TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 95
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1    {BAUp 1,3}
Sentence: a    dvayā́ ha prājāpatyā́ḥ
Sentence: b    
devāścā́surāśca tátaḥ kānīyasā́ evá devā́ jyāyasā ásurāstáeṣú lokéṣvaspardʰanta

Verse: 2 
Sentence: a    
ha devā́ ūcuḥ
Sentence: b    
hantā́surānyajñá udgītʰénātyáyāméti

Verse: 3 
Sentence: a    
ha vā́camūcuḥ
Sentence: b    
tváṃ na údgāyéti tatʰéti tébʰyo vāgúdagāyadyó vāci bʰógastáṃ devébʰya ā́gāyadyátkalyā́ṇam vádati tádātmáne tè'viduranéna vaí na udgātrā́tyeṣyantīti támabʰidrútya pāpmánāvidʰyantsá yaḥ sa pāpmā yádevèdamápratirūpam vádati eva pāpmā

Verse: 4 
Sentence: a    
átʰa ha prāṇámūcuḥ
Sentence: b    
tváṃ na údgāyéti tatʰéti tébʰyaḥ prāṇa údagāyadyáḥ prāṇe bʰógastáṃ devébʰya ā́gāyadyátkalyā́ṇaṃ jígʰrati tádātmáne tè'viduranena vaí na udgātrā́tyeṣyantī́ti támabʰidrútya pāpmánāvidʰyantsa yaḥ pāpmā yádevèdamápratirūpaṃ jígʰrati eva pāpmā

Verse: 5 
Sentence: a    
átʰa ha cákṣurūcuḥ
Sentence: b    
tváṃ na údgāyéti tatʰéti tébʰyaścákṣurúdagāyadyaścákṣuṣi bʰógastáṃ devébʰya ā́gāyadyátkalyā́ṇam páśyati tádātmáne tè'viduranéna vaí na udgātrā́tyeṣyantī́ti támabʰidrútya pāpmánāvidʰyantsa yaḥ pāpmā yádevèdamápratirūpam páśyati eva pāpmā

Verse: 6 
Sentence: a    
átʰa ha śrótramūcuḥ
Sentence: b    
tváṃ na údgāyéti tatʰéti tébʰyaḥ śrótramúdagāyadyaḥ śrótre bʰógastáṃ devébʰya ā́gāyadyátkalyā́ṇaṃ śr̥ṇóti tádātmáne tè'viduranéna vaí na udgātrā́tyeṣyantī́ti támabʰidrútya pāpmánāvidʰyantsa yaḥ pāpmā yádevèdamápratirūpaṃ śr̥ṇóti eva pāpmā

Verse: 7 
Sentence: a    
átʰa ha mána ūcuḥ
Sentence: b    
tvám na údgāyéti tatʰéti tébʰyo mána údagāyadyo mánasi bʰógastáṃ devébʰya ā́gāyadyátkalyā́ṇaṃ saṅkalpáyati tádātmáne tè'viduranéna vaí na udgātrā́tyeṣyantī́ti támabʰidrútya pāpmánāvidʰyantsa yaḥ pāpmā yádevèdamápratirūpaṃ saṅkalpáyati eva pāpmaìvámu kʰálvetā́ devátāḥ pāpmábʰirúpāsr̥jannevámenāḥ pāpmánāvidʰyan

Verse: 8 
Sentence: a    
átʰa hemámāsanyám prāṇámūcuḥ
Sentence: b    
tváṃ na údgāyéti tatʰéti tébʰya eṣá prāṇa údagāyattè'viduranéna vaí na udgātrā́tyeṣyantī́ti támabʰidrútya pāpmánāvivyatsantsa yatʰā́śmānamr̥tvā́ loṣṭó vidʰváṃsetaiváṃ haivá vidʰváṃsamānā víṣvañco víneśustáto devā ábʰavanparā́surā bʰávatyātmánā párāsya dviṣanbʰrā́tr̥vyo bʰavati evam véda

Verse: 9 
Sentence: a    
hocuḥ
Sentence: b    
kva nu so'bʰūdyó na ittʰamásaktétyayámāsyè'ntaríti sò'yā́sya āṅgirasó'ṅgānāṃ hi rásaḥ

Verse: 10 
Sentence: a    
vā́ eṣā́ devátā dūḥ
Sentence: b    
nā́ma dūraṃ hyásyā mr̥tyúrdūráṃ ha asmānmr̥tyúrbʰavati evam véda

Verse: 11 
Sentence: a    
vā́ eṣā́ devátā
Sentence: b    
etā́sāṃ devátānām pāpmā́nam mr̥tyúmapahátya yátrāsā́ṃ diśāmántastádgamayā́ṃ cakāra tádāsām pāpmáno vinyádadʰāttásmānna jánamiyānnā́ntamiyānnétpāpmā́nam mr̥tyúmanvavā́yānī́ti

Verse: 12 
Sentence: a    
vā́ eṣā́ devátā
Sentence: b    
etā́sāṃ devátānām pāpmā́nam mr̥tyúmapahatyā́tʰainā mr̥tyumátyavahat

