TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 96
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    dr̥ptabālākírhānūcāno gā́rgya āsa
Sentence: b    
hovācā́jātaśatruṃ kā́śyam bráhma te bravāṇī́ti hovācā́jātaśatruḥ sahásrametásyāṃ vācí dadmo janakó janaka íti vai jánā dʰāvantī́ti

Verse: 2 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀sā́vāditye púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā atiṣṭʰāḥ sárveṣām bʰūtā́nām mūrdʰā rājéti vā́ ahámetamúpāsa íti sa yáetámevámupā́ste'tiṣṭʰāḥ sárveṣām bʰūtā́nām mūrdʰā rājā bʰavati

Verse: 3 
Sentence: a    
hovāca gārgyo
Sentence: b    
evā̀saú candré púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā br̥hanpā́ṇḍaravāsāḥ sómo rājéti vā́ ahámetamúpāsa íti sa etámevámupāsté'haraharha sutaḥ prásuto bʰavati nā̀syā́nnaṃ kṣīyate

Verse: 4 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yáṃ vidyúti púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰāstejasvī́ti vā́ ahámetamúpāsa íti sa etámevámupā́ste téjasvī ha bʰavati téjasvinī hāsya prajā́ bʰavati

Verse: 5 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yámākāśe púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰāḥ pūrṇamápravartī́ti vā́ ahámetamúpāsa íti sa etámevámupā́ste pūryáte prajáyā paśúbʰirnā̀syāsmāllokā́tprajódvartate

Verse: 6 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yáṃ vāyau púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā índro vaikuṇṭʰó'parājitā senéti vā́ ahámetamúpāsa íti sa etámevámupā́ste jiṣṇurhā́parājiṣṇurbʰavatyanyatastyajāyī

Verse: 7 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yámagnau púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā viṣāsáhiríti vā́ ahámetamúpāsa íti sa etámevámupāste viṣāsáhirha bʰavati viṣāsáhirhāsya prajā́ bʰavati

Verse: 8 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yámapsu púruṣa etámevāham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰāḥ pratirūpa íti vā́ ahámetamúpāsa íti sa etámevámupā́ste prátirūpaṃ haivaìnamúpagacʰati nā́pratirūpamátʰo prátirūpo'smājjāyate

Verse: 9    {BAUp 2,1}
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yámādarśe púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā rociṣṇuríti vā́ ahámetamúpāsa íti sa etámevámupā́ste rociṣṇúrha bʰavati rociṣṇúrhāsya prajā́ bʰavatyátʰo yaíḥ saṃnigácʰati sárvāṃstānátirocate

Verse: 10 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yáṃ dikṣu púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā dvitī́yo'napaga íti vā́ ahámetamúpāsa íti sa etámevámupā́ste dvitī́yavānha bʰavati nā̀smādgaṇáścʰidyate

Verse: 11 
Sentence: a    
hovāca gārgyo
Sentence: b    
evā̀yaṃ yántam paścācʰábdo'nūdaítyetámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā asuríti vā́ ahámetamúpāsa íti sa etámevámupāste sárvaṃ haivā̀smíṃloka ā́yureti naìnam purā́ kālā́tprāṇó jahāti

Verse: 12 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
evā̀yáṃ cʰāyāmáyaḥ púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitásmintsáṃvadiṣṭʰā mr̥tyuríti vā́ ahámetamúpāsa íti sa etámevámupā́ste sárvaṃ haivā̀smíṃloka ā́yureti naìnam purā́ kālā́nmr̥tyurā́gacʰati

Verse: 13 
Sentence: a    
hovāca gā́rgyo
Sentence: b    
yáścāyámātmáni púruṣa etámevā̀ham brahmópāsa íti hovācā́jātaśatrurmā́ maitasmintsaṃvadiṣṭʰā ātmanvī́ti vā́ ahámetamúpāsa íti sa etámevámupā́sta ātmanvī́ ha bʰavatyātmanvínī hāsya prajā́ bʰavati ha tūṣṇī́māsa gā́rgyaḥ

