TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 96
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
dr̥ptabālākírhānūcāno
gā́rgya
āsa
Sentence: b
sá
hovācā́jātaśatruṃ
kā́śyam
bráhma
te
bravāṇī́ti
sá
hovācā́jātaśatruḥ
sahásrametásyāṃ
vācí
dadmo
janakó
janaka
íti
vai
jánā
dʰāvantī́ti
Verse: 2
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀sā́vāditye
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
atiṣṭʰāḥ
sárveṣām
bʰūtā́nām
mūrdʰā
rājéti
vā́
ahámetamúpāsa
íti
sa
yáetámevámupā́ste'tiṣṭʰāḥ
sárveṣām
bʰūtā́nām
mūrdʰā
rājā
bʰavati
Verse: 3
Sentence: a
sá
hovāca
gārgyo
Sentence: b
yá
evā̀saú
candré
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
br̥hanpā́ṇḍaravāsāḥ
sómo
rājéti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupāsté'haraharha
sutaḥ
prásuto
bʰavati
nā̀syā́nnaṃ
kṣīyate
Verse: 4
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yáṃ
vidyúti
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰāstejasvī́ti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́ste
téjasvī
ha
bʰavati
téjasvinī
hāsya
prajā́
bʰavati
Verse: 5
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yámākāśe
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰāḥ
pūrṇamápravartī́ti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́ste
pūryáte
prajáyā
paśúbʰirnā̀syāsmāllokā́tprajódvartate
Verse: 6
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yáṃ
vāyau
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
índro
vaikuṇṭʰó'parājitā
senéti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́ste
jiṣṇurhā́parājiṣṇurbʰavatyanyatastyajāyī
Verse: 7
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yámagnau
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
viṣāsáhiríti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupāste
viṣāsáhirha
bʰavati
viṣāsáhirhāsya
prajā́
bʰavati
Verse: 8
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yámapsu
púruṣa
etámevāham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰāḥ
pratirūpa
íti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́ste
prátirūpaṃ
haivaìnamúpagacʰati
nā́pratirūpamátʰo
prátirūpo'smājjāyate
Verse: 9
{BAUp
2,1}
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yámādarśe
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
rociṣṇuríti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́ste
rociṣṇúrha
bʰavati
rociṣṇúrhāsya
prajā́
bʰavatyátʰo
yaíḥ
saṃnigácʰati
sárvāṃstānátirocate
Verse: 10
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yáṃ
dikṣu
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
dvitī́yo'napaga
íti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́ste
dvitī́yavānha
bʰavati
nā̀smādgaṇáścʰidyate
Verse: 11
Sentence: a
sá
hovāca
gārgyo
Sentence: b
yá
evā̀yaṃ
yántam
paścācʰábdo'nūdaítyetámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
