TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 93
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
atʰā́to
rohiṇaú
juhoti
Sentence: b
áhaḥ
ketúnā
juṣatāṃ
sujyótirjyótiṣā
svāhétyubʰā́veténa
yájuṣā
prātā
rā́triḥ
ketúnā
juṣatāṃ
sujyótirjyótiṣā
svāhétyubʰā́veténa
yájuṣā
sāyam
Verse: 2
Sentence: a
tadyádrohiṇaú
juhóti
Sentence: b
agníśca
ha
vā́
ādityáśca
rauhiṇā́vetā́bʰyāṃ
hí
devátābʰyāṃ
yájamānāḥ
svargáṃ
lokaṃ
róhanti
Verse: 3
Sentence: a
átʰo
ahorātre
vaí
rauhiṇaú
Sentence: b
ādityáḥ
pravárgyo'muṃ
tádādityámahorātrā́bʰyām
párigr̥hṇāti
tásmādeṣò'horātrā́bʰyām
párigr̥hītaḥ
Verse: 4
Sentence: a
átʰo
imau
vaí
lokaú
rauhiṇaú
Sentence: b
ādityáḥ
pravárgyo'muṃ
tádādityámābʰyā́ṃ
lokā́bʰyām
párigr̥hṇāti
tásmādeṣá
ābʰyā́ṃ
lokā́bʰyām
párigr̥hītaḥ
Verse: 5
Sentence: a
átʰo
cákṣuṣī
vaí
rauhiṇau
Sentence: b
śíraḥ
pravárgyaḥ
śīrṣaṃstaccákṣurdadʰāti
Verse: 6
Sentence: a
átʰa
rájjumā́datte
Sentence: b
devébʰyastvā
savitúḥ
prasavè'śvínorbāhúbʰyām
pūṣṇo
hástābʰyāmā́dade
rā́snāsī́tyasā́veva
bándʰuḥ
Verse: 7
Sentence: a
átʰa
gāmā́hvayati
Sentence: b
jagʰánena
gā́rhapatyaṃ
yanníḍa
ehyádita
éhi
sárasvatyehītī́ḍā
hi
gauráditirhi
gauḥ
sárasvatī
hi
gaurátʰo
tairā́hvayati
nāmnā́sāvehyásāvehī́ti
triḥ
Verse: 8
Sentence: a
tāmā́gatāmabʰídadʰāti
Sentence: b
ádityai
rā́snāsīndrāṇyā́
uṣṇī́ṣa
ítīndrāṇī́
ha
vā
índrasya
priyā
pátnī
tásyā
uṣṇī́ṣo
viśvárūpatamaḥ
sò'sī́ti
tádāha
támevaìnametátkaroti
Verse: 9
Sentence: a
átʰa
vatsamúpārjati
Sentence: b
pūṣā̀sī́tyayam
vaí
pūṣā
yòyam
pávata
eṣa
hī̀daṃ
sárvam
púṣyatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
pūṣā̀sīti
Verse: 10
Sentence: a
atʰónnayati
Sentence: b
gʰarmā́ya
dīṣvétyeṣa
vā
átra
gʰarmo
ráso
bʰavati
yámeṣā
pínvate
tásyai
dayasvétyevaìtádāha
Verse: 11
Sentence: a
átʰa
pínvane
pinvayati
Sentence: b
aśvíbʰyām
pinvasvétyaśvínāvevaìtádāhāśvínau
vā́
etádyajñásya
śíraḥ
prátyadʰattāṃ
tā́vevaìtátprīṇāti
tásmādāhāśvíbʰyām
pinvasvéti
Verse: 12
Sentence: a
sárasvatyai
pinvasvéti
Sentence: b
vāgvai
sárasvatī
vācā
vā
etádaśvínau
yajñásya
śíraḥ
prátyadʰattāṃ
tā́vevaìtátprīṇāti
tásmādāha
sárasvatyai
pinvasveti
Verse: 13
Sentence: a
