TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 93
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    atʰā́to rohiṇaú juhoti
Sentence: b    
áhaḥ ketúnā juṣatāṃ sujyótirjyótiṣā svāhétyubʰā́veténa yájuṣā prātā rā́triḥ ketúnā juṣatāṃ sujyótirjyótiṣā svāhétyubʰā́veténa yájuṣā sāyam

Verse: 2 
Sentence: a    
tadyádrohiṇaú juhóti
Sentence: b    
agníśca ha vā́ ādityáśca rauhiṇā́vetā́bʰyāṃ devátābʰyāṃ yájamānāḥ svargáṃ lokaṃ róhanti

Verse: 3 
Sentence: a    
átʰo ahorātre vaí rauhiṇaú
Sentence: b    
ādityáḥ pravárgyo'muṃ tádādityámahorātrā́bʰyām párigr̥hṇāti tásmādeṣò'horātrā́bʰyām párigr̥hītaḥ

Verse: 4 
Sentence: a    
átʰo imau vaí lokaú rauhiṇaú
Sentence: b    
ādityáḥ pravárgyo'muṃ tádādityámābʰyā́ṃ lokā́bʰyām párigr̥hṇāti tásmādeṣá ābʰyā́ṃ lokā́bʰyām párigr̥hītaḥ

Verse: 5 
Sentence: a    
átʰo cákṣuṣī vaí rauhiṇau
Sentence: b    
śíraḥ pravárgyaḥ śīrṣaṃstaccákṣurdadʰāti

Verse: 6 
Sentence: a    
átʰa rájjumā́datte
Sentence: b    
devébʰyastvā savitúḥ prasavè'śvínorbāhúbʰyām pūṣṇo hástābʰyāmā́dade rā́snāsī́tyasā́veva bándʰuḥ

Verse: 7 
Sentence: a    
átʰa gāmā́hvayati
Sentence: b    
jagʰánena gā́rhapatyaṃ yanníḍa ehyádita éhi sárasvatyehītī́ḍā hi gauráditirhi gauḥ sárasvatī hi gaurátʰo tairā́hvayati nāmnā́sāvehyásāvehī́ti triḥ

Verse: 8 
Sentence: a    
tāmā́gatāmabʰídadʰāti
Sentence: b    
ádityai rā́snāsīndrāṇyā́ uṣṇī́ṣa ítīndrāṇī́ ha índrasya priyā pátnī tásyā uṣṇī́ṣo viśvárūpatamaḥ sò'sī́ti tádāha támevaìnametátkaroti

Verse: 9 
Sentence: a    
átʰa vatsamúpārjati
Sentence: b    
pūṣā̀sī́tyayam vaí pūṣā yòyam pávata eṣa hī̀daṃ sárvam púṣyatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha pūṣā̀sīti

Verse: 10 
Sentence: a    
atʰónnayati
Sentence: b    
gʰarmā́ya dīṣvétyeṣa átra gʰarmo ráso bʰavati yámeṣā pínvate tásyai dayasvétyevaìtádāha

Verse: 11 
Sentence: a    
átʰa pínvane pinvayati
Sentence: b    
aśvíbʰyām pinvasvétyaśvínāvevaìtádāhāśvínau vā́ etádyajñásya śíraḥ prátyadʰattāṃ tā́vevaìtátprīṇāti tásmādāhāśvíbʰyām pinvasvéti

Verse: 12 
Sentence: a    
sárasvatyai pinvasvéti
Sentence: b    
vāgvai sárasvatī vācā etádaśvínau yajñásya śíraḥ prátyadʰattāṃ tā́vevaìtátprīṇāti tásmādāha sárasvatyai pinvasveti

Verse: 13 
Sentence: a    
índrāya pinvasveti
Sentence: b    
índro vaí yajñásya devátā yaìvá yajñásya devátā tayaivaìtádaśvínau yajñásya śíraḥ prátyadʰattāṃ tā́vevaìtátprīṇāti tásmādāhéndrāya pinvasveti

Verse: 14 
Sentence: a    
átʰa viprúṣo'bʰímantrayate
Sentence: b    
svāhéndravatsvāhéndravaditī́ndro vaí yajñásya devátā yaìvá yajñásya devátā tā́mevaìtátprīṇāti tásmādāha svāhéndravatsvāhéndravadíti triṣkŕ̥tva āha trivr̥ddʰí yajñó'varaṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰuḥ

Verse: 15 
Sentence: a    
átʰāsyai stánamabʰípadyate
Sentence: b    
yáste stánaḥ śaśayo mayobʰūríti yáste stáno níhito gúhāyāmítyevaìtádāha ratnadʰā́ vasuvidyáḥ sudátra íti yo dʰánānāṃ dātā́ vasuvítpaṇā́vya ítyevaìtádāha yéna víśvā púṣyasi vā́ryāṇī́ti yéna sárvāndevāntsárvāṇi bʰūtā́ni bibʰarṣī́tyevaìtádāha sárasvati támiha dʰā́tave'karíti vāgvai sárasvatī saìṣā gʰarmadúgʰā yajño vai vā́gyajñámasmábʰyam práyacʰa yéna devā́nprīṇāmétyevaìtádāhā́tʰa gā́rhapatyasyā́rdʰamaítyurvántárikṣamánvemī́tyasā́veva bándʰuḥ

Verse: 16 
Sentence: a    
átʰa śapʰāvā́datte
Sentence: b    
gāyatraṃ cʰándo'si traíṣṭubʰaṃ cʰándo'sī́ti gāyatréṇa caivaìnāvetattraíṣṭubʰena ca cʰándasā́datte dyā́vāpr̥tʰivī́bʰyāṃ tvā párigr̥hṇāmī́tīme vai dyā́vāpr̥tʰivī́ parīśāsā́vādityáḥ pravárgyo'muṃ tádādityámābʰyāṃ dyā́vāpr̥tʰivī́bʰyām párigr̥hṇātyátʰa mauñjéna vedenópamārṣṭyasā́veva bándʰuḥ

Verse: 17 
Sentence: a    
átʰodayámanyópagr̥hṇāti
Sentence: b    
antárikṣeṇópayacʰāmī́tyantárikṣam vā́ upayámanyantárikṣeṇa hī̀daṃ sárvamúpayatamatʰó udáram vā́ upayámanyudáreṇa hī̀daṃ sárvamannā́dyamúpayataṃ tásmādāhāntárikṣeṇópayacʰāmīti

Verse: 18 
Sentence: a    
átʰājākṣīramā́nayati
Sentence: b    
tapto vā́ eṣá śuśucānó bʰavati támevaìtácʰamayati tásmiñcʰānté gokṣīramā́nayati

Verse: 19 
Sentence: a    
índrāśvineti
Sentence: b    
índro vaí yajñásya devátā yaìvá yajñásya devátā tā́mevaìtátprīṇātyaśvinétyaśvínāvevaìtádāhāśvínau vā́ etádyajñásya śíraḥ prátyadʰattāṃ tā́vevaìtátprīṇāti tásmādāhéndrāśvinéti

Verse: 20 
Sentence: a    
mádʰunaḥ sāragʰasyéti
Sentence: b    
etadvai mádʰu sāragʰáṃ gʰarmám pātéti rásam pātétyevaìtádāha vásava ítyete vai vásava ete hī̀daṃ sárvam vāsáyante yájata vāḍiti tadyátʰā váṣaṭkr̥taṃ hutámevámasyaitádbʰavati

Verse: 21 
Sentence: a    
svā́hā sū́ryasya raśmáye vr̥ṣṭivánaya íti sū́ryasya ha éko raśmírvr̥ṣṭivánirnā́ma yénemāḥ sárvāḥ prajā́ bibʰárti támevaìtátprīṇāti tásmādāha svā́hā sū́ryasya raśmáye vr̥ṣṭivánaya ityávaraṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰuḥ

Verse: 22 
Sentence: a    
atʰaitadvai āyuretajjyotiḥ praviśati ya etamanu vā́ brūte bʰakṣayati vā́ tasya vratacaryā yā́ sr̥ṣṭau



