TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 97
Chapter: 6
{BAUp
3,1}
Paragraph: 1
Verse: 1
Sentence: a
janakó
ha
vaídeho
Sentence: b
bahudakṣiṇéna
yajñéneje
tátra
ha
kurupañcālā́nām
brāhmaṇā́
abʰisametā
babʰūvustásya
ha
janakásya
vaídehasya
vijijñā́sā
babʰūva
káḥ
svideṣā́m
brāhmaṇā́nāmanūcānátama
íti
Verse: 2
Sentence: a
sá
ha
gávāṃ
sahásramávarurodʰa
Sentence: b
dáśa-daśa
pā́dā
ékaikasyāḥ
śŕ̥ṅgayorā́baddʰā
babʰūvustā́nhovāca
brā́hmaṇā
bʰagavanto
yó
vo
bráhmiṣṭʰaḥ
sá
etā
gā
údajatāmíti
té
ha
brāhmaṇā
ná
dadʰr̥ṣuḥ
Verse: 3
Sentence: a
átʰa
ha
yā́jñavalkyaḥ
Sentence: b
svámevá
brahmacāríṇamuvācaitā́ḥ
saumyódaja
sāmaśravā3
íti
tā́
hodā́cakāra
té
ha
brāhmaṇā́ścukrudʰuḥ
katʰaṃ
nú
no
bráhmiṣṭʰo
bruvītéti
Verse: 4
Sentence: a
átʰa
ha
janakásya
vaíde
hasya
hótāśvaló
babʰūva
Sentence: b
sá
hainam
papracʰa
tvaṃ
nu
kʰálu
no
yājñavalkya
bráhmiṣṭʰo'sī3
íti
sá
hovāca
námo
vayam
bráhmiṣṭʰāya
kurmo
gókāmā
evá
vayáṃ
sma
íti
táṃ
ha
táta
eva
práṣṭuṃ
dadʰre
hótāśvaláḥ
Verse: 5
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
yádidaṃ
sárvam
mr̥tyúnāptaṃ
sárvam
mr̥tyúnābʰípannaṃ
kéna
yájamāno
mr̥tyorā́ptimátimucyata
íti
hótrartvíjāgnínā
vācā
vāgvaí
yajñásya
hovtā
tadyèyaṃ
vāksò'yámagniḥ
sa
hótā
sā
múktiḥ
sā́timuktiḥ
Verse: 6
Sentence: a
yā́jñavalkyeti
hovāca
Sentence: b
yádidaṃ
sárvamahorātrā́bʰyāmāptaṃ
sárvamahorātrā́bʰyāmabʰípannaṃ
kéna
yájamāno'horātráyorā́ptimátimucyata
ítyadʰvaryúṇartvíjā
cákṣuṣādityéna
cákṣurvaí
yajñásyādʰvaryustadyádidaṃ
cákṣuḥ
sò'sā́vādityaḥ
sò'dʰvaryuḥ
sā
múktiḥ
sā́timuktiḥ
Verse: 7
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
yádidaṃ
sárvam
pūrvapakṣāparapakṣā́bʰyāmāptaṃ
sárvam
pūrvapakṣāparapakṣā́bʰyāmabʰípannaṃ
kéna
yájamānaḥ
pūrvapakṣāparapakṣáyorā́ptimátimucyata
íti
brahmáṇartvíjā
mánasā
candréṇa
máno
vaí
yajñásya
brahmā
tadyádidam
mánaḥ
sò'saú
candraḥ
sá
brahmā
sā
múktiḥ
sā́timuktiḥ
Verse: 8
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
yádidámantárikṣamanārambaṇámivā́tʰa
kénākraméṇa
yájamānaḥ
svargáṃ
lokamā́kramata
ítyudgātrártvíjā
vāyúnā
prāṇéna
prāṇó
vaí
yajñásyodgātā
tadyò'yám
prāṇa
sá
vāyuḥ
sá
udgātā
sā
múktiḥ
sā́timuktirítyatimokṣā
átʰa
sampádaḥ
Verse: 9
Sentence: a
yājñávalkyéti
hovāca
Sentence: b
kátibʰirayámadyárgbʰirhótāsmínyajñé
kariṣyatī́ti
tisŕ̥bʰiríti
katamāstāstísra
íti
puro'nuvākyā̀
ca
yājyā̀
ca
śásyaivá
tr̥tī́yā
kiṃ
tā́bʰirjayatī́ti
pr̥tʰivilokámevá
puro'nuvākyáyā
jáyatyantarikṣalokáṃ
yājyáyā
dyaurlokaṃ
śásyayā
Verse: 10
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
kátyayámadyā̀dʰvaryúrasmínyajña
ā́hutīrhoṣyatī́ti
tisra
íti
katamāstāstísra
íti
yā́
hutā́
ujjválanti
yā́
hutā́
atinédanti
yā́
hutā́
adʰiśérate
kiṃ
tā́bʰirjayatī́ti
yā́
hutā́
ujjválanti
devalokámeva
tā́bʰirjayati
dī́pyata
iva
hí
devaloko
yā́
hutā́
atinédanti
manuṣyalokámeva
tā́bʰirjayatyátīva
hí
manuṣyaloko
yā́
hutā́
adʰiśérate
pitr̥lokámeva
tā́bʰirjayatyadʰá
iva
hí
pitr̥lokáḥ
Verse: 11
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
kátibʰirayámadyá
brahmā́
yajñáṃ
dakṣiṇató
devátābʰirgopāyiṣyatītyékayéti
katamā
saikéti
mána
evétyanantaṃ
vai
máno'nantā
víśve
devā́
anantámeva
sa
téna
lokáṃ
jayati
Verse: 12
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
kátyayámadyòdgātā̀smínyajñé
stotríyā
stoṣyatī́ti
tisra
íti
katamāstāstísra
íti
puro'nuvākyā̀
ca
yājyā̀
ca
śásyaivá
tr̥tī́yādʰidevatamátʰādʰyātmáṃ
katamāstā
yā́
adʰyātmamíti
prāṇá
evá
puronuvā̀kyāpānó
yājyā̀
vyānaḥ
śásyā
kiṃ
tā́bʰirjayatī́ti
yatkíṃ
cedám
prāṇabʰr̥díti
táto
ha
hótāśvala
úpararāma
Paragraph: 2
Verse: 1
Sentence: a
átʰa
hainaṃ
jāratkārava
ā́rtabʰāgaḥ
papracʰa
Sentence: b
yā́jñavalkyéti
hovāca
káti
grahāḥ
kátyatigrahā
ítyaṣṭau
gráhā
aṣṭā́vatigrahā
ye
tè'ṣṭau
gráhā
aṣṭā́vatigrahā́ḥ
katame
ta
íti
Verse: 2
Sentence: a
prāṇo
vai
gráhaḥ
Sentence: b
sò'pānénātigrahéṇa
gr̥hītò'pānéna
hí
gandʰānjígʰrati
Verse: 3
Sentence: a
jihvā
vai
gráhaḥ
Sentence: b
sa
rásenātigrahéṇa
gr̥hītó
jihváyā
hi
rásānvijānā́ti
Verse: 4
Sentence: a
vāgvai
gráhaḥ
Sentence: b
sa
nā́mnātigrahéṇa
gr̥hītó
vācā
hi
nā́mānyabʰivádati
Verse: 5
Sentence: a
cákṣurvai
gráhaḥ
Sentence: b
sá
rūpéṇātigrahéṇa
gr̥hītaścákṣuṣā
hí
rūpā́ṇi
páśyati
Verse: 6
Sentence: a
śrótraṃ
vai
gráhaḥ
Sentence: b
sa
śábdenātigrahéṇa
