TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 94
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    sa vaí tr̥tīyé'han
Sentence: b    
ṣaṣṭʰé dvādaśé pravargyopasádau samásya pravárgyamútsādayatyútsannamiva hī̀daṃ śírastadyádetámabʰíto bʰávati tatsárvaṃ samādāyā́greṇa śā́lāmantarvedyùpasamā́yanti

Verse: 2 
Sentence: a    
atʰā́gnīdʰraḥ
Sentence: b    
āhavanī́ye trī́ñcʰālākānúpakalpayate téṣāmékamujjvaláyya mukʰadagʰné dʰāráyamāṇo juhoti yajñásya śīrṣacʰinnásya śugúdakrāmatsèmā́ṃlokānā́viśattáyaivaìnametácʰucā sámardʰayati kr̥tsnáṃ karoti

Verse: 3 
Sentence: a    
átʰa yánmukʰadagʰné
Sentence: b    
upárīva vai tadyánmukʰadagʰnámupárīva tadyádasaú lokastadyā̀múṃ lokaṃ śugā́viśattáyaivaìnametácʰucā sámardʰayati kr̥tsnáṃ karoti

Verse: 4 
Sentence: a    
yā́ te gʰarma divyā śugíti
Sentence: b    
yaivá divyā śugyā́ gāyatryā́ṃhavirdʰā́na íti yaìvá gāyatryā́ṃ havirdʰā́ne sā́ ta ā́pyāyatāṃ níṣṭyāyatāṃ tásyai te svāhéti nā́tra tiróhitamivāsti

Verse: 5 
Sentence: a    
átʰa dvitī́yamujjvaláyya
Sentence: b    
nābʰidagʰné dʰāráyamāṇo juhoti mádʰyamiva vai tadyánnābʰidagʰnaṃ mádʰyamivāntarikṣalokastadyā̀ntarikṣalokaṃ śugā́viśattáyaivaìnametácʰucā sámardʰayati kr̥tsnáṃ karoti

Verse: 6 
Sentence: a    
yā́te gʰarmāntárikṣe śugíti
Sentence: b    
yaivā̀ntárikṣe śugyā́ triṣṭubʰyā́gnīdʰra íti yaìvá triṣṭubʰyā́gnīdʰre sā́ ta ā́pyāyatāṃ níṣṭyāyatāṃ tásyai te svāhéti nā́tra tiróhitamivāsti

Verse: 7 
Sentence: a    
átʰa tr̥tī́yamabʰyādʰā́ya
Sentence: b    
tásminnā́sīno juhotyadʰá-iva vai tadyadā́sīno'dʰá-iva tadyádayáṃ lokastadyèmáṃ lokaṃ śugā́viśattáyaivaìnametácʰucā sámardʰayati kr̥tsnáṃ karoti

Verse: 8 
Sentence: a    
yā́ te gʰarma pr̥tʰivyāṃ śugíti
Sentence: b    
yaivá pr̥tʰivyāṃ śugyā jágatyāṃ sadasyéti yaìva jágatyāṃ sadasyā̀ sā́ táā́pyāyatāṃ níṣṭyāyatāṃ tásyai te svāhéti nā́tra tiróhitamivāsti

Verse: 9 
Sentence: a    
átʰopaníṣkrāmati
Sentence: b    
kṣatrásya tvā paraspāyétyetadvai daívaṃ kṣatraṃ eṣa tápatyasyá tvā mānuṣásya kṣatrásya paraspatvāyétyevaìtádāha bráhmaṇastanvám pāhī́ti bráhmaṇa ātmā́naṃ gopāyétyevaìtádāha víśastvā dʰármaṇā vayamíti yajño vai víḍyajñásya tvā́riṣṭyā ítyevaìtádāmā́nukrāmāma suvitā́ya návyasa íti yajñásya tvā́riṣṭyā áhvalāyā ítyevaìtádāha

Verse: 10 
Sentence: a    
átʰāha sā́ma gāyéti
Sentence: b    
sā́ma brūhī́ti gāyéti tvèvá brūyādgā́yanti hi sā́ma tadyatsā́ma gā́yati nédimā́nbahirdʰā́ yajñācʰárīrānnāṣṭrā rákṣāṃsi hinásanníti sā́ma nāṣṭrā́ṇāṃ rákṣasāmapahantā

