TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 95
Chapter: 4
Paragraph: 1
Verse: 1
{BAUp
1,3}
Sentence: a
dvayā́
ha
prājāpatyā́ḥ
Sentence: b
devāścā́surāśca
tátaḥ
kānīyasā́
evá
devā́
jyāyasā
ásurāstáeṣú
lokéṣvaspardʰanta
Verse: 2
Sentence: a
té
ha
devā́
ūcuḥ
Sentence: b
hantā́surānyajñá
udgītʰénātyáyāméti
Verse: 3
Sentence: a
té
ha
vā́camūcuḥ
Sentence: b
tváṃ
na
údgāyéti
tatʰéti
tébʰyo
vāgúdagāyadyó
vāci
bʰógastáṃ
devébʰya
ā́gāyadyátkalyā́ṇam
vádati
tádātmáne
tè'viduranéna
vaí
na
udgātrā́tyeṣyantīti
támabʰidrútya
pāpmánāvidʰyantsá
yaḥ
sa
pāpmā
yádevèdamápratirūpam
vádati
sá
eva
sá
pāpmā
Verse: 4
Sentence: a
átʰa
ha
prāṇámūcuḥ
Sentence: b
tváṃ
na
údgāyéti
tatʰéti
tébʰyaḥ
prāṇa
údagāyadyáḥ
prāṇe
bʰógastáṃ
devébʰya
ā́gāyadyátkalyā́ṇaṃ
jígʰrati
tádātmáne
tè'viduranena
vaí
na
udgātrā́tyeṣyantī́ti
támabʰidrútya
pāpmánāvidʰyantsa
yaḥ
sá
pāpmā
yádevèdamápratirūpaṃ
jígʰrati
sá
eva
sá
pāpmā
Verse: 5
Sentence: a
átʰa
ha
cákṣurūcuḥ
Sentence: b
tváṃ
na
údgāyéti
tatʰéti
tébʰyaścákṣurúdagāyadyaścákṣuṣi
bʰógastáṃ
devébʰya
ā́gāyadyátkalyā́ṇam
páśyati
tádātmáne
tè'viduranéna
vaí
na
udgātrā́tyeṣyantī́ti
támabʰidrútya
pāpmánāvidʰyantsa
yaḥ
sá
pāpmā
yádevèdamápratirūpam
páśyati
sá
eva
sá
pāpmā
Verse: 6
Sentence: a
átʰa
ha
śrótramūcuḥ
Sentence: b
tváṃ
na
údgāyéti
tatʰéti
tébʰyaḥ
śrótramúdagāyadyaḥ
śrótre
bʰógastáṃ
devébʰya
ā́gāyadyátkalyā́ṇaṃ
śr̥ṇóti
tádātmáne
tè'viduranéna
vaí
na
udgātrā́tyeṣyantī́ti
támabʰidrútya
pāpmánāvidʰyantsa
yaḥ
sá
pāpmā
yádevèdamápratirūpaṃ
śr̥ṇóti
sá
eva
sá
pāpmā
Verse: 7
Sentence: a
átʰa
ha
mána
ūcuḥ
Sentence: b
tvám
na
údgāyéti
tatʰéti
tébʰyo
mána
údagāyadyo
mánasi
bʰógastáṃ
devébʰya
ā́gāyadyátkalyā́ṇaṃ
saṅkalpáyati
tádātmáne
tè'viduranéna
vaí
na
udgātrā́tyeṣyantī́ti
támabʰidrútya
pāpmánāvidʰyantsa
yaḥ
sá
pāpmā
yádevèdamápratirūpaṃ
saṅkalpáyati
sá
eva
sá
pāpmaìvámu
kʰálvetā́
devátāḥ
pāpmábʰirúpāsr̥jannevámenāḥ
pāpmánāvidʰyan
Verse: 8
Sentence: a
átʰa
hemámāsanyám
prāṇámūcuḥ
Sentence: b
tváṃ
na
údgāyéti
tatʰéti
tébʰya
eṣá
prāṇa
údagāyattè'viduranéna
vaí
na
udgātrā́tyeṣyantī́ti
támabʰidrútya
pāpmánāvivyatsantsa
yatʰā́śmānamr̥tvā́
loṣṭó
vidʰváṃsetaiváṃ
haivá
vidʰváṃsamānā
víṣvañco
víneśustáto
devā
ábʰavanparā́surā
bʰávatyātmánā
párāsya
dviṣanbʰrā́tr̥vyo
bʰavati
yá
evam
véda
Verse: 9
Sentence: a
té
hocuḥ
Sentence: b
kva
nu
so'bʰūdyó
na
ittʰamásaktétyayámāsyè'ntaríti
sò'yā́sya
āṅgirasó'ṅgānāṃ
hi
rásaḥ
Verse: 10
Sentence: a
sā
vā́
eṣā́
devátā
dūḥ
Sentence: b
nā́ma
dūraṃ
hyásyā
mr̥tyúrdūráṃ
ha
vā
asmānmr̥tyúrbʰavati
yá
evam
véda
Verse: 11
Sentence: a
sā
vā́
eṣā́
devátā
Sentence: b
etā́sāṃ
devátānām
pāpmā́nam
mr̥tyúmapahátya
yátrāsā́ṃ
diśāmántastádgamayā́ṃ
cakāra
tádāsām
pāpmáno
vinyádadʰāttásmānna
jánamiyānnā́ntamiyānnétpāpmā́nam
mr̥tyúmanvavā́yānī́ti
Verse: 12
Sentence: a
sā
vā́
eṣā́
devátā
Sentence: b
etā́sāṃ
devátānām
pāpmā́nam
mr̥tyúmapahatyā́tʰainā
