TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 97
Previous part

Chapter: 6    {BAUp 3,1}
Paragraph: 1 
Verse: 1 
Sentence: a    
janakó ha vaídeho
Sentence: b    
bahudakṣiṇéna yajñéneje tátra ha kurupañcālā́nām brāhmaṇā́ abʰisametā babʰūvustásya ha janakásya vaídehasya vijijñā́sā babʰūva káḥ svideṣā́m brāhmaṇā́nāmanūcānátama íti

Verse: 2 
Sentence: a    
ha gávāṃ sahásramávarurodʰa
Sentence: b    
dáśa-daśa pā́dā ékaikasyāḥ śŕ̥ṅgayorā́baddʰā babʰūvustā́nhovāca brā́hmaṇā bʰagavanto vo bráhmiṣṭʰaḥ etā údajatāmíti ha brāhmaṇā dadʰr̥ṣuḥ

Verse: 3 
Sentence: a    
átʰa ha yā́jñavalkyaḥ
Sentence: b    
svámevá brahmacāríṇamuvācaitā́ḥ saumyódaja sāmaśravā3 íti tā́ hodā́cakāra ha brāhmaṇā́ścukrudʰuḥ katʰaṃ no bráhmiṣṭʰo bruvītéti

Verse: 4 
Sentence: a    
átʰa ha janakásya vaíde hasya hótāśvaló babʰūva
Sentence: b    
hainam papracʰa tvaṃ nu kʰálu no yājñavalkya bráhmiṣṭʰo'sī3 íti hovāca námo vayam bráhmiṣṭʰāya kurmo gókāmā evá vayáṃ sma íti táṃ ha táta eva práṣṭuṃ dadʰre hótāśvaláḥ

Verse: 5 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
yádidaṃ sárvam mr̥tyúnāptaṃ sárvam mr̥tyúnābʰípannaṃ kéna yájamāno mr̥tyorā́ptimátimucyata íti hótrartvíjāgnínā vācā vāgvaí yajñásya hovtā tadyèyaṃ vāksò'yámagniḥ sa hótā múktiḥ sā́timuktiḥ

Verse: 6 
Sentence: a    
yā́jñavalkyeti hovāca
Sentence: b    
yádidaṃ sárvamahorātrā́bʰyāmāptaṃ sárvamahorātrā́bʰyāmabʰípannaṃ kéna yájamāno'horātráyorā́ptimátimucyata ítyadʰvaryúṇartvíjā cákṣuṣādityéna cákṣurvaí yajñásyādʰvaryustadyádidaṃ cákṣuḥ sò'sā́vādityaḥ sò'dʰvaryuḥ múktiḥ sā́timuktiḥ

Verse: 7 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
yádidaṃ sárvam pūrvapakṣāparapakṣā́bʰyāmāptaṃ sárvam pūrvapakṣāparapakṣā́bʰyāmabʰípannaṃ kéna yájamānaḥ pūrvapakṣāparapakṣáyorā́ptimátimucyata íti brahmáṇartvíjā mánasā candréṇa máno vaí yajñásya brahmā tadyádidam mánaḥ sò'saú candraḥ brahmā múktiḥ sā́timuktiḥ

Verse: 8 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
yádidámantárikṣamanārambaṇámivā́tʰa kénākraméṇa yájamānaḥ svargáṃ lokamā́kramata ítyudgātrártvíjā vāyúnā prāṇéna prāṇó vaí yajñásyodgātā tadyò'yám prāṇa vāyuḥ udgātā múktiḥ sā́timuktirítyatimokṣā átʰa sampádaḥ

Verse: 9 
Sentence: a    
yājñávalkyéti hovāca
Sentence: b    
kátibʰirayámadyárgbʰirhótāsmínyajñé kariṣyatī́ti tisŕ̥bʰiríti katamāstāstísra íti puro'nuvākyā̀ ca yājyā̀ ca śásyaivá tr̥tī́yā kiṃ tā́bʰirjayatī́ti pr̥tʰivilokámevá puro'nuvākyáyā jáyatyantarikṣalokáṃ yājyáyā dyaurlokaṃ śásyayā

Verse: 10 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
kátyayámadyā̀dʰvaryúrasmínyajña ā́hutīrhoṣyatī́ti tisra íti katamāstāstísra íti yā́ hutā́ ujjválanti yā́ hutā́ atinédanti yā́ hutā́ adʰiśérate kiṃ tā́bʰirjayatī́ti yā́ hutā́ ujjválanti devalokámeva tā́bʰirjayati dī́pyata iva devaloko yā́ hutā́ atinédanti manuṣyalokámeva tā́bʰirjayatyátīva manuṣyaloko yā́ hutā́ adʰiśérate pitr̥lokámeva tā́bʰirjayatyadʰá iva pitr̥lokáḥ