Verse: 13 
Sentence: a    
sa vai vā́camevá pratʰamāmátyavahat
Sentence: b    
sā́ yadā́ mr̥tyúmatyámucyata sò'gnírabʰavatsò'yámagniḥ páreṇa mr̥tyumátikrānto dīpyate

Verse: 14 
Sentence: a    
átʰa prāṇamátyavahat
Sentence: b    
yadā́ mr̥tyúmatyámucyata vāyúrabʰavatsò'yám vāyuḥ páreṇa mr̥tyumátikrāntaḥ pavate

Verse: 15 
Sentence: a    
átʰa cákṣurátyavahat
Sentence: b    
tádyadā́ mr̥tyúmatyámucyata ādityò'bʰavatsò'sā́vādityaḥ páreṇa mr̥tyumátikrāntastapati

Verse: 16 
Sentence: a    
átʰa śrótramátyavahat
Sentence: b    
tádyadā́ mr̥tyúmatyámucyata díśo'bʰavaṃstā́ imā díśaḥ páreṇa mr̥tyumátikrāntāḥ

Verse: 17 
Sentence: a    
átʰa manó'tyavahat
Sentence: b    
tádyadā́ mr̥tyúmatyámucyata candrámā abʰavatsò'saú candraḥ páreṇa mr̥tyumátikrānto bʰātyeváṃ ha vā́ enameṣā́ devátā mr̥tyumátivahati evam veda

Verse: 18 
Sentence: a    
átʰātmáne'nnādyámā́gāyat
Sentence: b    
yaddʰi kiṃ cā́nnamadyáte'nénaiva tádadyáta iha prátitiṣṭʰati

Verse: 19 
Sentence: a    
devā́ abruvan
Sentence: b    
etā́vadvā́ idaṃ sárvaṃ yadánnaṃ tádātmána ā́gāsīránu no'sminnánna ā́bʰajasvéti te vaí mābʰisámviśatéti tatʰéti táṃ samantám pariṇyáviśanta tásmādyádanenā́nnamátti ténaitā́str̥pyantyeváṃ ha vā́ enaṃ svā́ abʰisámviśanti bʰártā svā́nāṃ śréṣṭʰaḥ puraetā́ bʰavatyannādó'dʰipatiryá evam véda

Verse: 20 
Sentence: a    
u haivamvídam
Sentence: b    
svéṣu pratipratirbúbʰūṣati na haìvā́lam bʰāryèbʰyo bʰavatyátʰa evaìtamánu bʰávati vaitamánu bʰāryā̀nbúbʰūrṣati haivā́lam bʰāryèbʰyo bʰavati

Verse: 21 
Sentence: a    
so'yā́sya āṅirasó
Sentence: b    
aṅgānāṃ hi rásaḥ prāṇo áṅgānāṃ rásaḥ prāṇo hi áṅgānāṃ rásastásmādyásmātkásmāccā́ṅgātprāṇá utkrā́mati tádeva tácʰuṣyatyeṣa hi áṅgānāṃ rásaḥ

Verse: 22 
Sentence: a    
eṣá u eva bŕ̥haspátiḥ
Sentence: b    
vāgvaí br̥hatī tásyā eṣa pátistásmādu bŕ̥haspátiḥ

Verse: 23 
Sentence: a    
eṣá u eva bráhmaṇaspátiḥ
Sentence: b    
vāgvai bráhma tásyā eṣa pátistásmādu ha bráhmaṇaspátiḥ

Verse: 24 
Sentence: a    
eṣá u eva sā́ma
Sentence: b    
vāgvai sā́maiṣa cā́maścéti tatsā́mnaḥ sāmatvaṃ yádvevá samaḥ plúṣiṇā samó maśákena samó nāgéna samá ebʰístribʰírlokaíḥ samò'néna sárveṇa tásmādveva sāmāśnute sā́mnaḥ sā́yujyaṃ salokátāṃ evámetatsā́ma véda

Verse: 25 
Sentence: a    
eṣá u vā́ udgītʰáḥ
Sentence: b    
prāṇo útprāṇéna hī̀daṃ sárvamúttabdʰam vā́geva gītʰócca gī́tʰā céti udgītʰaḥ

Verse: 26 
Sentence: a    
taddʰā́pi brahmadattáścaikitāneyo
Sentence: b    
rā́jānam bʰakṣáyannuvācāyaṃ tyásya rā́jā mūrdʰā́nam vípātayatādyáditò'yā́sya āṅgirasò'nyénodágāyadíti vācā́ ca hyèva prāṇéna códagāyadíti

Verse: 27 
Sentence: a    
tásya haitásya sā́mno yaḥ svam véda
Sentence: b    
bʰávati hāsya svaṃ tásya vai svára eva svaṃ tásmādā́rtvijyaṃ kariṣyánvāci svárámicʰeta táyā vācā svárasampannayā́rtvijyaṃ kuryāttásmādyajñe sváravantaṃ dídr̥kṣanta evā́tʰo yásya svam bʰávati bʰávati hāsya svam evámetatsā́manaḥ svam véda

Verse: 28 
Sentence: a    
tásya haitásya sā́mno yáḥ suvárṇam véda
Sentence: b    
bʰávati hāsya suvárṇaṃ tásya vai svára evá suvárṇam bʰaváti hāsya suvárṇaṃ evámetatsā́mnaḥ suvárṇam véda