Verse: 14 
Sentence: a    
hovācā́jātaśatruḥ
Sentence: b    
etā́vannū3ítyetā́vaddʰī́ti naìtāvatā viditám bʰavatī́ti hovāca gā́rgya úpa tvāyānī́ti

Verse: 15 
Sentence: a    
hovācā́jātaśatruḥ
Sentence: b    
prátilomaṃ vai tadyádbrāhmaṇáḥ kṣatríyamupeyādbráhma me vakṣyatī́ti vyèvá tvā jñapayiṣyāmī́ti tám pāṇā́vādāyóttastʰau taú ha púruṣaṃ suptamā́jagmatustámetairnā́mabʰirāmantrayā́ṃ cakre bŕ̥hanpā́ṇḍaravāsaḥ sóma rājanníti sa nóttastʰau tám pāṇínāpéṣam bodʰayā́ṃ cakāra sa hóttastʰau

Verse: 16 
Sentence: a    
hovācā́jātaśatruḥ
Sentence: b    
yátraiṣá etátsuptó'bʰūdyá eṣá vijñānamáyaḥ púruṣaḥ kvaìṣa tadā́bʰūtkúta etadā́gādíti tádu ha mene gā́rgyaḥ

Verse: 17 
Sentence: a    
hovācā́jātaśatruḥ
Sentence: b    
yátraiṣá etátsuptó'bʰūdyá eṣá vijñānamáyaḥ púruṣastádeṣā́m prāṇā́nāṃ vijñā́nena vijñā́namādā́ya eṣò'ntarhŕ̥daya ākāśastásmiñcʰeti

Verse: 18 
Sentence: a    
tā́ni yadā́ gr̥hṇā́ti
Sentence: b    
átʰa haitatpúruṣaḥ svápiti nā́ma tádgr̥hītá evá prāṇo bʰávati gr̥hītā vā́ggr̥hītaṃ cákṣurgr̥hītaṃ śrótraṃ gr̥hītam mánaḥ

Verse: 19 
Sentence: a    
sa yátraitátsvapnyáyā cárati
Sentence: b    
hāsya lokāstádutèva mahārājo bʰávatyutèva mahābrāhmaṇá utèvoccāvacaṃ nígacʰati

Verse: 20 
Sentence: a    
sa yátʰā mahārājo jā́napadāngr̥hītvā své janapadé yatʰākāmám parivártetaivámevaìṣá etátprāṇā́ngr̥hītvā sve śárīre yatʰākāmam párivartate

Verse: 21 
Sentence: a    
átʰa yadā súṣupto bʰávati
Sentence: b    
yadā na kásya cana véda hitā nā́ma nāḍyò dvā́saptatiḥ sahásrāṇi hŕ̥dayātpurītátamabʰiprátiṣṭʰante tā́bʰiḥ pratyavasŕ̥pya purītáti śete

Verse: 22 
Sentence: a    
sa yátʰā kumāró mahābrāhmaṇó
Sentence: b    
'tigʰnī́mānandásya gatvā śáyītaivámevaìṣá etácʰete

Verse: 23 
Sentence: a    
sa yátʰorṇavā́bʰistántunoccáret
Sentence: b    
yátʰāgnéḥ kṣudrā́ viṣpʰulíṅgā vyuccárantyevámevā̀smā́dātmánaḥ sárve prāṇāḥ sárve lokāḥ sárve devāḥ sárvāṇi bʰūtā́ni sárva etá ātmā́no vyúccaranti tásyopaniṣátsatyásya satyamíti prāṇā vaí satyaṃ téṣāmeṣá satyám

Paragraph: 2    
{BAUp 2,2}
Verse: 1 
Sentence: a    
ha vai śíśuṃ
Sentence: b    
sā́dʰanaṃ sápratyādʰānaṃ sástʰūṇaṃ sádāmaṃ véda saptá ha dviṣato bʰrā́tr̥vyānávaruṇaddʰi