mr̥tyumátyavahat
Verse: 13
Sentence: a
sa
vai
vā́camevá
pratʰamāmátyavahat
Sentence: b
sā́
yadā́
mr̥tyúmatyámucyata
sò'gnírabʰavatsò'yámagniḥ
páreṇa
mr̥tyumátikrānto
dīpyate
Verse: 14
Sentence: a
átʰa
prāṇamátyavahat
Sentence: b
sá
yadā́
mr̥tyúmatyámucyata
sá
vāyúrabʰavatsò'yám
vāyuḥ
páreṇa
mr̥tyumátikrāntaḥ
pavate
Verse: 15
Sentence: a
átʰa
cákṣurátyavahat
Sentence: b
tádyadā́
mr̥tyúmatyámucyata
sá
ādityò'bʰavatsò'sā́vādityaḥ
páreṇa
mr̥tyumátikrāntastapati
Verse: 16
Sentence: a
átʰa
śrótramátyavahat
Sentence: b
tádyadā́
mr̥tyúmatyámucyata
tā
díśo'bʰavaṃstā́
imā
díśaḥ
páreṇa
mr̥tyumátikrāntāḥ
Verse: 17
Sentence: a
átʰa
manó'tyavahat
Sentence: b
tádyadā́
mr̥tyúmatyámucyata
sá
candrámā
abʰavatsò'saú
candraḥ
páreṇa
mr̥tyumátikrānto
bʰātyeváṃ
ha
vā́
enameṣā́
devátā
mr̥tyumátivahati
yá
evam
veda
Verse: 18
Sentence: a
átʰātmáne'nnādyámā́gāyat
Sentence: b
yaddʰi
kiṃ
cā́nnamadyáte'nénaiva
tádadyáta
iha
prátitiṣṭʰati
Verse: 19
Sentence: a
té
devā́
abruvan
Sentence: b
etā́vadvā́
idaṃ
sárvaṃ
yadánnaṃ
tádātmána
ā́gāsīránu
no'sminnánna
ā́bʰajasvéti
te
vaí
mābʰisámviśatéti
tatʰéti
táṃ
samantám
pariṇyáviśanta
tásmādyádanenā́nnamátti
ténaitā́str̥pyantyeváṃ
ha
vā́
enaṃ
svā́
abʰisámviśanti
bʰártā
svā́nāṃ
śréṣṭʰaḥ
puraetā́
bʰavatyannādó'dʰipatiryá
evam
véda
Verse: 20
Sentence: a
yá
u
haivamvídam
Sentence: b
svéṣu
pratipratirbúbʰūṣati
na
haìvā́lam
bʰāryèbʰyo
bʰavatyátʰa
yá
evaìtamánu
bʰávati
yó
vaitamánu
bʰāryā̀nbúbʰūrṣati
sá
haivā́lam
bʰāryèbʰyo
bʰavati
Verse: 21
Sentence: a
so'yā́sya
āṅirasó
Sentence: b
aṅgānāṃ
hi
rásaḥ
prāṇo
vā
áṅgānāṃ
rásaḥ
prāṇo
hi
vā
áṅgānāṃ
rásastásmādyásmātkásmāccā́ṅgātprāṇá
utkrā́mati
tádeva
tácʰuṣyatyeṣa
hi
vā
áṅgānāṃ
rásaḥ
Verse: 22
Sentence: a
eṣá
u
eva
bŕ̥haspátiḥ
Sentence: b
vāgvaí
br̥hatī
tásyā
eṣa
pátistásmādu
bŕ̥haspátiḥ
Verse: 23
Sentence: a
eṣá
u
eva
bráhmaṇaspátiḥ
Sentence: b
vāgvai
bráhma
tásyā
eṣa
pátistásmādu
ha
bráhmaṇaspátiḥ
Verse: 24
Sentence: a
eṣá
u
eva
sā́ma
Sentence: b
vāgvai
sā́maiṣa
sā
cā́maścéti
tatsā́mnaḥ
sāmatvaṃ
yádvevá
samaḥ
plúṣiṇā
samó
maśákena
samó
nāgéna
samá
ebʰístribʰírlokaíḥ
samò'néna
sárveṇa
tásmādveva
sāmāśnute
sā́mnaḥ
sā́yujyaṃ
salokátāṃ
yá
evámetatsā́ma
véda
Verse: 25
Sentence: a
eṣá
u
vā́
udgītʰáḥ
Sentence: b
prāṇo
vā
útprāṇéna
hī̀daṃ
sárvamúttabdʰam
vā́geva
gītʰócca
gī́tʰā
céti
sá
udgītʰaḥ
Verse: 26
Sentence: a
taddʰā́pi
brahmadattáścaikitāneyo
Sentence: b
rā́jānam
bʰakṣáyannuvācāyaṃ
tyásya
rā́jā
mūrdʰā́nam
vípātayatādyáditò'yā́sya
āṅgirasò'nyénodágāyadíti
vācā́
ca
hyèva
sá
prāṇéna
códagāyadíti
Verse: 27
Sentence: a
tásya
haitásya
sā́mno
yaḥ
svam
véda
Sentence: b
bʰávati
hāsya
svaṃ
tásya
vai
svára
eva
svaṃ
tásmādā́rtvijyaṃ
kariṣyánvāci
svárámicʰeta
táyā
vācā
svárasampannayā́rtvijyaṃ
kuryāttásmādyajñe
sváravantaṃ
dídr̥kṣanta
evā́tʰo
yásya
svam
bʰávati
bʰávati
hāsya
svam
yá
evámetatsā́manaḥ
svam
véda