Verse: 29 
Sentence: a    
tásya haitásya
Sentence: b    
sā́mno yáḥ pratiṣṭʰām véda práti ha tiṣṭʰati tásya vai vā́gevá pratiṣṭʰā́ vāci hi kʰálveṣá etátprāṇaḥ prátiṣṭʰito gīyaté'nna ítyu haíka āhuḥ

Verse: 30 
Sentence: a    
atʰā́taḥ pávamānānāmevā̀bʰyārohaḥ
Sentence: b    
sa vai kʰálu prastotā sā́ma prástauti sa yátra prastyuāttádetā́ni japedásato sádgamaya támaso jyótirgamaya mr̥tyórmāmŕ̥taṃ gamayéti

Verse: 31 
Sentence: a    
sa yadāhāsáto sádgamayéti
Sentence: b    
mr̥tyurvā ásatsádamŕ̥tam mr̥tyórmāmŕ̥taṃ gamayāmŕ̥tam kurvítyevaìtádāha

Verse: 32 
Sentence: a    
támaso jyótirgamayéti
Sentence: b    
mr̥tyurvai támo jyótiramŕ̥tam mr̥tyórmāmŕ̥taṃ gamayāmŕ̥tam kurvítyevaìtádāha mr̥tyórmāmŕ̥taṃ gamayéti nā́tra tiróhitamivāsti

Verse: 33 
Sentence: a    
átʰa yānī́tarāṇi stotrā́ṇi
Sentence: b    
téṣvātmáne'nnā́dyamā́gāyettásmādu téṣu váram vr̥ṇīta yam kā́maṃ kāmáyeta taṃ eṣá evamvídudgātā̀tmáne yájamānāya yaṃ kā́maṃ kāmáyate tamā́gāyati táddʰaitállokajídeva haivā̀lokyátāyā āśā̀sti evámetatsā́ma véda

Paragraph: 2 
Verse: 1    {BAUp 1,4}
Sentence: a    
ātmaìvèdamágra āsīt
Sentence: b    
púruṣavidʰaḥ sò'nuvī́kṣya nā̀nyádātmáno'paśyatsò'hámasmītyágrevyā́harattátó'haṃnā́mābʰavattásmādápyetarhyā́mantrito'hámayamítyevā́gra uktvā́tʰānyannā́ma prábrūte yádasya bʰávati

Verse: 2 
Sentence: a    
sa yatpū́rvo'smāt
Sentence: b    
sárvasmātsárvānpāpmána aúṣattásmātpúruṣa óṣati ha vai sa taṃ yò'smātpū́rvo búbʰūṣati evam véda

Verse: 3 
Sentence: a    
so'bibʰet
Sentence: b    
tásmādekākī́ bibʰeti hāyámīkṣā́ṃ cakre yanmádanyannā́sti kásmānnú bibʰemī́ti táta evā̀sya bʰayam vī̀yāya kásmāddʰyábʰeṣyaddvitī́yadvaí bʰayám bʰavati

Verse: 4 
Sentence: a    
sa vai naìvá reme
Sentence: b    
tásmādekākī ramate dvitī́yamaicʰatsá haitā́vānāsa yátʰā strīpumāṃsau sampáriṣvaktau

Verse: 5 
Sentence: a    
imámevā̀tmā́naṃ dvedʰā́pātayat
Sentence: b    
tátaḥ pátiśca pátnī cābʰavatāṃ tásmādidámardʰavr̥galámiva sva íti ha smāha yā́jñavalkyastásmādayámākāśá striyā́ pūryáta eva tāṃ sámabʰavattáto manuṣyā̀ ajāyanta

Verse: 6 
Sentence: a    
so heyámīkṣā́ṃ cakre
Sentence: b    
katʰam mātmána evá janayitvā sámbʰavati hánta tiró'sānī́ti

Verse: 7 
Sentence: a    
gaurábʰavat
Sentence: b    
vr̥ṣabʰa ítarastāṃ sámevā̀bʰavattáto gā́vo'jāyanta

Verse: 8 
Sentence: a    
váḍavétarā́bʰavat
Sentence: b    
aśvavr̥ṣa ítaro gardabʰī́tarā gardabʰa ítarastāṃ sámevā́bʰavattáta ékaśapʰamajāyata

Verse: 9 
Sentence: a    
ajétarā́bʰavat
Sentence: b    
vasta ítaro'virítaro meṣa ítarastāṃ sámevā̀bʰvattáto'jāváyo'jāyantaivámeva yádidaṃ kíṃ ca mitʰunamā́ pipī́likābʰyastatsárvamasr̥jata

Verse: 10 
Sentence: a    
so'vet
Sentence: b    
aham vāva sŕ̥ṣṭirasmyahaṃ hī̀daṃ sárvamásr̥kṣī́ti tátaḥ sŕ̥ṣṭirabʰavatsŕ̥ṣṭyāṃ hāsyaitásyām bʰavati evam veda