Verse: 2 
Sentence: a    
ayaṃ vāva śíśuryò'yám madʰyamáḥ prāṇáḥ
Sentence: b    
tásyedámevā̀dʰā́namidám pratyādʰā́nam prāṇá stʰūṇā́nnaṃ dā́ma támetā́ḥ saptā́kṣitaya úpatiṣṭʰante

Verse: 3 
Sentence: a    
tadyā́ imā́ akṣaṃlóhinyo rā́jayaḥ
Sentence: b    
tā́bʰirenaṃ rudrò'nvā́yattó'tʰa yā́ akṣannā́pastā́bʰiḥ parjányo yā́ kanī́nakā táyādityo yácʰuklaṃ ténāgniryátkr̥ṣṇaṃ tenendró'dʰarayainaṃ vartanyā́ pr̥tʰivyánvā́yattā dyaurúttarayā nā̀syā́nnaṃ kṣīyate evaṃ véda

Verse: 4 
Sentence: a    
tádeṣa ślóko bʰavati
Sentence: b    
arvā́gbilaścamasá ūrdʰvábudʰnastásminyáśo níhitaṃ viśvárūpam
Sentence: c    
tásyāsata ŕ̥ṣayaḥ sapta tī́re vā́gaṣṭamī bráhmaṇā saṃvidānéti

Verse: 5 
Sentence: a    
arvā́gbilaścamasá ūrdʰvábudʰna íti
Sentence: b    
idaṃ tacʰíra eṣá hyarvā́gbilaścamasá ūrdʰvábudʰnastásminyáśo níhitaṃ viśvárūpamíti prāṇā vai yáśo níhitaṃ viśvárūpam prāṇā́netádāha tásyāsata ŕ̥ṣayaḥ sapta tī́ra íti prāṇā ŕ̥ṣayaḥ prāṇā́netádāha vā́gaṣṭamī bráhmaṇā saṃvidānéti vāggʰyaṣṭamī bráhmaṇā saṃvitté

Verse: 6 
Sentence: a    
imā́vevá gotamabʰaradvājaú
Sentence: b    
ayámeva gótamo'yám bʰarádvāja imā́vevá viśvāmitrajamadagnī́ ayámeva viśvā́mitro'yáṃ jamádagnirimā́vevá vasaṣṭʰikaśyapā́vayámeva vásiṣṭʰo'yáṃ kaśyápo vā́gevā́trirvācā hyánnamadyaté'ttirha vai nā́maitadyadátriríti sárvasyāttā́ bʰavati sarvamasyā́nnam bʰavati evaṃ véda

Paragraph: 3    
{BAUp 2,3}
Verse: 1 
Sentence: a    
dve vāva bráhmaṇo rūpé
Sentence: b    
mūrtáṃ caivā́mūrtaṃ ca mártyaṃ cāmŕ̥taṃ ca stʰitáṃ ca yácca sácca tyáṃ ca

Verse: 2 
Sentence: a    
tádetánmūrtám
Sentence: b    
yádanyádvāyóścāntárikṣāccaitanmártyametátstʰitámetatsát

Verse: 3 
Sentence: a    
tásyaitásya
Sentence: b    
mūrtásyaitásya mártyasyaitásya stʰitásyaitásya satá eṣa ráso eṣa tápati sato hyèṣa rásaḥ

Verse: 4 
Sentence: a    
atʰā́mūrtam
Sentence: b    
vāyúścāntárikṣaṃ caitádamŕ̥tametadyádetattyám

Verse: 5 
Sentence: a    
tásyaitasyā́mūrtasya
Sentence: b    
etásyāmr̥tásyaitásya yatá etásya tyásyaiṣa ráso eṣá etásminmáṇḍale púruṣastyásya hyèṣa rása ítyadʰidevatam

Verse: 6 
Sentence: a    
átʰādʰyātmám
Sentence: b    
idámevá mūrtaṃ yádanyátprāṇā́cca yáścāyámantárātmánnākāśá etanmártyametátstʰitámetatsát

