TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 94
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
sa
vaí
tr̥tīyé'han
Sentence: b
ṣaṣṭʰé
vā
dvādaśé
vā
pravargyopasádau
samásya
pravárgyamútsādayatyútsannamiva
hī̀daṃ
śírastadyádetámabʰíto
bʰávati
tatsárvaṃ
samādāyā́greṇa
śā́lāmantarvedyùpasamā́yanti
Verse: 2
Sentence: a
atʰā́gnīdʰraḥ
Sentence: b
āhavanī́ye
trī́ñcʰālākānúpakalpayate
téṣāmékamujjvaláyya
mukʰadagʰné
dʰāráyamāṇo
juhoti
yajñásya
śīrṣacʰinnásya
śugúdakrāmatsèmā́ṃlokānā́viśattáyaivaìnametácʰucā
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 3
Sentence: a
átʰa
yánmukʰadagʰné
Sentence: b
upárīva
vai
tadyánmukʰadagʰnámupárīva
tadyádasaú
lokastadyā̀múṃ
lokaṃ
śugā́viśattáyaivaìnametácʰucā
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 4
Sentence: a
yā́
te
gʰarma
divyā
śugíti
Sentence: b
yaivá
divyā
śugyā́
gāyatryā́ṃhavirdʰā́na
íti
yaìvá
gāyatryā́ṃ
havirdʰā́ne
sā́
ta
ā́pyāyatāṃ
níṣṭyāyatāṃ
tásyai
te
svāhéti
nā́tra
tiróhitamivāsti
Verse: 5
Sentence: a
átʰa
dvitī́yamujjvaláyya
Sentence: b
nābʰidagʰné
dʰāráyamāṇo
juhoti
mádʰyamiva
vai
tadyánnābʰidagʰnaṃ
mádʰyamivāntarikṣalokastadyā̀ntarikṣalokaṃ
śugā́viśattáyaivaìnametácʰucā
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 6
Sentence: a
yā́te
gʰarmāntárikṣe
śugíti
Sentence: b
yaivā̀ntárikṣe
śugyā́
triṣṭubʰyā́gnīdʰra
íti
yaìvá
triṣṭubʰyā́gnīdʰre
sā́
ta
ā́pyāyatāṃ
níṣṭyāyatāṃ
tásyai
te
svāhéti
nā́tra
tiróhitamivāsti
Verse: 7
Sentence: a
átʰa
tr̥tī́yamabʰyādʰā́ya
Sentence: b
tásminnā́sīno
juhotyadʰá-iva
vai
tadyadā́sīno'dʰá-iva
tadyádayáṃ
lokastadyèmáṃ
lokaṃ
śugā́viśattáyaivaìnametácʰucā
sámardʰayati
kr̥tsnáṃ
karoti
Verse: 8
Sentence: a
yā́
te
gʰarma
pr̥tʰivyāṃ
śugíti
Sentence: b
yaivá
pr̥tʰivyāṃ
śugyā
jágatyāṃ
sadasyéti
yaìva
jágatyāṃ
sadasyā̀
sā́
táā́pyāyatāṃ
níṣṭyāyatāṃ
tásyai
te
svāhéti
nā́tra
tiróhitamivāsti
Verse: 9
Sentence: a
átʰopaníṣkrāmati
Sentence: b
kṣatrásya
tvā
paraspāyétyetadvai
daívaṃ
kṣatraṃ
yá
eṣa
tápatyasyá
tvā
mānuṣásya
kṣatrásya
paraspatvāyétyevaìtádāha
bráhmaṇastanvám
pāhī́ti
bráhmaṇa
ātmā́naṃ
gopāyétyevaìtádāha
víśastvā
dʰármaṇā
vayamíti
yajño
vai
víḍyajñásya
tvā́riṣṭyā
ítyevaìtádāmā́nukrāmāma