Verse: 11 
Sentence: a    
atʰétyabʰyámantʰat
Sentence: b    
sa múkʰācca yónerhástābʰyāṃ cāgnímasr̥jata tásmādetádubʰáyamalómakamantaratò'lómakā hi yónirantarataḥ

Verse: 12 
Sentence: a    
tadyádidámāhúḥ
Sentence: b    
amúṃ yajāmúṃ yajetyékaikaṃ devámetásyaiva vísr̥ṣṭireṣá u hyèva sárve devāḥ

Verse: 13 
Sentence: a    
átʰa yatkíṃ cedámārdram
Sentence: b    
tadrétaso'sr̥jata tádu sóma etā́vadvā́ idaṃ sárvamánnaṃ caivā̀nnādáśca sóma evā́nnamagnírannādaḥ

Verse: 14 
Sentence: a    
saiṣā bráhmaṇó'tisr̥ṣṭiḥ
Sentence: b    
yacʰréyaso devānásr̥jatā́tʰa yanmártyaḥ sánnamŕ̥tānásr̥jata tásmādátisr̥ṣṭirátisr̥ṣṭyāṃ hāsyaitásyām bʰavati evam véda

Verse: 15 
Sentence: a    
táddʰedaṃ tarhyávyākr̥tamāsīt
Sentence: b    
tánnāmarūpā́bʰyāmeva vyā́kriyatāsaunā́māyámidáṃrūpa íti tádidamápyetárhi nāmarūpā́bʰyāmeva vyā́kriyate'saunā́māyámidáṃrūpa íti

Verse: 16 
Sentence: a    
eṣá iha práviṣṭaḥ
Sentence: b    
ā́ nakʰāgrébʰyo yátʰā kṣuráḥ kṣuradʰāné'vahitaḥ syā́dviśvambʰaró viśvambʰarakulāye taṃ na páśyantyákr̥tsno hi sáḥ

Verse: 17 
Sentence: a    
prāṇánnevá prāṇo nā́ma bʰávati
Sentence: b    
vádanvākpáśyaṃścákṣuḥ śr̥ṇvañcʰrótram manvāno mánastā́nyasyaitā́ni karmanāmā́nyeva sa yó'ta ékaikamupā́ste na vedā́kr̥tsno hyèṣó'ta ékaikena bʰávati

Verse: 18 
Sentence: a    
ātmétyevópāsīta
Sentence: b    
átra hyète sárva ékam bʰávanti tádetátpadanī́yamasya sárvasya yádayámātmā̀néna hyètatsárvam véda yátʰā ha vaí pádenānuvindédeváṃ kīrtiṃ ślókam vindate evam véda

Verse: 19 
Sentence: a    
tádetatpréyaḥ putrāt
Sentence: b    
préyo vittātpréyo'nyásmātsárvasmādántarataraṃ yádayámātmā sa yò'nyámātmánaḥ priyám bruvāṇám brūyā́tpriyáṃ rotsyatī́tīśvaró ha tátʰaivá syādātmā́namevá priyamúpāsīta sa ātmā́namevá priyámupā́ste hāsya priyám pramā́yukam bʰavati

Verse: 20 
Sentence: a    
tádāhuḥ
Sentence: b    
yádbrahmavidyáyā sárvam bʰaviṣyánto manuṣyā̀ mányante kímu tadbráhmāvedyásmāttatsárvamábʰavadíti

Verse: 21 
Sentence: a    
bráhma vā́ idamágra āsīt
Sentence: b    
tádātmā́namevā̀vedaham bráhmāsmī́ti tásmāttatsárvamabʰavattadyó-yo devā́nām pratyábudʰyata eva tádabʰavattatʰárṣīṇāṃ tátʰā manuṣyā̀ṇām

Verse: 22 
Sentence: a    
táddʰaitatpáśyannŕ̥ṣirvāmádevaḥ prátipede
Sentence: b    
aham mánurabʰavaṃ sū́ryaścéti tádidamápyetárhi evam védāham bráhmāsmī́ti idaṃ sárvam bʰavati tásya ha devā́ścanā́bʰūtyā īśata ātmā hyèṣāṃ sa bʰávatyátʰa yò'nyā́ṃ devátāmupā́ste'nyò'sā́vanyò'hámasmī́ti na veda yátʰā paśúrevaṃ devā́nāṃ yátʰā ha vaí bahávaḥ paśávo manuṣyám bʰuñjyúrevamékaikaḥ púruṣo devā́nbʰunaktyékasminnevá paśā́vādīyámāné'priyam bʰavati kímu bahúṣu tásmādeṣāṃ tanná priyam yádetánmanuṣyā̀ vidyuḥ

Verse: 23 
Sentence: a    
bráhma idamágra āsīt
Sentence: b    
ékameva tadékaṃ sanna vyábʰavattacʰréyo rūpamátyasr̥jata kṣatraṃ yā́nyetā́ni devatrā́ kṣatrāṇī́ndro váruṇaḥ sómo rudráḥ parjányo yamó mr̥tyurīśā́na íti tásmātkṣatrātpáraṃ nā̀sti tásmādbrāhmaṇáḥ kṣatríyamadʰástādupā́ste rājasū́ye kṣátra eva tadyáśo dadʰāti saìṣā́ kṣatrásya yóniryadbráhma tásmādyadyápi rā́jā paramátāṃ gácʰati bráhmaivā̀ntatá upaníśrayati svāṃ yóniṃ u enaṃ hinásti svāṃ sa yónimr̥cʰati sa pā́pīyānbʰavati yátʰā śréyāṃsaṃ hiṃsitvā