Verse: 7 
Sentence: a    
tásyaitásya mūrtásya
Sentence: b    
etásya mártyasyaitásya stʰitásyaitásya satá eṣa ráso yaccákṣuḥ sato hyèṣa rásaḥ

Verse: 8 
Sentence: a    
atʰā́mūrtam
Sentence: b    
prāṇáśca yáścāyámantárātmánnākāśá etádamŕ̥tametadyádetattyám

Verse: 9 
Sentence: a    
tásyaitasyā́mūrtasya
Sentence: b    
etásyāmŕ̥tasyaitásya yatá etásya tyásyaiṣa ráso yò'yáṃ dakṣiṇè'kṣanpúruṣastyásya hyèṣa rásaḥ

Verse: 10 
Sentence: a    
tásya haitásya púruṣasya rūpám
Sentence: b    
yátʰā māhārajanaṃ vā́so yátʰā pāṇḍvā́vikaṃ yátʰendragopo yátʰāgnyarciryátʰā puṇḍárīkaṃ yátʰā sakr̥dvidyuttáṃ sakr̥dvidyuttèva ha vā́ asya śrī́rbʰavati evaṃ véda

Verse: 11 
Sentence: a    
atʰā́ta ādeśó
Sentence: b    
néti néti na hyètásmādíti nétyanyatpáramastyátʰa nāmadʰéyaṃ satyásya satyamíti prāṇā vaí satyaṃ téṣāmeṣá satyám

Paragraph: 4    
{BAUp 2,4}
Verse: 1 
Sentence: a    
maítreyī́ti hovāca yā́jñavalkyaḥ
Sentence: b    
udyāsyanvā́ are'hámasmātstʰā́nādasmi hánta te'náyā kātyāyanyā́ntaṃ karávāṇī́ti

Verse: 2 
Sentence: a    
hovāca maítreyī
Sentence: b    
yánma iyam bʰagoḥ sárvā pr̥tʰivī́ vitténa pūrṇā syātkátʰaṃ ténāmŕ̥tā syāmíti néti hovāca yā́jñavalkyo yátʰaivòpakaraṇávatāṃ jīvitaṃ tátʰaivá te jīvitáṃ syādamr̥tatvásya tu nā̀śā̀sti vittenéti

Verse: 3 
Sentence: a    
sā́ hovāca maítreyī
Sentence: b    
yénāhaṃ nā̀mŕ̥tā syāṃ kímahaṃ téna kuryāṃ yádeva bʰágavānvéda tádevá me brūhī́ti

Verse: 4 
Sentence: a    
hovāca yā́jñavalkyaḥ
Sentence: b    
priyā́ vatāre naḥ satī́ priyám bʰāṣasa ehyā́sva vyā́kʰyāsyāmi te vyācákṣāṇasya me nídidʰyāsasvéti brávītu bʰágavāníti

Verse: 5 
Sentence: a    
hovāca yā́jñavalkyo
Sentence: b    
na vā́ are pátyuḥ kā́māya
Sentence: c    
pátiḥ priyó bʰavatyātmánastu kā́māya
Sentence: d    
pátiḥ priyó bʰavati navā́ are jāyā́yai kā́māya
Sentence: e    
jāyā́ priyā́ bʰavatyātmánastu kā́māya jāyā́ priyā́ bʰavati na vā́ are putrā́ṇāṃ kā́māya putrā́ḥ priyā́ bʰavantyātmánastu kā́māya putrā́ḥ priyā́ bʰavanti na vā́ are vittásya kā́māya vittám priyám bʰavatyātmánastu kā́māya vittám priyám bʰavati na vā́ are brahmaṇaḥ kā́māya bráhma priyám bʰavatyātmánastu kā́māya bráhma priyám bʰavati na vā́ are kṣatrásya kā́māya kṣatrám priyám bʰavatyātmánastu kā́māya kṣatrám priyám bʰavati na vā́ are lokā́nāṃ kā́māya lokā́ḥ priyā́ bʰavantyātmánastu kā́māya lokā́ḥ priyā́ bʰavanti na vā́ are devā́nāṃ kā́māya devā́ḥ priyā́ bʰavantyātmánastu kā́māya devā́ḥ priyā́ bʰavanti na vā́ are bʰūtā́nāṃ kā́māya bʰūtā́ni priyā́ṇi bʰavantyātmánastu kā́māya bʰūtā́ni priyā́ṇi bʰavanti na vā́ are sárvasya kā́māya sárvam priyám bʰavatyātmánastu kā́māya sárvam priyám bʰavatyātmā vā́ are draṣṭávyaḥ śrotávyo mantávyo nididʰyāsitávyo maítreyyātmáno vā́ are dárśanena śrávaṇena matyā́ vijñā́nenedaṃ sárvaṃ viditam