Verse: 11 
Sentence: a    
āgneyyā́ṃ gāyati
Sentence: b    
agnirhi rákṣasāmapahantā́ticʰandasi gāyatyeṣā vai sárvāṇi cʰándāṃsi yadavticʰandāstásmādáticʰandasi gāyati

Verse: 12 
Sentence: a    
gāyati
Sentence: b    
agníṣṭapati prátidahatyahā́vo'hā́va íti tánnāṣṭrā vai tadrákṣāṃsyató'pahanti

Verse: 13 
Sentence: a    
ta údañco níṣkrāmanti
Sentence: b    
jagʰánena cā́tvālamágreṇā́gnīdʰrameṣā yajñásya dvāḥ sa yásyāṃ tato diśyā́po bʰávanti tádyanti

Verse: 14 
Sentence: a    
tam vaí pariṣyanda útsādayet
Sentence: b    
tapto eṣá śuśucānó bʰavati taṃ yádasyā́mutsādáyedimā́masya śúgr̥cʰedyádapsū̀tsādáyedapò'sya śúgr̥cʰedátʰa yátpariṣyandá utsādáyati tátʰo ha naìvāpó hinásti nèmāṃ yadáhāpsu na prā́syati ténāpo hinastyátʰa yátsamantamāpaḥ pariyánti śā́ntirvā ā́pasténo imāṃ hinasti tásmātpariṣyanda útsādayet

Verse: 15 
Sentence: a    
uttaravedau tvèvótsādayet
Sentence: b    
yajño vā́ uttaravediḥ śiraḥ pravárgyo yajñá evátacʰíraḥ prátidadʰāti

Verse: 16 
Sentence: a    
uttaranābʰyā sáṃspr̥ṣṭam
Sentence: b    
pratʰamám pravárgyamútsādayati vāgvā́ uttaranābʰiḥ śíraḥ pravárgyaḥ śīrṣaṃstadvā́caṃ dadʰāti

Verse: 17 
Sentence: a    
cátuḥsraktiríti
Sentence: b    
eṣa vai cátuḥsraktiryá eṣa tápati díśo hyètásya sraktáyastásmādāha cátuḥsraktiríti

Verse: 18 
Sentence: a    
nā́bʰirr̥tásya saprátʰā íti
Sentence: b    
satyam vā́ r̥taṃ satyásya nā́bʰiḥ saprátʰā ítyevaìtádāha no viśvā́yuḥ saprátʰā íti naḥ sarvā́yuḥ saprátʰā ítyevaìtádāha

Verse: 19 
Sentence: a    
ápa dvéṣo ápa hvára íti
Sentence: b    
nā́tra tiróhitamivāstyanyávratasya saścimétyanyadvā́ etásya vratámanyánmanuṣyā̀ṇāṃ tásmādāhānyávratasya saścimétyevamítarau prā́ñcau táttrivŕ̥ttrivr̥ddʰī̀daṃ śíraḥ

Verse: 20 
Sentence: a    
purástādupaśayām mŕ̥dam
Sentence: b    
māṃsámevā̀sminnetáddadʰāti tádabʰítaḥ parīśāsaú bāhū́ evā̀sminnetáddadʰātyabʰítaḥ páre rauhiṇahávanyau srúcau hástāvevā̀sminnetáddadʰāti

Verse: 21 
Sentence: a    
uttarató'bʰrim
Sentence: b    
taddʰi tásyā āyátanaṃ dakṣiṇatáḥ samrāḍāsandīṃ taddʰi tásyā āyátanamuttaratáḥ kr̥ṣṇājinaṃ taddʰi tásyāyátanaṃ sarváto dʰavítrāṇi prāṇā vaí dʰavitrāṇi prāṇā́nevā̀sminnetáddadʰāti trī́ṇi bʰavanti tráyo vaí prāṇā́ḥ pr:ṇá udānó vyānastā́nevā̀sminnetáddadʰāti