Verse: 11 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
kátibʰirayámadyá brahmā́ yajñáṃ dakṣiṇató devátābʰirgopāyiṣyatītyékayéti katamā saikéti mána evétyanantaṃ vai máno'nantā víśve devā́ anantámeva sa téna lokáṃ jayati

Verse: 12 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
kátyayámadyòdgātā̀smínyajñé stotríyā stoṣyatī́ti tisra íti katamāstāstísra íti puro'nuvākyā̀ ca yājyā̀ ca śásyaivá tr̥tī́yādʰidevatamátʰādʰyātmáṃ katamāstā yā́ adʰyātmamíti prāṇá evá puronuvā̀kyāpānó yājyā̀ vyānaḥ śásyā kiṃ tā́bʰirjayatī́ti yatkíṃ cedám prāṇabʰr̥díti táto ha hótāśvala úpararāma

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa hainaṃ jāratkārava ā́rtabʰāgaḥ papracʰa
Sentence: b    
yā́jñavalkyéti hovāca káti grahāḥ kátyatigrahā ítyaṣṭau gráhā aṣṭā́vatigrahā ye tè'ṣṭau gráhā aṣṭā́vatigrahā́ḥ katame ta íti

Verse: 2 
Sentence: a    
prāṇo vai gráhaḥ
Sentence: b    
sò'pānénātigrahéṇa gr̥hītò'pānéna gandʰānjígʰrati

Verse: 3 
Sentence: a    
jihvā vai gráhaḥ
Sentence: b    
sa rásenātigrahéṇa gr̥hītó jihváyā hi rásānvijānā́ti

Verse: 4 
Sentence: a    
vāgvai gráhaḥ
Sentence: b    
sa nā́mnātigrahéṇa gr̥hītó vācā hi nā́mānyabʰivádati

Verse: 5 
Sentence: a    
cákṣurvai gráhaḥ
Sentence: b    
rūpéṇātigrahéṇa gr̥hītaścákṣuṣā rūpā́ṇi páśyati

Verse: 6 
Sentence: a    
śrótraṃ vai gráhaḥ
Sentence: b    
sa śábdenātigrahéṇa gr̥hītaḥ śrótreṇa hi śábdāñcʰr̥ṇóti

Verse: 7 
Sentence: a    
máno vai gráhaḥ
Sentence: b    
sa kā́menātigrahéṇa gr̥hīto mánasā hi kā́mānkāmáyate

Verse: 8 
Sentence: a    
hástau vai gráhaḥ
Sentence: b    
sa kármaṇātigrahéṇa gr̥hīto hástābʰyāṃ hi kárma karóti

Verse: 9 
Sentence: a    
tvagvai gráhaḥ
Sentence: b    
sa spárśenātigrahéṇa gr̥hītástvacā hi spárśānvedáyata ítyaṣṭau gráhā aṣṭā́vatigrahā́ḥ

Verse: 10 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
yádidaṃ sárvam mr̥tyoránnaṃ kā́ svitsā́ devátā yásyā mr̥tyuránnamítyagnirvaí mr̥tyúḥ so'pāmánnamápa punarmr̥tyúṃ jayati

Verse: 11 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
yátrāyam púruṣo mriyáte kímenaṃ jahātī́ti nāmétyanantaṃ vai nā́mānantā víśve devā́ anantámeva sa téna lokáṃ jayati eva sa téna lokáṃ jayati

Verse: 12 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
yátrāyam púruṣo mriyáta údasmā́tprāṇā́ḥ krāmantyā́ho néti néti hovāca yā́jñavalkyó'traivá samávanīyante sa úcʰvayatyā́dʰmāyatyā́dʰmāto mr̥táḥ śete

Verse: 13 
Sentence: a    
yā́jñavalkyéti hovāca
Sentence: b    
yátrāsya púruṣasya mr̥tásyāgniṃ vāgápyeti vā́tam prāṇaścákṣurādityam mánaścandraṃ díśaḥ śrótram pr̥tʰivīṃ śárīramākāśámātmaúṣadʰīrlómāni vánaspátīnkéśā apsu lóhitaṃ ca rétaśca nidʰī́yate kvā̀yáṃ tadā púruṣo bʰavatītyā́hara saumya hástam

Verse: 14 
Sentence: a    
ā́rtabʰāgéti hovāca
Sentence: b    
āvámevaìtádvediṣyā́vo nāvetátsajana íti taú hotkrásya mantráyāṃ cakratustaú ha yádūcátuḥ kárma haiva tádūcaturátʰa ha yátpraśaśaṃsátuḥ kárma haiva tatpráśaśaṃsatuḥ púṇyo vai púṇyena kármaṇā bʰávati pā́paḥ pā́penéti táto ha jāratkārava ā́rtabʰāga úpararāma