Verse: 6 
Sentence: a    
bráhma tam párādāt
Sentence: b    
yo'nyátrātmáno bráhma véda kṣatraṃ tam párādādyò'nyátrātmánaḥ kṣatraṃ véda lokāstam párāduryò'nyátrātmáno lokānvéda devāstam párāduryò'nyátrātmáno devānvéda bʰūtā́ni tam párāduryò'nyátrātmáno bʰūtā́ni véda sárvaṃ tam párādādyò'nyátrātmánaḥ sárvaṃ vededam bráhmedáṃ kṣatrámimé lokā́ imé devā́ imā́ni bʰūtā́nīdaṃ sárvaṃ yádayámātmā

Verse: 7 
Sentence: a    
sa yátʰā dundubʰérhanyámānasya
Sentence: b    
na bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya dundubʰestu gráhaṇena dundubʰyāgʰātásya śábdo bʰavati gr̥hītáḥ

Verse: 8 
Sentence: a    
sa yátʰā vī́ṇāyai vādyámānāyai
Sentence: b    
na bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya vī́ṇāyai tu gráhaṇena vīṇāvādásya śábdo gr̥hītáḥ

Verse: 9 
Sentence: a    
sa yátʰā śaṅkʰásya dʰmāyámānasya
Sentence: b    
na bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya śaṅkʰásya tu gráhaṇena śaṅkʰadʰmásya śábdo gr̥hītáḥ

Verse: 10 
Sentence: a    
sa yátʰārdraidʰāgnérabʰyā́hitasya
Sentence: b    
pŕ̥tʰagdʰūmā́ viniścárantyevaṃ vā́ are'syá maható bʰūtásya níśvasitametadyádr̥gvedo yajurvedáḥ sāmavedò'tʰarvāṅgirása itihāsaḥ purāṇáṃ vidyā́ upaniṣádaḥ ślókāḥ sū́trāṇyanuvyākʰyā́nāni vyākʰyā́nānyasyaivaìtā́ni sárvāṇi níśvasitāni

Verse: 11 
Sentence: a    
sa yátʰā sárvāsāmapā́ṃ samudrá ekāyanám
Sentence: b    
evaṃ sárveṣāṃ sparśā́nāṃ tvágekāyanámevaṃ sárveṣāṃ gandʰā́nāṃ nā́sike ekāyanámevaṃ sárveṣāṃ rásānāṃ jihvaìkāyanámevaṃ sárveṣāṃ rūpā́ṇāṃ cákṣurekāyanámevaṃ sárveṣāṃ śábdānāṃ śrótramekāyanámevaṃ sárveṣāṃ saṃkalpā́nām mána ekāyanámevaṃ sárveṣāṃ védānāṃ hŕ̥dayamekāyanámevaṃ sárveṣāṃ kármaṇāṃ hástāvekāyanámevaṃ sárveṣāmádʰvanāṃ pā́dāvekāyanámevaṃ sárveṣāmānandā́nandā́nāmupástʰa ekāyanámevaṃ sárveṣāṃ visargā́ṇām pā́yurekāyanámevaṃ sárvāsāṃ vidyā́nāṃ vā́gekāyanám