índrāya
pinvasveti
Sentence: b
índro
vaí
yajñásya
devátā
sā
yaìvá
yajñásya
devátā
tayaivaìtádaśvínau
yajñásya
śíraḥ
prátyadʰattāṃ
tā́vevaìtátprīṇāti
tásmādāhéndrāya
pinvasveti
Verse: 14
Sentence: a
átʰa
viprúṣo'bʰímantrayate
Sentence: b
svāhéndravatsvāhéndravaditī́ndro
vaí
yajñásya
devátā
sā
yaìvá
yajñásya
devátā
tā́mevaìtátprīṇāti
tásmādāha
svāhéndravatsvāhéndravadíti
triṣkŕ̥tva
āha
trivr̥ddʰí
yajñó'varaṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰuḥ
Verse: 15
Sentence: a
átʰāsyai
stánamabʰípadyate
Sentence: b
yáste
stánaḥ
śaśayo
yó
mayobʰūríti
yáste
stáno
níhito
gúhāyāmítyevaìtádāha
yó
ratnadʰā́
vasuvidyáḥ
sudátra
íti
yo
dʰánānāṃ
dātā́
vasuvítpaṇā́vya
ítyevaìtádāha
yéna
víśvā
púṣyasi
vā́ryāṇī́ti
yéna
sárvāndevāntsárvāṇi
bʰūtā́ni
bibʰarṣī́tyevaìtádāha
sárasvati
támiha
dʰā́tave'karíti
vāgvai
sárasvatī
saìṣā
gʰarmadúgʰā
yajño
vai
vā́gyajñámasmábʰyam
práyacʰa
yéna
devā́nprīṇāmétyevaìtádāhā́tʰa
gā́rhapatyasyā́rdʰamaítyurvántárikṣamánvemī́tyasā́veva
bándʰuḥ
Verse: 16
Sentence: a
átʰa
śapʰāvā́datte
Sentence: b
gāyatraṃ
cʰándo'si
traíṣṭubʰaṃ
cʰándo'sī́ti
gāyatréṇa
caivaìnāvetattraíṣṭubʰena
ca
cʰándasā́datte
dyā́vāpr̥tʰivī́bʰyāṃ
tvā
párigr̥hṇāmī́tīme
vai
dyā́vāpr̥tʰivī́
parīśāsā́vādityáḥ
pravárgyo'muṃ
tádādityámābʰyāṃ
dyā́vāpr̥tʰivī́bʰyām
párigr̥hṇātyátʰa
mauñjéna
vedenópamārṣṭyasā́veva
bándʰuḥ
Verse: 17
Sentence: a
átʰodayámanyópagr̥hṇāti
Sentence: b
antárikṣeṇópayacʰāmī́tyantárikṣam
vā́
upayámanyantárikṣeṇa
hī̀daṃ
sárvamúpayatamatʰó
udáram
vā́
upayámanyudáreṇa
hī̀daṃ
sárvamannā́dyamúpayataṃ
tásmādāhāntárikṣeṇópayacʰāmīti
Verse: 18
Sentence: a
átʰājākṣīramā́nayati
Sentence: b
tapto
vā́
eṣá
śuśucānó
bʰavati
támevaìtácʰamayati
tásmiñcʰānté
gokṣīramā́nayati
Verse: 19
Sentence: a
índrāśvineti
Sentence: b
índro
vaí
yajñásya
devátā
sā
yaìvá
yajñásya
devátā
tā́mevaìtátprīṇātyaśvinétyaśvínāvevaìtádāhāśvínau
vā́
etádyajñásya
śíraḥ
prátyadʰattāṃ
tā́vevaìtátprīṇāti
tásmādāhéndrāśvinéti
Verse: 20
Sentence: a
mádʰunaḥ
sāragʰasyéti
Sentence: b
etadvai
mádʰu
sāragʰáṃ
gʰarmám
pātéti
rásam
pātétyevaìtádāha
vásava
ítyete
vai
vásava
ete
hī̀daṃ
sárvam
vāsáyante
yájata