Verse: 28
Sentence: a
tásya
haitásya
sā́mno
yáḥ
suvárṇam
véda
Sentence: b
bʰávati
hāsya
suvárṇaṃ
tásya
vai
svára
evá
suvárṇam
bʰaváti
hāsya
suvárṇaṃ
yá
evámetatsā́mnaḥ
suvárṇam
véda
Verse: 29
Sentence: a
tásya
haitásya
Sentence: b
sā́mno
yáḥ
pratiṣṭʰām
véda
práti
ha
tiṣṭʰati
tásya
vai
vā́gevá
pratiṣṭʰā́
vāci
hi
kʰálveṣá
etátprāṇaḥ
prátiṣṭʰito
gīyaté'nna
ítyu
haíka
āhuḥ
Verse: 30
Sentence: a
atʰā́taḥ
pávamānānāmevā̀bʰyārohaḥ
Sentence: b
sa
vai
kʰálu
prastotā
sā́ma
prástauti
sa
yátra
prastyuāttádetā́ni
japedásato
mā
sádgamaya
támaso
mā
jyótirgamaya
mr̥tyórmāmŕ̥taṃ
gamayéti
Verse: 31
Sentence: a
sa
yadāhāsáto
mā
sádgamayéti
Sentence: b
mr̥tyurvā
ásatsádamŕ̥tam
mr̥tyórmāmŕ̥taṃ
gamayāmŕ̥tam
mā
kurvítyevaìtádāha
Verse: 32
Sentence: a
támaso
mā
jyótirgamayéti
Sentence: b
mr̥tyurvai
támo
jyótiramŕ̥tam
mr̥tyórmāmŕ̥taṃ
gamayāmŕ̥tam
mā
kurvítyevaìtádāha
mr̥tyórmāmŕ̥taṃ
gamayéti
nā́tra
tiróhitamivāsti
Verse: 33
Sentence: a
átʰa
yānī́tarāṇi
stotrā́ṇi
Sentence: b
téṣvātmáne'nnā́dyamā́gāyettásmādu
téṣu
váram
vr̥ṇīta
yam
kā́maṃ
kāmáyeta
taṃ
sá
eṣá
evamvídudgātā̀tmáne
vā
yájamānāya
vā
yaṃ
kā́maṃ
kāmáyate
tamā́gāyati
táddʰaitállokajídeva
ná
haivā̀lokyátāyā
āśā̀sti
yá
evámetatsā́ma
véda
Paragraph: 2
Verse: 1
{BAUp
1,4}
Sentence: a
ātmaìvèdamágra
āsīt
Sentence: b
púruṣavidʰaḥ
sò'nuvī́kṣya
nā̀nyádātmáno'paśyatsò'hámasmītyágrevyā́harattátó'haṃnā́mābʰavattásmādápyetarhyā́mantrito'hámayamítyevā́gra
uktvā́tʰānyannā́ma
prábrūte
yádasya
bʰávati
Verse: 2
Sentence: a
sa
yatpū́rvo'smāt
Sentence: b
sárvasmātsárvānpāpmána
aúṣattásmātpúruṣa
óṣati
ha
vai
sa
taṃ
yò'smātpū́rvo
búbʰūṣati
yá
evam
véda
Verse: 3
Sentence: a
so'bibʰet
Sentence: b
tásmādekākī́
bibʰeti
sá
hāyámīkṣā́ṃ
cakre
yanmádanyannā́sti
kásmānnú
bibʰemī́ti
táta
evā̀sya
bʰayam
vī̀yāya
kásmāddʰyábʰeṣyaddvitī́yadvaí
bʰayám
bʰavati
Verse: 4
Sentence: a
sa
vai
naìvá
reme
Sentence: b
tásmādekākī
ná
ramate
sá
dvitī́yamaicʰatsá
haitā́vānāsa
yátʰā
strīpumāṃsau
sampáriṣvaktau
Verse: 5
Sentence: a
sá
imámevā̀tmā́naṃ
dvedʰā́pātayat
Sentence: b
tátaḥ
pátiśca
pátnī
cābʰavatāṃ
tásmādidámardʰavr̥galámiva
sva
íti
ha
smāha
yā́jñavalkyastásmādayámākāśá
striyā́
pūryáta
eva
tāṃ
sámabʰavattáto
manuṣyā̀
ajāyanta
Verse: 6
Sentence: a
so
heyámīkṣā́ṃ
cakre
Sentence: b
katʰam
nú
mātmána
evá
janayitvā
sámbʰavati
hánta
tiró'sānī́ti
Verse: 7
Sentence: a
sā
gaurábʰavat
Sentence: b
vr̥ṣabʰa
ítarastāṃ
sámevā̀bʰavattáto
gā́vo'jāyanta
Verse: 8
Sentence: a
váḍavétarā́bʰavat
Sentence: b
aśvavr̥ṣa
ítaro
gardabʰī́tarā
gardabʰa
ítarastāṃ
sámevā́bʰavattáta
ékaśapʰamajāyata
Verse: 9
Sentence: a
ajétarā́bʰavat
Sentence: b
vasta
ítaro'virítaro
meṣa
ítarastāṃ
sámevā̀bʰvattáto'jāváyo'jāyantaivámeva
yádidaṃ
kíṃ
ca
mitʰunamā́
pipī́likābʰyastatsárvamasr̥jata
Verse: 10
Sentence: a
so'vet
Sentence: b
aham
vāva
sŕ̥ṣṭirasmyahaṃ
hī̀daṃ
sárvamásr̥kṣī́ti
tátaḥ
sŕ̥ṣṭirabʰavatsŕ̥ṣṭyāṃ
