰāsyāma
íti
hótarabʰíṣṭuhī́ti
yajño
vai
hótā
támevaítádāha
yajñásya
śíraḥ
prátidʰehī́ti
prátipadyate
hótā
Verse: 3
Sentence: a
bráhma
jajñānám
pratʰamám
purástādíti
Sentence: b
asau
vā́
ādityo
brahmā́harahaḥ
purástājjāyata
eṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
bráhma
jajñānám
pratʰamám
purástādityátʰa
prókṣatyasā́veva
bándʰuḥ
Verse: 4
Sentence: a
sa
prókṣati
Sentence: b
yamā́ya
tvétyeṣa
vaí
yamo
yá
eṣa
tápatyeṣa
hī̀daṃ
sárvaṃ
yamáyatyetenédaṃ
sárvaṃ
yatámeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
yamā́ya
tvéti
Verse: 5
Sentence: a
makʰā́ya
tvéti
Sentence: b
eṣa
vaí
mákʰo
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
makʰā́ya
tvéti
Verse: 6
Sentence: a
sū́ryasya
tvā
tápasa
íti
Sentence: b
eṣa
vai
sū́ryo
yá
eṣa
tápatyeṣá
pravárgyastádetámevaìtátprīṇāti
tásmādāha
sū́ryasya
tvā
tápasa
íti
Verse: 7
Sentence: a
pū́rvayā
dvārā
stʰū́ṇāṃ
nirhŕ̥tya
Sentence: b
dakṣiṇato
níminvanti
yátʰaināṃ
hótābʰiṣṭuvánparāpáśyedyajño
vai
hótā
sá
evā̀syāmetádyajñam
prátidadʰāti
tátʰaiṣā
gʰarmám
pinvate
Verse: 8
Sentence: a
ágreṇāhavanī́yam
Sentence: b
samrāḍāsandī́m
paryāhŕ̥tya
dakṣiṇataḥ
prā́cīmā́sādayatyúttarāṃ
rājāsandyai
Verse: 9
Sentence: a
aúdumbarī
bʰavati
Sentence: b
ūrgvai
rása
udumbára
ūrjaìvaìnametadrásena
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 10
Sentence: a
aṃsadagʰnā́
bʰavati
Sentence: b
áṃsayorvā́
idaṃ
śíraḥ
prátiṣtʰitam
tadáṃsayorevaìtacʰíraḥ
prátiṣṭʰāpayati
Verse: 11
Sentence: a
bālvajī́bʰī
rájjubʰirvyùtā
bʰavati
Sentence: b
yajñásya
śīrṣacʰinnásya
ráso
vyákṣarattata
etā
óṣadʰayo
jajñire
ténaivaìnametadrásena
sámardʰayati
kr̥tsnám
karoti
Verse: 12
Sentence: a
átʰa
yáduttaratá
āsādáyati
Sentence: b
yajño
vai
sómaḥ
śíraḥ
pravárgya
úttaram
vai
śírastásmāduttarata
ā́sādayatyátʰo
rā́jā
vai
sómaḥ
samrā́ṭ
pravárgya
úttaram
vaí
rājyātsā́mrājyaṃ
tásmāduttarata
ā́sādayati
Verse: 13
Sentence: a
sa
yátraitāṃ
hótānvā́ha
Sentence: b
añjánti
yám
pratʰáyanto
na
víprā
íti
tádetám
pracaraṇī́yam
mahāvīramā́jyena
sámanakti
devástvā
savitā
mádʰvānaktvíti
savitā
vaí
devā́nām
prasavitā
sárvamvā́
idam
mádʰu
yádidaṃ
kíṃ
ca
tádenamanena
sárveṇa
sámanakti
tádasmai
savitā́
prasavitā