suvitā́ya
návyasa
íti
yajñásya
tvā́riṣṭyā
áhvalāyā
ítyevaìtádāha
Verse: 10
Sentence: a
átʰāha
sā́ma
gāyéti
Sentence: b
sā́ma
brūhī́ti
vā
gāyéti
tvèvá
brūyādgā́yanti
hi
sā́ma
tadyatsā́ma
gā́yati
nédimā́nbahirdʰā́
yajñācʰárīrānnāṣṭrā
rákṣāṃsi
hinásanníti
sā́ma
hí
nāṣṭrā́ṇāṃ
rákṣasāmapahantā
Verse: 11
Sentence: a
āgneyyā́ṃ
gāyati
Sentence: b
agnirhi
rákṣasāmapahantā́ticʰandasi
gāyatyeṣā
vai
sárvāṇi
cʰándāṃsi
yadavticʰandāstásmādáticʰandasi
gāyati
Verse: 12
Sentence: a
sá
gāyati
Sentence: b
agníṣṭapati
prátidahatyahā́vo'hā́va
íti
tánnāṣṭrā
vai
tadrákṣāṃsyató'pahanti
Verse: 13
Sentence: a
ta
údañco
níṣkrāmanti
Sentence: b
jagʰánena
cā́tvālamágreṇā́gnīdʰrameṣā
hí
yajñásya
dvāḥ
sa
yásyāṃ
tato
diśyā́po
bʰávanti
tádyanti
Verse: 14
Sentence: a
tam
vaí
pariṣyanda
útsādayet
Sentence: b
tapto
vā
eṣá
śuśucānó
bʰavati
taṃ
yádasyā́mutsādáyedimā́masya
śúgr̥cʰedyádapsū̀tsādáyedapò'sya
śúgr̥cʰedátʰa
yátpariṣyandá
utsādáyati
tátʰo
ha
naìvāpó
hinásti
nèmāṃ
yadáhāpsu
na
prā́syati
ténāpo
ná
hinastyátʰa
yátsamantamāpaḥ
pariyánti
śā́ntirvā
ā́pasténo
imāṃ
ná
hinasti
tásmātpariṣyanda
útsādayet
Verse: 15
Sentence: a
uttaravedau
tvèvótsādayet
Sentence: b
yajño
vā́
uttaravediḥ
śiraḥ
pravárgyo
yajñá
evátacʰíraḥ
prátidadʰāti
Verse: 16
Sentence: a
uttaranābʰyā
sáṃspr̥ṣṭam
Sentence: b
pratʰamám
pravárgyamútsādayati
vāgvā́
uttaranābʰiḥ
śíraḥ
pravárgyaḥ
śīrṣaṃstadvā́caṃ
dadʰāti
Verse: 17
Sentence: a
cátuḥsraktiríti
Sentence: b
eṣa
vai
cátuḥsraktiryá
eṣa
tápati
díśo
hyètásya
sraktáyastásmādāha
cátuḥsraktiríti
Verse: 18
Sentence: a
nā́bʰirr̥tásya
saprátʰā
íti
Sentence: b
satyam
vā́
r̥taṃ
satyásya
nā́bʰiḥ
saprátʰā
ítyevaìtádāha
sá
no
viśvā́yuḥ
saprátʰā
íti
sá
naḥ
sarvā́yuḥ
saprátʰā
ítyevaìtádāha
Verse: 19
Sentence: a
ápa
dvéṣo
ápa
hvára
íti
Sentence: b
nā́tra
tiróhitamivāstyanyávratasya
saścimétyanyadvā́
etásya
vratámanyánmanuṣyā̀ṇāṃ
tásmādāhānyávratasya
saścimétyevamítarau
prā́ñcau
táttrivŕ̥ttrivr̥ddʰī̀daṃ
śíraḥ
Verse: 20
Sentence: a
purástādupaśayām
mŕ̥dam
Sentence: b
māṃsámevā̀sminnetáddadʰāti
tádabʰítaḥ
parīśāsaú
bāhū́
evā̀sminnetáddadʰātyabʰítaḥ
páre
rauhiṇahávanyau
srúcau
hástāvevā̀sminnetáddadʰāti
Verse: 21
Sentence: a