hāsyaitásyām
bʰavati
yá
evam
veda
Verse: 11
Sentence: a
atʰétyabʰyámantʰat
Sentence: b
sa
múkʰācca
yónerhástābʰyāṃ
cāgnímasr̥jata
tásmādetádubʰáyamalómakamantaratò'lómakā
hi
yónirantarataḥ
Verse: 12
Sentence: a
tadyádidámāhúḥ
Sentence: b
amúṃ
yajāmúṃ
yajetyékaikaṃ
devámetásyaiva
sā
vísr̥ṣṭireṣá
u
hyèva
sárve
devāḥ
Verse: 13
Sentence: a
átʰa
yatkíṃ
cedámārdram
Sentence: b
tadrétaso'sr̥jata
tádu
sóma
etā́vadvā́
idaṃ
sárvamánnaṃ
caivā̀nnādáśca
sóma
evā́nnamagnírannādaḥ
Verse: 14
Sentence: a
saiṣā
bráhmaṇó'tisr̥ṣṭiḥ
Sentence: b
yacʰréyaso
devānásr̥jatā́tʰa
yanmártyaḥ
sánnamŕ̥tānásr̥jata
tásmādátisr̥ṣṭirátisr̥ṣṭyāṃ
hāsyaitásyām
bʰavati
yá
evam
véda
Verse: 15
Sentence: a
táddʰedaṃ
tarhyávyākr̥tamāsīt
Sentence: b
tánnāmarūpā́bʰyāmeva
vyā́kriyatāsaunā́māyámidáṃrūpa
íti
tádidamápyetárhi
nāmarūpā́bʰyāmeva
vyā́kriyate'saunā́māyámidáṃrūpa
íti
Verse: 16
Sentence: a
sá
eṣá
iha
práviṣṭaḥ
Sentence: b
ā́
nakʰāgrébʰyo
yátʰā
kṣuráḥ
kṣuradʰāné'vahitaḥ
syā́dviśvambʰaró
vā
viśvambʰarakulāye
taṃ
na
páśyantyákr̥tsno
hi
sáḥ
Verse: 17
Sentence: a
prāṇánnevá
prāṇo
nā́ma
bʰávati
Sentence: b
vádanvākpáśyaṃścákṣuḥ
śr̥ṇvañcʰrótram
manvāno
mánastā́nyasyaitā́ni
karmanāmā́nyeva
sa
yó'ta
ékaikamupā́ste
na
sá
vedā́kr̥tsno
hyèṣó'ta
ékaikena
bʰávati
Verse: 18
Sentence: a
ātmétyevópāsīta
Sentence: b
átra
hyète
sárva
ékam
bʰávanti
tádetátpadanī́yamasya
sárvasya
yádayámātmā̀néna
hyètatsárvam
véda
yátʰā
ha
vaí
pádenānuvindédeváṃ
kīrtiṃ
ślókam
vindate
yá
evam
véda
Verse: 19
Sentence: a
tádetatpréyaḥ
putrāt
Sentence: b
préyo
vittātpréyo'nyásmātsárvasmādántarataraṃ
yádayámātmā
sa
yò'nyámātmánaḥ
priyám
bruvāṇám
brūyā́tpriyáṃ
rotsyatī́tīśvaró
ha
tátʰaivá
syādātmā́namevá
priyamúpāsīta
sa
yá
ātmā́namevá
priyámupā́ste
ná
hāsya
priyám
pramā́yukam
bʰavati
Verse: 20
Sentence: a
tádāhuḥ
Sentence: b
yádbrahmavidyáyā
sárvam
bʰaviṣyánto
manuṣyā̀
mányante
kímu
tadbráhmāvedyásmāttatsárvamábʰavadíti
Verse: 21
Sentence: a
bráhma
vā́
idamágra
āsīt
Sentence: b
tádātmā́namevā̀vedaham
bráhmāsmī́ti
tásmāttatsárvamabʰavattadyó-yo
devā́nām
pratyábudʰyata
sá
eva
tádabʰavattatʰárṣīṇāṃ
tátʰā
manuṣyā̀ṇām
Verse: 22
Sentence: a
táddʰaitatpáśyannŕ̥ṣirvāmádevaḥ
prátipede
Sentence: b
aham
mánurabʰavaṃ
sū́ryaścéti
tádidamápyetárhi
yá
evam
védāham
bráhmāsmī́ti
sá
idaṃ
sárvam
bʰavati
tásya
ha
ná
devā́ścanā́bʰūtyā
īśata
ātmā
hyèṣāṃ
sa
bʰávatyátʰa
yò'nyā́ṃ
devátāmupā́ste'nyò'sā́vanyò'hámasmī́ti
na
sá
veda
yátʰā
paśúrevaṃ
sá
devā́nāṃ
yátʰā
ha
vaí
bahávaḥ
paśávo
manuṣyám
bʰuñjyúrevamékaikaḥ
púruṣo
devā́nbʰunaktyékasminnevá
paśā́vādīyámāné'priyam
bʰavati
kímu
bahúṣu
tásmādeṣāṃ
tanná
priyam
yádetánmanuṣyā̀
vidyuḥ
Verse: 23
Sentence: a
bráhma
vā
idamágra
āsīt
Sentence: b
ékameva
tadékaṃ
sanna
vyábʰavattacʰréyo
rūpamátyasr̥jata
kṣatraṃ
yā́nyetā́ni
devatrā́
kṣatrāṇī́ndro
váruṇaḥ
sómo
rudráḥ
parjányo
yamó
mr̥tyurīśā́na
íti
tásmātkṣatrātpáraṃ