Verse: 22 
Sentence: a    
átʰaitádrajjusandānám
Sentence: b    
upayámanyāmādʰā́ya paścātprā́cīmā́sādayatyudáramevā̀sminnetáddadʰāti tádabʰítaḥ pínvane āṇḍā́vevā̀sminnetáddadʰātyāṇḍā́bʰyāṃ hi vŕ̥ṣā pínvate paścā́tstʰūṇāmayūkʰámūrū́ evā̀sminnetáddadʰāti paścā́drauhiṇakapāle jā́nunī evā̀sminnetáddadʰāti te yadékakapāle bʰávata ékakapāle iva hī̀me jā́nunī paścāddʰŕ̥ṣṭī pā́dāvevā̀sminnetáddadʰāti pā́dābʰyāṃ hi dʰŕ̥ṣṭam praháratyuttarataḥ kʰárau pracaraṇī́yau taddʰi táyorāyátanaṃ dakṣiṇató mārjālī́yaṃ taddʰi tásyāyátanam

Verse: 23 
Sentence: a    
átʰāsminpáya ā́nayati
Sentence: b    
gʰármaitátte púrīṣamityánnam vai púrīṣamánnamevā̀sminnetáddadʰāti téna várdʰasva cā́ ca pyāyasvéti nā́tra tiróhitamivāsti vardʰiṣīmáhi ca vayamā́ ca pyāsiṣīmahī́tyāśíṣamevaìtadā́śāste

Verse: 24 
Sentence: a    
sa vai na sárvamivā́nayet
Sentence: b    
nedyájamānātpárāgánnamásadítyardʰám bʰū́yo páriṣinaṣṭi tásminnaparāhṇe yájamānāya vratámabʰyutsícya práyacʰati tadyájamāna evaìtádannā́dyaṃ dadʰāti tátʰo ha yájamānānna párāgánnam bʰavati

Verse: 25 
Sentence: a    
átʰainamadbʰiḥ páriṣiñcati
Sentence: b    
śā́ntirvā ā́paḥ śamáyatyevaìnametátsarvátaḥ páriṣiñcati sarváta evaìnametácʰamayati triṣkŕ̥tvaḥ páriṣiñcati trivr̥ddʰí yajñaḥ

Verse: 26 
Sentence: a    
átʰāha vārṣāharaṃ sā́ma gāyáti
Sentence: b    
eṣa vai vŕ̥ṣā háriryá eṣa tápatyeṣá u pravárgyastádetámevaìtátprīṇāti tásmādāha vārṣāharaṃ sā́ma gāyati

Verse: 27 
Sentence: a    
átʰa cā́tvāle mārjayante
Sentence: b    
sumitriyā́ na ā́pa óṣadʰayaḥ santvítyañjalínāpa úpācati vájro ā́po vájreṇaivaìtánmitradʰéyaṃ kurute durmitriyāstásmai santu yò'smāndvéṣṭi yáṃ ca vayáṃ dviṣma íti yā́masya díśaṃ dvéṣyaḥ syāttāṃ díśaṃ párāsiñcetténaiva tam párābʰāvayati

Verse: 28 
Sentence: a    
átʰa prā́ṅivódaṅṅútkrāmati
Sentence: b    
údvayaṃ támasaspárīti pāpmā vai támaḥ pāpmā́nameva tamó'pahate sváḥ páśyanta uttaramítyayam vaí lokò'dbʰya úttaro'smínnevá loke prátitiṣṭʰati deváṃ devatrā sū́ryamáganma jyótiruttamamíti svargo vaí lokaḥ sū́ryo jyótiruttamáṃ svargá evá lokè'ntataḥ prátitiṣṭʰatyánapekṣamétyāhavanī́ye samídʰamabʰyā́dadʰāti samídasi téjo'si téjo máyi dʰehī́tyāśíṣamevaìtadā́śāste

Verse: 29 
Sentence: a    
átʰa prásute dadʰigʰarméṇa caranti
Sentence: b    
yajño vai sómaḥ śíraḥ pravárgyo yajñá evaìtacʰíraḥ prátidadʰāti mā́dʰyandine sávana etadvā índrasya níṣkevalyaṃ sávanaṃ yanmā́dʰyandinaṃ sávanaṃ svá evaìnametádbʰāgé prīṇāti stute mā́dʰyandine pávamāne prāṇo vai mā́dʰyandinaḥ pávamānaḥ prāṇámevā̀sminnetáddadʰātyagnihotrahávaṇyā múkʰam vā́ etádyajñā́nāṃ yádagnihotráṃ śīrṣaṃstanmúkʰaṃ dadʰāti