Paragraph: 2 
Verse: 1 
Sentence: a    
sa yátraitāṃ hótānvā́ha
Sentence: b    
praítu bráhmaṇaspátiḥ prá devyètu sūnr̥téti tádadʰvaryuḥ prā́ṅudāyánvātanāmā́ni juhotyetadvaí devā́ abibʰayuryadvaí na imámantarā rákṣāṃsi nāṣṭrā hanyuríti támetátpuraìvā̀havanī́yātsvāhākāréṇājuhavustáṃ hutámeva sántamagnā́va juhuvustátʰo evaìnameṣá etátpuraìvāhavanī́yātsvāhākāréṇa juhoti taṃ hutámeva sántamagnaú juhoti

Verse: 2 
Sentence: a    
samudrā́ya tvā vā́tāya svāhéti
Sentence: b    
ayam vaí samudro yò'yam pávata etásmādvaí samudrātsárve devāḥ sárvāṇi bʰūtā́ni samúddravanti tásmā evaìnaṃ juhoti tásmādāha samudrā́ya tvā vā́tāya svā́hā

Verse: 3 
Sentence: a    
sarirā́ya tvā vā́tāya svāhéti
Sentence: b    
ayam vaí sariro yò'yam pávata etásmādvaí sarirātsárve devāḥ sárvāṇi bʰūtā́ni sahèrate tásmā evaìnaṃ juhoti tásmādāha sarirā́ya tvā vā́tāya svā́hā

Verse: 4 
Sentence: a    
anādʰr̥ṣyā́ya tvā vā́tāya svā́hāpratidʰr̥ṣyā́ya tvā vā́tāya svāhéti
Sentence: b    
ayam vā́ anādʰr̥ṣyò'pratidʰr̥ṣyo yò'yam pávate tásmā evaìnaṃ juhoti tásmādāhānādʰr̥ṣyā́ya tvā vā́tāya svā́hāpratidʰr̥ṣyā́ya tvā vā́tāya svāheti

Verse: 5 
Sentence: a    
avasyáve tvā vā́tāya svā́hāśimidā́ya tvā vā́tāya svāhéti
Sentence: b    
ayam vā́ avasyúraśimido yò'yam pávate tásmā evaìnaṃ juhoti tásmādāhāvasyáve tvā vā́tāya svā́hāśimidā́ya tvā vā́tāya svāheti

Verse: 6 
Sentence: a    
índrāya tvā vásumate rudrávate svāhéti
Sentence: b    
ayam índro yò'yam pávate tásmā evaìnaṃ juhoti tásmādāhéndrāya tvéti vásumate rudrávata íti tadíndramevā́nu vásūṃśca rudrāṃścā́bʰajatyátʰo prātaḥsavanásya caivaìtanmā́dʰyandinasya ca sávanasya rūpáṃ kriyate

Verse: 7 
Sentence: a    
índrāya tvādityávate svāhéti
Sentence: b    
ayam índro yò'yam pávate tásmā evaìnaṃ juhoti tásmādāhéndrāya tvétyādityávata íti tadíndramevā́nvādityānā́bʰajatyátʰo tr̥tīyasavanásyaivaìtádrūpáṃ kriyate

Verse: 8 
Sentence: a    
índrāya tvābʰimātigʰne svāhéti
Sentence: b    
ayam índro yo'yam pávate tásmā evaìnaṃ juhoti tásmādāhéndrāya tvétyabʰimātigʰna íti sapátno vā́abʰímātiríndrāya tvā sapatnagʰna ítyevaìtádāha so'syoddʰāro yátʰā śréṣṭʰasyoddʰārá evámasyaiṣá r̥té devébʰyaḥ

Verse: 9 
Sentence: a    
savitré tva r̥bʰumáte vibʰumáte vā́javate svāhéti
Sentence: b    
ayam vaí savitā yò'yam pávate tásmā evaìnaṃ juhoti tásmādāha savitre tvétyr̥bʰumáte vibʰumáte vā́javata íti tádasminvíśvāndevā́nanvā́bʰajati

Verse: 10 
Sentence: a    
bŕ̥haspátaye tvā viśvádevyāvate svāhéti
Sentence: b    
ayam vai bŕ̥haspátiryò'yam pávate tásmā evaìnaṃ juhoti tásmādāha bŕ̥haspátaye tvéti viśvádevyāvata íti tádasminvíśvāntsárvāndevā́nnvā́bʰajati