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa hainam bʰujyurlā́hyāyaniḥ papracʰa
Sentence: b    
yā́jñavalkyéti hovāca madréṣu cárakāḥ páryavrajāma etáñcalasya kā́pyasya gr̥hānaíma tásyāsīdduhitā́ gandʰarvágr̥hītā támapr̥cʰāma kò'sī́ti sò'bravītsudʰanvā̀ṅgirasa íti táṃ yadā́ lokā́nāmántānápr̥cʰāmā́tʰaitámabrūma kvá pārikṣitā́ abʰavankvá pārikṣitā́ abʰavanníti táttvā pr̥cʰāmi yājñavalkya kvá pārikṣitā́ abʰavanníti

Verse: 2 
Sentence: a    
hovāca
Sentence: b    
uvā́ca vai sa tadágacʰanvai te tátra yátrāśvamedʰayājíno gácʰantī́ti kvá nváśvamedʰayājíno gacʰantī́ti dvā́triṃśataṃ vaí devaratʰāhnūyā́nyayáṃ lokastáṃ samantáṃ lokáṃ dvistā́vatpr̥tʰivī páryeti tā́m pr̥tʰivī́ṃ dvistā́vatsamudraḥ páryeti tadyā́vatī kṣurásya dʰā́rā yā́vadvā mákṣikāyāḥ pátraṃ tā́vānántareṇākāśastāníndraḥ suparṇó bʰūtvā́ vāyáve prā́yacʰattā́nvāyúrātmáni dʰitvā tátrāgamayadyátra pārikṣitā ábʰavannítyevámiva vai vāyúmeva práśaśaṃsa tásmādvāyúreva vyáṣṭirvāyuḥ sámaṣṭirápa punarmr̥tyúṃ jayati sárvamā́yureti evaṃ véda táto ha bʰujyurlā́hyāyanirúpararāma

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰa hainaṃ kahóḍaḥ kaúṣītakeyaḥ papracʰa
Sentence: b    
yā́jñavalkyéti hovāca yátsākṣādáparokṣādbráhma ātmā́ sarvāntarastám me vyā́cakṣvétyeṣá ta ātmā́ sarvāntaráḥ katamó yājñavalkya sarvāntaro yò'ṣanāyā́pipāse śókam móhaṃ jarā́m mr̥tyúmatyétyetaṃ vai támātmā́naṃ viditvā́ brāhmaṇā́ḥ putraiṣaṇā́yāśca vittaiṣaṇā́yāśca lokaiṣaṇā́yāśca vyuttʰāyā́tʰa bʰikṣācáryaṃ caranti hyèvá putraiṣaṇā sā́ vittaiṣaṇā yā́ vittaiṣaṇā sā́ lokaiṣaṇòbʰe hyète éṣaṇe eva bʰávatastásmātpaṇḍitaḥ pā́ṇḍityaṃ nirvídya bā́lyena tiṣṭʰā́sedbā́lyaṃ ca pā́ṇḍityaṃ ca nirvidyā́tʰa muníramaunáṃ ca maunáṃ ca nirvidyā́tʰa brāhmaṇaḥ brāhmaṇaḥ kéna syādyéna syātténedŕ̥śa evá bʰavati evaṃ véda táto ha kahóḍaḥ kaúṣītakeya úpararāma

Paragraph: 5 
Verse: 1 
Sentence: a    
átʰa hainamuṣastaścā́krāyaṇaḥ papracʰa
Sentence: b    
yā́jñavalkyéti hovāca yátsākṣādáparokṣādbráhma ātmā́ sarvāntarastám me vyā́cakṣvétyeṣá ta ātmā́ sarvāntaráḥ katamó yājñavalkya sarvāntaro yáḥ prāṇéna prā́ṇiti ta ātmā́ sarvāntaro yò'pānénāpā́niti ta ātmā́ sarvāntaro yo vyā́nena vyániti ta ātmā́ sarvāntaro udānénodániti ta ātmā́ sarvāntaro yáḥ samānéna samániti ta ātmā́ sarvāntaraḥ hovācoṣastaścā́krāyaṇo yátʰā vaí brūyā́dasau gaúrasāváśva ítyevámevaìtadvyápadiṣṭam bʰavati yádevá sākṣādáparokṣādbráhma ātmā́ sarvāntarastám me vyā́cakṣvétyeṣá ta ātmā́ sarvāntaráḥ katamó yājñavalkya sarvāntaro na dŕ̥ṣṭerdraṣṭā́ram paśyerna śrúteḥ śrotā́raṃ śr̥ṇuyā matérmantā́ram manvītʰā na víjñātervijñātā́raṃ víjñānīyā eṣá ta ātmā́ sarvāntaró'to'nyadā́rtaṃ táto hoṣastaścā́krāyaṇa úpararāma