uttarató'bʰrim
Sentence: b
taddʰi
tásyā
āyátanaṃ
dakṣiṇatáḥ
samrāḍāsandīṃ
taddʰi
tásyā
āyátanamuttaratáḥ
kr̥ṣṇājinaṃ
taddʰi
tásyāyátanaṃ
sarváto
dʰavítrāṇi
prāṇā
vaí
dʰavitrāṇi
prāṇā́nevā̀sminnetáddadʰāti
trī́ṇi
bʰavanti
tráyo
vaí
prāṇā́ḥ
pr
:ṇá
udānó
vyānastā́nevā̀sminnetáddadʰāti
Verse: 22
Sentence: a
átʰaitádrajjusandānám
Sentence: b
upayámanyāmādʰā́ya
paścātprā́cīmā́sādayatyudáramevā̀sminnetáddadʰāti
tádabʰítaḥ
pínvane
āṇḍā́vevā̀sminnetáddadʰātyāṇḍā́bʰyāṃ
hi
vŕ̥ṣā
pínvate
paścā́tstʰūṇāmayūkʰámūrū́
evā̀sminnetáddadʰāti
paścā́drauhiṇakapāle
jā́nunī
evā̀sminnetáddadʰāti
te
yadékakapāle
bʰávata
ékakapāle
iva
hī̀me
jā́nunī
paścāddʰŕ̥ṣṭī
pā́dāvevā̀sminnetáddadʰāti
pā́dābʰyāṃ
hi
dʰŕ̥ṣṭam
praháratyuttarataḥ
kʰárau
pracaraṇī́yau
taddʰi
táyorāyátanaṃ
dakṣiṇató
mārjālī́yaṃ
taddʰi
tásyāyátanam
Verse: 23
Sentence: a
átʰāsminpáya
ā́nayati
Sentence: b
gʰármaitátte
púrīṣamityánnam
vai
púrīṣamánnamevā̀sminnetáddadʰāti
téna
várdʰasva
cā́
ca
pyāyasvéti
nā́tra
tiróhitamivāsti
vardʰiṣīmáhi
ca
vayamā́
ca
pyāsiṣīmahī́tyāśíṣamevaìtadā́śāste
Verse: 24
Sentence: a
sa
vai
na
sárvamivā́nayet
Sentence: b
nedyájamānātpárāgánnamásadítyardʰám
vā
bʰū́yo
vā
páriṣinaṣṭi
tásminnaparāhṇe
yájamānāya
vratámabʰyutsícya
práyacʰati
tadyájamāna
evaìtádannā́dyaṃ
dadʰāti
tátʰo
ha
yájamānānna
párāgánnam
bʰavati
Verse: 25
Sentence: a
átʰainamadbʰiḥ
páriṣiñcati
Sentence: b
śā́ntirvā
ā́paḥ
śamáyatyevaìnametátsarvátaḥ
páriṣiñcati
sarváta
evaìnametácʰamayati
triṣkŕ̥tvaḥ
páriṣiñcati
trivr̥ddʰí
yajñaḥ
Verse: 26
Sentence: a
átʰāha
vārṣāharaṃ
sā́ma
gāyáti
Sentence: b
eṣa
vai
vŕ̥ṣā
háriryá
eṣa
tápatyeṣá
u
pravárgyastádetámevaìtátprīṇāti
tásmādāha
vārṣāharaṃ
sā́ma
gāyati
Verse: 27
Sentence: a
átʰa
cā́tvāle
mārjayante
Sentence: b
sumitriyā́
na
ā́pa
óṣadʰayaḥ
santvítyañjalínāpa
úpācati
vájro
vā
ā́po
vájreṇaivaìtánmitradʰéyaṃ
kurute
durmitriyāstásmai
santu
yò'smāndvéṣṭi
yáṃ
ca
vayáṃ
dviṣma
íti
yā́masya
díśaṃ
dvéṣyaḥ
syāttāṃ
díśaṃ
párāsiñcetténaiva
tam
párābʰāvayati
Verse: 28
Sentence: a
átʰa
prā́ṅivódaṅṅútkrāmati
Sentence: b
údvayaṃ
támasaspárīti
pāpmā
vai
támaḥ
pāpmā́nameva
tamó'pahate
sváḥ
páśyanta
uttaramítyayam
vaí
lokò'dbʰya
úttaro'smínnevá
loke