Verse: 12 
Sentence: a    
sa yátʰā saindʰavakʰilyáḥ
Sentence: b    
udake prā́sta udakámevā̀nuvilī́yeta nā́hāsyodgráhaṇāyeva syādyáto-yatastvā̀dádīta lavaṇámevaìvaṃ vā́ ara idám mahádbʰūtámanantámapāráṃ vijñānagʰaná evaìtébʰyo bʰūtébʰyaḥ samuttʰā́ya tā́nyevā̀nuvínaśyati na prétya saṃjñā̀stī́tyare bravīmī́ti hovāca yā́jñavalkyaḥ

Verse: 13 
Sentence: a    
sā́ hovāca maítreyī
Sentence: b    
átraivá bʰágavānamūmuhanna prétya saṃjñā̀stī́ti

Verse: 14 
Sentence: a    
hovāca yā́jñavalkyo
Sentence: b    
na vā́ are ham móham bravīmyalaṃ vā́ ara idáṃ vijñā́nāya

Verse: 15 
Sentence: a    
yátra dvaitámiva bʰávati
Sentence: b    
tadítara ítaram paśyati tadítara ítaraṃ jigʰrati tadítara ítaramabʰívadati tadítara ítaraṃ śr̥ṇoti tadítara ítaram manute tadítara ítaraṃ víjānāti

Verse: 16 
Sentence: a    
yátra tvásya sárvamātmaìvā́bʰūt
Sentence: b    
tatkéna kám paśyettatkéna káṃ jigʰréttatkéna kámabʰívadettatkéna káṃ śr̥ṇuyāttatkéna kám manvīta tatkéna kaṃ víjānīyādyénedaṃ sárvaṃ vijānā́ti taṃ kéna víjānīyādvijñātā́ramare kéna víjānīyādíti

Paragraph: 5    
{BAUp 2,5}
Verse: 1 
Sentence: a    
iyám pr̥tʰivī́
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasyaí pr̥tʰivyai sárvāṇi bʰū́tāni mádʰu yáścāyámasyā́m pr̥tʰivyā́ṃ tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ śārīrástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam

Verse: 2 
Sentence: a    
imā ā́paḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvāsā́mapāṃ sárvāṇi bʰūtā́ni mádʰu yáścāyámāsvápsú tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ raitasástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 3 
Sentence: a    
ayámagníḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasyāgneḥ sárvāṇi bʰūtā́ni mádʰu yáścāyámasmínnagnaú tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ vāṅmáyastejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 4 
Sentence: a    
ayámākāśáḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasyākāśásya sárvāṇi bʰūtāni mádʰu yáścāyámasmínnākāśé tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ hr̥dyā̀kāśástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 5 
Sentence: a    
ayáṃ vāyúḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasya vāyoḥ sárvāṇi bʰūtā́ni mádʰu yáścāyámasmínvāyaú tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmám prāṇástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 6 
Sentence: a    
áyamādityáḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasyādityásya sárvāṇi bʰūtā́ni mádʰu yáścāyámasmínnādityé tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ cakṣuṣástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 7 
Sentence: a    
ayáṃ candráḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasya candrásya sárvāṇi bʰūtā́ni mádʰu yáścāyámasmíṃścandré tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmám mānasástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 8 
Sentence: a    
imā díśaḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvāsā́ṃ diśāṃ sárvāṇi bʰūtā́ni mádʰu yáścāyámāsú dikṣú tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ śrautráḥ prātiśrutkástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 9 
Sentence: a    
iyáṃ vidyút
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasyaí vidyútaḥ sárvāṇi bʰūtā́ni mádʰu yáścāyámasyā́ṃ vidyúti tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ taijasástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 10 
Sentence: a    
ayáṃ stanayitnúḥ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasya stanayitnoḥ sárvāṇi bʰūtā́ni mádʰu yáścāyámasmíntstanayitnaú tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ śābdáḥ sauvarástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 11 
Sentence: a    
ayáṃ dʰarmáḥ
Sentence: b    
sárveṣām bʰū́tānām mádʰvasya dʰarmásya sárvāṇi bʰūtā́ni mádʰu yáścāyámasmíndʰarmé tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ dʰārmástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 12 
Sentence: a    
idáṃ satyáṃ
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasya satyásya sárvāṇi bʰūtā́ni mádʰu yáścāyámasmíntsatyé tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmáṃ sātyástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 13 
Sentence: a    
idám mānuṣám
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasya mānuṣásya sárvāṇi bʰūtā́ni mádʰu yáścāyámasmínmānuṣé tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámadʰyātmám mānuṣástejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedaṃ sárvam {W: 'mr̥ta...}