vāḍiti
tadyátʰā
váṣaṭkr̥taṃ
hutámevámasyaitádbʰavati
Verse: 21
Sentence: a
svā́hā
sū́ryasya
raśmáye
vr̥ṣṭivánaya
íti
sū́ryasya
ha
vā
éko
raśmírvr̥ṣṭivánirnā́ma
yénemāḥ
sárvāḥ
prajā́
bibʰárti
támevaìtátprīṇāti
tásmādāha
svā́hā
sū́ryasya
raśmáye
vr̥ṣṭivánaya
ityávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰuḥ
Verse: 22
Sentence: a
atʰaitadvai
āyuretajjyotiḥ
praviśati
ya
etamanu
vā́
brūte
bʰakṣayati
vā́
tasya
vratacaryā
yā́
sr̥ṣṭau
Paragraph: 2
Verse: 1
Sentence: a
sa
yátraitāṃ
hótānvā́ha
Sentence: b
praítu
bráhmaṇaspátiḥ
prá
devyètu
sūnr̥téti
tádadʰvaryuḥ
prā́ṅudāyánvātanāmā́ni
juhotyetadvaí
devā́
abibʰayuryadvaí
na
imámantarā
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
támetátpuraìvā̀havanī́yātsvāhākāréṇājuhavustáṃ
hutámeva
sántamagnā́va
juhuvustátʰo
evaìnameṣá
etátpuraìvāhavanī́yātsvāhākāréṇa
juhoti
taṃ
hutámeva
sántamagnaú
juhoti
Verse: 2
Sentence: a
samudrā́ya
tvā
vā́tāya
svāhéti
Sentence: b
ayam
vaí
samudro
yò'yam
pávata
etásmādvaí
samudrātsárve
devāḥ
sárvāṇi
bʰūtā́ni
samúddravanti
tásmā
evaìnaṃ
juhoti
tásmādāha
samudrā́ya
tvā
vā́tāya
svā́hā
Verse: 3
Sentence: a
sarirā́ya
tvā
vā́tāya
svāhéti
Sentence: b
ayam
vaí
sariro
yò'yam
pávata
etásmādvaí
sarirātsárve
devāḥ
sárvāṇi
bʰūtā́ni
sahèrate
tásmā
evaìnaṃ
juhoti
tásmādāha
sarirā́ya
tvā
vā́tāya
svā́hā
Verse: 4
Sentence: a
anādʰr̥ṣyā́ya
tvā
vā́tāya
svā́hāpratidʰr̥ṣyā́ya
tvā
vā́tāya
svāhéti
Sentence: b
ayam
vā́
anādʰr̥ṣyò'pratidʰr̥ṣyo
yò'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāhānādʰr̥ṣyā́ya
tvā
vā́tāya
svā́hāpratidʰr̥ṣyā́ya
tvā
vā́tāya
svāheti
Verse: 5
Sentence: a
avasyáve
tvā
vā́tāya
svā́hāśimidā́ya
tvā
vā́tāya
svāhéti
Sentence: b
ayam
vā́
avasyúraśimido
yò'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāhāvasyáve
tvā
vā́tāya
svā́hāśimidā́ya
tvā
vā́tāya
svāheti
Verse: 6
Sentence: a
índrāya
tvā
vásumate
rudrávate
svāhéti
Sentence: b
ayam
vā
índro
yò'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāhéndrāya
tvéti
vásumate
rudrávata
íti
tadíndramevā́nu
vásūṃśca
rudrāṃścā́bʰajatyátʰo
prātaḥsavanásya
caivaìtanmā́dʰyandinasya
ca
sávanasya
rūpáṃ
kriyate
Verse: 7