Verse: 24 
Sentence: a    
sa naìva vyábʰavat
Sentence: b    
sa víśamasr̥jata yā́nyetā́ni devajātā́ni gaṇaśá ākʰyāyánte vásavo rudrā́ ādityā víśve devā́ marúta íti

Verse: 25 
Sentence: a    
sa naìva vyábʰavat
Sentence: b    
sa śaúdram várṇamasr̥jata pūṣáṇamiyam vaí pūṣèyaṃ hī̀daṃ sárvam púṣyati yádidaṃ kíṃ ca

Verse: 26 
Sentence: a    
sa naìva vyábʰavat
Sentence: b    
tacʰréyo rūpamátyasr̥jata dʰármaṃ tádetátkṣatrásya kṣatraṃ yaddʰármastásmāddʰármātpáraṃ nā̀styátʰo ábalīyānbálīyāṃsmam:!śaṃsate dʰármeṇa yátʰā rā́jñaivaṃ yo vai sa dʰármaḥ satyam vai tattásmātsatyam vádantamāhurdʰármam vadatī́ti dʰármam vádantaṃ satyám vadatī́tyetaddʰyèvaìtádubʰáyam bʰávati

Verse: 27 
Sentence: a    
tádetadbráhma kṣatram víṭ śūdraḥ
Sentence: b    
tádagnínaivá devéṣu brahmā́bʰavadbrāhmaṇó manuṣyèṣu kṣatríyeṇa kṣatríyo vaíśyena vaíśyaḥ śūdréṇa śūdrastásmādagnā́vevá devéṣu lokámicʰante brāhmaṇé manuṣyèṣvetā́bʰyāṃ rūpā́bʰyām brahmā́bʰavat

Verse: 28 
Sentence: a    
átʰa ha vā́ asmā́llokātsváṃ lokamádr̥ṣṭvā praíti
Sentence: b    
enamávidito bʰunakti yátʰā védo vā́nanūkto'nyádvā karmā́kr̥tam yádi ha apyánevamvinmahatpúṇyaṃ kárma karóti táddʰāsyāntataḥ kṣī́yata evā̀tmā́namevá lokamúpāsīta sa ātmā́namevá lokámupā́ste hāsya kárma kṣīyate'smāddʰyèvā̀tmáno yádyatkāmáyate táttatsr̥jate

Verse: 29 
Sentence: a    
átʰo ayam vā́ ātmā
Sentence: b    
sárveṣām bʰūtā́nāṃ lokaḥ sa yájjuhóti yadyájate téna devā́nāṃ lokó'tʰa yádanubrūte tenárṣīṇāmátʰa yátprajā́micʰáte yátpitŕ̥bʰyo nipr̥ṇā́ti téna pitr̥̄ṇāmátʰa yánmanuṣyā̀nvāsáyate yádebʰyó'śanaṃ dádāti téna manuṣyā̀ṇāmátʰa yátpaśúbʰyastr̥ṇodakám vindáti téna paśūnāṃ yádasya gr̥héṣu śvā́padā váyāṃsyā́ pipī́likābʰya upajī́vanti téna téṣāṃ loko yátʰā ha vai svā́ya lokāyā́riṣṭimicʰédeváṃ haivamvíde sarvadā sárvāṇi bʰūtānyáriṣṭimicʰanti tadvā́ etádviditám mīmāṃsitám

Verse: 30 
Sentence: a    
ātmaìvèdamágra āsīt
Sentence: b    
éka eva sò'kāmayata jāyā́ me syādátʰa prájāyeyā́tʰa vittám me syādátʰa kárma kurvīyétyetā́nvāvai kā́mo nècʰáṃścanā́to bʰū́yo vindettásmādápyetarhyekākī́ kāmayate jāyā́ me syādátʰa prájāyeyā́tʰa vittám me syādátʰa kárma kurvīyéti sa yā́vadápyetéṣāmékaikaṃ prāpnotyákr̥tsna eva tā́vanmanyate tásyo kr̥tsnátā

Verse: 31 
Sentence: a    
mána evā̀syātmā
Sentence: b    
vā́gjāyā́ prāṇáḥ prajā cákṣurmānuṣám vittam cákṣuṣā hi tádvindáti śrótraṃ daivaṃ śrótreṇa hi tácʰr̥ṇotyātmaìvā̀sya kármātmánā hi kárma karóti eṣa pā́ṅkto yajñaḥ pā́ṅktaḥ paśuḥ pā́ṅktaḥ púruṣaḥ pā́ṅktamidaṃ kíṃ ca tádidaṃ sárvamāpnoti yádidaṃ kíṃ ca evam véda