prátitiṣṭʰati
deváṃ
devatrā
sū́ryamáganma
jyótiruttamamíti
svargo
vaí
lokaḥ
sū́ryo
jyótiruttamáṃ
svargá
evá
lokè'ntataḥ
prátitiṣṭʰatyánapekṣamétyāhavanī́ye
samídʰamabʰyā́dadʰāti
samídasi
téjo'si
téjo
máyi
dʰehī́tyāśíṣamevaìtadā́śāste
Verse: 29
Sentence: a
átʰa
prásute
dadʰigʰarméṇa
caranti
Sentence: b
yajño
vai
sómaḥ
śíraḥ
pravárgyo
yajñá
evaìtacʰíraḥ
prátidadʰāti
mā́dʰyandine
sávana
etadvā
índrasya
níṣkevalyaṃ
sávanaṃ
yanmā́dʰyandinaṃ
sávanaṃ
svá
evaìnametádbʰāgé
prīṇāti
stute
mā́dʰyandine
pávamāne
prāṇo
vai
mā́dʰyandinaḥ
pávamānaḥ
prāṇámevā̀sminnetáddadʰātyagnihotrahávaṇyā
múkʰam
vā́
etádyajñā́nāṃ
yádagnihotráṃ
śīrṣaṃstanmúkʰaṃ
dadʰāti
Verse: 30
Sentence: a
sá
ānīyámāna
āha
Sentence: b
hótarvádasva
yátte
vā́dyamíti
vádate
hyátra
hotā́tʰopottíṣṭʰannāha
śrātáṃ
haviríti
śrātaṃ
hi
bʰávatyatikrámyāśrā́vyāha
dadʰigʰarmásya
yajéti
váṣaṭkr̥te
juhotyanuváṣaṭkr̥ta
ā́harati
bʰakṣaṃ
taṃ
yájamānāya
práyacʰati
Verse: 31
Sentence: a
sá
upahavámiṣṭvā́
bʰakṣayati
Sentence: b
máyi
tyádindriyám
br̥hadítyetadvā́
indriyám
br̥hadyá
eṣa
tápati
máyi
dákṣo
máyi
kráturíti
krátūdákṣāvevā́tmándʰatte
gʰarmástriśugvírājatī́ti
gʰarmo
hyèṣá
triśúgvirā́jati
virā́jā
jyótiṣā
sahéti
virā́jā
hyèṣá
jyótiṣā
saha
bráhmaṇā
téjasā
sahéti
bráhmaṇā
hyèṣa
téjasā
saha
páyaso
réta
ā́bʰr̥tamíti
páyaso
hyètadréta
ā́bʰr̥taṃ
tásya
dóhamaśīmahyúttarāmuttarāṃ
sámāmítyāśíṣamevaìtadā́śāsté'tʰa
cā́tvāle
mārjayante'sā́veva
bándʰuḥ
Verse: 32
Sentence: a
atʰā́to
dákṣiṇānām
Sentence: b
suvárṇaṃ
híraṇyaṃ
śatámānam
brahmáṇe
dadātyā́sīno
vaí
brahmā
yáśaḥ
śáyānaṃ
híraṇyaṃ
tásmātsuvárṇaṃ
híraṇyaṃ
śatámānam
brahmáṇe
dadāti
Verse: 33
Sentence: a
átʰa
yaìṣā́
gʰarmadúgʰā
Sentence: b
tā́madʰvaryáve
dadāti
taptá-iva
vaí
gʰarmástaptámivādʰvaryurníṣkrāmati
tásmāttā́madʰvaryá
ve
dadāti
Verse: 34
Sentence: a
átʰa
yaìṣā
yájamānasya
vratadúgʰā
Sentence: b
tāṃ
hótre
dadāti
yajño
vai
hótā
yajño
yájamānastásmāttāṃ
hótre
dadāti
Verse: 35
Sentence: a
átʰa
yaìṣā
pátnyai
vratadúgʰā
Sentence: b
tā́mudgātŕ̥bʰyo
dadāti
patnīkarmèva
vā́
eté'tra
kurvanti
yádudgātā́rastásmāttā́mudgātŕ̥bʰyo
dadāti
Verse: 36
Sentence: a
átʰaitadvai
ā́yuretajjyótiḥ
práviśati
yá
etamánu
vā
brūté