nā̀sti
tásmādbrāhmaṇáḥ
kṣatríyamadʰástādupā́ste
rājasū́ye
kṣátra
eva
tadyáśo
dadʰāti
saìṣā́
kṣatrásya
yóniryadbráhma
tásmādyadyápi
rā́jā
paramátāṃ
gácʰati
bráhmaivā̀ntatá
upaníśrayati
svāṃ
yóniṃ
yá
u
enaṃ
hinásti
svāṃ
sa
yónimr̥cʰati
sa
pā́pīyānbʰavati
yátʰā
śréyāṃsaṃ
hiṃsitvā
Verse: 24
Sentence: a
sa
naìva
vyábʰavat
Sentence: b
sa
víśamasr̥jata
yā́nyetā́ni
devajātā́ni
gaṇaśá
ākʰyāyánte
vásavo
rudrā́
ādityā
víśve
devā́
marúta
íti
Verse: 25
Sentence: a
sa
naìva
vyábʰavat
Sentence: b
sa
śaúdram
várṇamasr̥jata
pūṣáṇamiyam
vaí
pūṣèyaṃ
hī̀daṃ
sárvam
púṣyati
yádidaṃ
kíṃ
ca
Verse: 26
Sentence: a
sa
naìva
vyábʰavat
Sentence: b
tacʰréyo
rūpamátyasr̥jata
dʰármaṃ
tádetátkṣatrásya
kṣatraṃ
yaddʰármastásmāddʰármātpáraṃ
nā̀styátʰo
ábalīyānbálīyāṃsmam
:
!śaṃsate
dʰármeṇa
yátʰā
rā́jñaivaṃ
yo
vai
sa
dʰármaḥ
satyam
vai
tattásmātsatyam
vádantamāhurdʰármam
vadatī́ti
dʰármam
vā
vádantaṃ
satyám
vadatī́tyetaddʰyèvaìtádubʰáyam
bʰávati
Verse: 27
Sentence: a
tádetadbráhma
kṣatram
víṭ
śūdraḥ
Sentence: b
tádagnínaivá
devéṣu
brahmā́bʰavadbrāhmaṇó
manuṣyèṣu
kṣatríyeṇa
kṣatríyo
vaíśyena
vaíśyaḥ
śūdréṇa
śūdrastásmādagnā́vevá
devéṣu
lokámicʰante
brāhmaṇé
manuṣyèṣvetā́bʰyāṃ
hí
rūpā́bʰyām
brahmā́bʰavat
Verse: 28
Sentence: a
átʰa
yó
ha
vā́
asmā́llokātsváṃ
lokamádr̥ṣṭvā
praíti
Sentence: b
sá
enamávidito
ná
bʰunakti
yátʰā
védo
vā́nanūkto'nyádvā
karmā́kr̥tam
yádi
ha
vā
apyánevamvinmahatpúṇyaṃ
kárma
karóti
táddʰāsyāntataḥ
kṣī́yata
evā̀tmā́namevá
lokamúpāsīta
sa
yá
ātmā́namevá
lokámupā́ste
ná
hāsya
kárma
kṣīyate'smāddʰyèvā̀tmáno
yádyatkāmáyate
táttatsr̥jate
Verse: 29
Sentence: a
átʰo
ayam
vā́
ātmā
Sentence: b
sárveṣām
bʰūtā́nāṃ
lokaḥ
sa
yájjuhóti
yadyájate
téna
devā́nāṃ
lokó'tʰa
yádanubrūte
tenárṣīṇāmátʰa
yátprajā́micʰáte
yátpitŕ̥bʰyo
nipr̥ṇā́ti
téna
pitr̥̄ṇāmátʰa
yánmanuṣyā̀nvāsáyate
yádebʰyó'śanaṃ
dádāti
téna
manuṣyā̀ṇāmátʰa
yátpaśúbʰyastr̥ṇodakám
vindáti
téna
paśūnāṃ
yádasya
gr̥héṣu
śvā́padā
váyāṃsyā́
pipī́likābʰya
upajī́vanti
téna
téṣāṃ
loko
yátʰā
ha
vai
svā́ya
lokāyā́riṣṭimicʰédeváṃ
haivamvíde
sarvadā
sárvāṇi
bʰūtānyáriṣṭimicʰanti
tadvā́
etádviditám
mīmāṃsitám
Verse: 30
Sentence: a
ātmaìvèdamágra
āsīt
Sentence: b
éka
eva
sò'kāmayata
jāyā́
me
syādátʰa
prájāyeyā́tʰa
vittám
me
syādátʰa
kárma
kurvīyétyetā́nvāvai
kā́mo
nècʰáṃścanā́to
bʰū́yo
vindettásmādápyetarhyekākī́
kāmayate
jāyā́
me
syādátʰa
prájāyeyā́tʰa
vittám
me
syādátʰa
kárma
kurvīyéti
sa
yā́vadápyetéṣāmékaikaṃ
ná
prāpnotyákr̥tsna
eva
tā́vanmanyate
tásyo
kr̥tsnátā
Verse: 31
Sentence: a
mána
evā̀syātmā
Sentence: b
vā́gjāyā́
prāṇáḥ
prajā
cákṣurmānuṣám
vittam
cákṣuṣā
hi
tádvindáti
śrótraṃ
daivaṃ
śrótreṇa
hi
tácʰr̥ṇotyātmaìvā̀sya
kármātmánā
hi
kárma
karóti
sá
eṣa
pā́ṅkto
yajñaḥ
pā́ṅktaḥ
paśuḥ
pā́ṅktaḥ
púruṣaḥ
pā́ṅktamidaṃ
kíṃ
ca
tádidaṃ
sárvamāpnoti
yádidaṃ
kíṃ
ca
yá
evam
véda
Paragraph: 3
Verse: 1
{BAUp
1,5}
Sentence: a
yátsaptā́nnāni