Verse: 30 
Sentence: a    
ānīyámāna āha
Sentence: b    
hótarvádasva yátte vā́dyamíti vádate hyátra hotā́tʰopottíṣṭʰannāha śrātáṃ haviríti śrātaṃ hi bʰávatyatikrámyāśrā́vyāha dadʰigʰarmásya yajéti váṣaṭkr̥te juhotyanuváṣaṭkr̥ta ā́harati bʰakṣaṃ taṃ yájamānāya práyacʰati

Verse: 31 
Sentence: a    
upahavámiṣṭvā́ bʰakṣayati
Sentence: b    
máyi tyádindriyám br̥hadítyetadvā́ indriyám br̥hadyá eṣa tápati máyi dákṣo máyi kráturíti krátūdákṣāvevā́tmándʰatte gʰarmástriśugvírājatī́ti gʰarmo hyèṣá triśúgvirā́jati virā́jā jyótiṣā sahéti virā́jā hyèṣá jyótiṣā saha bráhmaṇā téjasā sahéti bráhmaṇā hyèṣa téjasā saha páyaso réta ā́bʰr̥tamíti páyaso hyètadréta ā́bʰr̥taṃ tásya dóhamaśīmahyúttarāmuttarāṃ sámāmítyāśíṣamevaìtadā́śāsté'tʰa cā́tvāle mārjayante'sā́veva bándʰuḥ

Verse: 32 
Sentence: a    
atʰā́to dákṣiṇānām
Sentence: b    
suvárṇaṃ híraṇyaṃ śatámānam brahmáṇe dadātyā́sīno vaí brahmā yáśaḥ śáyānaṃ híraṇyaṃ tásmātsuvárṇaṃ híraṇyaṃ śatámānam brahmáṇe dadāti

Verse: 33 
Sentence: a    
átʰa yaìṣā́ gʰarmadúgʰā
Sentence: b    
tā́madʰvaryáve dadāti taptá-iva vaí gʰarmástaptámivādʰvaryurníṣkrāmati tásmāttā́madʰvaryá ve dadāti

Verse: 34 
Sentence: a    
átʰa yaìṣā yájamānasya vratadúgʰā
Sentence: b    
tāṃ hótre dadāti yajño vai hótā yajño yájamānastásmāttāṃ hótre dadāti

Verse: 35 
Sentence: a    
átʰa yaìṣā pátnyai vratadúgʰā
Sentence: b    
tā́mudgātŕ̥bʰyo dadāti patnīkarmèva vā́ eté'tra kurvanti yádudgātā́rastásmāttā́mudgātŕ̥bʰyo dadāti

Verse: 36 
Sentence: a    
átʰaitadvai ā́yuretajjyótiḥ práviśati etamánu brūté bʰakṣáyati tásya vratacaryā sŕ̥ṣṭau

Paragraph: 2 
Verse: 1 
Sentence: a    
sárveṣām eṣá bʰūtā́nām
Sentence: b    
sárveṣāṃ devā́nāmātmā yádyajñastásya sámr̥ddʰimánu yájamānaḥ prajáyā paśúbʰirr̥dʰyate vi vā́ eṣá prajáyā paśúbʰirr̥dʰyate yásya gʰarmó vidīryáte tátra prā́yaścittiḥ

Verse: 2 
Sentence: a    
pūrṇāhutíṃ juhoti
Sentence: b    
sárvam vaí pūrṇaṃ sárveṇaivaìtádbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yájñasya

Verse: 3 
Sentence: a    
svā́hā prāṇébʰyaḥ sā́dʰipatikebʰya íti
Sentence: b    
máno vaí prāṇā́nāmádʰipatirmánasi hi sárve prāṇāḥ prátiṣṭʰitāstanmanasaivaìtádbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya

Verse: 4 
Sentence: a    
pr̥tʰivyai svāhéti
Sentence: b    
pr̥tʰivī vai sárveṣāṃ devā́nāmāyátanaṃ tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya

Verse: 5 
Sentence: a    
agnáye svāhéti
Sentence: b    
agnirvai sárveṣāṃ devā́nāmātmā tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya

Verse: 6 
Sentence: a    
antárikṣāya svāhéti
Sentence: b    
antárikṣam vai sárveṣāṃ devā́nāmāyátanaṃ tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 7 
Sentence: a    
vāyáve svāhéti
Sentence: b    
vāyurvai sárveṣāṃ devā́nāmātmā tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 8 
Sentence: a    
dive svāhéti
Sentence: b    
dyaurvai sárveṣāṃ devā́nāmāyátanaṃ tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 9 
Sentence: a    
sū́ryāya svāhéti
Sentence: b    
sū́ryo vai sárveṣāṃ devā́nāmātmā tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 10 
Sentence: a    
digbʰyaḥ svāhéti
Sentence: b    
díśo vai sárveṣāṃ devā́nāmāyátanaṃ tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 11 
Sentence: a    
cándrāya svāhéti
Sentence: b    
cándro vai sárveṣāṃ devā́nāmātmā tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 12 
Sentence: a    
nákṣatrebʰyaḥ svāhéti
Sentence: b    
nákṣatrāṇi vai sárveṣāṃ devā́nāmāyátanaṃ tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 13 
Sentence: a    
adbʰyaḥ svāhéti
Sentence: b    
ā́po vai sárveṣāṃ devā́nāmāyátanaṃ tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 14 
Sentence: a    
váruṇāya svāhéti
Sentence: b    
váruṇo vai sárveṣāṃ devā́nāmātmā tatsárvābʰirevaìtáddevátābʰirbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya {W: tatsárvā...}

Verse: 15 
Sentence: a    
nā̀bʰyai svā́hā pūtā́ya svāheti
Sentence: b    
ániruktamánirukto vaí prajā́patiḥ prajā́patiryajñastátprajā́patimevaìtádyajñám bʰiṣajyati

Verse: 16 
Sentence: a    
tráyodaśaitā ā́hutayo bʰavanti
Sentence: b    
tráyodaśa vai mā́sāḥ samvatsarásya samvatsaráḥ prajā́patiḥ prajā́patiryajñastátprajā́patimevaìtádyajñám bʰiṣajyati

Verse: 17 
Sentence: a    
vāce svāhéti
Sentence: b    
múkʰamevā̀sminnetáddadʰāti prāṇā́ya svā́hā prāṇā́ya svāhéti nā́sike evā̀sminnetáddadʰāti cákṣuṣe svā́hā cákṣuṣe svāhetyákṣiṇī evā̀sminnetáddadʰāti śrótrāya svā́hā śrótrāya svāhéti kárṇāvevā̀sminnetáddadʰāti

Verse: 18 
Sentence: a    
saptaìtā ā́hutayo bʰavanti
Sentence: b    
sapta vā́ imé śīrṣánprāṇāstā́nevā̀sminnetáddadʰāti pūrṇāhutímuttamā́ṃ juhoti sárvam vaí pūrṇaṃ sárveṇaivaìtádbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya

Verse: 19 
Sentence: a    
mánasaḥ kā́mamā́kūtimíti
Sentence: b    
mánasā vā́ idaṃ sárvamāptaṃ tanmánasaivaìtádbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya

Verse: 20 
Sentence: a    
vācáḥ satyámaśīyéti
Sentence: b    
vācā vā́ idaṃ sárvamāptaṃ tádvācaìvaìtádbʰiṣajyati yatkíṃ ca vívr̥ḍʰaṃ yajñásya paśūnā́ṃ rūpamánnasya ráso yáśaḥ śrī́ḥ śrayatām máyi svāhétyāśíṣamevaìtadā́śāste

Verse: 21 
Sentence: a    
átʰa táṃ copaśayā́ṃ ca piṣṭvā́
Sentence: b    
mārtsnáyā mr̥dā́ saṃsŕ̥jyāvŕ̥tā karotyāvŕ̥tā pacatyutsā́danārtʰamátʰa upaśayáyordŕ̥ḍʰaḥ syātténa prácaret

Verse: 22 
Sentence: a    
saṃvatsaro vaí pravárgyaḥ
Sentence: b    
sárvam vaí saṃvatsaraḥ sárvam pravárgyaḥ sa yatprávr̥ktastádvasanto yádrucitastádgrīṣmo yátpinvitastádvarṣā́ yadā vaí varṣāh pínvanté'tʰaināḥ sárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvante ha vā́asmai varṣā evámetadvéda