prásauti
tásmādāha
devástvā
savitā
mádʰvānaktviti
Verse: 14
Sentence: a
átʰottarataḥ
síkatā
úpakīrṇā
bʰavanti
Sentence: b
tádrajatam
híraṇyamadʰástādúpāsyati
pr̥tʰivyā́ḥ
saṃspŕ̥śaspāhī́tyetadvaí
devā́
abibʰayuryadvaí
na
imámadʰástādrákṣāṃsi
nāṣṭrā
ná
hanyurítyagnervā́
etadréto
yaddʰíraṇyaṃ
nāṣṭrā́ṇāṃ
rákṣasāmápahatyā
átʰo
pr̥tʰivyù
ha
vā́
etásmādbibʰayāṃ
cakāra
yadvaí
māyáṃ
taptáḥ
śuśucāno
ná
hiṃsyādíti
tádevā̀syā
etádantárdadʰāti
rajatám
bʰavati
rajataìva
hī̀yam
pr̥tʰivī
Verse: 15
Sentence: a
sa
yátraitāṃ
hótānvāha
Sentence: b
sáṃsīdasva
mahā́m
mahā́m
Sentence: c
asī́ti
tádubʰayáta
ādīptā́
mauñjā́ḥ
pralavā́
bʰavanti
tā́nupā́sya
téṣu
právr̥ṇakti
yajñásya
śīrṣacʰinnásya
ráso
vyákṣarattáta
etā
óṣadʰayo
jajñire
ténaivaìnametadrásena
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 16
Sentence: a
átʰa
yádubʰayáta
ādīptā
bʰávanti
Sentence: b
sárvābʰya
evaìtáddigbʰyo
rákṣāṃsi
nāṣṭrā
ápahanti
tásminpravr̥jyámāne
pátnī
śíraḥ
prórṇute
tapto
vā
eṣá
śuśucānó
bʰavati
nénme'yáṃ
taptáḥ
śuśucānaścákṣuḥ
pramuṣṇādíti
Verse: 17
Sentence: a
sa
právr̥ṇakti
Sentence: b
arcírasi
śocírasi
tápo'sī́tyeṣa
vai
gʰarmo
yá
eṣa
tápati
sárvam
vā́
etádeṣa
tádetámevaìtátprīṇāti
tásmādāhārcírasi
śocírasi
tápo'sīti
Verse: 18
Sentence: a
átʰāsyā́māśíṣa
ā́śāsta
Sentence: b
iyam
vaí
yajñò'syā́mevaìtádāśíṣa
ā́śāste
tā́
asmā
iyaṃ
sárvāḥ
sámardʰayati
Verse: 19
Sentence: a
ánādʰr̥ṣṭā
purástāditi
Sentence: b
ánādʰr̥ṣṭā
hyèṣā
purástādrákṣobʰirnāṣṭrā́bʰiragnerā́dʰipatya
ítyagnímevā̀syā
ádʰipatiṃ
karoti
nāṣṭrā́ṇāṃ
rákṣasāmápahatyā
ā́yurme
dā
ityā́yurevā̀tmándʰatte
tátʰo
sárvamā́yureti
Verse: 20
Sentence: a
putrávatī
dakṣiṇata
íti
Sentence: b
nā́tra
tiróhitamivāstī́ndrasyā́dʰipatya
itī́ndramevā̀syā
ádʰipatiṃ
karoti
nāṣṭrā́ṇāṃ
rákṣasāmápahatyai
prajā́m
me
dā
íti
prajā́mevá
paśū́nātmándʰatte
tátʰo
ha
putrī́
paśumā́nbʰavati
Verse: 21
Sentence: a
suṣádā
paścādivti
Sentence: b
nā́tra
tiróhitamivāsti
devásya
saviturā́dʰipatya
íti
devámevā̀syai
savitā́ramádʰipatiṃ
karoti
nāṣṭrā́ṇāṃ
rákṣasāmápahatyai
cákṣurme
dā
íti
cákṣurevā̀tmándʰatte
tátʰo
ha
cákṣuṣmānbʰavati
Verse: 22
Sentence: a
ā́śrutiruttarata
íti
Sentence: b
āśrāváyannuttarata
ítyevaìtádāha