Verse: 14 
Sentence: a    
ayámātmā́
Sentence: b    
sárveṣām bʰūtā́nām mádʰvasyātmánaḥ sárvāṇi bʰūtā́ni mádʰu yáścāyámasmínnātmáni tejomáyo'mr̥tamáyaḥ púruṣo yáścāyámātmā́ tejomáyo'mr̥tamáyaḥ púruṣo'yámeva sa yò'yámātmèdámamŕ̥tamidam bráhmedam sárvam

Verse: 15 
Sentence: a    
sa vā́ ayámātmā́
Sentence: b    
sárveṣām bʰūtā́nāmádʰipatiḥ sárveṣām bʰūtā́nāṃ rā́jā tadyátʰā ratʰanābʰaú ca ratʰanemau cā́rāḥ sárve sámarpitā evámevā̀smínnātmáni sárve prāṇāḥ sárve lokāḥ sárve devāḥ sárvāṇi bʰūtā́ni sárvaṃ etá ātmā́naḥ sámarpitāḥ

Verse: 16 
Sentence: a    
idaṃ vai tanmádʰu
Sentence: b    
dadʰyáṅṅātʰarvaṇò'śvíbʰyāmuvāca tádetadŕ̥ṣiḥ páśyannavocat
Sentence: c    
tádvāṃ narā sanáye dáṃsa ugrámāvíṣkr̥ṇomi tanyaturna vŕ̥ṣṭiṃ dadʰyáṅ ha yanmádʰvātʰarvaṇó vāmáśvasya śīrṣṇā pra yádīmuvācéti

Verse: 17 
Sentence: a    
idaṃ vai tanmádʰu
Sentence: b    
dadʰyáṅṅātʰarvaṇò'śvíbʰyāmuvāca tádetadŕ̥ṣiḥ páśyannavocat
Sentence: c    
ātʰarvaṇā́yāśvínā dadʰīcé'śvyaṃ śíraḥ prátyairayatam vām mádʰu právocadr̥tāyántvāṣṭraṃ yáddasrāvapikakṣyáṃ vāmíti

Verse: 18 
Sentence: a    
idaṃ vai tanmádʰu
Sentence: b    
dadʰyáṅṅātʰarvaṇò'śvíbʰyāmuvāca tádetadŕ̥ṣiḥ páśyannavocat
Sentence: c    
púraścakre dvipádaḥ púraścakre cátuṣpadaḥ
Sentence: d    
púraḥ pakṣī́ bʰūtvā púraḥ púruṣa ā́viṣadíti sa vā́ ayam púruṣaḥ sárvāsu pūrṣú puriśayo naìnena kíṃ canā́nāvr̥taṃ naìnena kíṃ canā́saṃvr̥tam

Verse: 19 
Sentence: a    
idaṃ vai tanmádʰu
Sentence: b    
dadʰyáṅṅātʰarvaṇò'r̥=víbʰyāmuvāca tádetadŕ̥ṣiḥ páśyannavocat
Sentence: c    
rūpáṃrūpam prátirūpo babʰūva tádasya rūpám praticakṣaṇāya
Sentence: d    
índro māyā́bʰiḥ pururū́pa īyate yuktā hyásya hárayaḥ śatā daśétyayaṃ vai hárayo'yaṃ vai dáśa ca sahásrāṇi bahū́ni cānantā́ni ca tádetadbráhmāpūrvámanaparámabāhyá mayámātmā bráhma sárvānubʰūrítyanuśāvsanam