Sentence: a
índrāya
tvādityávate
svāhéti
Sentence: b
ayam
vā
índro
yò'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāhéndrāya
tvétyādityávata
íti
tadíndramevā́nvādityānā́bʰajatyátʰo
tr̥tīyasavanásyaivaìtádrūpáṃ
kriyate
Verse: 8
Sentence: a
índrāya
tvābʰimātigʰne
svāhéti
Sentence: b
ayam
vā
índro
yo'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāhéndrāya
tvétyabʰimātigʰna
íti
sapátno
vā́abʰímātiríndrāya
tvā
sapatnagʰna
ítyevaìtádāha
so'syoddʰāro
yátʰā
śréṣṭʰasyoddʰārá
evámasyaiṣá
r̥té
devébʰyaḥ
Verse: 9
Sentence: a
savitré
tva
r̥bʰumáte
vibʰumáte
vā́javate
svāhéti
Sentence: b
ayam
vaí
savitā
yò'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāha
savitre
tvétyr̥bʰumáte
vibʰumáte
vā́javata
íti
tádasminvíśvāndevā́nanvā́bʰajati
Verse: 10
Sentence: a
bŕ̥haspátaye
tvā
viśvádevyāvate
svāhéti
Sentence: b
ayam
vai
bŕ̥haspátiryò'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāha
bŕ̥haspátaye
tvéti
viśvádevyāvata
íti
tádasminvíśvāntsárvāndevā́nnvā́bʰajati
Verse: 11
Sentence: a
yamā́ya
tvā́ṅgirasvate
pitr̥máte
svāhéti
Sentence: b
ayam
vaí
yamo
yò'yam
pávate
tásmā
evaìnaṃ
juhoti
tásmādāha
yamā́ya
tvetyáṅgirasvate
pitr̥máta
íti
yajñásya
śīrṣacʰinnásya
[ráso
vyákṣaratsá]
pitr
́
̥̄nagacʰattrayā
vaí
pitárastā́nevaìtádanvā́bʰajati
Verse: 12
Sentence: a
dvā́daśaitā́ni
nā́māni
bʰavanti
Sentence: b
dvā́daśa
vai
mā́sāḥ
samvatsárasya
samvatsára
eṣa
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmāddvā́daśa
bʰavanti
Verse: 13
Sentence: a
átʰopayámanyā
mahāvīra
ā́nayati
Sentence: b
svā́hā
gʰarmāyétyeṣa
vaí
gʰarmo
yá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
svā́hā
gʰarmāyetyávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰuḥ
Verse: 14
Sentence: a
ā́nīte
japati
Sentence: b
svā́hā
gʰarmáḥ
pitra
íti
yajñásya
śīrṣacʰinnásya
[ráso
vyákṣaratsá]
pitr
́
̥̄nagacʰattrayā
vaí
pitárastā́nevaìtátprīṇātyávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰuḥ
Verse: 15
Sentence: a
nānuvākyā̀mánvāha
Sentence: b
sakŕ̥du
hyeva
párāñcaḥ
pitárastásmānnā̀nuvākyā̀mánvāhātikrámyāśrā́vyāha
gʰarmásya
yajéti
váṣaṭkr̥te
juhoti
Verse: 16
Sentence: a
víśvā
ā́śā