dʰāturā́dʰipatya
íti
dʰātā́ramevā̀syā
ádʰipatiṃ
karoti
nāṣṭrā́ṇāṃ
rákṣasāmápahatyai
rāyaspóṣam
me
dā
íti
rayímeva
púṣṭimātmándʰatte
tátʰo
ha
rayimānpúṣṭimānbʰavati
Verse: 23
Sentence: a
vídʰr̥tirupáriṣṭādíti
Sentence: b
vidʰāráyannupáriṣṭādítyevaìtadāha
bŕ̥haspáterā́dʰipatya
íti
bŕ̥haspátimevā̀syā
ádʰipatiṃ
karoti
nāṣṭrā́ṇāṃ
rákṣasāmápahatyā
ójo
me
dā
ityója
evā̀tmándʰatte
tátʰaujasvī
bálavānbʰavati
Verse: 24
Sentence: a
átʰa
dakṣiṇatá
uttānéna
pāṇínā
níhnute
víśvābʰyo
mā
nāṣṭrā́bʰyaspāhī́ti
sárvābʰyo
mā́rtibʰyo
gopāyétyevaìtádāha
yajñásya
śīrṣacʰinnásya
[ráso
vyákṣaratsá]
pitr
́
̥̄nagacʰattrayā
vaí
pitárastaírevaìnametatsámardʰayati
kr̥tsnáṃ
karoti
Verse: 25
Sentence: a
átʰemā́mabʰimŕ̥śya
japati
Sentence: b
mánoráśvāsītyáśvā
ha
vā́
iyám
bʰūtvā
mánumuvāha
sò'syāḥ
pátiḥ
prajā́patisténaivaìnametánmitʰunéna
priyéṇa
dʰā́mnā
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 26
Sentence: a
átʰa
vaíkaṅkatau
śákalau
páriśrayati
prā́ñcau
Sentence: b
svā́hā
marúdbʰiḥ
páriśrīyasvetyávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmeṣa
vaí
svāhākāro
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādávaraṃ
svāhākāraṃ
karoti
dárāṃ
devátām
Verse: 27
Sentence: a
marúdbʰiḥ
páriśrīyasvéti
Sentence: b
víśo
vaí
marúto
viśaìvaìtátkṣatram
páribr̥ṃhati
tádidáṃ
kṣatrámubʰayáto
viśā
páribr̥ḍʰaṃ
tūṣṇīmúdañcau
tūṣṇīm
prā́ñcau
tūṣṇīmúdañcau
tūṣṇīm
prā́ñcau
Verse: 28
Sentence: a
tráyodaśa
sámpādayati
Sentence: b
tráyodaśa
vai
mā́sāḥ
samvatsarásya
samvatsará
eṣa
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmāttráyodaśa
sámpādayati
Verse: 29
Sentence: a
átʰa
suvárṇaṃ
híraṇyamupáriṣṭānnídadʰāti
Sentence: b
diváḥ
saṃspŕ̥śaspāhī́tyetadvaí
devā́
abibʰayuryadvaí
na
imámupáriṣṭādrákṣāṃsi
nāṣṭrā
ná
hanyurítyagnervā́
etadréto
yaddʰíraṇyaṃ
nāṣṭrā́ṇāṃ
rákṣasāmápahatyā
átʰo
dyaúrha
vā́
etásmādbibʰayā́ṃ
cakāra
yadvaí
māyáṃ
taptáḥ
śuśucāno
ná
hiṃsyādíti
tádevā̀syā
etádantárdadʰāti
háritam
bʰavati
háriṇīva
hi
dyauḥ
Verse: 30
Sentence: a
átʰa
dʰavítrairā́dʰūnoti
Sentence: b
madʰu
madʰvíti
tríḥ
prāṇo
vai
mádʰu
prāṇámevā̀sminnetáddadʰāti
trī́ṇi
bʰavanti
tráyo
vaí
prāṇā́ḥ
prāṇá
udānó
vyānastā́nevā̀sminnetáddadʰāti
Verse: 31