Paragraph: 3 
Verse: 1    {BAUp 1,5}
Sentence: a    
yátsaptā́nnāni medʰáyā tápasā́janayatpitā
Sentence: b    
ékamasya sādʰāraṇam dvé devā́nabʰājayat
Sentence: c    
trī́ṇyātmáne'kuruta paśúbʰya ékam prā́yacʰat
Sentence: d    
tásmintsárvam prátiṣṭʰitaṃ yácca prā́ṇiti yácca na
Sentence: e    
kásmāttā́ni kṣīyante'dyámānāni sarvadā
Sentence: f    
yo vai tāmákṣitim véda só'nnamatti prátīkena
Sentence: g    
devānápigacʰati ū́rjamúpajīvatī́ti ślókāḥ

Verse: 2 
Sentence: a    
yátsaptā́nnāni medʰáyā tápasā́janayatpitéti
Sentence: b    
medʰáyā hi tápasā́janayatpitaíkamasya sādʰāraṇamítīdámevā̀sya tátsādʰāraṇamánnaṃ yádidámadyáte sa etádupā́ste na pāpmáno vyā́vartate miṣráṃ hyètat

Verse: 3 
Sentence: a    
dvé devā́nabʰājayadíti hutáṃ ca práhutaṃ ca tásmāddevébʰyo júhvati ca prá ca juhvatyátʰo āhurdarśapūrṇamāsāvíti tásmānnèṣṭiyā́jukaḥ syāt

Verse: 4 
Sentence: a    
paśúbʰya ékam prā́yacʰadíti
Sentence: b    
tatpáyaḥ páyo hyèvā́gre manuṣyā̀śca paśávaścopajī́vanti tásmātkumāráṃ jātáṃ gʰr̥tám vaivā́gre pratileháyanti stánam vā́nudʰāpyanti

Verse: 5 
Sentence: a    
átʰa vatsáṃ jātámāhuḥ
Sentence: b    
átr̥ṇāda íti tásmintsárvam prátiṣṭʰitaṃ yácca prā́ṇiti yácca néti páyasi hī̀daṃ sárvam prátiṣṭʰitaṃ yácca prā́ṇiti yácca na

Verse: 6 
Sentence: a    
tadyádidámāhúḥ
Sentence: b    
samvatsaram páyasā júhvadápa punarmr̥tyúṃ jayatī́ti na tátʰā vidyādyadáharevá juhóti tadáhaḥ punarmr̥tyumā́pajayatyevám vidvāntsárvaṃ devébʰyo'nnādyam prayácʰati kásmāttā́ni kṣīyante'dyámānāni sarvadéti

Verse: 7 
Sentence: a    
púruṣo ákṣitiḥ
Sentence: b    
sa hī̀damánnam púnaḥ-punarjanáyate yo vai tāmákṣitim vedéti púruṣo ákṣitiḥ sa hī̀damánnaṃ dʰiyā-dʰiyā janáyate kármabʰiryáddʰaitanná kuryātkṣī́yeta ha só'nnamatti prátīkenéti múkʰam prátīkam múkʰenétyetatsá devānápigacʰati sa ū́rjamúpajīvatī́ti praśaṃsā

Verse: 8 
Sentence: a    
trī́ṇyātmáne'kurutéti
Sentence: b    
máno vā́cam prāṇaṃ tā́nyātmáne'kurutānyátramanā abʰūvaṃ nādarśamanyátramanā abʰūvaṃ nā̀śrauṣamíti mánasā hyèva páśyati mánasā śr̥ṇóti

Verse: 9 
Sentence: a    
kā́maḥ saṅkalpó
Sentence: b    
vicikitsā́ śraddʰā́śraddʰā dʰŕ̥tirádʰr̥tirhrīrdʰīrbʰīrítyetatsárvam mána eva tásmādápi pr̥ṣṭʰáta úpaspr̥ṣṭo mánasā víjānāti

Verse: 10 
Sentence: a    
yaḥ káśca śábdo
Sentence: b    
vā́geva saìṣā hyántamā́yattaiṣā hi prāṇò'pānó vyāná udānáḥ samānò'na ítyetatsárvam prāṇá evaìtanmányo vā́ ayámātmā́ vāṅmáyo manomáyaḥ prāṇamáyaḥ

Verse: 11 
Sentence: a    
tráyo lokā́ etá eva
Sentence: b    
vā́gevā̀yáṃ loko máno'ntarikṣalokáḥ prāṇò'saú lokaḥ

Verse: 12 
Sentence: a    
tráyo védā etá eva
Sentence: b    
vā́gevárgvedo máno yajurvedáḥ prāṇáḥ sāmavedáḥ

Verse: 13 
Sentence: a    
devā́ḥ pitáro manuṣyā̀ etá eva
Sentence: b    
vā́gevá devā mánaḥ pitáraḥ prāṇó manuṣyā̀ḥ

Verse: 14 
Sentence: a    
pitā́ mātā́ prajaìtá eva
Sentence: b    
mána evá pitā vā́ṅgmātā́ prāṇáḥ prajā

Verse: 15 
Sentence: a    
víjñātam vijijñā́syam
Sentence: b    
ávijñātametá eva yatkíṃ ca víjñātam vācastádrūpam vāggʰi víjñātā vā́genaṃ tádbʰūtvā̀vati