gr̥hītaḥ
śrótreṇa
hi
śábdāñcʰr̥ṇóti
Verse: 7
Sentence: a
máno
vai
gráhaḥ
Sentence: b
sa
kā́menātigrahéṇa
gr̥hīto
mánasā
hi
kā́mānkāmáyate
Verse: 8
Sentence: a
hástau
vai
gráhaḥ
Sentence: b
sa
kármaṇātigrahéṇa
gr̥hīto
hástābʰyāṃ
hi
kárma
karóti
Verse: 9
Sentence: a
tvagvai
gráhaḥ
Sentence: b
sa
spárśenātigrahéṇa
gr̥hītástvacā
hi
spárśānvedáyata
ítyaṣṭau
gráhā
aṣṭā́vatigrahā́ḥ
Verse: 10
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
yádidaṃ
sárvam
mr̥tyoránnaṃ
kā́
svitsā́
devátā
yásyā
mr̥tyuránnamítyagnirvaí
mr̥tyúḥ
so'pāmánnamápa
punarmr̥tyúṃ
jayati
Verse: 11
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
yátrāyam
púruṣo
mriyáte
kímenaṃ
ná
jahātī́ti
nāmétyanantaṃ
vai
nā́mānantā
víśve
devā́
anantámeva
sa
téna
lokáṃ
jayati
eva
sa
téna
lokáṃ
jayati
Verse: 12
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
yátrāyam
púruṣo
mriyáta
údasmā́tprāṇā́ḥ
krāmantyā́ho
néti
néti
hovāca
yā́jñavalkyó'traivá
samávanīyante
sa
úcʰvayatyā́dʰmāyatyā́dʰmāto
mr̥táḥ
śete
Verse: 13
Sentence: a
yā́jñavalkyéti
hovāca
Sentence: b
yátrāsya
púruṣasya
mr̥tásyāgniṃ
vāgápyeti
vā́tam
prāṇaścákṣurādityam
mánaścandraṃ
díśaḥ
śrótram
pr̥tʰivīṃ
śárīramākāśámātmaúṣadʰīrlómāni
vánaspátīnkéśā
apsu
lóhitaṃ
ca
rétaśca
nidʰī́yate
kvā̀yáṃ
tadā
púruṣo
bʰavatītyā́hara
saumya
hástam
Verse: 14
Sentence: a
ā́rtabʰāgéti
hovāca
Sentence: b
āvámevaìtádvediṣyā́vo
ná
nāvetátsajana
íti
taú
hotkrásya
mantráyāṃ
cakratustaú
ha
yádūcátuḥ
kárma
haiva
tádūcaturátʰa
ha
yátpraśaśaṃsátuḥ
kárma
haiva
tatpráśaśaṃsatuḥ
púṇyo
vai
púṇyena
kármaṇā
bʰávati
pā́paḥ
pā́penéti
táto
ha
jāratkārava
ā́rtabʰāga
úpararāma
Paragraph: 3
Verse: 1
Sentence: a
átʰa
hainam
bʰujyurlā́hyāyaniḥ
papracʰa
Sentence: b
yā́jñavalkyéti
hovāca
madréṣu
cárakāḥ
páryavrajāma
té
etáñcalasya
kā́pyasya
gr̥hānaíma
tásyāsīdduhitā́
gandʰarvágr̥hītā
támapr̥cʰāma
kò'sī́ti
sò'bravītsudʰanvā̀ṅgirasa
íti
táṃ
yadā́
lokā́nāmántānápr̥cʰāmā́tʰaitámabrūma
kvá
pārikṣitā́
abʰavankvá
pārikṣitā́
abʰavanníti
táttvā
pr̥cʰāmi
yājñavalkya
kvá
pārikṣitā́
abʰavanníti
Verse: 2
Sentence: a
sá
hovāca
Sentence: b
uvā́ca
vai
sa
tadágacʰanvai
te
tátra
yátrāśvamedʰayājíno
gácʰantī́ti
kvá
nváśvamedʰayājíno
gacʰantī́ti
dvā́triṃśataṃ
vaí
devaratʰāhnūyā́nyayáṃ
lokastáṃ
samantáṃ
lokáṃ
dvistā́vatpr̥tʰivī
páryeti
tā́m
pr̥tʰivī́ṃ
dvistā́vatsamudraḥ
páryeti
tadyā́vatī
kṣurásya
dʰā́rā
yā́vadvā
mákṣikāyāḥ
pátraṃ
tā́vānántareṇākāśastāníndraḥ
suparṇó
bʰūtvā́
vāyáve
prā́yacʰattā́nvāyúrātmáni
dʰitvā
tátrāgamayadyátra
pārikṣitā
ábʰavannítyevámiva
vai
sá
vāyúmeva
práśaśaṃsa
tásmādvāyúreva
vyáṣṭirvāyuḥ
sámaṣṭirápa
punarmr̥tyúṃ
jayati
sárvamā́yureti
yá
evaṃ
véda
táto
ha
bʰujyurlā́hyāyanirúpararāma
Paragraph: 4
Verse: 1
Sentence: a
átʰa
hainaṃ
kahóḍaḥ
kaúṣītakeyaḥ
papracʰa
Sentence: b
yā́jñavalkyéti
hovāca
yátsākṣādáparokṣādbráhma
yá
ātmā́
sarvāntarastám
me
vyā́cakṣvétyeṣá
ta
ātmā́
sarvāntaráḥ
katamó
yājñavalkya
sarvāntaro
yò'ṣanāyā́pipāse
śókam
móhaṃ
jarā́m
mr̥tyúmatyétyetaṃ
vai
támātmā́naṃ
viditvā́
brāhmaṇā́ḥ
putraiṣaṇā́yāśca
vittaiṣaṇā́yāśca
lokaiṣaṇā́yāśca
vyuttʰāyā́tʰa
bʰikṣācáryaṃ
caranti
yā
hyèvá
putraiṣaṇā
sā́
vittaiṣaṇā
yā́
vittaiṣaṇā
sā́
lokaiṣaṇòbʰe
hyète
éṣaṇe
eva
bʰávatastásmātpaṇḍitaḥ
pā́ṇḍityaṃ
nirvídya
bā́lyena
tiṣṭʰā́sedbā́lyaṃ
ca
pā́ṇḍityaṃ
ca
nirvidyā́tʰa
muníramaunáṃ
ca
maunáṃ
ca
nirvidyā́tʰa
brāhmaṇaḥ
sá
brāhmaṇaḥ
kéna
syādyéna
syātténedŕ̥śa
evá
bʰavati
yá
evaṃ
véda
táto
ha
kahóḍaḥ
kaúṣītakeya
úpararāma
Paragraph: 5
Verse: 1
Sentence: a
átʰa
hainamuṣastaścā́krāyaṇaḥ
papracʰa
Sentence: b
yā́jñavalkyéti
hovāca
yátsākṣādáparokṣādbráhma
yá
ātmā́
sarvāntarastám
me
vyā́cakṣvétyeṣá
ta
ātmā́
sarvāntaráḥ
katamó
yājñavalkya
sarvāntaro
yáḥ
prāṇéna
prā́ṇiti
sá
ta
ātmā́
sarvāntaro
yò'pānénāpā́niti
sá
ta
ātmā́
sarvāntaro
yo
vyā́nena
vyániti
sá
ta
ātmā́
sarvāntaro
yá
udānénodániti
sá
ta
ātmā́
sarvāntaro
yáḥ
samānéna
samániti
sá
ta
ātmā́
sarvāntaraḥ
sá
hovācoṣastaścā́krāyaṇo
yátʰā
vaí
brūyā́dasau
gaúrasāváśva
ítyevámevaìtadvyápadiṣṭam
bʰavati
yádevá
sākṣādáparokṣādbráhma
yá
ātmā́
sarvāntarastám
me
vyā́cakṣvétyeṣá
ta
ātmā́
sarvāntaráḥ
katamó
yājñavalkya
sarvāntaro
na
dŕ̥ṣṭerdraṣṭā́ram
paśyerna
śrúteḥ
śrotā́raṃ
śr̥ṇuyā
ná
matérmantā́ram
manvītʰā
na
víjñātervijñātā́raṃ
víjñānīyā
eṣá
ta
ātmā́