asuríti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupāste
sárvaṃ
haivā̀smíṃloka
ā́yureti
naìnam
purā́
kālā́tprāṇó
jahāti
Verse: 12
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yá
evā̀yáṃ
cʰāyāmáyaḥ
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitásmintsáṃvadiṣṭʰā
mr̥tyuríti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́ste
sárvaṃ
haivā̀smíṃloka
ā́yureti
naìnam
purā́
kālā́nmr̥tyurā́gacʰati
Verse: 13
Sentence: a
sá
hovāca
gā́rgyo
Sentence: b
yáścāyámātmáni
púruṣa
etámevā̀ham
brahmópāsa
íti
sá
hovācā́jātaśatrurmā́
maitasmintsaṃvadiṣṭʰā
ātmanvī́ti
vā́
ahámetamúpāsa
íti
sa
yá
etámevámupā́sta
ātmanvī́
ha
bʰavatyātmanvínī
hāsya
prajā́
bʰavati
sá
ha
tūṣṇī́māsa
gā́rgyaḥ
Verse: 14
Sentence: a
sá
hovācā́jātaśatruḥ
Sentence: b
etā́vannū3ítyetā́vaddʰī́ti
naìtāvatā
viditám
bʰavatī́ti
sá
hovāca
gā́rgya
úpa
tvāyānī́ti
Verse: 15
Sentence: a
sá
hovācā́jātaśatruḥ
Sentence: b
prátilomaṃ
vai
tadyádbrāhmaṇáḥ
kṣatríyamupeyādbráhma
me
vakṣyatī́ti
vyèvá
tvā
jñapayiṣyāmī́ti
tám
pāṇā́vādāyóttastʰau
taú
ha
púruṣaṃ
suptamā́jagmatustámetairnā́mabʰirāmantrayā́ṃ
cakre
bŕ̥hanpā́ṇḍaravāsaḥ
sóma
rājanníti
sa
nóttastʰau
tám
pāṇínāpéṣam
bodʰayā́ṃ
cakāra
sa
hóttastʰau
Verse: 16
Sentence: a
sá
hovācā́jātaśatruḥ
Sentence: b
yátraiṣá
etátsuptó'bʰūdyá
eṣá
vijñānamáyaḥ
púruṣaḥ
kvaìṣa
tadā́bʰūtkúta
etadā́gādíti
tádu
ha
ná
mene
gā́rgyaḥ
Verse: 17
Sentence: a
sá
hovācā́jātaśatruḥ
Sentence: b
yátraiṣá
etátsuptó'bʰūdyá
eṣá
vijñānamáyaḥ
púruṣastádeṣā́m
prāṇā́nāṃ
vijñā́nena
vijñā́namādā́ya
yá
eṣò'ntarhŕ̥daya
ākāśastásmiñcʰeti
Verse: 18
Sentence: a
tā́ni
yadā́
gr̥hṇā́ti
Sentence: b
átʰa
haitatpúruṣaḥ
svápiti
nā́ma
tádgr̥hītá
evá
prāṇo
bʰávati
gr̥hītā
vā́ggr̥hītaṃ
cákṣurgr̥hītaṃ
śrótraṃ
gr̥hītam
mánaḥ
Verse: 19
Sentence: a
sa
yátraitátsvapnyáyā
cárati
Sentence: b
té
hāsya
lokāstádutèva
mahārājo
bʰávatyutèva
mahābrāhmaṇá
utèvoccāvacaṃ
nígacʰati
Verse: 20
Sentence: a
sa
yátʰā
mahārājo
jā́napadāngr̥hītvā
své
janapadé
yatʰākāmám
parivártetaivámevaìṣá
etátprāṇā́ngr̥hītvā
sve
śárīre
yatʰākāmam
párivartate
Verse: 21
Sentence: a
átʰa
yadā
súṣupto
bʰávati
Sentence: b
yadā
na
kásya
cana
véda
hitā
nā́ma
nāḍyò
dvā́saptatiḥ
sahásrāṇi
hŕ̥dayātpurītátamabʰiprátiṣṭʰante
tā́bʰiḥ
pratyavasŕ̥pya
purītáti
śete
Verse: 22
Sentence: a
sa
yátʰā
kumāró
vā
mahābrāhmaṇó
vā
Sentence: b
'tigʰnī́mānandásya
gatvā
śáyītaivámevaìṣá
etácʰete
Verse: 23
Sentence: a
sa
yátʰorṇavā́bʰistántunoccáret
Sentence: b
yátʰāgnéḥ
kṣudrā́
viṣpʰulíṅgā
vyuccárantyevámevā̀smā́dātmánaḥ
sárve
prāṇāḥ
sárve
lokāḥ
sárve
devāḥ
sárvāṇi
bʰūtā́ni
sárva
etá
ātmā́no
vyúccaranti
tásyopaniṣátsatyásya
satyamíti
prāṇā
vaí
satyaṃ
téṣāmeṣá
satyám
Paragraph: 2
{BAUp
2,2}
Verse: 1
Sentence: a
yó
ha
vai
śíśuṃ
Sentence: b
sā́dʰanaṃ
sápratyādʰānaṃ
sástʰūṇaṃ
sádāmaṃ
véda
saptá
ha
dviṣato