Verse: 11 
Sentence: a    
yamā́ya tvā́ṅgirasvate pitr̥máte svāhéti
Sentence: b    
ayam vaí yamo yò'yam pávate tásmā evaìnaṃ juhoti tásmādāha yamā́ya tvetyáṅgirasvate pitr̥máta íti yajñásya śīrṣacʰinnásya [ráso vyákṣaratsá] pitŕ̥̄nagacʰattrayā vaí pitárastā́nevaìtádanvā́bʰajati

Verse: 12 
Sentence: a    
dvā́daśaitā́ni nā́māni bʰavanti
Sentence: b    
dvā́daśa vai mā́sāḥ samvatsárasya samvatsára eṣa eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmāddvā́daśa bʰavanti

Verse: 13 
Sentence: a    
átʰopayámanyā mahāvīra ā́nayati
Sentence: b    
svā́hā gʰarmāyétyeṣa vaí gʰarmo eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha svā́hā gʰarmāyetyávaraṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰuḥ

Verse: 14 
Sentence: a    
ā́nīte japati
Sentence: b    
svā́hā gʰarmáḥ pitra íti yajñásya śīrṣacʰinnásya [ráso vyákṣaratsá] pitŕ̥̄nagacʰattrayā vaí pitárastā́nevaìtátprīṇātyávaraṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰuḥ

Verse: 15 
Sentence: a    
nānuvākyā̀mánvāha
Sentence: b    
sakŕ̥du hyeva párāñcaḥ pitárastásmānnā̀nuvākyā̀mánvāhātikrámyāśrā́vyāha gʰarmásya yajéti váṣaṭkr̥te juhoti

Verse: 16 
Sentence: a    
víśvā ā́śā dakṣiṇasadíti sárvā ā́śā dakṣiṇasadítyevaìtádāha víśvāndevā́nayāḍihéti sárvāndevā́nayākṣīdihétyevaìtádāha svā́hākr̥tasya gʰarmásya mádʰoḥ pibatamaśvinétyaśvínāvevaìtádāhāśvínau hyètádyajñásya śíraḥ prátyadʰattāṃ tā́vevaìtátprīṇātyávaraṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰuḥ

Verse: 17 
Sentence: a    
átʰa hutvòrdʰvamútkampayati
Sentence: b    
diví dʰā imáṃ yajñámimáṃ yajñám diví dʰā ítyasau vā́ ādityó gʰarmó yajñó divi vā́ eṣá hitó divi prátiṣṭʰitastámevaìtátprīṇāti tásmādāha diví dʰā imáṃ yajñámimáṃ yaiñáṃ diví dʰā ítyanuváṣaṭkr̥te juhoti

Verse: 18 
Sentence: a    
svā́hāgnáye yajñiyāyéti
Sentence: b    
tátsviṣṭakr̥dbʰājanámagnirhí sviṣṭakr̥cʰaṃ yájurbʰya íti yájurbʰirhyèṣò'smíṃloke prátiṣṭʰitastā́nyevaìtátprīṇātyávaraṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰuḥ

Verse: 19 
Sentence: a    
átʰa brahmā́numantrayate
Sentence: b    
brahmā vā́ r̥tvíjām bʰiṣáktamastadyá evártvíjām bʰiṣáktamasténaivaìnametádyajñám bʰiṣajyati

Verse: 20 
Sentence: a    
áśvinā gʰarmám pātamíti
Sentence: b    
aśvínāvèvaitádāhāśvínau hyètádyajñásya śíraḥ prátyadʰattāṃ tā́vevaìtátprīṇāti

Verse: 21 
Sentence: a    
hārdvānámahardivā́bʰirūtíbʰiriti
Sentence: b    
ániruktamán rukto vaí prajā́patiḥ prajā́patiryajñastátprajā́patimevaìtádyajñáṃ bʰiṣajyati

Verse: 22 
Sentence: a    
tantrāyíṇa íti
Sentence: b    
eṣa vaí tantrāyī eṣa tápatyeṣa hī̀mā́ṃlokāṃstántramivānusáñcaratyeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha tantrāyíṇa íti

Verse: 23 
Sentence: a    
námo dyā́vāpr̥tʰivī́bʰyāmíti
Sentence: b    
tádābʰyāṃ dyā́vāpr̥tʰivī́bʰyāṃ níhnute yáyoridaṃ sárvamádʰi