Paragraph: 6 
Verse: 1 
Sentence: a    
átʰa hainaṃ gā́rgī vācaknavī́ papracʰa
Sentence: b    
yā́jñavalkyéti hovāca yáditaṃ sárvamapsvótaṃ ca prótaṃ ca kásminnvā́pa ótāśca prótaścéti vāyaú gārgī́ti kásminnú vāyurótaśca prótaścétyākāśá evá gārgī́ti kásminnvā̀kāśa ótaśca prótaścétyantarikṣalokéṣu gārgī́ti kásminnvántarikṣalokā ótāśca prótāścéti dyaurloké gārgī́ti kásminnú dyaurloka ótaśca prótaścétyādityalokéṣu gārgī́ti kásminnvā̀dityalokā ótāśca prótāścéti candralokéṣu gārgī́ti kásminnú candralokā ótāśca prótāśceti nakṣatralokéṣu gārgī́ti kásminnú nakṣatralokā ótāśca prótāścéti devalokéṣu gārgī́ti kásminnú devalokā ótāśca prótāścéti gandʰarvalokéṣu gārgī́ti kásminnú gandʰarvalokā ótāśca prótāścéti prajāpatilokéṣu gārgī́ti kásminnu prajāpatilokā ótāśca prótāścéti brahmalokéṣu gārgī́ti kásminnú brahmalokā ótāśca prótāścéti hovāca gā́rgi mā́tiprākṣīrmā́ te mū́rdʰā vyápaptadanatipraśnyā vaí devátā átipr̥cʰasi gā́rgi mā́tiprākṣīríti táto ha gā́rgī vācaknavyúpararāma

Paragraph: 7 
Verse: 1 
Sentence: a    
átʰa hainamuddā́laka ā́ruṇiḥ papracʰa
Sentence: b    
yā́jñavalkyéti hovāca madréṣvavasāma patañcalásya kā́pyasya gr̥héṣu yajñámadʰīyānāstásyāsīdbʰāryā̀ gandʰarvágr̥hītā támapr̥cʰāma kò'sī́ti sò'bravītkabándʰa ātʰarvaṇa íti

Verse: 2 
Sentence: a    
so'bravīt
Sentence: b    
patañcalaṃ kā́pyaṃ yājñikā́ṃśca véttʰa nu tváṃ kāpya tatsū́traṃ yásminnayáṃ ca lokaḥ páraśca lokaḥ sárvāṇi ca bʰūtā́ni sáṃdr̥bdʰāni bʰavantī́ti sò'bravītpatañcalaḥ kā́pyo nā̀haṃ tádbʰagavanvedéti

Verse: 3 
Sentence: a    
so'bravīt
Sentence: b    
patañcalaṃ kā́pyaṃ yājñikā́ṃśca véttʰa nu tváṃ kāpya támantaryāmíṇaṃ imáṃ ca lokam páraṃ ca lokaṃ sárvāṇi ca bʰūtānyántaro yamáyatī́ti sò'bravītpatañcalaḥ kā́pyo nā̀haṃ tám bʰagavanvedéti

Verse: 4 
Sentence: a    
so'bravīt
Sentence: b    
patañcalaṃ kā́pyaṃ yājñikā́ṃśca yo vai tátkāpya sū́traṃ vidyāttáṃ cāntaryāmíṇaṃ brahmavitsá lokavitsá devavitsá vedavitsá yajñavitsá bʰūtavitsá ātmavitsá sarvavidíti tébʰyo'bravīttádaháṃ veda taccettváṃ yājñavalkya sū́tramávidvāṃstáṃ cāntaryāmíṇam brahmagavī́rudájase mū́rdʰā te vípatiṣyatī́ti

Verse: 5 
Sentence: a    
véda vā́ aháṃ gautama
Sentence: b    
tatsū́traṃ táṃ cāntaryāmíṇamíti yo vā́ idaṃ káśca brūyādvéda-vedéti yátʰā véttʰa tátʰā brūhī́ti

Verse: 6 
Sentence: a    
vāyurvaí gautama tatsū́tram
Sentence: b    
vāyúnā vaí gautama sū́treṇāyáṃ ca lokaḥ páraśca lokaḥ sárvāṇi ca bʰūtā́ni sáṃdr̥bdʰāni bʰavanti tásmādvaí gautama púruṣam prétamāhurvyásraṃsiṣatāsyā́ṅgānī́ti vāyúnā gautama sū́treṇa sáṃdr̥bdʰāni bʰavantī́tyevámevaìtádyājñavalkyāntaryāmíṇam brūhī́ti