dakṣiṇasadíti
sárvā
ā́śā
dakṣiṇasadítyevaìtádāha
víśvāndevā́nayāḍihéti
sárvāndevā́nayākṣīdihétyevaìtádāha
svā́hākr̥tasya
gʰarmásya
mádʰoḥ
pibatamaśvinétyaśvínāvevaìtádāhāśvínau
hyètádyajñásya
śíraḥ
prátyadʰattāṃ
tā́vevaìtátprīṇātyávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰuḥ
Verse: 17
Sentence: a
átʰa
hutvòrdʰvamútkampayati
Sentence: b
diví
dʰā
imáṃ
yajñámimáṃ
yajñám
diví
dʰā
ítyasau
vā́
ādityó
gʰarmó
yajñó
divi
vā́
eṣá
hitó
divi
prátiṣṭʰitastámevaìtátprīṇāti
tásmādāha
diví
dʰā
imáṃ
yajñámimáṃ
yaiñáṃ
diví
dʰā
ítyanuváṣaṭkr̥te
juhoti
Verse: 18
Sentence: a
svā́hāgnáye
yajñiyāyéti
Sentence: b
tátsviṣṭakr̥dbʰājanámagnirhí
sviṣṭakr̥cʰaṃ
yájurbʰya
íti
yájurbʰirhyèṣò'smíṃloke
prátiṣṭʰitastā́nyevaìtátprīṇātyávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰuḥ
Verse: 19
Sentence: a
átʰa
brahmā́numantrayate
Sentence: b
brahmā
vā́
r̥tvíjām
bʰiṣáktamastadyá
evártvíjām
bʰiṣáktamasténaivaìnametádyajñám
bʰiṣajyati
Verse: 20
Sentence: a
áśvinā
gʰarmám
pātamíti
Sentence: b
aśvínāvèvaitádāhāśvínau
hyètádyajñásya
śíraḥ
prátyadʰattāṃ
tā́vevaìtátprīṇāti
Verse: 21
Sentence: a
hārdvānámahardivā́bʰirūtíbʰiriti
Sentence: b
ániruktamán
rukto
vaí
prajā́patiḥ
prajā́patiryajñastátprajā́patimevaìtádyajñáṃ
bʰiṣajyati
Verse: 22
Sentence: a
tantrāyíṇa
íti
Sentence: b
eṣa
vaí
tantrāyī
yá
eṣa
tápatyeṣa
hī̀mā́ṃlokāṃstántramivānusáñcaratyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
tantrāyíṇa
íti
Verse: 23
Sentence: a
námo
dyā́vāpr̥tʰivī́bʰyāmíti
Sentence: b
tádābʰyāṃ
dyā́vāpr̥tʰivī́bʰyāṃ
níhnute
yáyoridaṃ
sárvamádʰi
Verse: 24
Sentence: a
átʰa
yájamānaḥ
Sentence: b
yajño
vai
yájamāno
yajñénevaìtádyajñám
bʰiṣajyati
Verse: 25
Sentence: a
ápātāmaśvínā
gʰarmamíti
Sentence: b
aśvínāvevaìtádāhāśvínau
hyètádyajñásya
śíraḥ
pratyádʰattāṃ
tā́vevaìtátprīṇāti
Verse: 26
Sentence: a
ánudyā́vāpr̥tʰivī́
amaṃsātāmíti
Sentence: b
tádime
dyā́vāpr̥tʰivī́
āha
yáyoridaṃ
sárvamádʰīhaìvá
rātáyaḥ
santvítīhaìvá
no
dʰánāni
santvítyevaìtádāha
Verse: 27
Sentence: a
átʰa
pínvamānamánumantrayate
Sentence: b
iṣé
pinvasvéti
vŕ̥ṣṭyai
tádāha
yadā́heṣé
pinvasvétyūrjé
pinvasvéti
yó
vr̥ṣṭādūrgráso