bʰrā́tr̥vyānávaruṇaddʰi
Verse: 2
Sentence: a
ayaṃ
vāva
śíśuryò'yám
madʰyamáḥ
prāṇáḥ
Sentence: b
tásyedámevā̀dʰā́namidám
pratyādʰā́nam
prāṇá
stʰūṇā́nnaṃ
dā́ma
támetā́ḥ
saptā́kṣitaya
úpatiṣṭʰante
Verse: 3
Sentence: a
tadyā́
imā́
akṣaṃlóhinyo
rā́jayaḥ
Sentence: b
tā́bʰirenaṃ
rudrò'nvā́yattó'tʰa
yā́
akṣannā́pastā́bʰiḥ
parjányo
yā́
kanī́nakā
táyādityo
yácʰuklaṃ
ténāgniryátkr̥ṣṇaṃ
tenendró'dʰarayainaṃ
vartanyā́
pr̥tʰivyánvā́yattā
dyaurúttarayā
nā̀syā́nnaṃ
kṣīyate
yá
evaṃ
véda
Verse: 4
Sentence: a
tádeṣa
ślóko
bʰavati
Sentence: b
arvā́gbilaścamasá
ūrdʰvábudʰnastásminyáśo
níhitaṃ
viśvárūpam
Sentence: c
tásyāsata
ŕ̥ṣayaḥ
sapta
tī́re
vā́gaṣṭamī
bráhmaṇā
saṃvidānéti
Verse: 5
Sentence: a
arvā́gbilaścamasá
ūrdʰvábudʰna
íti
Sentence: b
idaṃ
tacʰíra
eṣá
hyarvā́gbilaścamasá
ūrdʰvábudʰnastásminyáśo
níhitaṃ
viśvárūpamíti
prāṇā
vai
yáśo
níhitaṃ
viśvárūpam
prāṇā́netádāha
tásyāsata
ŕ̥ṣayaḥ
sapta
tī́ra
íti
prāṇā
vā
ŕ̥ṣayaḥ
prāṇā́netádāha
vā́gaṣṭamī
bráhmaṇā
saṃvidānéti
vāggʰyaṣṭamī
bráhmaṇā
saṃvitté
Verse: 6
Sentence: a
imā́vevá
gotamabʰaradvājaú
Sentence: b
ayámeva
gótamo'yám
bʰarádvāja
imā́vevá
viśvāmitrajamadagnī́
ayámeva
viśvā́mitro'yáṃ
jamádagnirimā́vevá
vasaṣṭʰikaśyapā́vayámeva
vásiṣṭʰo'yáṃ
kaśyápo
vā́gevā́trirvācā
hyánnamadyaté'ttirha
vai
nā́maitadyadátriríti
sárvasyāttā́
bʰavati
sarvamasyā́nnam
bʰavati
yá
evaṃ
véda
Paragraph: 3
{BAUp
2,3}
Verse: 1
Sentence: a
dve
vāva
bráhmaṇo
rūpé
Sentence: b
mūrtáṃ
caivā́mūrtaṃ
ca
mártyaṃ
cāmŕ̥taṃ
ca
stʰitáṃ
ca
yácca
sácca
tyáṃ
ca
Verse: 2
Sentence: a
tádetánmūrtám
Sentence: b
yádanyádvāyóścāntárikṣāccaitanmártyametátstʰitámetatsát
Verse: 3
Sentence: a
tásyaitásya
Sentence: b
mūrtásyaitásya
mártyasyaitásya
stʰitásyaitásya
satá
eṣa
ráso
yá
eṣa
tápati
sato
hyèṣa
rásaḥ
Verse: 4
Sentence: a
atʰā́mūrtam
Sentence: b
vāyúścāntárikṣaṃ
caitádamŕ̥tametadyádetattyám
Verse: 5
Sentence: a
tásyaitasyā́mūrtasya
Sentence: b
etásyāmr̥tásyaitásya
yatá
etásya
tyásyaiṣa
ráso
yá
eṣá
etásminmáṇḍale
púruṣastyásya
hyèṣa
rása
ítyadʰidevatam
Verse: 6
Sentence: a
átʰādʰyātmám
Sentence: b
idámevá
mūrtaṃ
yádanyátprāṇā́cca
yáścāyámantárātmánnākāśá
etanmártyametátstʰitámetatsát
Verse: 7
Sentence: a
tásyaitásya
mūrtásya
Sentence: b
etásya
mártyasyaitásya
stʰitásyaitásya
satá
eṣa
ráso
yaccákṣuḥ
sato
hyèṣa
rásaḥ
Verse: 8
Sentence: a
atʰā́mūrtam
Sentence: b
prāṇáśca
yáścāyámantárātmánnākāśá
etádamŕ̥tametadyádetattyám
Verse: 9
Sentence: a
tásyaitasyā́mūrtasya
Sentence: b
etásyāmŕ̥tasyaitásya
yatá
etásya
tyásyaiṣa
ráso
yò'yáṃ
dakṣiṇè'kṣanpúruṣastyásya
hyèṣa
rásaḥ
Verse: 10
Sentence: a
tásya
haitásya
púruṣasya
rūpám
Sentence: b
yátʰā
māhārajanaṃ
vā́so
yátʰā
pāṇḍvā́vikaṃ
yátʰendragopo
yátʰāgnyarciryátʰā
puṇḍárīkaṃ
yátʰā
sakr̥dvidyuttáṃ
sakr̥dvidyuttèva
ha
vā́
asya
śrī́rbʰavati
yá
evaṃ
véda
Verse: 11
Sentence: a
atʰā́ta
ādeśó
Sentence: b
néti
néti
na