Verse: 7 
Sentence: a    
yáḥ pr̥tʰivyāṃ tíṣṭʰan
Sentence: b    
pr̥tʰivyā ántaro yám pr̥tʰivī na véda yásya pr̥tʰivī śárīraṃ yáḥ pr̥tʰivīmántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ

Verse: 8 
Sentence: a    
so'psu tíṣṭʰan
Sentence: b    
adbʰyó'ntaro yamā́po viduryasyā́paḥ śárīraṃ yò'pó'ntaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ

Verse: 9 
Sentence: a    
yo'gnau tíṣṭʰan
Sentence: b    
agnerántaro yámagnirna véda yásyāgniḥ śárīraṃ yò'gnimántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ

Verse: 10 
Sentence: a    
ākāśe tíṣṭʰan
Sentence: b    
ākāśādántaro yámākāśo na véda yásyākāśaḥ śárīraṃ ākāśamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ

Verse: 11 
Sentence: a    
vāyau tíṣṭʰan
Sentence: b    
vāyorántaro yáṃ vāyurna véda yásya vāyuḥ śárīraṃ vāyumántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: yamá...}

Verse: 12 
Sentence: a    
āditye tíṣṭʰan
Sentence: b    
ādityādántaro yámādityo na véda yásyādityaḥ śárīraṃ ādityamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: yamá...}

Verse: 13 
Sentence: a    
yáścandratārake tíṣṭʰan
Sentence: b    
candratārakādántaro yáṃ candratārakaṃ na véda yásya candratārakaṃ śárīraṃ yáścandratārakamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: yamá...}

Verse: 14 
Sentence: a    
dikṣu tíṣṭʰan
Sentence: b    
digbʰyó'ntaro yaṃ díśo viduryásya díśaḥ śárīraṃ diśó'ntaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: yamá...}

Verse: 15 
Sentence: a    
vidyúti tíṣṭʰan
Sentence: b    
vidyutó'ntaro yáṃ vidyunna véda yásya vidyucʰárīraṃ vidyútamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: yamá...}

Verse: 16 
Sentence: a    
stanayitnau tíṣṭʰan
Sentence: b    
stanayitnorántaro yáṃ stanayitnurna véda yásya stanayitnuḥ śárīraṃ stanayitnumántaro yamáyati ta ātmā̀ntaryāmyámŕ̥ta ítyadʰidevatamátʰādʰilokám

Verse: 17 
Sentence: a    
yaḥ sárveṣu lokéṣu tíṣṭʰan
Sentence: b    
sárvebʰyo lokebʰyó'ntaro yaṃ sárve lokā viduryásya sárve lokāḥ śárīraṃ yaḥ sárvāṃlokānántaro yamáyati ta ātmā̀ntaryāmyámŕ̥ta ítyu evā̀dʰilokamátʰādʰivedám

Verse: 18 
Sentence: a    
yaḥ sárveṣu vedéṣu tíṣṭʰan
Sentence: b    
sárvebʰyo vedebʰyó'ntaro ítyu evā̀dʰivedamátʰādʰiyajñám

Verse: 19 
Sentence: a    
sárveṣu yajñéṣu tíṣṭʰan
Sentence: b    
sárvebʰyo yajñebʰyó'ntaro ítyu evā̀dʰiyajñamátʰādʰibʰūtám

Verse: 20 
Sentence: a    
yaḥ sárveṣu bʰūtéṣu tíṣṭʰan
Sentence: b    
sárvebʰyo bʰūtebʰyó'ntaro yaṃ sárvāṇi bʰūtā́ni viduryásya sárvāṇi bʰūtā́ni śárīraṃ yaḥ sárvāṇi bʰūtānyántaro yamáyati ta ātmā̀ntaryāmyámŕ̥ta ítyu evā̀dʰibʰūtamátʰādʰyātmam

Verse: 21 
Sentence: a    
yáḥ prāṇe tíṣṭʰan
Sentence: b    
prāṇādántaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ

Verse: 22 
Sentence: a    
vāci tíṣṭʰan
Sentence: b    
vācó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 23 
Sentence: a    
yaścákṣuṣi tíṣṭʰan
Sentence: b    
cákṣuṣó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 24 
Sentence: a    
yaḥ śrótre tíṣṭʰan
Sentence: b    
śrótrādántaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 25 
Sentence: a    
yo mánasi tíṣṭʰan
Sentence: b    
mánasó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 26 
Sentence: a    
yástvaci tíṣṭʰan
Sentence: b    
tvacó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 27 
Sentence: a    
yastéjasi tíṣṭʰan
Sentence: b    
téjasó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 28 
Sentence: a    
yastámasi tíṣṭʰan
Sentence: b    
támasó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 29 
Sentence: a    
yo rétasi tíṣṭʰan
Sentence: b    
rétasó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 30 
Sentence: a    
ātmáni tíṣṭʰan
Sentence: b    
ātmanó'ntaro yám prāṇo na véda yásya prāṇaḥ śárīraṃ yáḥ prāṇamántaro yamáyati ta ātmā̀ntaryāmyámŕ̥taḥ {W: -taro...}