jā́yate
tásmai
tádāha
bráhmaṇe
pinvasvéti
tadbráhmaṇa
āha
kṣatrā́ya
pinvasvéti
tátkṣatrā́yāha
dyā́vāpr̥tʰivī́bʰyām
pinvasvéti
tádābʰyāṃ
dyā́vāpr̥tʰivī́bʰyāmāha
yáyoridaṃ
sárvamádʰi
Verse: 28
Sentence: a
sa
yádūrdʰvaḥ
pínvate
Sentence: b
tadyájamānāya
pinvate
yatprāṅtáddevébʰyo
yáddakṣiṇā
tátpitŕ̥bʰyo
yátpratyaṅ
tátpaśúbʰyo
yadúdaṅ
tátprajā́yā
anaparāddʰaṃ
nvèva
yájamānasyordʰvo
hyèvá
pinvatyā́tʰa
yāṃ
díśam
pínvate
tā́m
pinvate
yadā
śā́myanti
vipruṣaḥ
Verse: 29
Sentence: a
átʰa
prā́ṅivódaṅṅútkrāmati
dʰármāsi
sudʰarmétyeṣa
vai
dʰármo
yá
eṣa
tápatyeṣa
hī̀daṃ
sárvaṃ
dʰāráyatyeténedaṃ
sárvaṃ
dʰr̥támeṣa
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
dʰármāsi
sudʰarmeti
Verse: 30
Sentence: a
átʰa
kʰáre
sādayati
Sentence: b
ameny
àsmé
nr̥mṇā́ni
dʰārayetyákrudʰyanno
dʰánāni
dʰārayétyevaìtádāha
bráhma
dʰāraya
kṣatráṃ
dʰāraya
víśaṃ
dʰārayétyetatsárvaṃ
dʰārayétyevaìtádāha
Verse: 31
Sentence: a
átʰa
śākalaírjuhoti
Sentence: b
prāṇā
vaí
śākalā́ḥ
prāṇā́nevā̀sminnetáddadʰāti
Verse: 32
Sentence: a
svā́hā
pūṣṇe
śárasa
íti
Sentence: b
ayam
vaí
pūṣā
yò'yam
pávata
eṣá
hīdaṃ
sárvam
púṣyatyeṣá
u
prāṇáḥ
prāṇámevā̀sminnetáddadʰāti
tásmādāha
svā́hā
pūṣṇe
śárasa
ityávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bándʰurhutvā́
madʰyamé
paridʰāúpaśrayati
Verse: 33
Sentence: a
svā́hā
grā́vabʰya
íti
Sentence: b
prāṇā
vai
grā́vāṇaḥ
prāṇā́nevā̀sminnetáddadʰāti
hutvā́
madʰyamé
paridʰāúpaśrayati
Verse: 34
Sentence: a
svā́hā
pratiravébʰya
íti
Sentence: b
prāṇā
vaí
pratiravā́ḥ
prāṇānhī̀daṃ
sárvam
pratiratám
prāṇā́nevā̀sminnetáddadʰāti
hutvā́
madʰyamé
paridʰāúpaśrayati
Verse: 35
Sentence: a
svā́hā
pitŕ̥bʰya
ūrdʰvábarhirbʰyo
gʰarmapā́vabʰya
iti
Sentence: b
áhutvaivódaṅṅī́kṣamāṇo
dakṣiṇārdʰé
barhíṣa
úpagūhati
yajñásya
śīrṣacʰinnásya
[ráso
vyákṣaratsá]
pitr
́
̥̄nagacʰattrayā
vaí
pitárastā́nevaìtátprīṇātyátʰa
yanna
prékṣate
sakŕ̥du
hyèva
párāñcaḥ
pitáraḥ
Verse: 36
Sentence: a
svā́hā
dyā́vāpr̥tʰivī́bʰyāmíti
Sentence: b
prāṇodānau
vai
dyā́vāpr̥tʰivī́prāṇodānā́vevā́sminnetáddadʰāti
hutvā́
madʰyamé
paridʰāúpaśrayati
Verse: 37
Sentence: a
svā́hā
víśvebʰyo
devébʰya
íti
Sentence: b
prāṇā
vai