sarvāntaró'to'nyadā́rtaṃ
táto
hoṣastaścā́krāyaṇa
úpararāma
Paragraph: 6
Verse: 1
Sentence: a
átʰa
hainaṃ
gā́rgī
vācaknavī́
papracʰa
Sentence: b
yā́jñavalkyéti
hovāca
yáditaṃ
sárvamapsvótaṃ
ca
prótaṃ
ca
kásminnvā́pa
ótāśca
prótaścéti
vāyaú
gārgī́ti
kásminnú
vāyurótaśca
prótaścétyākāśá
evá
gārgī́ti
kásminnvā̀kāśa
ótaśca
prótaścétyantarikṣalokéṣu
gārgī́ti
kásminnvántarikṣalokā
ótāśca
prótāścéti
dyaurloké
gārgī́ti
kásminnú
dyaurloka
ótaśca
prótaścétyādityalokéṣu
gārgī́ti
kásminnvā̀dityalokā
ótāśca
prótāścéti
candralokéṣu
gārgī́ti
kásminnú
candralokā
ótāśca
prótāśceti
nakṣatralokéṣu
gārgī́ti
kásminnú
nakṣatralokā
ótāśca
prótāścéti
devalokéṣu
gārgī́ti
kásminnú
devalokā
ótāśca
prótāścéti
gandʰarvalokéṣu
gārgī́ti
kásminnú
gandʰarvalokā
ótāśca
prótāścéti
prajāpatilokéṣu
gārgī́ti
kásminnu
prajāpatilokā
ótāśca
prótāścéti
brahmalokéṣu
gārgī́ti
kásminnú
brahmalokā
ótāśca
prótāścéti
sá
hovāca
gā́rgi
mā́tiprākṣīrmā́
te
mū́rdʰā
vyápaptadanatipraśnyā
vaí
devátā
átipr̥cʰasi
gā́rgi
mā́tiprākṣīríti
táto
ha
gā́rgī
vācaknavyúpararāma
Paragraph: 7
Verse: 1
Sentence: a
átʰa
hainamuddā́laka
ā́ruṇiḥ
papracʰa
Sentence: b
yā́jñavalkyéti
hovāca
madréṣvavasāma
patañcalásya
kā́pyasya
gr̥héṣu
yajñámadʰīyānāstásyāsīdbʰāryā̀
gandʰarvágr̥hītā
támapr̥cʰāma
kò'sī́ti
sò'bravītkabándʰa
ātʰarvaṇa
íti
Verse: 2
Sentence: a
so'bravīt
Sentence: b
patañcalaṃ
kā́pyaṃ
yājñikā́ṃśca
véttʰa
nu
tváṃ
kāpya
tatsū́traṃ
yásminnayáṃ
ca
lokaḥ
páraśca
lokaḥ
sárvāṇi
ca
bʰūtā́ni
sáṃdr̥bdʰāni
bʰavantī́ti
sò'bravītpatañcalaḥ
kā́pyo
nā̀haṃ
tádbʰagavanvedéti
Verse: 3
Sentence: a
so'bravīt
Sentence: b
patañcalaṃ
kā́pyaṃ
yājñikā́ṃśca
véttʰa
nu
tváṃ
kāpya
támantaryāmíṇaṃ
yá
imáṃ
ca
lokam
páraṃ
ca
lokaṃ
sárvāṇi
ca
bʰūtānyántaro
yamáyatī́ti
sò'bravītpatañcalaḥ
kā́pyo
nā̀haṃ
tám
bʰagavanvedéti
Verse: 4
Sentence: a
so'bravīt
Sentence: b
patañcalaṃ
kā́pyaṃ
yājñikā́ṃśca
yo
vai
tátkāpya
sū́traṃ
vidyāttáṃ
cāntaryāmíṇaṃ
sá
brahmavitsá
lokavitsá
devavitsá
vedavitsá
yajñavitsá
bʰūtavitsá
ātmavitsá
sarvavidíti
tébʰyo'bravīttádaháṃ
veda
taccettváṃ
yājñavalkya
sū́tramávidvāṃstáṃ
cāntaryāmíṇam
brahmagavī́rudájase
mū́rdʰā
te
vípatiṣyatī́ti
Verse: 5
Sentence: a
véda
vā́
aháṃ
gautama
Sentence: b
tatsū́traṃ
táṃ
cāntaryāmíṇamíti
yo
vā́
idaṃ
káśca
brūyādvéda-vedéti
yátʰā
véttʰa
tátʰā
brūhī́ti
Verse: 6
Sentence: a
vāyurvaí
gautama
tatsū́tram
Sentence: b
vāyúnā
vaí
gautama
sū́treṇāyáṃ
ca
lokaḥ
páraśca
lokaḥ
sárvāṇi
ca
bʰūtā́ni
sáṃdr̥bdʰāni
bʰavanti
tásmādvaí
gautama
púruṣam
prétamāhurvyásraṃsiṣatāsyā́ṅgānī́ti
vāyúnā
hí
gautama
sū́treṇa
sáṃdr̥bdʰāni
bʰavantī́tyevámevaìtádyājñavalkyāntaryāmíṇam
brūhī́ti
Verse: 7
Sentence: a
yáḥ
pr̥tʰivyāṃ
tíṣṭʰan
Sentence: b
pr̥tʰivyā
ántaro
yám
pr̥tʰivī
na
véda
yásya
pr̥tʰivī
śárīraṃ
yáḥ
pr̥tʰivīmántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
Verse: 8
Sentence: a
so'psu
tíṣṭʰan
Sentence: b
adbʰyó'ntaro
yamā́po
ná
viduryasyā́paḥ
śárīraṃ
yò'pó'ntaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
Verse: 9
Sentence: a
yo'gnau
tíṣṭʰan
Sentence: b
agnerántaro
yámagnirna
véda
yásyāgniḥ
śárīraṃ
yò'gnimántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
Verse: 10
Sentence: a
yá
ākāśe
tíṣṭʰan
Sentence: b
ākāśādántaro
yámākāśo
na
véda
yásyākāśaḥ
śárīraṃ
yá
ākāśamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
Verse: 11
Sentence: a
yó
vāyau
tíṣṭʰan
Sentence: b
vāyorántaro
yáṃ
vāyurna
véda
yásya
vāyuḥ
śárīraṃ
yó
vāyumántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
yamá
...
}
Verse: 12
Sentence: a
yá
āditye
tíṣṭʰan
Sentence: b
ādityādántaro
yámādityo
na
véda
yásyādityaḥ
śárīraṃ
yá
ādityamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
yamá
...
}
Verse: 13
Sentence: a
yáścandratārake
tíṣṭʰan
Sentence: b
candratārakādántaro
yáṃ
candratārakaṃ
na
véda
yásya
candratārakaṃ
śárīraṃ
yáścandratārakamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
yamá
...
}
Verse: 14
Sentence: a
yó
dikṣu
tíṣṭʰan
Sentence: b
digbʰyó'ntaro
yaṃ
díśo
ná
viduryásya
díśaḥ
śárīraṃ
yó
diśó'ntaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
yamá
...
}
Verse: 15
Sentence: a
yó
vidyúti
tíṣṭʰan
Sentence: b
vidyutó'ntaro
yáṃ
vidyunna
véda
yásya
vidyucʰárīraṃ
yó
vidyútamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
yamá
...