Verse: 31 
Sentence: a    
ádr̥ṣṭo draṣṭā́śrutaḥ śrotā́
Sentence: b    
ámato mantā́vijñāto vijñātā nā̀nyò'sti draṣṭā nā̀nyò'sti śrotā nā̀nyò'sti mantā nā̀nyò'sti vijñātaìṣá ta ātmā̀ntaryāmyámr̥tó'to'nyadā́rtaṃ táto hoddā́laka ā́ruṇirúpararāma

Paragraph: 8 
Verse: 1 
Sentence: a    
átʰa ha vācaknavyùvāca
Sentence: b    
brā́hmaṇā bʰagavanto hántāhámimaṃ yā́jñavalkyaṃ dvaú praśnaú prakṣyā́mi tau cénme vivakṣyáti na vai jā́tu yuṣmā́kamimaṃ káścidbrahmódyaṃ jetéti tau cénme vivakṣyáti mū́rdʰāsya vípatiṣyatīti pŕ̥cʰa gārgī́ti

Verse: 2 
Sentence: a    
sā́ hovāca
Sentence: b    
ahaṃ vaí tvā yājñavalkya yátʰā kā́śyo vaídeho ograputrá udyaṃ dʰánurádʰijyaṃ kr̥tvā dvau vā́ṇavantau sapatnādʰivyādʰínau háste kr̥tvòpottíṣṭʰedevámevā̀háṃ tvā dvā́bʰyām praśnā́bʰyāmupódastʰāṃ taú me brūhī́ti pŕ̥cʰa gārgī́ti

Verse: 3 
Sentence: a    
sā́ hovāca
Sentence: b    
yádūrdʰváṃ yājñavalkya divo yádavā́kpr̥tʰivyā yádantarā dyā́vāpr̥tʰivī́ ime yádbʰūtáṃ ca bʰávacca bʰaviṣyaccétyācákṣate kásmiṃstadótaṃ ca prótaṃ céti

Verse: 4 
Sentence: a    
hovāca
Sentence: b    
yádūrdʰváṃ gārgī divo yádavā́kpr̥tʰivyā yádantarā dyā́vāpr̥tʰivī́ ime yádbʰūtaṃ ca bʰávacca bʰaviṣyaccétyācákṣata ākāśe tadótaṃ ca prótaṃ céti

Verse: 5 
Sentence: a    
sā́ hovāca
Sentence: b    
námaste yājñavalkya ma etaṃ vyávocó'parasmai dʰāráyasvéti pŕ̥cʰa gārgī́ti

Verse: 6 
Sentence: a    
sā́ hovāca
Sentence: b    
yádūrdʰváṃ yājñavalkya divo yádavā́kpr̥tʰivyā yádantarā dyā́vāpr̥tʰivī́ ime yádbʰūtáṃ ca bʰávacca bʰaviṣyaccétyācákṣate kásminneva tadótaṃ ca prótaṃ ceti

Verse: 7 
Sentence: a    
hovāca
Sentence: b    
yádūrdʰváṃ gārgī divo yádavā́kpr̥tʰivyā yádantarā dyā́vāpr̥tʰivī́ ime yádbʰūtáṃ ca bʰávacca bʰaviṣyaccétyācákṣata ākāśá eva tadótaṃ ca prótaṃ céti kásminnvā̀kāśa ótaśca prótaścéti

Verse: 8 
Sentence: a    
hovāca
Sentence: b    
etadvai tádakṣáraṃ gārgī brāhmaṇā́ abʰívadantyástʰūlamánaṇváhrasvamádīrgʰamalóhitamasnehámacʰāyámatamò'vāyvánākāśámasaṅgámasparśámagandʰámarasámacakṣúṣkamaśrotrámavā́gamanò'tejáskamaprāṇamámukʰamánāmā́gotramajáramamáramabʰáyamamŕ̥tamarajò'śabdamávivr̥tamásaṃvr̥tamapūrvámanaparámanantarámabāhyaṃ na tádaśnoti káṃ cana na tádaśnoti káścana