hyètásmādíti
nétyanyatpáramastyátʰa
nāmadʰéyaṃ
satyásya
satyamíti
prāṇā
vaí
satyaṃ
téṣāmeṣá
satyám
Paragraph: 4
{BAUp
2,4}
Verse: 1
Sentence: a
maítreyī́ti
hovāca
yā́jñavalkyaḥ
Sentence: b
udyāsyanvā́
are'hámasmātstʰā́nādasmi
hánta
te'náyā
kātyāyanyā́ntaṃ
karávāṇī́ti
Verse: 2
Sentence: a
sá
hovāca
maítreyī
Sentence: b
yánma
iyam
bʰagoḥ
sárvā
pr̥tʰivī́
vitténa
pūrṇā
syātkátʰaṃ
ténāmŕ̥tā
syāmíti
néti
hovāca
yā́jñavalkyo
yátʰaivòpakaraṇávatāṃ
jīvitaṃ
tátʰaivá
te
jīvitáṃ
syādamr̥tatvásya
tu
nā̀śā̀sti
vittenéti
Verse: 3
Sentence: a
sā́
hovāca
maítreyī
Sentence: b
yénāhaṃ
nā̀mŕ̥tā
syāṃ
kímahaṃ
téna
kuryāṃ
yádeva
bʰágavānvéda
tádevá
me
brūhī́ti
Verse: 4
Sentence: a
sá
hovāca
yā́jñavalkyaḥ
Sentence: b
priyā́
vatāre
naḥ
satī́
priyám
bʰāṣasa
ehyā́sva
vyā́kʰyāsyāmi
te
vyācákṣāṇasya
tú
me
nídidʰyāsasvéti
brávītu
bʰágavāníti
Verse: 5
Sentence: a
sá
hovāca
yā́jñavalkyo
Sentence: b
na
vā́
are
pátyuḥ
kā́māya
Sentence: c
pátiḥ
priyó
bʰavatyātmánastu
kā́māya
Sentence: d
pátiḥ
priyó
bʰavati
navā́
are
jāyā́yai
kā́māya
Sentence: e
jāyā́
priyā́
bʰavatyātmánastu
kā́māya
jāyā́
priyā́
bʰavati
na
vā́
are
putrā́ṇāṃ
kā́māya
putrā́ḥ
priyā́
bʰavantyātmánastu
kā́māya
putrā́ḥ
priyā́
bʰavanti
na
vā́
are
vittásya
kā́māya
vittám
priyám
bʰavatyātmánastu
kā́māya
vittám
priyám
bʰavati
na
vā́
are
brahmaṇaḥ
kā́māya
bráhma
priyám
bʰavatyātmánastu
kā́māya
bráhma
priyám
bʰavati
na
vā́
are
kṣatrásya
kā́māya
kṣatrám
priyám
bʰavatyātmánastu
kā́māya
kṣatrám
priyám
bʰavati
na
vā́
are
lokā́nāṃ
kā́māya
lokā́ḥ
priyā́
bʰavantyātmánastu
kā́māya
lokā́ḥ
priyā́
bʰavanti
na
vā́
are
devā́nāṃ
kā́māya
devā́ḥ
priyā́
bʰavantyātmánastu
kā́māya
devā́ḥ
priyā́
bʰavanti
na
vā́
are
bʰūtā́nāṃ
kā́māya
bʰūtā́ni
priyā́ṇi
bʰavantyātmánastu
kā́māya
bʰūtā́ni
priyā́ṇi
bʰavanti
na
vā́
are
sárvasya
kā́māya
sárvam
priyám
bʰavatyātmánastu
kā́māya
sárvam
priyám
bʰavatyātmā
vā́
are
draṣṭávyaḥ
śrotávyo
mantávyo
nididʰyāsitávyo
maítreyyātmáno
vā́
are
dárśanena
śrávaṇena
matyā́
vijñā́nenedaṃ
sárvaṃ
viditam
Verse: 6
Sentence: a
bráhma
tam
párādāt
Sentence: b
yo'nyátrātmáno
bráhma
véda
kṣatraṃ
tam
párādādyò'nyátrātmánaḥ
kṣatraṃ
véda
lokāstam
párāduryò'nyátrātmáno
lokānvéda
devāstam
párāduryò'nyátrātmáno
devānvéda
bʰūtā́ni
tam
párāduryò'nyátrātmáno
bʰūtā́ni
véda
sárvaṃ
tam
párādādyò'nyátrātmánaḥ
sárvaṃ
vededam
bráhmedáṃ
kṣatrámimé
lokā́
imé
devā́
imā́ni
bʰūtā́nīdaṃ
sárvaṃ
yádayámātmā
Verse: 7
Sentence: a
sa
yátʰā
dundubʰérhanyámānasya
Sentence: b
na
bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya
dundubʰestu
gráhaṇena
dundubʰyāgʰātásya
vā
śábdo
bʰavati
gr̥hītáḥ
Verse: 8
Sentence: a
sa
yátʰā
vī́ṇāyai
vādyámānāyai
Sentence: b
na
bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya
vī́ṇāyai
tu
gráhaṇena
vīṇāvādásya
vā
śábdo
gr̥hītáḥ
Verse: 9
Sentence: a
sa
yátʰā
śaṅkʰásya
dʰmāyámānasya
Sentence: b
na
bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya
śaṅkʰásya
tu
gráhaṇena
śaṅkʰadʰmásya
vā
śábdo
gr̥hītáḥ
Verse: 10
Sentence: a
sa
yátʰārdraidʰāgnérabʰyā́hitasya
Sentence: b
pŕ̥tʰagdʰūmā́
viniścárantyevaṃ
vā́
are'syá
maható
bʰūtásya
níśvasitametadyádr̥gvedo
yajurvedáḥ
sāmavedò'tʰarvāṅgirása
itihāsaḥ
purāṇáṃ
vidyā́
upaniṣádaḥ
ślókāḥ
sū́trāṇyanuvyākʰyā́nāni
vyākʰyā́nānyasyaivaìtā́ni
sárvāṇi
níśvasitāni
Verse: 11
Sentence: a
sa
yátʰā
sárvāsāmapā́ṃ
samudrá
ekāyanám
Sentence: b
evaṃ
sárveṣāṃ
sparśā́nāṃ
tvágekāyanámevaṃ
sárveṣāṃ
gandʰā́nāṃ
nā́sike
ekāyanámevaṃ
sárveṣāṃ
rásānāṃ
jihvaìkāyanámevaṃ
sárveṣāṃ
rūpā́ṇāṃ
cákṣurekāyanámevaṃ
sárveṣāṃ
śábdānāṃ
śrótramekāyanámevaṃ
sárveṣāṃ
saṃkalpā́nām
mána
ekāyanámevaṃ
sárveṣāṃ
védānāṃ
hŕ̥dayamekāyanámevaṃ
sárveṣāṃ
kármaṇāṃ
hástāvekāyanámevaṃ
sárveṣāmádʰvanāṃ
pā́dāvekāyanámevaṃ
sárveṣāmānandā́nandā́nāmupástʰa
ekāyanámevaṃ
sárveṣāṃ
visargā́ṇām
pā́yurekāyanámevaṃ
sárvāsāṃ
vidyā́nāṃ
vā́gekāyanám
Verse: 12
Sentence: a
sa
yátʰā
saindʰavakʰilyáḥ
Sentence: b
udake
prā́sta
udakámevā̀nuvilī́yeta
nā́hāsyodgráhaṇāyeva
syādyáto-yatastvā̀dádīta
lavaṇámevaìvaṃ
vā́
ara
idám
mahádbʰūtámanantámapāráṃ
vijñānagʰaná
evaìtébʰyo
bʰūtébʰyaḥ
samuttʰā́ya
tā́nyevā̀nuvínaśyati
na
prétya
saṃjñā̀stī́tyare
bravīmī́ti
hovāca
yā́jñavalkyaḥ
Verse: 13
Sentence: a
sā́
hovāca
maítreyī
Sentence: b
átraivá
mā
bʰágavānamūmuhanna
prétya
saṃjñā̀stī́ti
Verse: 14
Sentence: a
sá
hovāca
yā́jñavalkyo
Sentence: b
na
vā́
are
ham
móham
bravīmyalaṃ
vā́
ara
idáṃ
vijñā́nāya
Verse: 15
Sentence: a
yátra
hí
dvaitámiva
bʰávati
Sentence: b
tadítara
ítaram
paśyati
tadítara
ítaraṃ
jigʰrati
tadítara
ítaramabʰívadati
tadítara
ítaraṃ
śr̥ṇoti
tadítara
ítaram
manute
tadítara
ítaraṃ
víjānāti
Verse: 16
Sentence: a
yátra
tvásya
sárvamātmaìvā́bʰūt
Sentence: b
tatkéna
kám
paśyettatkéna
káṃ
jigʰréttatkéna
kámabʰívadettatkéna
káṃ
śr̥ṇuyāttatkéna
kám
manvīta
tatkéna
kaṃ
víjānīyādyénedaṃ
sárvaṃ
vijānā́ti
taṃ
kéna
víjānīyādvijñātā́ramare
kéna
víjānīyādíti
Paragraph: 5
{BAUp
2,5}
Verse: 1
Sentence: a
iyám
pr̥tʰivī́
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasyaí
pr̥tʰivyai
sárvāṇi
bʰū́tāni
mádʰu
yáścāyámasyā́m
pr̥tʰivyā́ṃ
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
śārīrástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
Verse: 2
Sentence: a
imā
ā́paḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvāsā́mapāṃ
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámāsvápsú
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
raitasástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 3
Sentence: a
ayámagníḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasyāgneḥ
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmínnagnaú
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
vāṅmáyastejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 4