Verse: 23 
Sentence: a    
ime vaí lokā́ḥ pravárgyaḥ
Sentence: b    
sárvam vā́ imé lokāḥ sárvam pravárgyaḥ sa yatprávr̥ktastádayáṃ loko yádrucitastádantarikṣaloko yátpinvitastádasaú lokó yadā vā́ asaú lokaḥ pínvaté'tʰainaṃ sárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvate ha vā́ asm: asaú loko evámetadvéda

Verse: 24 
Sentence: a    
etā vaí devátāḥ pravárgyaḥ
Sentence: b    
agnírvāyúrādityaḥ sárvam vā́ etā́ devátā sárvam pravárgyaḥ sa yatprávr̥ktastádagniryádrucitastádvāyuryátpinvitastádasā́vādityó yadā vā́ asā́vādityaḥpínvaté'tʰainaṃ sárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvate ha vā́ asmā asā́vādityo evámetadvéda

Verse: 25 
Sentence: a    
yájamāno vaí pravárgyaḥ
Sentence: b    
tásyātmā́ prajā́ paśávaḥ sárvam vai yájamānaḥ sárvam pravárgyaḥ sa yatprávr̥ktastádātmā yádrucitastátprajā yátpinvitastátpaśávo yadā vaí paśávaḥ pínvaté'tʰaināntsárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvante ha vā́ asmai paśávo evámetadvéda

Verse: 26 
Sentence: a    
agnihotram vaí pravárgyaḥ
Sentence: b    
sárvam vā́agnihotraṃ sárvam pravárgyaḥ sa yadádʰiśritaṃ tatprávr̥kto yadúnnītaṃ tádrucito yáddʰutaṃ tátpinvitó yadā vā́agnihotram pínvaté'tʰainatsárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvate ha vā́ asmā agnihotraṃ ya evámetadvéda

Verse: 27 
Sentence: a    
darśapūrṇamāsau vaí pravárgyaḥ
Sentence: b    
sárvam vaí darśapūrṇamāsau sárvam pravárgyaḥ sa yadádʰiśritaṃ tatprávr̥kto yadā́sannaṃ tádrucito yáddʰutaṃ tátpinvitó yadā vaí darśapūrṇamāsau pínvete átʰainau sárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvete ha vā́ asmai darśapūrṇamāsau evámetadvéda

Verse: 28 
Sentence: a    
cāturmāsyā́ni vaí pravárgyaḥ
Sentence: b    
sárvam vaí cāturmāsyā́ni sárvam pravárgyaḥ sa yadádʰiśritaṃ tatprávr̥kto yadā́sannaṃ tádrucito yáddʰutaṃ tátpinvitó yadā vaí cāturmāsyā́ni pínvanté'tʰaināni sárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvante ha vā́ asmai cāturmāsyā́ni evámetadvéda

Verse: 29 
Sentence: a    
paśubandʰo vaí pravárgyaḥ
Sentence: b    
sárvam vaí paśubandʰaḥ sárvam pravárgyaḥ sa yadádʰiśritastatprávr̥kto yadā́sannastádrucito yáddʰutastátpinvitó yadā vaí paśubandʰaḥ pínvaté'tʰainaṃ sárve devāḥ sárvāṇi bʰūtānyúpajīvanti pínvate ha vā́ asmai paśubandʰo evámetadvéda

Verse: 30 
Sentence: a    
sómo vaí pravárgyaḥ
Sentence: b    
sárvam vaí sómaḥ sárvam pravárgyaḥ sa yádabʰíṣutastatprávr̥kto yadúnnītastádrucito yáddʰutastátpinvitó yadā vai sómaḥ pínvaté'tʰainaṃ sárve devāḥ sárvāṇi bʰūtānyúpayuñjanti pínvate ha vā́ asmai sómo evámetadvéda ha vā́ asyā́pravargyeṇa kéna caná yajñéneṣṭám bʰavati evámetadveda

Verse: 31 
Sentence: a    
átʰaitadvai
Sentence: b    
ā́yuretajjyótiḥ práviśati etamánu brūté bʰakṣáyati tásya vratacaryā sŕ̥ṣṭau


Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.