}
Verse: 16
Sentence: a
yá
stanayitnau
tíṣṭʰan
Sentence: b
stanayitnorántaro
yáṃ
stanayitnurna
véda
yásya
stanayitnuḥ
śárīraṃ
yá
stanayitnumántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥ta
ítyadʰidevatamátʰādʰilokám
Verse: 17
Sentence: a
yaḥ
sárveṣu
lokéṣu
tíṣṭʰan
Sentence: b
sárvebʰyo
lokebʰyó'ntaro
yaṃ
sárve
lokā
ná
viduryásya
sárve
lokāḥ
śárīraṃ
yaḥ
sárvāṃlokānántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥ta
ítyu
evā̀dʰilokamátʰādʰivedám
Verse: 18
Sentence: a
yaḥ
sárveṣu
vedéṣu
tíṣṭʰan
Sentence: b
sárvebʰyo
vedebʰyó'ntaro
ítyu
evā̀dʰivedamátʰādʰiyajñám
Verse: 19
Sentence: a
sárveṣu
yajñéṣu
tíṣṭʰan
Sentence: b
sárvebʰyo
yajñebʰyó'ntaro
ítyu
evā̀dʰiyajñamátʰādʰibʰūtám
Verse: 20
Sentence: a
yaḥ
sárveṣu
bʰūtéṣu
tíṣṭʰan
Sentence: b
sárvebʰyo
bʰūtebʰyó'ntaro
yaṃ
sárvāṇi
bʰūtā́ni
ná
viduryásya
sárvāṇi
bʰūtā́ni
śárīraṃ
yaḥ
sárvāṇi
bʰūtānyántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥ta
ítyu
evā̀dʰibʰūtamátʰādʰyātmam
Verse: 21
Sentence: a
yáḥ
prāṇe
tíṣṭʰan
Sentence: b
prāṇādántaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
Verse: 22
Sentence: a
yó
vāci
tíṣṭʰan
Sentence: b
vācó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 23
Sentence: a
yaścákṣuṣi
tíṣṭʰan
Sentence: b
cákṣuṣó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 24
Sentence: a
yaḥ
śrótre
tíṣṭʰan
Sentence: b
śrótrādántaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 25
Sentence: a
yo
mánasi
tíṣṭʰan
Sentence: b
mánasó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 26
Sentence: a
yástvaci
tíṣṭʰan
Sentence: b
tvacó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 27
Sentence: a
yastéjasi
tíṣṭʰan
Sentence: b
téjasó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 28
Sentence: a
yastámasi
tíṣṭʰan
Sentence: b
támasó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 29
Sentence: a
yo
rétasi
tíṣṭʰan
Sentence: b
rétasó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 30
Sentence: a
yá
ātmáni
tíṣṭʰan
Sentence: b
ātmanó'ntaro
yám
prāṇo
na
véda
yásya
prāṇaḥ
śárīraṃ
yáḥ
prāṇamántaro
yamáyati
sá
ta
ātmā̀ntaryāmyámŕ̥taḥ
{W
:
-taro
...
}
Verse: 31
Sentence: a
ádr̥ṣṭo
draṣṭā́śrutaḥ
śrotā́
Sentence: b
ámato
mantā́vijñāto
vijñātā
nā̀nyò'sti
draṣṭā
nā̀nyò'sti
śrotā
nā̀nyò'sti
mantā
nā̀nyò'sti
vijñātaìṣá
ta
ātmā̀ntaryāmyámr̥tó'to'nyadā́rtaṃ
táto
hoddā́laka
ā́ruṇirúpararāma
Paragraph: 8
Verse: 1
Sentence: a
átʰa
ha
vācaknavyùvāca
Sentence: b
brā́hmaṇā
bʰagavanto
hántāhámimaṃ
yā́jñavalkyaṃ
dvaú
praśnaú
prakṣyā́mi
tau
cénme
vivakṣyáti
na
vai
jā́tu
yuṣmā́kamimaṃ
káścidbrahmódyaṃ
jetéti
tau
cénme
ná
vivakṣyáti
mū́rdʰāsya
vípatiṣyatīti
pŕ̥cʰa
gārgī́ti
Verse: 2
Sentence: a
sā́
hovāca
Sentence: b
ahaṃ
vaí
tvā
yājñavalkya
yátʰā
kā́śyo
vā
vaídeho
ograputrá
udyaṃ
dʰánurádʰijyaṃ
kr̥tvā
dvau
vā́ṇavantau
sapatnādʰivyādʰínau
háste
kr̥tvòpottíṣṭʰedevámevā̀háṃ
tvā
dvā́bʰyām
praśnā́bʰyāmupódastʰāṃ
taú
me
brūhī́ti
pŕ̥cʰa
gārgī́ti
Verse: 3
Sentence: a
sā́
hovāca
Sentence: b
yádūrdʰváṃ
yājñavalkya
divo
yádavā́kpr̥tʰivyā
yádantarā
dyā́vāpr̥tʰivī́
ime
yádbʰūtáṃ
ca
bʰávacca
bʰaviṣyaccétyācákṣate
kásmiṃstadótaṃ
ca
prótaṃ
céti
Verse: 4
Sentence: a
sá
hovāca
Sentence: b
yádūrdʰváṃ
gārgī
divo
yádavā́kpr̥tʰivyā
yádantarā
dyā́vāpr̥tʰivī́
ime
yádbʰūtaṃ
ca
bʰávacca
bʰaviṣyaccétyācákṣata
ākāśe
tadótaṃ
ca
prótaṃ
céti
Verse: 5
Sentence: a
sā́
hovāca
Sentence: b
námaste
yājñavalkya
yó
ma
etaṃ
vyávocó'parasmai
dʰāráyasvéti
pŕ̥cʰa
gārgī́ti
Verse: 6
Sentence: a
sā́
hovāca
Sentence: b
yádūrdʰváṃ
yājñavalkya
divo
yádavā́kpr̥tʰivyā
yádantarā
dyā́vāpr̥tʰivī́
ime
yádbʰūtáṃ
ca
bʰávacca
bʰaviṣyaccétyācákṣate
kásminneva
tadótaṃ
ca
prótaṃ
ceti
Verse: 7
Sentence: a
sá
hovāca
Sentence: b
yádūrdʰváṃ
gārgī
divo
yádavā́kpr̥tʰivyā
yádantarā
dyā́vāpr̥tʰivī́
ime
yádbʰūtáṃ
ca
bʰávacca
bʰaviṣyaccétyācákṣata
ākāśá
eva
tadótaṃ
ca
prótaṃ
céti
kásminnvā̀kāśa
ótaśca
prótaścéti
Verse: 8
Sentence: a
sá
hovāca
Sentence: b
etadvai
tádakṣáraṃ
gārgī
brāhmaṇā́
abʰívadantyástʰūlamánaṇváhrasvamádīrgʰamalóhitamasnehámacʰāyámatamò'vāyvánākāśámasaṅgámasparśámagandʰámarasámacakṣúṣkamaśrotrámavā́gamanò'tejáskamaprāṇamámukʰamánāmā́gotramajáramamáramabʰáyamamŕ̥tamarajò'śabdamávivr̥tamásaṃvr̥tamapūrvámanaparámanantarámabāhyaṃ
na
tádaśnoti
káṃ
cana
na
tádaśnoti
káścana
Verse: 9
Sentence: a
etásya
vā́
akṣárasya
Sentence: b
praśā́sane
gārgī
dyā́vāpr̥tʰivī
vídʰr̥te
tíṣṭʰata
etásya
vā́
akṣárasya
praśā́sane
gārgi
sūryācandramásau
vídʰr̥tau