Sentence: a
átʰāpasalavi
trírdʰūnvanti
Sentence: b
yajñásya
śīrṣacʰinnásya
[ráso
vyákṣaratsá]
pitr
́
̥̄nagacʰattrayā
vaí
pitárastaírevaìnametatsámīrayati
Verse: 32
Sentence: a
apá
vā́
etébʰyaḥpraṇā́ḥ
krāmanti
Sentence: b
yé
yajñe
dʰúvanaṃ
tanváte
púnaḥ
prasalavi
trírdʰūnvanti
ṣaṭ
sámpadyante
ṣaḍvā́
imé
śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti
śrapáyanti
rauhiṇau
sá
yadā̀rcirjā́yaté
atʰa
híraṇyamā́datte
Verse: 33
Sentence: a
sa
yátraitāṃ
hótānvāha
Sentence: b
ápnasvatīmaśvinā
vā́camasme
íti
tádadʰvaryúrupottíṣṭʰannāha
rucitó
gʰarma
íti
sa
yádi
rucitaḥ
syācʰréyānyájamāno
bʰaviṣyatī́ti
vidyādátʰa
yadyárucitaḥ
pā́pīyānbʰaviṣyatī́ti
vidyādátʰa
yádi
naìvá
rucito
nā́rucito
naìva
śréyanna
pā́pīyānbʰaviṣyatī́ti
vidyādyátʰā
nvèvá
rucitaḥ
syāttátʰā
dʰavitávyaḥ
Verse: 34
Sentence: a
atʰaitadvai
āyuretajjyotiḥ
praviśati
ya
etamanuvā
brūte
bʰakṣayati
vā
tasya
vratacaryā
yā
sr̥ṣṭau
Paragraph: 4
Verse: 1
Sentence: a
sá
yadaìtádadʰvaryúḥ
Sentence: b
upottíṣṭʰannā́ha
rucitó
gʰarma
íti
tádupottʰā́yāvakāśairúpatiṣṭʰante
prāṇā
vā́
avakāśāḥ
prāṇā́nevā́sminnetáddadʰāti
ṣaḍúpatiṣṭʰante
ṣaḍvā́
imé
śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti
Verse: 2
Sentence: a
gárbʰo
devā́nāmíti
Sentence: b
eṣa
vai
gárbʰo
devā́nāṃ
yá
eṣa
tápatyeṣa
hī̀daṃ
sárvaṃ
gr̥hṇā́tyeténedaṃ
sárvaṃ
gr̥bʰītámeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
gárbʰo
devā́nāmíti
Verse: 3
Sentence: a
pitā́
matīnāmíti
Sentence: b
pitā́
hyeṣá
matīnām
pátiḥ
prajā́nāmíti
pátirhyèṣá
prajā́nām
Verse: 4
Sentence: a
sáṃ
devó
devéna
savitrā̀gatéti
saṃ
hí
devó
devéna
savitrā́gata
saṃ
sū́ryeṇa
rocata
íti
saṃ
hi
sū́ryeṇa
rócate
Verse: 5
Sentence: a
sámagníragnínāgatéti
Sentence: b
saṃ
hyágníragninā́gata
saṃ
daívena
savitréti
saṃ
hi
daívena
savitrā́gata
saṃ
sū́ryeṇārociṣṭéti
saṃ
hi
sū́ryeṇā́rociṣṭa
Verse: 6
Sentence: a
svā́hā
sámagnistápasāgatéti
saṃ
hyágnistápasā́gatā́varaṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰuḥ
saṃ
daívyena
savitréti
saṃ
hi
daívyena
savitrā́gata
saṃ
sū́ryeṇārūrucatéti
saṃ
hi
sū́ryeṇā́rūrucata
Verse: 7
Sentence: a
te
vā́
ete
tráyo'vakāśā́
bʰavanti
Sentence: b
tráyo
vaí
prāṇā́ḥ
prāṇá
udānó