medʰáyā
tápasā́janayatpitā
Sentence: b
ékamasya
sādʰāraṇam
dvé
devā́nabʰājayat
Sentence: c
trī́ṇyātmáne'kuruta
paśúbʰya
ékam
prā́yacʰat
Sentence: d
tásmintsárvam
prátiṣṭʰitaṃ
yácca
prā́ṇiti
yácca
na
Sentence: e
kásmāttā́ni
ná
kṣīyante'dyámānāni
sarvadā
Sentence: f
yo
vai
tāmákṣitim
véda
só'nnamatti
prátīkena
Sentence: g
sá
devānápigacʰati
sá
ū́rjamúpajīvatī́ti
ślókāḥ
Verse: 2
Sentence: a
yátsaptā́nnāni
medʰáyā
tápasā́janayatpitéti
Sentence: b
medʰáyā
hi
tápasā́janayatpitaíkamasya
sādʰāraṇamítīdámevā̀sya
tátsādʰāraṇamánnaṃ
yádidámadyáte
sa
yá
etádupā́ste
na
sá
pāpmáno
vyā́vartate
miṣráṃ
hyètat
Verse: 3
Sentence: a
dvé
devā́nabʰājayadíti
hutáṃ
ca
práhutaṃ
ca
tásmāddevébʰyo
júhvati
ca
prá
ca
juhvatyátʰo
āhurdarśapūrṇamāsāvíti
tásmānnèṣṭiyā́jukaḥ
syāt
Verse: 4
Sentence: a
paśúbʰya
ékam
prā́yacʰadíti
Sentence: b
tatpáyaḥ
páyo
hyèvā́gre
manuṣyā̀śca
paśávaścopajī́vanti
tásmātkumāráṃ
jātáṃ
gʰr̥tám
vaivā́gre
pratileháyanti
stánam
vā́nudʰāpyanti
Verse: 5
Sentence: a
átʰa
vatsáṃ
jātámāhuḥ
Sentence: b
átr̥ṇāda
íti
tásmintsárvam
prátiṣṭʰitaṃ
yácca
prā́ṇiti
yácca
néti
páyasi
hī̀daṃ
sárvam
prátiṣṭʰitaṃ
yácca
prā́ṇiti
yácca
na
Verse: 6
Sentence: a
tadyádidámāhúḥ
Sentence: b
samvatsaram
páyasā
júhvadápa
punarmr̥tyúṃ
jayatī́ti
na
tátʰā
vidyādyadáharevá
juhóti
tadáhaḥ
punarmr̥tyumā́pajayatyevám
vidvāntsárvaṃ
hí
devébʰyo'nnādyam
prayácʰati
kásmāttā́ni
ná
kṣīyante'dyámānāni
sarvadéti
Verse: 7
Sentence: a
púruṣo
vā
ákṣitiḥ
Sentence: b
sa
hī̀damánnam
púnaḥ-punarjanáyate
yo
vai
tāmákṣitim
vedéti
púruṣo
vā
ákṣitiḥ
sa
hī̀damánnaṃ
dʰiyā-dʰiyā
janáyate
kármabʰiryáddʰaitanná
kuryātkṣī́yeta
ha
só'nnamatti
prátīkenéti
múkʰam
prátīkam
múkʰenétyetatsá
devānápigacʰati
sa
ū́rjamúpajīvatī́ti
praśaṃsā
Verse: 8
Sentence: a
trī́ṇyātmáne'kurutéti
Sentence: b
máno
vā́cam
prāṇaṃ
tā́nyātmáne'kurutānyátramanā
abʰūvaṃ
nādarśamanyátramanā
abʰūvaṃ
nā̀śrauṣamíti
mánasā
hyèva
páśyati
mánasā
śr̥ṇóti
Verse: 9
Sentence: a
kā́maḥ
saṅkalpó
Sentence: b
vicikitsā́
śraddʰā́śraddʰā
dʰŕ̥tirádʰr̥tirhrīrdʰīrbʰīrítyetatsárvam
mána
eva
tásmādápi
pr̥ṣṭʰáta
úpaspr̥ṣṭo
mánasā
víjānāti
Verse: 10
Sentence: a
yaḥ
káśca
śábdo
Sentence: b
vā́geva
saìṣā
hyántamā́yattaiṣā
hi
ná
prāṇò'pānó
vyāná
udānáḥ
samānò'na
ítyetatsárvam
prāṇá
evaìtanmányo
vā́
ayámātmā́
vāṅmáyo
manomáyaḥ
prāṇamáyaḥ
Verse: 11
Sentence: a
tráyo
lokā́
etá
eva
Sentence: b
vā́gevā̀yáṃ
loko
máno'ntarikṣalokáḥ
prāṇò'saú
lokaḥ
Verse: 12
Sentence: a
tráyo
védā
etá
eva
Sentence: b
vā́gevárgvedo
máno
yajurvedáḥ
prāṇáḥ
sāmavedáḥ
Verse: 13
Sentence: a
devā́ḥ
pitáro
manuṣyā̀
etá
eva
Sentence: b
vā́gevá
devā
mánaḥ
pitáraḥ
prāṇó
manuṣyā̀ḥ
Verse: 14
Sentence: a
pitā́
mātā́
prajaìtá
eva
Sentence: b
mána
evá
pitā
vā́ṅgmātā́
prāṇáḥ
prajā
Verse: 15
Sentence: a
víjñātam
vijijñā́syam
Sentence: b
ávijñātametá
eva
yatkíṃ
ca
víjñātam
vācastádrūpam
vāggʰi
víjñātā
vā́genaṃ