víśve
devā́ḥ
prāṇā́nevā̀sminnetáddadʰāti
hutvā́
madʰyamé
paridʰāúpaśrayati
Verse: 38
Sentence: a
svā́hā
rudrā́ya
rudráhūtaya
iti
Sentence: b
áhutvaivá
dakṣiṇékṣamāṇaḥ
pratiprastʰātre
práyacʰati
taṃ
sá
uttarataḥ
śā́lāyā
údañcaṃ
nírasyatyeṣā
hyètásya
devásya
diksvā́yāmevaìnametáddiśí
prīṇātyátʰa
yanna
prékṣate
nénmā
rudró
hinásadíti
Verse: 39
Sentence: a
saptaìtā
ā́hutayo
bʰvanti
Sentence: b
sapta
vā
imé
śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti
Verse: 40
Sentence: a
átʰa
mahāvīrā́dupayámanyām
pratyā́nayati
Sentence: b
svā́hā
saṃ
jyótiṣā
jyótiríti
jyótirvā
ítarasminpáyo
bʰávati
jyótirítarasyāṃ
te
hyètádubʰe
jyótiṣī
saṅgácʰete
ávaraṃ
svāhākāráṃ
karóti
párāṃ
devátāmasā́veva
bánduḥ
Verse: 41
Sentence: a
átʰa
rauhiṇaú
juhoti
Sentence: b
áhaḥ
ketúnā
juṣatāṃ
sujyótirjyótiṣā
svāhétyasā́veva
bándʰū
rā́triḥ
ketúnā
juṣatāṃ
sujyótirjyótiṣā
svāhétyasā́veva
bándʰuḥ
Verse: 42
Sentence: a
átʰa
yájamānāya
gʰarmocʰiṣṭam
práyacʰati
Sentence: b
sá
upahavámiṣṭvā́
bʰakṣayati
mádʰu
hutamíndratame
agnāvíti
mádʰu
hutámindriyávattame'gnāvítyevaìtádāhāśyā́ma
te
deva
gʰarma
námaste
astu
mā́
mā
hiṃsīrítyāśíṣamevaìtadā́śāste
Verse: 43
Sentence: a
átʰa
dakṣiṇataḥ
síkatā
úpakīrṇā
bʰavanti
Sentence: b
tánmārjayante
yá
evá
mārjālī́ye
bándʰuḥ
só'trānupráharati
śākalānátʰopasádā
carantyetádu
yajñásya
śíraḥ
sáṃskr̥taṃ
yátʰā-yatʰainaṃ
tádaśvínau
pratyádʰattām
Verse: 44
Sentence: a
taṃ
ná
pratʰamayajñe
právr̥ñjyāt
Sentence: b
enasyáṃ
hi
tadátʰo
nénma
índraḥ
śíraścʰinádadíti
dvitī́ye
vaivá
tr̥tī́ye
vā́paśīrṣṇā
hyèvā́gre
yajñéna
devā
árcantaḥ
śrā́myantaścerustásmāddvitī́ye
vaivá
tr̥tī́ye
vā́tʰo
tapto
vā
eṣá
śuśucānó
bʰavati
Verse: 45
Sentence: a
táṃ
yatpratʰamayajñé
pravr̥ñjyā́t
Sentence: b
eṣò'sya
taptáḥ
śuśucānáḥ
prajā́ṃ
ca
paśū́ṃśca
prádahedátʰo
ā́yuḥ
pramā́yuko
yájamānaḥ
syāttásmāddvitī́ye
vaivá
tr̥tī́ye
vā
Verse: 46
Sentence: a
taṃ
na
sárvasmā
iva
právr̥ñjyāt
Sentence: b
sárvam
vaí
pravárgyo
netsárvasmā
iva
sárvaṃ
karávāṇī́ti
yo
nvèvá
jñatastásmai
právr̥ñjyādyo
vāsya
priyaḥ
syādyó
vānūcānó'nūktenainam
prāpnuyā́t
Verse: 47
Sentence: a
sahásre
právr̥ñjyāt
Sentence: b
sárvam