Sentence: a
ayámākāśáḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasyākāśásya
sárvāṇi
bʰūtāni
mádʰu
yáścāyámasmínnākāśé
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
hr̥dyā̀kāśástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 5
Sentence: a
ayáṃ
vāyúḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasya
vāyoḥ
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmínvāyaú
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmám
prāṇástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 6
Sentence: a
áyamādityáḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasyādityásya
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmínnādityé
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
cakṣuṣástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 7
Sentence: a
ayáṃ
candráḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasya
candrásya
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmíṃścandré
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmám
mānasástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 8
Sentence: a
imā
díśaḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvāsā́ṃ
diśāṃ
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámāsú
dikṣú
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
śrautráḥ
prātiśrutkástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 9
Sentence: a
iyáṃ
vidyút
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasyaí
vidyútaḥ
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasyā́ṃ
vidyúti
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
taijasástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 10
Sentence: a
ayáṃ
stanayitnúḥ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasya
stanayitnoḥ
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmíntstanayitnaú
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
śābdáḥ
sauvarástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 11
Sentence: a
ayáṃ
dʰarmáḥ
Sentence: b
sárveṣām
bʰū́tānām
mádʰvasya
dʰarmásya
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmíndʰarmé
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
dʰārmástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 12
Sentence: a
idáṃ
satyáṃ
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasya
satyásya
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmíntsatyé
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmáṃ
sātyástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 13
Sentence: a
idám
mānuṣám
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasya
mānuṣásya
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmínmānuṣé
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámadʰyātmám
mānuṣástejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedaṃ
sárvam
{W
:
'mr̥ta
...