bʰakṣáyati
vā
tásya
vratacaryā
yā
sŕ̥ṣṭau
Paragraph: 2
Verse: 1
Sentence: a
sárveṣām
vā
eṣá
bʰūtā́nām
Sentence: b
sárveṣāṃ
devā́nāmātmā
yádyajñastásya
sámr̥ddʰimánu
yájamānaḥ
prajáyā
paśúbʰirr̥dʰyate
vi
vā́
eṣá
prajáyā
paśúbʰirr̥dʰyate
yásya
gʰarmó
vidīryáte
tátra
prā́yaścittiḥ
Verse: 2
Sentence: a
pūrṇāhutíṃ
juhoti
Sentence: b
sárvam
vaí
pūrṇaṃ
sárveṇaivaìtádbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yájñasya
Verse: 3
Sentence: a
svā́hā
prāṇébʰyaḥ
sā́dʰipatikebʰya
íti
Sentence: b
máno
vaí
prāṇā́nāmádʰipatirmánasi
hi
sárve
prāṇāḥ
prátiṣṭʰitāstanmanasaivaìtádbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
Verse: 4
Sentence: a
pr̥tʰivyai
svāhéti
Sentence: b
pr̥tʰivī
vai
sárveṣāṃ
devā́nāmāyátanaṃ
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
Verse: 5
Sentence: a
agnáye
svāhéti
Sentence: b
agnirvai
sárveṣāṃ
devā́nāmātmā
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
Verse: 6
Sentence: a
antárikṣāya
svāhéti
Sentence: b
antárikṣam
vai
sárveṣāṃ
devā́nāmāyátanaṃ
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 7
Sentence: a
vāyáve
svāhéti
Sentence: b
vāyurvai
sárveṣāṃ
devā́nāmātmā
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 8
Sentence: a
dive
svāhéti
Sentence: b
dyaurvai
sárveṣāṃ
devā́nāmāyátanaṃ
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 9
Sentence: a
sū́ryāya
svāhéti
Sentence: b
sū́ryo
vai
sárveṣāṃ
devā́nāmātmā
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 10
Sentence: a
digbʰyaḥ
svāhéti
Sentence: b
díśo
vai
sárveṣāṃ
devā́nāmāyátanaṃ
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 11
Sentence: a
cándrāya
svāhéti
Sentence: b
cándro
vai
sárveṣāṃ
devā́nāmātmā
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 12
Sentence: a
nákṣatrebʰyaḥ
svāhéti
Sentence: b
nákṣatrāṇi
vai
sárveṣāṃ
devā́nāmāyátanaṃ
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 13
Sentence: a
adbʰyaḥ
svāhéti
Sentence: b
ā́po
vai
sárveṣāṃ
devā́nāmāyátanaṃ
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 14
Sentence: a
váruṇāya
svāhéti
Sentence: b
váruṇo
vai
sárveṣāṃ
devā́nāmātmā
tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
{W
:
tatsárvā
...