Verse: 24 
Sentence: a    
átʰa yájamānaḥ
Sentence: b    
yajño vai yájamāno yajñénevaìtádyajñám bʰiṣajyati

Verse: 25 
Sentence: a    
ápātāmaśvínā gʰarmamíti
Sentence: b    
aśvínāvevaìtádāhāśvínau hyètádyajñásya śíraḥ pratyádʰattāṃ tā́vevaìtátprīṇāti

Verse: 26 
Sentence: a    
ánudyā́vāpr̥tʰivī́ amaṃsātāmíti
Sentence: b    
tádime dyā́vāpr̥tʰivī́ āha yáyoridaṃ sárvamádʰīhaìvá rātáyaḥ santvítīhaìvá no dʰánāni santvítyevaìtádāha

Verse: 27 
Sentence: a    
átʰa pínvamānamánumantrayate
Sentence: b    
iṣé pinvasvéti vŕ̥ṣṭyai tádāha yadā́heṣé pinvasvétyūrjé pinvasvéti vr̥ṣṭādūrgráso jā́yate tásmai tádāha bráhmaṇe pinvasvéti tadbráhmaṇa āha kṣatrā́ya pinvasvéti tátkṣatrā́yāha dyā́vāpr̥tʰivī́bʰyām pinvasvéti tádābʰyāṃ dyā́vāpr̥tʰivī́bʰyāmāha yáyoridaṃ sárvamádʰi

Verse: 28 
Sentence: a    
sa yádūrdʰvaḥ pínvate
Sentence: b    
tadyájamānāya pinvate yatprāṅtáddevébʰyo yáddakṣiṇā tátpitŕ̥bʰyo yátpratyaṅ tátpaśúbʰyo yadúdaṅ tátprajā́yā anaparāddʰaṃ nvèva yájamānasyordʰvo hyèvá pinvatyā́tʰa yāṃ díśam pínvate tā́m pinvate yadā śā́myanti vipruṣaḥ

Verse: 29 
Sentence: a    
átʰa prā́ṅivódaṅṅútkrāmati dʰármāsi sudʰarmétyeṣa vai dʰármo eṣa tápatyeṣa hī̀daṃ sárvaṃ dʰāráyatyeténedaṃ sárvaṃ dʰr̥támeṣa u pravárgyastádetámevaìtátprīṇāti tásmādāha dʰármāsi sudʰarmeti

Verse: 30 
Sentence: a    
átʰa kʰáre sādayati
Sentence: b    
ameny àsmé nr̥mṇā́ni dʰārayetyákrudʰyanno dʰánāni dʰārayétyevaìtádāha bráhma dʰāraya kṣatráṃ dʰāraya víśaṃ dʰārayétyetatsárvaṃ dʰārayétyevaìtádāha

Verse: 31 
Sentence: a    
átʰa śākalaírjuhoti
Sentence: b    
prāṇā vaí śākalā́ḥ prāṇā́nevā̀sminnetáddadʰāti

Verse: 32 
Sentence: a    
svā́hā pūṣṇe śárasa íti
Sentence: b    
ayam vaí pūṣā yò'yam pávata eṣá hīdaṃ sárvam púṣyatyeṣá u prāṇáḥ prāṇámevā̀sminnetáddadʰāti tásmādāha svā́hā pūṣṇe śárasa ityávaraṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bándʰurhutvā́ madʰyamé paridʰāúpaśrayati

Verse: 33 
Sentence: a    
svā́hā grā́vabʰya íti
Sentence: b    
prāṇā vai grā́vāṇaḥ prāṇā́nevā̀sminnetáddadʰāti hutvā́ madʰyamé paridʰāúpaśrayati

Verse: 34 
Sentence: a    
svā́hā pratiravébʰya íti
Sentence: b    
prāṇā vaí pratiravā́ḥ prāṇānhī̀daṃ sárvam pratiratám prāṇā́nevā̀sminnetáddadʰāti hutvā́ madʰyamé paridʰāúpaśrayati