vaí
sahásraṃ
sárvameṣá
sarvavedase
právr̥ñjyātsárvam
vaí
sarvavedasaṃ
sárvameṣá
viśvajíti
sárvapr̥ṣtʰe
právr̥ñjyātsárvam
vaí
viśvajitsárvapr̥ṣṭʰaḥ
sárvameṣá
vājapéye
rājasū́ye
právr̥ñjyātsárvaṃ
hi
tátsattre
právr̥ñjyātsárvam
vaí
sattraṃ
sárvameṣá
etā́nyasya
pravárjanānyáto
nā̀nyatra
Verse: 48
Sentence: a
tádāhuḥ
Sentence: b
yadápaśirā
ápravargyó'tʰa
kénāsyāgnihotráṃ
śīrṣaṇvádbʰavatī́tyāhavanī́yenéti
brūyātkatʰáṃ
darśapūrṇamāsāvityā́jyena
ca
puroḍā́śena
céti
brūyātkatʰáṃ
cāturmāsyānī́ti
payasyáyéti
brūyātkatʰám
paśubandʰa
íti
paśúnā
ca
puroḍā́śena
céti
brūyātkatʰáṃ
saumyò'dʰvara
íti
havirdʰā́nenéti
brūyāt
Verse: 49
Sentence: a
átʰo
āhuḥ
Sentence: b
yajñásya
śīrṣacʰinnásya
śíra
etáddevāḥ
prátyadadʰuryádātitʰyaṃ
ná
ha
vā́
asyā́paśīrṣṇā
kéna
caná
yajñéneṣṭám
bʰavati
yá
evámétadvéda
Verse: 50
Sentence: a
tádāhuḥ
Sentence: b
yatpráṇītāḥ
praṇáyanti
yajñé'tʰa
kásmādátra
na
práṇayatī́ti
śíro
vā́
etádyajñāsya
yatpráṇītāḥ
śíraḥ
pravárgyo
necʰírasā
śíro'bʰyāroháyāṇī́ti
Verse: 51
Sentence: a
tádāhuḥ
Sentence: b
yátprayājānuyājā́
anyátra
bʰavantyátʰa
kásmādátra
ná
bʰavantī́ti
prāṇā
vaí
prayājānuyājā́ḥ
prāṇā́
avakāśā́ḥ
prāṇā́ḥ
śākala
Sentence: c
nétprāṇaíḥ
prāṇā́nabʰyāroháyāṇī́ti
Verse: 52
Sentence: a
tádāhuḥ
Sentence: b
yadā́jyabʰāgāvanyátra
júhvatyátʰa
kásmādátra
ná
juhotī́ti
cákṣuṣī
vā
eté
yajñásya
yadā́jyabʰāgau
cákṣuṣī
rauhiṇau
neccákṣuṣā
cákṣurabʰyāroháyāṇī́ti
Verse: 53
Sentence: a
tádāhuḥ
Sentence: b
yádvānaspatyaírdevébʰyo
júhvatyátʰa
kásmādetám
m.nmáyenaivá
juhotī́ti
yajñásya
śīrṣacʰinnásya
ráso
vyákṣaratsá
ime
dyā́vāpr̥tʰivī́
agacʰadyanmŕ̥diyaṃ
tadyadā́po'sau
tánmr̥dáścāpā́ṃ
ca
mahāvīrā́ḥ
kr̥tā
bʰavanti
ténaivaìnametadrásena
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 54
Sentence: a
sa
yádvānaspatyaḥ
syāt
Sentence: b
prádahyeta
yáddʰiraṇmáyaḥ
syātprálīyeta
yállohamáyaḥ
syātprásicyeta
yádayasmáyaḥ
syātprádahetparīśāsāvátʰaiṣá
evaìtásmā́atiṣṭʰata
tásmādetám
mr̥nmáyenaivá
juhoti
Verse: 55
Sentence: a
átʰaitadvai
āyuretajjyotiḥ
praviśatí
ya
etamanu
vā́
brūte
bʰakṣayati
vā́
tasya
vratacaryā́
yā
sr̥ṣṭau
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.