Verse: 20 
Sentence: a    
átʰa vaṃśáḥ
Sentence: b    
tádidáṃ vayaṃ śaúrpaṇāyyācʰaúrpaṇāyyo gaútamādgaútamo vā́tsyādvā́tsyo vā́tsyācca pārāśaryā́cca pā́rāśaryaḥ sā́ṃkr̥tyācca bʰā́radvājācca bʰā́radvāja audavāhéśca śā́ṇḍilyācca śā́ṇḍilyo vaíjavāpācca gautamā́cca gaútamo vaíjavāpāyanācca vaiṣṭapureyā́cca vaíṣṭapureyaḥ śā́ṇḍilyācca rauhiṇāyanā́cca raúhiṇāyanaḥ śaúnakāccātreyā́cca raibʰyā́cca raíbʰyaḥ paútimāṣyāyaṇācca kauṇḍinyāyanā́cca kaúṇḍinyāyanaḥ kaúṇḍinyātkaúṇḍinyaḥ kaúṇḍinyātkaúṇḍinyaḥ kauṇḍinyā́ccāgniveśyā́cca

Verse: 21 
Sentence: a    
āgniveśyaḥ saítavāt
Sentence: b    
saítavaḥ pā́rāśaryātpā́rāśaryo jā́tūkārṇyājjā́tūkarṇyo bʰā́radvājādbʰā́radvājo bʰāradvājā́ccāsurāyaṇā́cca gautamācca gaútamo bʰā́radvājādbʰā́radvājo vaijavāpāyanā́dvaijavāpāyanáḥ kauśikāyanéḥ kauśikāyanírgʰr̥takauśikā́dgʰr̥takauśikaḥ pā́rāśaryāyaṇātpā́rāśaryāyaṇaḥ pā́rāśaryātpā́rāśaryo jā́tūkarṇyājjā́tūkarṇyo bʰā́radvājādbʰā́radvājo bʰāradvājā́ccāsurāyaṇā́cca yāskā́ccāsurāyaṇastraívaṇestraívaṇiraúpajandʰaneraúpajandʰanirā́surerā́surirbʰā́radvājādbʰā́radvāja ātreyā́t

Verse: 22 
Sentence: a    
ātreyo mā́ṇṭeḥ
Sentence: b    
mā́ṇṭirgaútamādgaútamo
Sentence: c    
gaútamādgaútamo vā́tsyādvā́tsyaḥ śā́ṇḍilyācʰā́ṇḍilyaḥ kaíśoryātkā́pyātkaíśoryaḥ kā́pyaḥ kumārahāritā́tkumārahāritó gālavā́dgālavó vidarbʰīkauṇḍinyā́dvidarbʰīkauṇḍinyó vatsánapāto bā́bʰravādvatsanapādbā́bʰravaḥ patʰaḥ saúbʰarātpantʰāḥ saúbʰaro'yā́syādāṅgirasā́dayā́sya āṅgirasa ā́bʰūtestvā́ṣṭrādā́bʰūtistvā́ṣṭro viśvárūpāttvā́ṣṭrādviśvárūpastvā́ṣṭro'śvíbʰyāmaśvínau dadʰī́ca ātʰarvaṇā́ddadʰyáṅṅātʰarvaṇó'tʰarvaṇo daívādátʰarvā daívo mr̥tyóḥ prādʰváṃsanānmr̥tyúḥ prādʰváṃsanaḥ pradʰváṃsanātpradʰváṃsana ekarṣérekarṣíviprájitterviprájittirvyáṣṭervyáṣṭiḥ sanā́roḥ sanā́ruḥ sanātánātsanātánaḥ sánagātsánagaḥ parameṣṭʰínaḥ parameṣṭʰī bráhmaṇo bráhma svayámbʰu bráhmaṇe námaḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.