Verse: 35 
Sentence: a    
svā́hā pitŕ̥bʰya ūrdʰvábarhirbʰyo gʰarmapā́vabʰya iti
Sentence: b    
áhutvaivódaṅṅī́kṣamāṇo dakṣiṇārdʰé barhíṣa úpagūhati yajñásya śīrṣacʰinnásya [ráso vyákṣaratsá] pitŕ̥̄nagacʰattrayā vaí pitárastā́nevaìtátprīṇātyátʰa yanna prékṣate sakŕ̥du hyèva párāñcaḥ pitáraḥ

Verse: 36 
Sentence: a    
svā́hā dyā́vāpr̥tʰivī́bʰyāmíti
Sentence: b    
prāṇodānau vai dyā́vāpr̥tʰivī́prāṇodānā́vevā́sminnetáddadʰāti hutvā́ madʰyamé paridʰāúpaśrayati

Verse: 37 
Sentence: a    
svā́hā víśvebʰyo devébʰya íti
Sentence: b    
prāṇā vai víśve devā́ḥ prāṇā́nevā̀sminnetáddadʰāti hutvā́ madʰyamé paridʰāúpaśrayati

Verse: 38 
Sentence: a    
svā́hā rudrā́ya rudráhūtaya iti
Sentence: b    
áhutvaivá dakṣiṇékṣamāṇaḥ pratiprastʰātre práyacʰati taṃ uttarataḥ śā́lāyā údañcaṃ nírasyatyeṣā hyètásya devásya diksvā́yāmevaìnametáddiśí prīṇātyátʰa yanna prékṣate nénmā rudró hinásadíti

Verse: 39 
Sentence: a    
saptaìtā ā́hutayo bʰvanti
Sentence: b    
sapta imé śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti

Verse: 40 
Sentence: a    
átʰa mahāvīrā́dupayámanyām pratyā́nayati
Sentence: b    
svā́hā saṃ jyótiṣā jyótiríti jyótirvā ítarasminpáyo bʰávati jyótirítarasyāṃ te hyètádubʰe jyótiṣī saṅgácʰete ávaraṃ svāhākāráṃ karóti párāṃ devátāmasā́veva bánduḥ

Verse: 41 
Sentence: a    
átʰa rauhiṇaú juhoti
Sentence: b    
áhaḥ ketúnā juṣatāṃ sujyótirjyótiṣā svāhétyasā́veva bándʰū rā́triḥ ketúnā juṣatāṃ sujyótirjyótiṣā svāhétyasā́veva bándʰuḥ

Verse: 42 
Sentence: a    
átʰa yájamānāya gʰarmocʰiṣṭam práyacʰati
Sentence: b    
upahavámiṣṭvā́ bʰakṣayati mádʰu hutamíndratame agnāvíti mádʰu hutámindriyávattame'gnāvítyevaìtádāhāśyā́ma te deva gʰarma námaste astu mā́ hiṃsīrítyāśíṣamevaìtadā́śāste

Verse: 43 
Sentence: a    
átʰa dakṣiṇataḥ síkatā úpakīrṇā bʰavanti
Sentence: b    
tánmārjayante evá mārjālī́ye bándʰuḥ só'trānupráharati śākalānátʰopasádā carantyetádu yajñásya śíraḥ sáṃskr̥taṃ yátʰā-yatʰainaṃ tádaśvínau pratyádʰattām

Verse: 44 
Sentence: a    
taṃ pratʰamayajñe právr̥ñjyāt
Sentence: b    
enasyáṃ hi tadátʰo nénma índraḥ śíraścʰinádadíti dvitī́ye vaivá tr̥tī́ye vā́paśīrṣṇā hyèvā́gre yajñéna devā árcantaḥ śrā́myantaścerustásmāddvitī́ye vaivá tr̥tī́ye vā́tʰo tapto eṣá śuśucānó bʰavati

Verse: 45 
Sentence: a    
táṃ yatpratʰamayajñé pravr̥ñjyā́t
Sentence: b    
eṣò'sya taptáḥ śuśucānáḥ prajā́ṃ ca paśū́ṃśca prádahedátʰo ā́yuḥ pramā́yuko yájamānaḥ syāttásmāddvitī́ye vaivá tr̥tī́ye