tíṣṭʰata
etásya
vā
akṣárasya
praśā́sane
gārgyahorātrā́ṇyardʰamāsā
mā́sā
r̥távaḥ
saṃvatsarā
vídʰr̥tāstíṣṭʰantyetásya
vā́
akṣárasya
praśā́sane
gārgi
prā́cyo'nyā
nádyaḥ
syándante
śvetébʰyaḥ
párvatebʰyaḥ
pratī́cyo'nyā
yā́ṃ
yāṃ
ca
díśametásya
vā́
akṣárasya
praśā́sane
gārgi
dádatam
manuṣyā̀ḥ
práśaṃsanti
yájamānaṃ
devā
dárvyam
pitáro'nvā́yattāḥ
Verse: 10
Sentence: a
yo
vā́
etádakṣáramáviditvā
gārgi
Sentence: b
asmíṃloké
juhóti
dádāti
tápasyatyápi
bahū́ni
varṣasahasrāṇyántavānevā̀sya
sá
lokó
bʰavati
yo
vā́
etádakṣáramáviditvā
gārgyasmā́llokātpraíti
sá
kr̥paṇó'tʰa
yá
etádakṣáraṃ
gārgi
viditvā̀smā́llokātpraíti
sá
brāhmaṇáḥ
Verse: 11
Sentence: a
tadvā́
etádakṣáraṃ
gārgi
Sentence: b
ádr̥ṣṭaṃ
draṣṭráśrutam
mantrá
!vijñātaṃ
vijñātr̥
nā̀nyádasti
draṣṭr̥
nā̀nyádasti
śrotr̥
nā̀nyádasti
mantr̥
nā̀nyádasti
vijñātrètadvai
tádakṣáraṃ
gārgi
yásminnākāśa
ótaśca
prótaścéti
Verse: 12
Sentence: a
sā́
hovāca
Sentence: b
brā́hmaṇā
bʰagavantastádevá
bahú
manyadʰvaṃ
yádasmā́nnamaskāréṇa
mucyā́dʰvai
na
vai
jā́tu
yuṣmā́kamimaṃ
káścidbrahmódyaṃ
jetéti
táto
ha
vācaknavyúpararāma
Paragraph: 9
Verse: 1
Sentence: a
átʰa
hainaṃ
vidagdʰaḥ
śā́kalyaḥ
papracʰa
Sentence: b
káti
devā́
yājñavalkyéti
sá
haitáyaivá
nivídā
prátipede
yā́vanto
vaiśvadevásya
nivídyucyánte
tráyaśca
trī́
ca
śatā
tráyaśca
trī́
ca
sahasretyomíti
hovāca
Verse: 2
Sentence: a
kátyevá
devā́
yājñavalkyéti
Sentence: b
tráyastriṃśadityomíti
hovāca
kátyevá
devā́
yājñavalkyéti
ṣaḍityomíti
hovāca
kátyevá
devā́
yājñavalkyéti
tráya
ityomíti
hovāca
kátyevá
devā́
yājñavalkyéti
dvāvityomíti
hovāca
kátyevá
devā́
yājñavalkyetyádʰyardʰa
ityomíti
hovāca
kátyevá
devā́
yājñavalkyetyéka
ityomíti
hovāca
katame
te
tráyaśca
trī́
ca
śatā
tráyaśca
trī́
ca
sahasréti
Verse: 3
Sentence: a
sá
hovāca
Sentence: b
mahimā́na
evaìṣāmete
tráyastriṃśattvèvá
devā
íti
katame
te
tráyastriṃśadítyaṣṭau
vásava
ékādaśa
rudrā
dvā́daśādityāsta
ékatriṃśadíndraścaivá
prajā́patiśca
trayastriṃśāvíti
Verse: 4
Sentence: a
katame
vásava
íti
Sentence: b
agníśca
pr̥tʰivī́
ca
vāyúścāntárikṣaṃ
cādityáśca
dyaúśca
nákṣatrāṇi
caite
vásava
etéṣu
hīdaṃ
sárvaṃ
vásu
hitámete
hī̀daṃ
sárvaṃ
vāsáyante
tadyádidaṃ
sárvaṃ
vāsáyante
tásmādvásava
íti
Verse: 5
Sentence: a
katamé
rudrā
íti
Sentence: b
dáśeme
púruṣe
prāṇā́
ātmaìkādaśasté
yadā̀smānmártyācʰárīrādutkrā́mantyátʰa
rodayanti
tadyádrodáyanti
tásmādrudrā
íti
Verse: 6
Sentence: a
katamá
ādityā
íti
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsarásyaitá
ādityā́
ete
hī̀daṃ
sárvamādádānā
yanti
tadyádidaṃ
sárvamādádānā
yánti
tásmādādityā
íti
Verse: 7
Sentence: a
katama
índraḥ
katamáḥ
prajā́patiríti
Sentence: b
stanayitnúrevéndro
yajñáḥ
prajā́patiríti
katamá
stanayitnurítyaśániríti
katamó
yajña
íti
paśáva
íti
Verse: 8
Sentence: a
katame
ṣaḍíti
Sentence: b
agníśca
pr̥tʰivī́
ca
vāyúścāntárikṣaṃ
cādityáśca
dyaúścaite
hyèvedaṃ
sárvaṃ
ṣaḍíti
Verse: 9
Sentence: a
katame
te
tráyo
devā
ítīmá
eva
tráyo
lokā́
eṣu
hī̀me
sárve
devā
íti
katamau
dvaú
devāvityánnaṃ
caivá
prāṇaścéti
katamó'dʰyardʰa
íti
yò'yam
pávata
íti
Verse: 10
Sentence: a
tádāhuḥ
Sentence: b
yádayaméka
eva
pávaté'tʰa
katʰamádʰyardʰa
íti
yádasminnidaṃ
sárvamadʰyā́rdʰnottenā́dʰyardʰa
íti
katama
éko
deva
íti
sa
bráhma
tyadityā́cakṣate
Verse: 11
Sentence: a
pr̥tʰivyèva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
yá
evāyáṃ
śārīraḥ
púruṣaḥ
sá
eṣa
vádaivá
śākalya
tásya
kā́
devatéti
stríya
íti
hovāca
Verse: 12
Sentence: a
rūpā́ṇyeva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
yá
evā̀sā́vāditye
púruṣaḥ
sá
eṣa
vádaivá
śākalya
tásya
kā
devatéti
cákṣuríti
hovāca
Verse: 13
Sentence: a
ākāśá
eva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
{W
:
máno
...
}
yá
evā̀yáṃ
vāyau
púruṣaḥ
sá
eṣa
vádaiva
śākalya
tásya
kā́
devatéti
prāṇa
íti
hovāca
Verse: 14
Sentence: a
kā́ma
eva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
{W
:
máno
...
}
yá
evā̀saú
candre
púruṣaḥ
sá
eṣa
vádaivá
śākalya
tásya
kā́
devatéti
mána
íti
hovāca
Verse: 15
Sentence: a
téja
eva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
{W
:
máno
...
}
yá
evā̀yámagnau
púruṣaḥ
sá
eṣa
vádaivá
śākalya
tásya
kā́
devatéti
vāgíti
hovāca
Verse: 16
Sentence: a
táma
eva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
{W
:
máno
...
}
yá
evā̀yáṃ
cʰāyāmáyaḥ
púruṣaḥ
sá
eṣa
vádaivá
śākalya
tásya
kā́
devatéti
mr̥tyuríti
hovāca
Verse: 17
Sentence: a
ā́pa
eva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
{W
:
máno
...