Verse: 9 
Sentence: a    
etásya vā́ akṣárasya
Sentence: b    
praśā́sane gārgī dyā́vāpr̥tʰivī vídʰr̥te tíṣṭʰata etásya vā́ akṣárasya praśā́sane gārgi sūryācandramásau vídʰr̥tau tíṣṭʰata etásya akṣárasya praśā́sane gārgyahorātrā́ṇyardʰamāsā mā́sā r̥távaḥ saṃvatsarā vídʰr̥tāstíṣṭʰantyetásya vā́ akṣárasya praśā́sane gārgi prā́cyo'nyā nádyaḥ syándante śvetébʰyaḥ párvatebʰyaḥ pratī́cyo'nyā yā́ṃ yāṃ ca díśametásya vā́ akṣárasya praśā́sane gārgi dádatam manuṣyā̀ḥ práśaṃsanti yájamānaṃ devā dárvyam pitáro'nvā́yattāḥ

Verse: 10 
Sentence: a    
yo vā́ etádakṣáramáviditvā gārgi
Sentence: b    
asmíṃloké juhóti dádāti tápasyatyápi bahū́ni varṣasahasrāṇyántavānevā̀sya lokó bʰavati yo vā́ etádakṣáramáviditvā gārgyasmā́llokātpraíti kr̥paṇó'tʰa etádakṣáraṃ gārgi viditvā̀smā́llokātpraíti brāhmaṇáḥ

Verse: 11 
Sentence: a    
tadvā́ etádakṣáraṃ gārgi
Sentence: b    
ádr̥ṣṭaṃ draṣṭráśrutam mantrá!vijñātaṃ vijñātr̥ nā̀nyádasti draṣṭr̥ nā̀nyádasti śrotr̥ nā̀nyádasti mantr̥ nā̀nyádasti vijñātrètadvai tádakṣáraṃ gārgi yásminnākāśa ótaśca prótaścéti

Verse: 12 
Sentence: a    
sā́ hovāca
Sentence: b    
brā́hmaṇā bʰagavantastádevá bahú manyadʰvaṃ yádasmā́nnamaskāréṇa mucyā́dʰvai na vai jā́tu yuṣmā́kamimaṃ káścidbrahmódyaṃ jetéti táto ha vācaknavyúpararāma

Paragraph: 9 
Verse: 1 
Sentence: a    
átʰa hainaṃ vidagdʰaḥ śā́kalyaḥ papracʰa
Sentence: b    
káti devā́ yājñavalkyéti haitáyaivá nivídā prátipede yā́vanto vaiśvadevásya nivídyucyánte tráyaśca trī́ ca śatā tráyaśca trī́ ca sahasretyomíti hovāca

Verse: 2 
Sentence: a    
kátyevá devā́ yājñavalkyéti
Sentence: b    
tráyastriṃśadityomíti hovāca kátyevá devā́ yājñavalkyéti ṣaḍityomíti hovāca kátyevá devā́ yājñavalkyéti tráya ityomíti hovāca kátyevá devā́ yājñavalkyéti dvāvityomíti hovāca kátyevá devā́ yājñavalkyetyádʰyardʰa ityomíti hovāca kátyevá devā́ yājñavalkyetyéka ityomíti hovāca katame te tráyaśca trī́ ca śatā tráyaśca trī́ ca sahasréti

Verse: 3 
Sentence: a    
hovāca
Sentence: b    
mahimā́na evaìṣāmete tráyastriṃśattvèvá devā íti katame te tráyastriṃśadítyaṣṭau vásava ékādaśa rudrā dvā́daśādityāsta ékatriṃśadíndraścaivá prajā́patiśca trayastriṃśāvíti

Verse: 4 
Sentence: a    
katame vásava íti
Sentence: b    
agníśca pr̥tʰivī́ ca vāyúścāntárikṣaṃ cādityáśca dyaúśca nákṣatrāṇi caite vásava etéṣu hīdaṃ sárvaṃ vásu hitámete hī̀daṃ sárvaṃ vāsáyante tadyádidaṃ sárvaṃ vāsáyante tásmādvásava íti

Verse: 5 
Sentence: a    
katamé rudrā íti
Sentence: b    
dáśeme púruṣe prāṇā́ ātmaìkādaśasté yadā̀smānmártyācʰárīrādutkrā́mantyátʰa rodayanti tadyádrodáyanti tásmādrudrā íti

Verse: 6 
Sentence: a    
katamá ādityā íti
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsarásyaitá ādityā́ ete hī̀daṃ sárvamādádānā yanti tadyádidaṃ sárvamādádānā yánti tásmādādityā íti

Verse: 7 
Sentence: a    
katama índraḥ katamáḥ prajā́patiríti
Sentence: b    
stanayitnúrevéndro yajñáḥ prajā́patiríti katamá stanayitnurítyaśániríti katamó yajña íti paśáva íti