Verse: 46 
Sentence: a    
taṃ na sárvasmā iva právr̥ñjyāt
Sentence: b    
sárvam vaí pravárgyo netsárvasmā iva sárvaṃ karávāṇī́ti yo nvèvá jñatastásmai právr̥ñjyādyo vāsya priyaḥ syādyó vānūcānó'nūktenainam prāpnuyā́t

Verse: 47 
Sentence: a    
sahásre právr̥ñjyāt
Sentence: b    
sárvam vaí sahásraṃ sárvameṣá sarvavedase právr̥ñjyātsárvam vaí sarvavedasaṃ sárvameṣá viśvajíti sárvapr̥ṣtʰe právr̥ñjyātsárvam vaí viśvajitsárvapr̥ṣṭʰaḥ sárvameṣá vājapéye rājasū́ye právr̥ñjyātsárvaṃ hi tátsattre právr̥ñjyātsárvam vaí sattraṃ sárvameṣá etā́nyasya pravárjanānyáto nā̀nyatra

Verse: 48 
Sentence: a    
tádāhuḥ
Sentence: b    
yadápaśirā ápravargyó'tʰa kénāsyāgnihotráṃ śīrṣaṇvádbʰavatī́tyāhavanī́yenéti brūyātkatʰáṃ darśapūrṇamāsāvityā́jyena ca puroḍā́śena céti brūyātkatʰáṃ cāturmāsyānī́ti payasyáyéti brūyātkatʰám paśubandʰa íti paśúnā ca puroḍā́śena céti brūyātkatʰáṃ saumyò'dʰvara íti havirdʰā́nenéti brūyāt

Verse: 49 
Sentence: a    
átʰo āhuḥ
Sentence: b    
yajñásya śīrṣacʰinnásya śíra etáddevāḥ prátyadadʰuryádātitʰyaṃ ha vā́ asyā́paśīrṣṇā kéna caná yajñéneṣṭám bʰavati evámétadvéda

Verse: 50 
Sentence: a    
tádāhuḥ
Sentence: b    
yatpráṇītāḥ praṇáyanti yajñé'tʰa kásmādátra na práṇayatī́ti śíro vā́ etádyajñāsya yatpráṇītāḥ śíraḥ pravárgyo necʰírasā śíro'bʰyāroháyāṇī́ti

Verse: 51 
Sentence: a    
tádāhuḥ
Sentence: b    
yátprayājānuyājā́ anyátra bʰavantyátʰa kásmādátra bʰavantī́ti prāṇā vaí prayājānuyājā́ḥ prāṇā́ avakāśā́ḥ prāṇā́ḥ śākala
Sentence: c    
nétprāṇaíḥ prāṇā́nabʰyāroháyāṇī́ti

Verse: 52 
Sentence: a    
tádāhuḥ
Sentence: b    
yadā́jyabʰāgāvanyátra júhvatyátʰa kásmādátra juhotī́ti cákṣuṣī eté yajñásya yadā́jyabʰāgau cákṣuṣī rauhiṇau neccákṣuṣā cákṣurabʰyāroháyāṇī́ti

Verse: 53 
Sentence: a    
tádāhuḥ
Sentence: b    
yádvānaspatyaírdevébʰyo júhvatyátʰa kásmādetám m.nmáyenaivá juhotī́ti yajñásya śīrṣacʰinnásya ráso vyákṣaratsá ime dyā́vāpr̥tʰivī́ agacʰadyanmŕ̥diyaṃ tadyadā́po'sau tánmr̥dáścāpā́ṃ ca mahāvīrā́ḥ kr̥tā bʰavanti ténaivaìnametadrásena sámardʰayati kr̥tsnáṃ karoti

Verse: 54 
Sentence: a    
sa yádvānaspatyaḥ syāt
Sentence: b    
prádahyeta yáddʰiraṇmáyaḥ syātprálīyeta yállohamáyaḥ syātprásicyeta yádayasmáyaḥ syātprádahetparīśāsāvátʰaiṣá evaìtásmā́atiṣṭʰata tásmādetám mr̥nmáyenaivá juhoti

Verse: 55 
Sentence: a    
átʰaitadvai āyuretajjyotiḥ praviśatí ya etamanu vā́ brūte bʰakṣayati vā́ tasya vratacaryā́ sr̥ṣṭau

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.