}
yá
evā̀yámapsu
púruṣaḥ
sá
eṣa
vádaivá
śākalya
tásya
kā́
devatéti
váruṇa
íti
hovāca
Verse: 18
Sentence: a
réta
eva
yásyāyátanam
Sentence: b
cákṣurloko
mánojyotiryo
vai
tam
púruṣaṃ
vidyātsárvasyātmánaḥ
parā́yaṇaṃ
sa
vaí
veditā́
syādyājñavalkya
véda
vā́
ahaṃ
tam
púruṣaṃ
sárvasyātmánaḥ
parā́yaṇaṃ
yamā́ttʰa
{W
:
máno
...
}
yá
evā̀yám
putramáyaḥ
púruṣaḥ
sá
eṣa
vádaivá
śākalya
tásya
kā́
devatéti
prajā́patiríti
hovāca
Verse: 19
Sentence: a
śā́kalyéti
hovāca
yā́jñavalkyaḥ
Sentence: b
tvā́ṃ
svidimé
brāhmaṇā́
aṅgārāvakṣáyaṇamakratā3
íti
Verse: 20
Sentence: a
yā́jñavalkyéti
hovāca
śā́kalyo
Sentence: b
yádidáṃ
kurupañcālā́nām
brāhmaṇā́natyávādīḥ
kim
bráhma
vidvāníti
díśo
veda
sádevāḥ
sápratiṣṭʰā
íti
yaddíśo
véttʰa
sádevāḥ
sápratitiṣṭʰāḥ
Verse: 21
Sentence: a
kíṃdevato'syām
prā́cyāṃ
diśyásī́ti
Sentence: b
ādityádevata
íti
sa
ādityaḥ
kásminprátiṣṭʰita
íti
cákṣuṣī́ti
kásminnu
cákṣuḥ
prátiṣṭʰitam
bʰavatī́ti
rūpeṣvíti
cákṣuṣā
hí
rūpā́ṇi
páśyati
kásminnú
rūpā́ṇi
prátiṣṭʰitāni
bʰavantī́ti
hŕ̥daya
íti
hŕ̥dayena
hí
rūpā́ṇi
jānā́ti
hŕ̥daye
hyèvá
rūpā́ṇi
prátiṣṭʰitāni
bʰavantī́tyevámevaìtádyājñavalkya
Verse: 22
Sentence: a
kíṃdevato'syāṃ
dákṣiṇāyāṃ
diśyásī́ti
Sentence: b
yamádevata
íti
sá
yamaḥ
kásminprátiṣṭʰita
íti
dákṣiṇāyāmíti
kásminnu
dákṣiṇā
prátiṣṭʰitā
bʰavatī́ti
śraddʰā́yāmíti
yadā
hyèvá
śraddʰatté'tʰa
dákṣiṇāṃ
dadāti
śraddʰā́yāṃ
hyèva
dákṣiṇā
prátiṣṭʰitā
bʰavatī́ti
kásminnú
śraddʰā
prátiṣṭʰitā
bʰavatī́ti
hŕ̥daya
íti
hŕ̥dayena
hí
śraddʰatte
hŕ̥daye
hyèvá
śraddʰā
prátiṣṭʰitā
bʰávatī́tyevámevaìtádyājñavalkya
Verse: 23
Sentence: a
kíṃdevato'syā́m
pratī́cyāṃ
diśyásī́ti
Sentence: b
váruṇadevata
íti
sa
váruṇaḥ
kásminprátiṣṭʰita
ítyapsvíti
kásminnvā́paḥ
prátiṣṭʰitā
bʰavantī́ti
rétasī́ti
kásminnu
rétaḥ
prátiṣṭʰitam
bʰavatī́ti
hŕ̥daya
íti
tásmādápi
prátirūpaṃ
jātámāhurhŕ̥dayādiva
sŕ̥pto
hŕ̥dayādiva
nírmita
íti
hŕ̥daye
hyèva
rétaḥ
prátiṣṭʰitam
bʰavatī́tyevámevaìtádyājñavalkya
Verse: 24
Sentence: a
kíṃdevato'syā́mudī́cyāṃ
diśyásī́ti
Sentence: b
sómadevata
íti
sa
sómaḥ
kásminprátiṣṭʰita
íti
dīkṣā́yāmíti
kásminnú
dīkṣā
prátiṣṭʰitā
bʰavatī́ti
satya
íti
tásmādápi
dīkṣitámāhuḥ
satyáṃ
vadéti
satye
hyèvá
dīkṣā
prátiṣṭʰitā
bʰavatī́ti
kásminnú
satyam
prátiṣṭʰitam
bʰavatī́ti
hŕ̥daya
íti
hŕ̥dayena
hí
satyáṃ
jānā́ti
hŕ̥daye
hyèvá
satyam
prátiṣṭʰitam
bʰavatī́tyevámevaìtádyājñavalkya
Verse: 25
Sentence: a
kíṃdevato'syā́ṃ
dʰruvā́yā+
diśyásī́ti
Sentence: b
agnídevata
íti
sò'gniḥ
kásminprátiṣṭʰita
íti
vācī́ti
kásminnu
vākprátiṣṭʰitā
bʰavatī́ti
mánasī́ti
kásminnu
mánaḥ
prátiṣṭʰitam
bʰavatī́ti
hŕ̥daya
íti
kásminnu
hŕ̥dayam
prátiṣṭʰitam
bʰavatī́ti
Verse: 26
Sentence: a
áhallikéti
hovāca
yā́jñavalkyo
Sentence: b
yátraitádanyátrāsmánmanyā́sai
yátraitádanyátrāsmátsyācʰvā́no
vainádadyurváyāṃsi
vainadvímatʰnīranníti
Verse: 27
Sentence: a
kásminnu
tváṃ
cātmā
ca
prátiṣṭʰitau
stʰa
íti
Sentence: b
prā́ṇa
íti
kásminnú
prāṇaḥ
prátiṣṭʰita
ítyapāna
íti
kásminnvápānaḥ
prátiṣṭʰita
íti
vyāna
íti
kásminnú
vyānaḥ
prátiṣṭʰita
ítyudāna
íti
kásminnū̀dānaḥ
prátiṣṭʰita
íti
samāna
íti
Verse: 28
Sentence: a
sá
eṣa
téti
nétyāsmā́
Sentence: b
ágr̥hyo
na
hí
gr̥hyaté'śīryo
na
hi
śī́ryaté'saṅgó'sito
ná
sajyaté
na
vyátʰata
ítyetā́nyaṣṭā́vāyátanānyaṣṭaú
lokā́
aṣṭau
púruṣāḥ
sa
yastānpúruṣānvyudúhya
pratyúhyātyákrāmīttáṃ
tvaupaniṣadam
púruṣam
pr̥cʰāmi
taṃ
cénme
ná
vivakṣyási
mū́rdʰā
te
vípatiṣyatī́ti
táṃ
ha
śākalyo
ná
mene
tásya
ha
mū́rdʰā
vípapāta
tásya
hā́pyanyanmányamānāḥ
parimoṣiṇó'stʰīnyápajahruḥ
Verse: 29
Sentence: a
átʰa
ha
yā́jñavalkya
uvāca
Sentence: b
brā́hmaṇā
bʰagavanto
yó
vaḥ
kāmáyate
sá
mā
pr̥cʰatu
sárve
vā
mā
pr̥cʰata
yó
vaḥ
kāmáyate
táṃ
vaḥ
pr̥cʰāni
sárvānvā
vaḥ
pr̥cʰānī́ti
téha
brāhmaṇā
ná
dadʰr̥ṣuḥ
Verse: 30
Sentence: a
tā́nhaitaiḥ
ślókaiḥ
papracʰa
Sentence: b
yátʰā
vr̥kṣo
vánaspátistátʰaiva
púruṣo'mr̥ṣā́
Sentence: c
tásya
parṇā́ni
lómāni
tvágasyotpā́ṭikā
bahíḥ
Verse: 31
Sentence: a
tvacá
evā̀sya
rúdʰiram
prasyándi
tvaca
útpaṭaḥ
Sentence: b
tásmāttadā́tunnātpraíti
ráso
vr̥kṣā́divā́hatāt
Verse: 32
Sentence: a
māṃsā́nyasya
śákarāṇi
kínāṭaṃ
snā́va
tátstʰirám
Sentence: b
ástʰīnyántarato
dā́rūṇi
majjā́
majjopamā́
kr̥tā́
Verse: 33
Sentence: a
yádvr̥kṣó
vr̥kṇo
róhati
mū́lānnávataraḥ
púnaḥ
Sentence: b