tádbʰūtvā̀vati
Verse: 16
Sentence: a
yatkíṃ
ca
vijijñā́syam
Sentence: b
mánastádrūpam
máno
hí
vijijñā́syam
mána
eva
tádbʰūtvā̀vati
Verse: 17
Sentence: a
yatkiṃ
cā́vijñātam
Sentence: b
prāṇásya
tádrūpam
prāṇo
hyávijñātaḥ
prāṇá
eva
tádbʰūtvā̀vati
Verse: 18
Sentence: a
tásyai
vācáḥ
pr̥tʰivī
śárīram
Sentence: b
jyótī
rūpámayámagnistadyā́vatyeva
vāktā́vatī
pr̥tʰivī
tā́vānayámagniḥ
Verse: 19
Sentence: a
átʰaitásya
mánaso
Sentence: b
dyauḥ
śárīraṃ
jyótī
rūpámasā́vādityastadyā́vadeva
mánastā́vatī
dyaustā́vānasā́vādityastaú
mitʰunaṃ
sámaitāṃ
tátaḥ
prāṇò'jāyata
sa
índraḥ
sá
eṣò'sapatnó
dvitī́yo
vaí
sapátno
nā̀sya
sapátno
bʰavati
yá
evam
veda
Verse: 20
Sentence: a
átʰaitásya
prāṇasyā́paḥ
Sentence: b
śárīraṃ
jyótī
rūpámasaú
candrastadyā́vā
nevá
prāṇastā́vatya
ā́pastā́vānasaú
candraḥ
Verse: 21
Sentence: a
tá
ete
sárva
evá
samā́ḥ
Sentence: b
sárve'nantāḥ
sa
yó
haitānántavata
upāsté'ntavataṃ
sá
lokáṃ
jayatyátʰa
yó
haitā́nanantā́nupā́ste'nantaṃ
sá
lokáṃ
jayati
Verse: 22
Sentence: a
sá
eṣá
saṃvatsaráḥ
Sentence: b
prajā́patiḥ
ṣóḍaśakalastásya
rā́traya
eva
páñcadaśa
kalā́
dʰruvaìvā̀sya
ṣoḍaśī́
kalā
sa
rā́tribʰirevā́
ca
pūryaté'pa
ca
kṣīyate
sò'māvāsyā̀ṃ
rā́trimetáyā
ṣoḍaśyā
kaláyā
sárvamidám
prāṇabʰŕ̥danupravíśya
tátaḥ
prātárjāyate
tásmādetāṃ
rā́trim
prāṇabʰŕ̥taḥ
prāṇaṃ
na
vícʰindyādápi
kr̥kalāsásyaitásyā
evá
devátāyā
ápacityai
Verse: 23
Sentence: a
yo
vai
sá
saṃvatsaráḥ
Sentence: b
prajā́patiḥ
Sentence: c
ṣóḍaśakalo'yámeva
sa
yò'yámevaṃvitpúruṣastásya
vittámeva
páñcadaśa
kalā́
ātmaìvā̀sya
ṣoḍaśī́
kalā
sá
vitténaivā́
ca
pūryaté'pa
ca
kṣīyate
tádetannábʰyaṃ
yádayámātmā́
pradʰírvittaṃ
tásmādyadyápi
sarvajyāniṃ
jī́yata
ātmánā
cejjī́vati
pradʰínāgādítyāhuḥ
Verse: 24
Sentence: a
átʰa
tráyo
vāvá
lokā́ḥ
Sentence: b
manuṣyalokáḥ
pitr̥lokó
devaloká
íti
sò'yám
manuṣyalokáḥ
putréṇaiva
jáyyo
nā̀nyéna
kármaṇā
pitr̥lokó
vidyáyā
devalokó
devaloko
vaí
lokā́nāṃ
śréṣṭʰastásmādvidyām
práśaṃsanti
Verse: 25
Sentence: a
atʰā́taḥ
sampráttiḥ
Sentence: b
yadā́
praiṣyanmányate'tʰa
putrámāha
tvam
bráhma
tváṃ
yajñastváṃ
loka
íti
sá
putraḥ
prátyāhāham
bráhmāháṃ
yajñò'háṃ
loka
íti
Verse: 26
Sentence: a
yadvai
kiṃ
cā́nūktam
Sentence: b
tásya
sárvasya
brahmétyekátā
ye
vai
ké
ca
yajñāstéṣāṃ
sárveṣāṃ
yajña
ítyekátā
ye
vai
ké
ca
lokāstéṣāṃ
sárveṣāṃ
loka
ítyekátaitā́vadvā́
idaṃ
sárvametánmā
sárvaṃ
sánnayámitó
bʰunajadíti
tásmātputramánuśiṣṭaṃ
lokyámāhustásmādenamánuśāsati
sá
yadaìvaṃvídasmā́llokātpraityátʰaibʰíreva
prāṇaíḥ
sahá
putramā́viśati
sa
yádyanéna
kíṃcidakṣṇayā́kr̥tam
bʰávati
tásmādenaṃ
sárvasmātputró
muñcati
tásmātputro
nā́ma
sá
putréṇaivā̀smíṃloke
prátitiṣṭʰatyátʰainamete
daívāḥ
prāṇā́
amŕ̥tā
ā́viśanti
Verse: 27
Sentence: a
pr̥tʰivyaí
cainamagnéśca
Sentence: b
daívī
vāgā́viśati
sā
vai
daívī
vāgyáyā
yádyadeva
vádati
táttadbʰávati
Verse: 28
Sentence: a
diváścainamādityā́cca
Sentence: b
daívam
mána