Verse: 16 
Sentence: a    
yatkíṃ ca vijijñā́syam
Sentence: b    
mánastádrūpam máno vijijñā́syam mána eva tádbʰūtvā̀vati

Verse: 17 
Sentence: a    
yatkiṃ cā́vijñātam
Sentence: b    
prāṇásya tádrūpam prāṇo hyávijñātaḥ prāṇá eva tádbʰūtvā̀vati

Verse: 18 
Sentence: a    
tásyai vācáḥ pr̥tʰivī śárīram
Sentence: b    
jyótī rūpámayámagnistadyā́vatyeva vāktā́vatī pr̥tʰivī tā́vānayámagniḥ

Verse: 19 
Sentence: a    
átʰaitásya mánaso
Sentence: b    
dyauḥ śárīraṃ jyótī rūpámasā́vādityastadyā́vadeva mánastā́vatī dyaustā́vānasā́vādityastaú mitʰunaṃ sámaitāṃ tátaḥ prāṇò'jāyata sa índraḥ eṣò'sapatnó dvitī́yo vaí sapátno nā̀sya sapátno bʰavati evam veda

Verse: 20 
Sentence: a    
átʰaitásya prāṇasyā́paḥ
Sentence: b    
śárīraṃ jyótī rūpámasaú candrastadyā́vā nevá prāṇastā́vatya ā́pastā́vānasaú candraḥ

Verse: 21 
Sentence: a    
ete sárva evá samā́ḥ
Sentence: b    
sárve'nantāḥ sa haitānántavata upāsté'ntavataṃ lokáṃ jayatyátʰa haitā́nanantā́nupā́ste'nantaṃ lokáṃ jayati

Verse: 22 
Sentence: a    
eṣá saṃvatsaráḥ
Sentence: b    
prajā́patiḥ ṣóḍaśakalastásya rā́traya eva páñcadaśa kalā́ dʰruvaìvā̀sya ṣoḍaśī́ kalā sa rā́tribʰirevā́ ca pūryaté'pa ca kṣīyate sò'māvāsyā̀ṃ rā́trimetáyā ṣoḍaśyā kaláyā sárvamidám prāṇabʰŕ̥danupravíśya tátaḥ prātárjāyate tásmādetāṃ rā́trim prāṇabʰŕ̥taḥ prāṇaṃ na vícʰindyādápi kr̥kalāsásyaitásyā evá devátāyā ápacityai

Verse: 23 
Sentence: a    
yo vai saṃvatsaráḥ
Sentence: b    
prajā́patiḥ
Sentence: c    
ṣóḍaśakalo'yámeva sa yò'yámevaṃvitpúruṣastásya vittámeva páñcadaśa kalā́ ātmaìvā̀sya ṣoḍaśī́ kalā vitténaivā́ ca pūryaté'pa ca kṣīyate tádetannábʰyaṃ yádayámātmā́ pradʰírvittaṃ tásmādyadyápi sarvajyāniṃ jī́yata ātmánā cejjī́vati pradʰínāgādítyāhuḥ

Verse: 24 
Sentence: a    
átʰa tráyo vāvá lokā́ḥ
Sentence: b    
manuṣyalokáḥ pitr̥lokó devaloká íti sò'yám manuṣyalokáḥ putréṇaiva jáyyo nā̀nyéna kármaṇā pitr̥lokó vidyáyā devalokó devaloko vaí lokā́nāṃ śréṣṭʰastásmādvidyām práśaṃsanti

Verse: 25 
Sentence: a    
atʰā́taḥ sampráttiḥ
Sentence: b    
yadā́ praiṣyanmányate'tʰa putrámāha tvam bráhma tváṃ yajñastváṃ loka íti putraḥ prátyāhāham bráhmāháṃ yajñò'háṃ loka íti

Verse: 26 
Sentence: a    
yadvai kiṃ cā́nūktam
Sentence: b    
tásya sárvasya brahmétyekátā ye vai ca yajñāstéṣāṃ sárveṣāṃ yajña ítyekátā ye vai ca lokāstéṣāṃ sárveṣāṃ loka ítyekátaitā́vadvā́ idaṃ sárvametánmā sárvaṃ sánnayámitó bʰunajadíti tásmātputramánuśiṣṭaṃ lokyámāhustásmādenamánuśāsati yadaìvaṃvídasmā́llokātpraityátʰaibʰíreva prāṇaíḥ sahá putramā́viśati sa yádyanéna kíṃcidakṣṇayā́kr̥tam bʰávati tásmādenaṃ sárvasmātputró muñcati tásmātputro nā́ma putréṇaivā̀smíṃloke prátitiṣṭʰatyátʰainamete daívāḥ prāṇā́ amŕ̥tā ā́viśanti

Verse: 27 
Sentence: a    
pr̥tʰivyaí cainamagnéśca
Sentence: b    
daívī vāgā́viśati vai daívī vāgyáyā yádyadeva vádati táttadbʰávati

Verse: 28 
Sentence: a    
diváścainamādityā́cca
Sentence: b    
daívam mána ā́viśati tadvai daívam máno yénānandyèva bʰávatyátʰo śocati