mártyaḥ
svinmr̥tyúnā
vr̥kṇaḥ
kásmānmū́lātprárohati
Verse: 34
Sentence: a
rétasa
íti
mā́
vocata
jī́vatastatprájāyate
Sentence: b
jātá
eva
ná
jāyate
ko
nvènaṃ
janayetpúnaḥ
Sentence: c
dʰānā́ruha
u
vaí
vr̥kṣò'nyátaḥ
prétya
sámbʰavaḥ
Sentence: d
yatsámūlamudvr̥héyurvr̥kṣaṃ
na
púnarā́bʰavetmártyaḥ
svinmr̥tyúnā
vr̥kṇaḥ
kásmānmū́lātprárohati
vijñā́namānandam
bráhma
rāterdā́tuḥ
parā́yaṇam
Sentence: e
tíṣṭʰamānasya
tadvída
íti
Paragraph: 10
{BAUp
4,1}
Verse: 1
Sentence: a
janakó
ha
vaídeha
āsā́ṃ
cakre
Sentence: b
átʰa
ha
yā́jñavalkya
ā́vavrāja
sá
hovāca
janako
vaídeho
yā́jñavalkya
kimártʰamacārīḥ
paśū́nicʰannáṇvantānítyubʰáyamevá
samrāḍíti
hovāca
yátte
káścidábravīttácʰr̥ṇavāméti
Verse: 2
Sentence: a
ábravīnma
udaṅkáḥ
śaulvāyanáḥ
Sentence: b
prāṇo
vai
brahméti
yátʰā
mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā
tácʰaulvāyanò'bravītprāṇo
vai
brahmetyáprāṇato
hi
kiṃ
syādityábravīttú
te
tásyāyátanam
pratiṣṭʰāṃ
ná
me'bravīdítyekapādvā́
etátsamrāḍíti
Verse: 3
Sentence: a
sa
vaí
no
brūhi
yājñavalkya
Sentence: b
sá
evā̀yátanamākāśáḥ
pratiṣṭʰā́
priyamítyenadúpāsīta
kā́
priyátā
yājñavalkya
prāṇá
evá
samrāḍíti
hovāca
prāṇásya
vaí
samrāṭkā́māyāyājyáṃ
yājayatyapratigr̥hyásya
prátigr̥hṇātyápi
tátra
vadʰāśaṅgā́
bʰavati
yāṃ
díśaméti
prāṇásyaivá
samrāṭkā́māya
prāṇo
vaí
samrāṭ
paramam
bráhma
naìnam
prāṇó
jahāti
sárvāṇyenam
bʰūtā́nyabʰíkṣaranti
Verse: 4
Sentence: a
devó
bʰūtvā́
devānápyeti
Sentence: b
yá
eváṃ
vidvā́netádupā́ste
hastyr̥̀ṣabʰaṃ
sahásraṃ
dadāmī́ti
hovāca
janako
vaídehaḥ
sá
hovāca
yā́jñavalkyaḥ
pitā́
me'manyata
nā́nanuśiṣya
háretéti
ká
evá
te
kímabravīdíti
Verse: 5
Sentence: a
ábravīnme
jítvā
śailinó
Sentence: b
vāgvai
brahméti
yátʰā
mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā
tácʰailinò'bravīdvāgvai
brahmetyávavadato
hi
kiṃ
syādábravīttú
te
tásyāyátanam
pratiṣṭʰāṃ
ná
me'bravīdítyekapādvā́
etátsamrā́ḍíti
Verse: 6
Sentence: a
sa
vaí
no
brūhi
yājñavalkya
Sentence: b
vā́gevā̀yátanamākāśáḥ
pratiṣṭʰā́
prajñétyenadúpāsīta
kā́
prajñátā
yājñavalkya
vā́gevá
samrāḍíti
hovāca
vācā
vaí
samrāḍbándʰuḥ
prájñāyata
r̥gvedó
yajurvedáḥ
sāmavedò'tʰarvāṅgirása
itihāsáḥ
purāṇáṃ
vidyā́
upaniṣádaḥ
ślókāḥ
sūtrā́ṇyanuvyākʰyā́nāni
vyākʰyā́nāni
vācaìvá
samrāṭ
prájñāyante
vāgvaí
samrāṭ
paramam
bráhma
naìnaṃ
vā́gjahāti
sárvāṇyenam
bʰūtā́nyabʰíkṣaranti
Verse: 7
Sentence: a
devó
bʰūtvā́
devānápyeti
Sentence: b
yá
eváṃ
vidvā́netádupā́ste
hastyr̥̀ṣabʰaṃ
sahásraṃ
dadāmī́ti
hovāca
janako
vaídehaḥ
sá
hovāca
yā́jñavalkyaḥ
pitā́
me'manyata
nā́nanuśiṣya
háretéti
ká
evá
te
kímabravīdíti
{W
:
hastyr̥̀
...
}
Verse: 8
Sentence: a
ábravīnme
várkuvārṣṇáḥ
Sentence: b
cákṣurvai
brahméti
yátʰā
mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā
tádvārṣṇò'bravīccákṣurvai
brahmetyápaśyato
hi
kiṃ
syādábravīttú
te
tásyāyátanam
pratiṣṭʰāṃ
ná
me'bravīdítyekapādvā́
etátsamrāḍíti
Verse: 9
Sentence: a
sa
vaí
no
brūhi
yājñavalkya
Sentence: b
cákṣurevā̀yátanamākāśáḥ
pratiṣṭʰā́
satyamítyenadúpāsīta
kā́
satyátā
yājñavalkya
cákṣurevá
samrāḍíti
hovāca
cákṣuṣā
vaí
samrāṭ
páśyantamāhurádrākṣīríti
sá
āhā́drākṣamíti
tátsatyám
bʰavati
cákṣurvaí
samrāṭ
paramam
bráhma
naìnaṃ
cákṣurjahāti
sárvāṇyenam
bʰūtā́nyabʰíkṣaranti
Verse: 10
Sentence: a
devó
bʰūtvā́
devānápyeti
yá
eváṃ
vidvā́netádupā́ste
hastyr̥̀
Verse: 11
Sentence: a
ábravīnme
gardabʰī́vipīto
bʰā́radvājaḥ
Sentence: b
śrótraṃ
vai
brahméti
yátʰā
mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā
tadbʰā́radvājo'bravīcʰrótraṃ
vai
brahmetyáśr̥ṇvato
hi
kiṃ
syādityábravīttú
te
tásyāyátanam
pratiṣṭʰāṃ
ná
me'bravīdítyekapādvā́
etátsamrāḍíti
Verse: 12
Sentence: a
sa
vaí
no
brūhi
yājñavalkya
Sentence: b
śrótramevā̀yátanamākāśáḥ
pratiṣṭʰā̀nanta
ítyenadúpāsīta
kā̀nantátā
yājñavalkya
díśa
evá
samrāḍíti
hovāca
tásmādvaí
samrāḍyāṃ
kā́ṃ
ca
díśaṃ
gácʰati
naìvā̀syā
ántaṃ
gácʰatyanantā
hi
díśaḥ
śrótraṃ
hi
díśaḥ
śrótraṃ
vaí
samrāṭ
paramam
bráhma
nainaṃ
śrótraṃ
jahāti
sárvāṇyenam
bʰūtā́nyabʰíkṣaranti
Verse: 13
Sentence: a
devó
bʰūtvā́
devā́napyeti
Sentence: b
yá
eváṃ
vidvā́netádupā́ste
hastyr̥̀ṣabʰaṃ
sahásraṃ
dadāmī́ti
hovāca
janako
vaídehaḥ
sá
hovāca
yā́jñavalkyaḥ
pitā́
me'manyata
nā́nanuśiṣya
háretéti
ká
evá
te
kímabravīdíti
{W
:
hastyr̥̀
...