}
Verse: 14
Sentence: a
ayámātmā́
Sentence: b
sárveṣām
bʰūtā́nām
mádʰvasyātmánaḥ
sárvāṇi
bʰūtā́ni
mádʰu
yáścāyámasmínnātmáni
tejomáyo'mr̥tamáyaḥ
púruṣo
yáścāyámātmā́
tejomáyo'mr̥tamáyaḥ
púruṣo'yámeva
sa
yò'yámātmèdámamŕ̥tamidam
bráhmedam
sárvam
Verse: 15
Sentence: a
sa
vā́
ayámātmā́
Sentence: b
sárveṣām
bʰūtā́nāmádʰipatiḥ
sárveṣām
bʰūtā́nāṃ
rā́jā
tadyátʰā
ratʰanābʰaú
ca
ratʰanemau
cā́rāḥ
sárve
sámarpitā
evámevā̀smínnātmáni
sárve
prāṇāḥ
sárve
lokāḥ
sárve
devāḥ
sárvāṇi
bʰūtā́ni
sárvaṃ
etá
ātmā́naḥ
sámarpitāḥ
Verse: 16
Sentence: a
idaṃ
vai
tanmádʰu
Sentence: b
dadʰyáṅṅātʰarvaṇò'śvíbʰyāmuvāca
tádetadŕ̥ṣiḥ
páśyannavocat
Sentence: c
tádvāṃ
narā
sanáye
dáṃsa
ugrámāvíṣkr̥ṇomi
tanyaturna
vŕ̥ṣṭiṃ
dadʰyáṅ
ha
yanmádʰvātʰarvaṇó
vāmáśvasya
śīrṣṇā
pra
yádīmuvācéti
Verse: 17
Sentence: a
idaṃ
vai
tanmádʰu
Sentence: b
dadʰyáṅṅātʰarvaṇò'śvíbʰyāmuvāca
tádetadŕ̥ṣiḥ
páśyannavocat
Sentence: c
ātʰarvaṇā́yāśvínā
dadʰīcé'śvyaṃ
śíraḥ
prátyairayatam
sá
vām
mádʰu
právocadr̥tāyántvāṣṭraṃ
yáddasrāvapikakṣyáṃ
vāmíti
Verse: 18
Sentence: a
idaṃ
vai
tanmádʰu
Sentence: b
dadʰyáṅṅātʰarvaṇò'śvíbʰyāmuvāca
tádetadŕ̥ṣiḥ
páśyannavocat
Sentence: c
púraścakre
dvipádaḥ
púraścakre
cátuṣpadaḥ
Sentence: d
púraḥ
sá
pakṣī́
bʰūtvā
púraḥ
púruṣa
ā́viṣadíti
sa
vā́
ayam
púruṣaḥ
sárvāsu
pūrṣú
puriśayo
naìnena
kíṃ
canā́nāvr̥taṃ
naìnena
kíṃ
canā́saṃvr̥tam
Verse: 19
Sentence: a
idaṃ
vai
tanmádʰu
Sentence: b
dadʰyáṅṅātʰarvaṇò'r̥=víbʰyāmuvāca
tádetadŕ̥ṣiḥ
páśyannavocat
Sentence: c
rūpáṃrūpam
prátirūpo
babʰūva
tádasya
rūpám
praticakṣaṇāya
Sentence: d
índro
māyā́bʰiḥ
pururū́pa
īyate
yuktā
hyásya
hárayaḥ
śatā
daśétyayaṃ
vai
hárayo'yaṃ
vai
dáśa
ca
sahásrāṇi
bahū́ni
cānantā́ni
ca
tádetadbráhmāpūrvámanaparámabāhyá
mayámātmā
bráhma
sárvānubʰūrítyanuśāvsanam
Verse: 20
Sentence: a
átʰa
vaṃśáḥ
Sentence: b
tádidáṃ
vayaṃ