Verse: 29 
Sentence: a    
adbʰyáścainaṃ candrámasaśca
Sentence: b    
daívaḥ prāṇa ā́viśati sa vai daívaḥ prāṇo yáḥ saṃcáraṃścā́saṃcaraṃśca na vyátʰaté'tʰo na ríśyati eṣá evaṃvitsárveṣām bʰūtā́nāmātmā́ bʰavati yátʰaiṣā́ devátaivaṃ sa yátʰaitā́ṃ devátāṃ sárvāṇi bʰūtānyávantyeváṃ haivaṃvídaṃ sárvāṇi bʰūtā́nyavanti yádu kíṃ cemā́ḥ prajāḥ śócantyamaìvā̀sāṃ tádbʰavati púṇyamevā̀múṃ gacʰati ha vaí devā́npāpáṃ gacʰati

Verse: 30 
Sentence: a    
atʰā́to vratamīmāṃsā́
Sentence: b    
prajā́patirha kármāṇi sasr̥je tā́ni sr̥ṣṭā́nyanyò'nyénāspardʰanta vadiṣyā́myevā̀hamíti vā́gdadʰre drakṣyā́myahamíti cákṣuḥ śroṣyā́myahamíti śrótramevámanyā́ni kármāṇi yatʰākarmá

Verse: 31 
Sentence: a    
tā́ni mr̥tyuḥ śrámo bʰūtvópayeme
Sentence: b    
tā́nyāpnottā́nyāptvā́ mr̥tyurávārunddʰa tásmācʰrā́myatyeva vākśrā́myati cákṣuḥ śrā́myati śrótramátʰemámeva nā̀pnodyò'yám madʰyamáḥ prāṇáḥ

Verse: 32 
Sentence: a    
tā́ni jñā́tuṃ dadʰrire
Sentence: b    
'yaṃ vaí naḥ śréṣṭʰo yáḥ saṃcáraṃścā́saṃcaraṃśca na vyátʰaté'tʰo na ríṣyati hántāsyaiva sárve rūpam bʰávāméti etásyaiva sárve rūpámabʰavaṃstásmādetá etenā́kʰyāyante prāṇā íti téna ha vāva tatkúlamā́kʰyāyate yásminkúle bʰávati evaṃ véda u haivaṃvídā spárdʰate'nuśúṣya haivā̀ntató mriyata ítyadʰyātmám

Verse: 33 
Sentence: a    
átʰādʰidevatáṃ
Sentence: b    
jvaliṣyā́myevā̀hamítyagnírdadʰre tapsyā́syahamítyādityó bʰāsyā́myahamíti candrámā evámanyā́ devátā yatʰādevataṃ sa yátʰaiṣā́m prāṇā́nām madʰyamáḥ prāṇá evámetā́sāṃ devátānāṃ vāyurmlócanti hyányā devátā vāyuḥ saìṣā́nastamitā devátā yádvāyúḥ

Verse: 34 
Sentence: a    
átʰaiṣa ślóko bʰavati
Sentence: b    
yátaścodéti sūryó'staṃ yátra ca gácatī́ti prāṇādvā́ eṣá udéti prāṇé'stameti táṃ devā́ścakrire dʰármaṃ evā̀dya u śva íti yadvā́ etè'murhyádʰriyanta tádevā́pyadyá kurvanti tásmādékamevá vratáṃ caretprā́ṇyāccaivā̀pānyā́cca nénmā pāpmā́ mr̥tyúrāpnavadíti yádyu cáretsámāpipayiṣetténo etásyai devátāyai sā́yujyaṃ salokátāṃ jayati evaṃ véda

Paragraph: 4 
Verse: 1    {BAUp 1,6}
Sentence: a    
trayaṃ vā́ idaṃ nā́ma rūpaṃ kárma
Sentence: b    
téṣāṃ nā́mnāṃ vāgítyetádeṣāmuktʰamáto hi sárvāṇi nā́mānyuttíṣṭʰantyetádeṣāṃ sā́maitaddʰi sárvairnā́mabʰiḥ samámetádeṣām bráhmaitaddʰi sárvāṇi nā́māni bibʰárti

Verse: 2 
Sentence: a    
átʰa rūpā́ṇām
Sentence: b    
cákṣurítyetádeṣāmuktʰamáto hi sárvāṇi rūpā́ṇyuttíṣṭʰantyetádeṣāṃ sā́maitaddʰi sárvai rūpaíḥ samámetádeṣām bráhmaitaddʰi sárvāṇi rūpā́ṇi bibʰárti

Verse: 3 
Sentence: a    
átʰa kármaṇām
Sentence: b    
ātmétyetádeṣāmuktʰamáto hi sárvāṇi kármāṇyuttíṣṭʰantyetádeṣāṃ sā́maitaddʰi sárvaiḥ kármabʰiḥ samámetádeṣām bráhmaitaddʰi sárvāṇi kármāṇi bibʰárti tádetáttrayaṃ sadékamayámātmā̀tmò ékaḥ sánnetáttrayaṃ tádetádamŕ̥taṃ satyéna cʰannám prāṇo vā́ amŕ̥taṃ nāmarūpé satyaṃ tā́bʰyāmayám prāṇáścʰannáḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.