ā́viśati
tadvai
daívam
máno
yénānandyèva
bʰávatyátʰo
ná
śocati
Verse: 29
Sentence: a
adbʰyáścainaṃ
candrámasaśca
Sentence: b
daívaḥ
prāṇa
ā́viśati
sa
vai
daívaḥ
prāṇo
yáḥ
saṃcáraṃścā́saṃcaraṃśca
na
vyátʰaté'tʰo
na
ríśyati
sá
eṣá
evaṃvitsárveṣām
bʰūtā́nāmātmā́
bʰavati
yátʰaiṣā́
devátaivaṃ
sa
yátʰaitā́ṃ
devátāṃ
sárvāṇi
bʰūtānyávantyeváṃ
haivaṃvídaṃ
sárvāṇi
bʰūtā́nyavanti
yádu
kíṃ
cemā́ḥ
prajāḥ
śócantyamaìvā̀sāṃ
tádbʰavati
púṇyamevā̀múṃ
gacʰati
ná
ha
vaí
devā́npāpáṃ
gacʰati
Verse: 30
Sentence: a
atʰā́to
vratamīmāṃsā́
Sentence: b
prajā́patirha
kármāṇi
sasr̥je
tā́ni
sr̥ṣṭā́nyanyò'nyénāspardʰanta
vadiṣyā́myevā̀hamíti
vā́gdadʰre
drakṣyā́myahamíti
cákṣuḥ
śroṣyā́myahamíti
śrótramevámanyā́ni
kármāṇi
yatʰākarmá
Verse: 31
Sentence: a
tā́ni
mr̥tyuḥ
śrámo
bʰūtvópayeme
Sentence: b
tā́nyāpnottā́nyāptvā́
mr̥tyurávārunddʰa
tásmācʰrā́myatyeva
vākśrā́myati
cákṣuḥ
śrā́myati
śrótramátʰemámeva
nā̀pnodyò'yám
madʰyamáḥ
prāṇáḥ
Verse: 32
Sentence: a
tā́ni
jñā́tuṃ
dadʰrire
Sentence: b
'yaṃ
vaí
naḥ
śréṣṭʰo
yáḥ
saṃcáraṃścā́saṃcaraṃśca
na
vyátʰaté'tʰo
na
ríṣyati
hántāsyaiva
sárve
rūpam
bʰávāméti
tá
etásyaiva
sárve
rūpámabʰavaṃstásmādetá
etenā́kʰyāyante
prāṇā
íti
téna
ha
vāva
tatkúlamā́kʰyāyate
yásminkúle
bʰávati
yá
evaṃ
véda
yá
u
haivaṃvídā
spárdʰate'nuśúṣya
haivā̀ntató
mriyata
ítyadʰyātmám
Verse: 33
Sentence: a
átʰādʰidevatáṃ
Sentence: b
jvaliṣyā́myevā̀hamítyagnírdadʰre
tapsyā́syahamítyādityó
bʰāsyā́myahamíti
candrámā
evámanyā́
devátā
yatʰādevataṃ
sa
yátʰaiṣā́m
prāṇā́nām
madʰyamáḥ
prāṇá
evámetā́sāṃ
devátānāṃ
vāyurmlócanti
hyányā
devátā
ná
vāyuḥ
saìṣā́nastamitā
devátā
yádvāyúḥ
Verse: 34
Sentence: a
átʰaiṣa
ślóko
bʰavati
Sentence: b
yátaścodéti
sūryó'staṃ
yátra
ca
gácatī́ti
prāṇādvā́
eṣá
udéti
prāṇé'stameti
táṃ
devā́ścakrire
dʰármaṃ
sá
evā̀dya
sá
u
śva
íti
yadvā́
etè'murhyádʰriyanta
tádevā́pyadyá
kurvanti
tásmādékamevá
vratáṃ
caretprā́ṇyāccaivā̀pānyā́cca
nénmā
pāpmā́
mr̥tyúrāpnavadíti
yádyu
cáretsámāpipayiṣetténo
etásyai
devátāyai
sā́yujyaṃ
salokátāṃ
jayati
yá
evaṃ
véda
Paragraph: 4
Verse: 1
{BAUp
1,6}
Sentence: a
trayaṃ
vā́
idaṃ
nā́ma
rūpaṃ
kárma
Sentence: b
téṣāṃ
nā́mnāṃ
vāgítyetádeṣāmuktʰamáto
hi
sárvāṇi
nā́mānyuttíṣṭʰantyetádeṣāṃ
sā́maitaddʰi
sárvairnā́mabʰiḥ
samámetádeṣām
bráhmaitaddʰi
sárvāṇi
nā́māni
bibʰárti
Verse: 2
Sentence: a
átʰa
rūpā́ṇām
Sentence: b
cákṣurítyetádeṣāmuktʰamáto
hi
sárvāṇi
rūpā́ṇyuttíṣṭʰantyetádeṣāṃ
sā́maitaddʰi
sárvai
rūpaíḥ
samámetádeṣām
bráhmaitaddʰi
sárvāṇi
rūpā́ṇi
bibʰárti
Verse: 3
Sentence: a
átʰa
kármaṇām
Sentence: b
ātmétyetádeṣāmuktʰamáto
hi
sárvāṇi
kármāṇyuttíṣṭʰantyetádeṣāṃ
sā́maitaddʰi
sárvaiḥ
kármabʰiḥ
samámetádeṣām
bráhmaitaddʰi
sárvāṇi
kármāṇi
bibʰárti
tádetáttrayaṃ
sadékamayámātmā̀tmò
ékaḥ
sánnetáttrayaṃ
tádetádamŕ̥taṃ
satyéna
cʰannám
prāṇo
vā́
amŕ̥taṃ
nāmarūpé
satyaṃ
tā́bʰyāmayám
prāṇáścʰannáḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.