}
Verse: 14
Sentence: a
ábravīnme
satyákāmo
jāvāló
Sentence: b
máno
vai
brahméti
yátʰā
mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā
tátsatyákāmo'bravīnmáno
vai
brahmetyámanaso
hi
kiṃ
syādityábravīttú
te
tásyāyátanam
pratiṣṭʰāṃ
ná
me'bravīdítyekapādvā́
etátsamrāḍíti
Verse: 15
Sentence: a
sa
vaí
no
brūhi
yājñavalkya
Sentence: b
mána
evā̀yátanamākāśáḥ
pratiṣṭʰā̀nanda
ítyenadúpāsīta
kā̀nandátā
yājñavalkya
mána
evá
samrāḍíti
hovāca
mánasā
vaí
samrāṭ
striyámabʰíharyati
tásyām
prátirūpaḥ
putró
jāyate
sá
ānando
máno
vaí
samrāṭ
paramam
bráhma
nainam
máno
jahāti
sárvāṇyenam
bʰūtā́nyabʰíkṣaranti
Verse: 16
Sentence: a
devó
bʰūtvā́
devānápyeti
Sentence: b
yá
eváṃ
vidvā́netádupā́ste
hastyr̥̀ṣabʰaṃ
sahásraṃ
dadāmī́ti
hovāca
janako
vaídehaḥ
sá
hovāca
yā́jñavalkyaḥ
pitā́
me'manyata
nā́nanuśiṣya
háretéti
ká
evá
te
kímabravīdíti
{W
:
hastyr̥̀
...
}
Verse: 17
Sentence: a
ábravīnme
vidagdʰaḥ
śā́kalyo
Sentence: b
hŕ̥dayaṃ
vai
brahméti
yátʰā
mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā
tacʰā́kalyo'bravīddʰŕ̥dayaṃ
vai
brahmetyáhr̥dayasya
hi
kiṃ
syādityábravīttú
te
tásyāyátanam
pratiṣṭʰāṃ
ná
me'bravīdítyekapādvā́
etátsamrāḍíti
Verse: 18
Sentence: a
sa
vaí
no
brūhi
yājñavalkya
Sentence: b
hŕ̥dayamevā̀yátanamākāśáḥ
pratiṣṭʰā́
stʰitirítyenadúpāsīta
kā́
stʰitítā
yājñavalkya
hŕ̥dayamevá
samrāḍíti
hovāca
hŕ̥dayaṃ
vaí
samrāṭ
sárveṣām
bʰūtā́nām
pratiṣṭʰā
hŕ̥dayena
hi
sárvāṇi
bʰūtā́ni
pratitíṣṭʰanti
hŕ̥dayaṃ
vaí
samrāṭ
paramam
bráhma
naìnaṃ
hŕ̥dayaṃ
jahāti
sárvāṇyenam
bʰūtā́nyabʰíkṣaranti
Verse: 19
Sentence: a
devó
bʰūtvā́
devānápyeti
Sentence: b
yá
eváṃ
vidvā́netádupā́ste
hastyr̥ṣabʰaṃ
sahásraṃ
dadāmī́ti
hovāca
janako
vaídehaḥ
sá
hovāca
yā́jñavalkyaḥ
pitā
me'manyata
nā́nanuśiṣya
háretéti
Paragraph: 11
{BAUp
4,2}
Verse: 1
Sentence: a
átʰa
ha
janako
vaídehaḥ
kūrcā́dupāvasárpannuvāca
Sentence: b
námaste
yājñavalkyā́nu
mā
śādʰī́ti
sá
hovāca
yátʰā
vaí
samrāṇmahā́ntamádʰvānameṣyanrátʰaṃ
vā
nā́vaṃ
vā
samādádītaivámevaìtā́bʰirupaniṣádbʰiḥ
samā́hitātmāsyevaṃ
vŕ̥ndāraka
āḍʰyaḥ
sánnadʰītavéda
uktópaniṣatka
itó
vimucyámānaḥ
kvá
gamiṣyasī́ti
nā̀haṃ
tádbʰagavanveda
yátra
gamiṣyāmītyátʰa
vaí
te'haṃ
tádvakṣyāmi
yátra
gamiṣyasī́ti
brávītu
bʰágavāníti
Verse: 2
Sentence: a
sá
hovāca
Sentence: b
índʰo
vai
nā́maiṣa
yò'yáṃ
dakṣiṇè'kṣanpúruṣastaṃ
vā́
etamíndʰaṃ
sántamíndra
ityā́cakṣate
paró'kṣeṇeva
paró'kṣapriyā
iva
hí
devā́ḥ
pratyákṣadviṣaḥ
Verse: 3
Sentence: a
átʰaitadvā́me'kṣíṇi
púruṣarūpam
Sentence: b
eṣā̀sya
pátnī
virāṭ
táyoreṣá
saṃstāvo
yá
eṣò'ntarhŕ̥daya
ākāśó'tʰainayoretadánnaṃ
yá
eṣò'ntarhŕ̥daye
lohitapiṇḍó'tʰainayoretátprāváraṇaṃ
yádetádantarhŕ̥daye
jālakámivā́tʰainayoreṣā
sŕ̥tiḥ
sátī
saṃcáraṇī
yaìṣā
hŕ̥dayādūrdʰvā́ṃ
nāḍyùccárati
Verse: 4
Sentence: a
tā
vā́
asyaitā́ḥ
Sentence: b
hitā
nā́ma
nāḍyò
yátʰā
kéśaḥ
sahasradʰā́
bʰinná
etā́bʰirvā́
etámāsrávadā́sravati
tásmādeṣá
pravíviktāhāratara
iva
bʰavatyasmā́cʰārīrā́dātmánaḥ
Verse: 5
Sentence: a
tásyā
vā́
etásya
púruṣasya
Sentence: b
prā́cī
dikprā́ñcaḥ
prāṇā
dákṣiṇā
digdákṣiṇāḥ
prāṇā́ḥ
pratī́cī
díkpratyáñcaḥ
prāṇā
údīcī
digúdañcaḥ
prāṇā
ū
ūrdʰvā
dígūrdʰvā́ḥ
prāṇā
ávācī
digávāñcaḥ
prāṇā
sárvā
díśaḥ
sárve
prāṇā́ḥ
Verse: 6
Sentence: a
sá
eṣa
néti
nétyātmā́
Sentence: b
ágr̥hyo
na
hí
gr̥hyaté'śīryo
na
hi
śī́ryaté'saṅgó'sito
ná
sajyáte
na
vyátʰaté'bʰayaṃ
vaí
janaka
prāptò'sī́ti
hovāca
yā́jñavalkyaḥ
sá
hovāca
janako
vaídeho
námaste
yājñavalkyā́bʰayaṃ
tvā́gacʰatādyó
no
bʰagavannábʰayaṃ
vedáyasa
imé
videhā́
ayámahámasmī́ti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.