śaúrpaṇāyyācʰaúrpaṇāyyo
gaútamādgaútamo
vā́tsyādvā́tsyo
vā́tsyācca
pārāśaryā́cca
pā́rāśaryaḥ
sā́ṃkr̥tyācca
bʰā́radvājācca
bʰā́radvāja
audavāhéśca
śā́ṇḍilyācca
śā́ṇḍilyo
vaíjavāpācca
gautamā́cca
gaútamo
vaíjavāpāyanācca
vaiṣṭapureyā́cca
vaíṣṭapureyaḥ
śā́ṇḍilyācca
rauhiṇāyanā́cca
raúhiṇāyanaḥ
śaúnakāccātreyā́cca
raibʰyā́cca
raíbʰyaḥ
paútimāṣyāyaṇācca
kauṇḍinyāyanā́cca
kaúṇḍinyāyanaḥ
kaúṇḍinyātkaúṇḍinyaḥ
kaúṇḍinyātkaúṇḍinyaḥ
kauṇḍinyā́ccāgniveśyā́cca
Verse: 21
Sentence: a
āgniveśyaḥ
saítavāt
Sentence: b
saítavaḥ
pā́rāśaryātpā́rāśaryo
jā́tūkārṇyājjā́tūkarṇyo
bʰā́radvājādbʰā́radvājo
bʰāradvājā́ccāsurāyaṇā́cca
gautamācca
gaútamo
bʰā́radvājādbʰā́radvājo
vaijavāpāyanā́dvaijavāpāyanáḥ
kauśikāyanéḥ
kauśikāyanírgʰr̥takauśikā́dgʰr̥takauśikaḥ
pā́rāśaryāyaṇātpā́rāśaryāyaṇaḥ
pā́rāśaryātpā́rāśaryo
jā́tūkarṇyājjā́tūkarṇyo
bʰā́radvājādbʰā́radvājo
bʰāradvājā́ccāsurāyaṇā́cca
yāskā́ccāsurāyaṇastraívaṇestraívaṇiraúpajandʰaneraúpajandʰanirā́surerā́surirbʰā́radvājādbʰā́radvāja
ātreyā́t
Verse: 22
Sentence: a
ātreyo
mā́ṇṭeḥ
Sentence: b
mā́ṇṭirgaútamādgaútamo
Sentence: c
gaútamādgaútamo
vā́tsyādvā́tsyaḥ
śā́ṇḍilyācʰā́ṇḍilyaḥ
kaíśoryātkā́pyātkaíśoryaḥ
kā́pyaḥ
kumārahāritā́tkumārahāritó
gālavā́dgālavó
vidarbʰīkauṇḍinyā́dvidarbʰīkauṇḍinyó
vatsánapāto
bā́bʰravādvatsanapādbā́bʰravaḥ
patʰaḥ
saúbʰarātpantʰāḥ
saúbʰaro'yā́syādāṅgirasā́dayā́sya
āṅgirasa
ā́bʰūtestvā́ṣṭrādā́bʰūtistvā́ṣṭro
viśvárūpāttvā́ṣṭrādviśvárūpastvā́ṣṭro'śvíbʰyāmaśvínau
dadʰī́ca
ātʰarvaṇā́ddadʰyáṅṅātʰarvaṇó'tʰarvaṇo
daívādátʰarvā
daívo
mr̥tyóḥ
prādʰváṃsanānmr̥tyúḥ
prādʰváṃsanaḥ
pradʰváṃsanātpradʰváṃsana
ekarṣérekarṣíviprájitterviprájittirvyáṣṭervyáṣṭiḥ
sanā́roḥ
sanā́ruḥ
sanātánātsanātánaḥ
sánagātsánagaḥ
parameṣṭʰínaḥ
parameṣṭʰī
bráhmaṇo
bráhma
svayámbʰu
bráhmaṇe
námaḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.