}
Verse: 15
Sentence: a
nā̀bʰyai
svā́hā
pūtā́ya
svāheti
Sentence: b
ániruktamánirukto
vaí
prajā́patiḥ
prajā́patiryajñastátprajā́patimevaìtádyajñám
bʰiṣajyati
Verse: 16
Sentence: a
tráyodaśaitā
ā́hutayo
bʰavanti
Sentence: b
tráyodaśa
vai
mā́sāḥ
samvatsarásya
samvatsaráḥ
prajā́patiḥ
prajā́patiryajñastátprajā́patimevaìtádyajñám
bʰiṣajyati
Verse: 17
Sentence: a
vāce
svāhéti
Sentence: b
múkʰamevā̀sminnetáddadʰāti
prāṇā́ya
svā́hā
prāṇā́ya
svāhéti
nā́sike
evā̀sminnetáddadʰāti
cákṣuṣe
svā́hā
cákṣuṣe
svāhetyákṣiṇī
evā̀sminnetáddadʰāti
śrótrāya
svā́hā
śrótrāya
svāhéti
kárṇāvevā̀sminnetáddadʰāti
Verse: 18
Sentence: a
saptaìtā
ā́hutayo
bʰavanti
Sentence: b
sapta
vā́
imé
śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti
pūrṇāhutímuttamā́ṃ
juhoti
sárvam
vaí
pūrṇaṃ
sárveṇaivaìtádbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
Verse: 19
Sentence: a
mánasaḥ
kā́mamā́kūtimíti
Sentence: b
mánasā
vā́
idaṃ
sárvamāptaṃ
tanmánasaivaìtádbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
Verse: 20
Sentence: a
vācáḥ
satyámaśīyéti
Sentence: b
vācā
vā́
idaṃ
sárvamāptaṃ
tádvācaìvaìtádbʰiṣajyati
yatkíṃ
ca
vívr̥ḍʰaṃ
yajñásya
paśūnā́ṃ
rūpamánnasya
ráso
yáśaḥ
śrī́ḥ
śrayatām
máyi
svāhétyāśíṣamevaìtadā́śāste
Verse: 21
Sentence: a
átʰa
táṃ
copaśayā́ṃ
ca
piṣṭvā́
Sentence: b
mārtsnáyā
mr̥dā́
saṃsŕ̥jyāvŕ̥tā
karotyāvŕ̥tā
pacatyutsā́danārtʰamátʰa
yá
upaśayáyordŕ̥ḍʰaḥ
syātténa
prácaret
Verse: 22
Sentence: a
saṃvatsaro
vaí
pravárgyaḥ
Sentence: b
sárvam
vaí
saṃvatsaraḥ
sárvam
pravárgyaḥ
sa
yatprávr̥ktastádvasanto
yádrucitastádgrīṣmo
yátpinvitastádvarṣā́
yadā
vaí
varṣāh
pínvanté'tʰaināḥ
sárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvante
ha
vā́asmai
varṣā
yá
evámetadvéda
Verse: 23
Sentence: a
ime
vaí
lokā́ḥ
pravárgyaḥ
Sentence: b
sárvam
vā́
imé
lokāḥ
sárvam
pravárgyaḥ
sa
yatprávr̥ktastádayáṃ
loko
yádrucitastádantarikṣaloko
yátpinvitastádasaú
lokó
yadā
vā́
asaú
lokaḥ
pínvaté'tʰainaṃ
sárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvate
ha
vā́
asm
:
asaú
loko
yá
evámetadvéda
Verse: 24
Sentence: a
etā
vaí
devátāḥ
pravárgyaḥ
Sentence: b
agnírvāyúrādityaḥ
sárvam
vā́
etā́
devátā
sárvam
pravárgyaḥ
sa
yatprávr̥ktastádagniryádrucitastádvāyuryátpinvitastádasā́vādityó
yadā
vā́
asā́vādityaḥpínvaté'tʰainaṃ
sárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvate
ha
vā́
asmā
asā́vādityo
yá
evámetadvéda
Verse: 25
Sentence: a
yájamāno
vaí
pravárgyaḥ
Sentence: b
tásyātmā́
prajā́
paśávaḥ
sárvam
vai
yájamānaḥ
sárvam
pravárgyaḥ
sa
yatprávr̥ktastádātmā
yádrucitastátprajā
yátpinvitastátpaśávo
yadā
vaí
paśávaḥ
pínvaté'tʰaināntsárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvante
ha
vā́
asmai
paśávo
yá
evámetadvéda
Verse: 26
Sentence: a
agnihotram
vaí
pravárgyaḥ
Sentence: b
sárvam
vā́agnihotraṃ
sárvam
pravárgyaḥ
sa
yadádʰiśritaṃ
tatprávr̥kto
yadúnnītaṃ
tádrucito
yáddʰutaṃ
tátpinvitó
yadā
vā́agnihotram
pínvaté'tʰainatsárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvate
ha
vā́
asmā
agnihotraṃ
ya
evámetadvéda
Verse: 27
Sentence: a
darśapūrṇamāsau
vaí
pravárgyaḥ
Sentence: b
sárvam
vaí
darśapūrṇamāsau
sárvam
pravárgyaḥ
sa
yadádʰiśritaṃ
tatprávr̥kto
yadā́sannaṃ
tádrucito
yáddʰutaṃ
tátpinvitó
yadā
vaí
darśapūrṇamāsau
pínvete
átʰainau
sárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvete
ha
vā́
asmai
darśapūrṇamāsau
yá
evámetadvéda
Verse: 28
Sentence: a
cāturmāsyā́ni
vaí
pravárgyaḥ
Sentence: b
sárvam
vaí
cāturmāsyā́ni
sárvam
pravárgyaḥ
sa
yadádʰiśritaṃ
tatprávr̥kto
yadā́sannaṃ
tádrucito
yáddʰutaṃ
tátpinvitó
yadā
vaí
cāturmāsyā́ni
pínvanté'tʰaināni
sárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvante
ha
vā́
asmai
cāturmāsyā́ni
yá
evámetadvéda
Verse: 29
Sentence: a
paśubandʰo
vaí
pravárgyaḥ
Sentence: b
sárvam
vaí
paśubandʰaḥ
sárvam
pravárgyaḥ
sa
yadádʰiśritastatprávr̥kto
yadā́sannastádrucito
yáddʰutastátpinvitó
yadā
vaí
paśubandʰaḥ
pínvaté'tʰainaṃ
sárve
devāḥ
sárvāṇi
bʰūtānyúpajīvanti
pínvate
ha
vā́
asmai
paśubandʰo
yá
evámetadvéda
Verse: 30
Sentence: a
sómo
vaí
pravárgyaḥ
Sentence: b
sárvam
vaí
sómaḥ
sárvam
pravárgyaḥ
sa
yádabʰíṣutastatprávr̥kto
yadúnnītastádrucito
yáddʰutastátpinvitó
yadā
vai
sómaḥ
pínvaté'tʰainaṃ
sárve
devāḥ
sárvāṇi
bʰūtānyúpayuñjanti
pínvate
ha
vā́
asmai
sómo
yá
evámetadvéda
ná
ha
vā́
asyā́pravargyeṇa
kéna
caná
yajñéneṣṭám
bʰavati
yá
evámetadveda
Verse: 31
Sentence: a
átʰaitadvai
Sentence: b
ā́yuretajjyótiḥ
práviśati
yá
etamánu
vā
brūté
bʰakṣáyati
vā
tásya
vratacaryā
yā
sŕ̥ṣṭau
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.