vyānasténaivā̀sminnetáddadʰāti
Verse: 8
Sentence: a
dʰártā
divo
víbʰāti
tápasaspr̥tʰivyāmíti
Sentence: b
dʰartā
hyèṣá
divó
vibʰā́ti
tápasaspr̥tʰivyā́ṃ
dʰartā́
devó
devā́nāmámartyastapojā
íti
dʰartā
hyèṣá
devó
devā́nāmámartyastapojā
vā́camasme
níyacʰa
devāyúvamíti
yajño
vai
vā́gyajñámasmábʰyam
práyacʰa
yéna
devā́nprīṇāmétyevaìtádāha
Verse: 9
Sentence: a
ápaśyaṃ
gopāmánipadyamānamíti
Sentence: b
eṣa
vaí
gopā
yá
eṣa
tápatyeṣa
hī̀daṃ
sárvaṃ
gopāyatyátʰo
na
nípadyate
tásmādāhā́paśyam
gopāmánipadyamānamiti
Verse: 10
Sentence: a
ā́
ca
párā
ca
patʰíbʰiścárantamiti
Sentence: b
ā́
ca
hyèṣa
párā
ca
devaíḥ
patʰíbʰiścárati
sá
sadʰrī́cīḥ
sa
víśūcīrvásāna
íti
sadʰrī́cīśca
hyèṣa
víśūcīśca
díśo
vasté'tʰo
raśmīnā́varīvartti
bʰúvaneṣvantaríti
púnaḥpunarhyèṣá
eṣú
lokéṣu
varīvartyámānaścárati
Verse: 11
Sentence: a
víśvāsām
bʰuvām
pate
Sentence: b
víśvasya
manasaspate
víśvasya
vacasaspate
sárvasya
vacasaspata
ítyetásya
sárvasya
pata
ítyetáddevaśruttváṃ
deva
gʰarma
devó
devā́npāhī́ti
nā́tra
tiróhitamivāsti
Verse: 12
Sentence: a
átra
prā́vīránu
vāṃ
devávītaya
íti
Sentence: b
aśvínāvevaìtádāhāśvinau
vā́
etádyajñásya
śíraḥ
prátyadʰattāṃ
tā́vevaìtátprīṇāti
tásmādāhā́tra
prā́vīránu
vām
devávītaya
íti
Verse: 13
Sentence: a
mádʰu
mā́dʰvībʰyām
mádʰu
mādʰūcībʰyāmíti
Sentence: b
dadʰyáṅ
ha
vā
ābʰyāmātʰarvaṇo
mádʰu
nā́ma
brā́hmaṇamuvāca
tádenayoḥ
priyaṃ
dʰā́ma
tádevaìnayoretenópagacʰati
tásmādāha
mádʰu
mā́dʰvībʰyām
mádʰu
mā́dʰūcībʰyāmíti
Verse: 14
Sentence: a
hr̥dé
tvā
mánase
tvā
divé
tvā
sū́ryāya
tvā
Sentence: b
ūrdʰvó
adʰvaráṃ
diví
devéṣu
dʰehī́ti
nā́tra
tiróhitamivāsti
Verse: 15
Sentence: a
pitā́
no'si
pitā́
no
bodʰī́ti
Sentence: b
eṣa
vaí
pitā
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
pitā́
no'si
pitā́
no
bodʰī́ti
námaste
astu
mā́
mā
hiṃsīrítyāśiṣamevaìtadā́śāste
Verse: 16
Sentence: a
átʰa
pátnyai
śíro'pavŕ̥tya
Sentence: b
mahāvīramī́kṣamāṇām
vācayati
tváṣṭr̥mantastvā
sapeméti
vŕ̥ṣā
vaí
pravárgyo
yóṣā
pátnī
mitʰunámevaìtátprajánanaṃ
kriyate
Verse: 17
Sentence: a
átʰaitadvai
Sentence: b
āyuretajjyotiḥ
praviśati
ya
etamu
vā́
brūte
bʰakṣayati
vā́
tasya
bratacaryā
yā́
sr̥ṣṭau
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.