Verse: 8 
Sentence: a    
katame ṣaḍíti
Sentence: b    
agníśca pr̥tʰivī́ ca vāyúścāntárikṣaṃ cādityáśca dyaúścaite hyèvedaṃ sárvaṃ ṣaḍíti

Verse: 9 
Sentence: a    
katame te tráyo devā ítīmá eva tráyo lokā́ eṣu hī̀me sárve devā íti katamau dvaú devāvityánnaṃ caivá prāṇaścéti katamó'dʰyardʰa íti yò'yam pávata íti

Verse: 10 
Sentence: a    
tádāhuḥ
Sentence: b    
yádayaméka eva pávaté'tʰa katʰamádʰyardʰa íti yádasminnidaṃ sárvamadʰyā́rdʰnottenā́dʰyardʰa íti katama éko deva íti sa bráhma tyadityā́cakṣate

Verse: 11 
Sentence: a    
pr̥tʰivyèva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa evāyáṃ śārīraḥ púruṣaḥ eṣa vádaivá śākalya tásya kā́ devatéti stríya íti hovāca

Verse: 12 
Sentence: a    
rūpā́ṇyeva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa evā̀sā́vāditye púruṣaḥ eṣa vádaivá śākalya tásya devatéti cákṣuríti hovāca

Verse: 13 
Sentence: a    
ākāśá eva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa {W: máno...} evā̀yáṃ vāyau púruṣaḥ eṣa vádaiva śākalya tásya kā́ devatéti prāṇa íti hovāca

Verse: 14 
Sentence: a    
kā́ma eva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa {W: máno...} evā̀saú candre púruṣaḥ eṣa vádaivá śākalya tásya kā́ devatéti mána íti hovāca

Verse: 15 
Sentence: a    
téja eva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa {W: máno...} evā̀yámagnau púruṣaḥ eṣa vádaivá śākalya tásya kā́ devatéti vāgíti hovāca

Verse: 16 
Sentence: a    
táma eva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa {W: máno...} evā̀yáṃ cʰāyāmáyaḥ púruṣaḥ eṣa vádaivá śākalya tásya kā́ devatéti mr̥tyuríti hovāca

Verse: 17 
Sentence: a    
ā́pa eva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa {W: máno...} evā̀yámapsu púruṣaḥ eṣa vádaivá śākalya tásya kā́ devatéti váruṇa íti hovāca

Verse: 18 
Sentence: a    
réta eva yásyāyátanam
Sentence: b    
cákṣurloko mánojyotiryo vai tam púruṣaṃ vidyātsárvasyātmánaḥ parā́yaṇaṃ sa vaí veditā́ syādyājñavalkya véda vā́ ahaṃ tam púruṣaṃ sárvasyātmánaḥ parā́yaṇaṃ yamā́ttʰa {W: máno...} evā̀yám putramáyaḥ púruṣaḥ eṣa vádaivá śākalya tásya kā́ devatéti prajā́patiríti hovāca

Verse: 19 
Sentence: a    
śā́kalyéti hovāca yā́jñavalkyaḥ
Sentence: b    
tvā́ṃ svidimé brāhmaṇā́ aṅgārāvakṣáyaṇamakratā3 íti

Verse: 20 
Sentence: a    
yā́jñavalkyéti hovāca śā́kalyo
Sentence: b    
yádidáṃ kurupañcālā́nām brāhmaṇā́natyávādīḥ kim bráhma vidvāníti díśo veda sádevāḥ sápratiṣṭʰā íti yaddíśo véttʰa sádevāḥ sápratitiṣṭʰāḥ

Verse: 21 
Sentence: a    
kíṃdevato'syām prā́cyāṃ diśyásī́ti
Sentence: b    
ādityádevata íti sa ādityaḥ kásminprátiṣṭʰita íti cákṣuṣī́ti kásminnu cákṣuḥ prátiṣṭʰitam bʰavatī́ti rūpeṣvíti cákṣuṣā rūpā́ṇi páśyati kásminnú rūpā́ṇi prátiṣṭʰitāni bʰavantī́ti hŕ̥daya íti hŕ̥dayena rūpā́ṇi jānā́ti hŕ̥daye hyèvá rūpā́ṇi prátiṣṭʰitāni bʰavantī́tyevámevaìtádyājñavalkya

Verse: 22 
Sentence: a    
kíṃdevato'syāṃ dákṣiṇāyāṃ diśyásī́ti
Sentence: b    
yamádevata íti yamaḥ kásminprátiṣṭʰita íti dákṣiṇāyāmíti kásminnu dákṣiṇā prátiṣṭʰitā bʰavatī́ti śraddʰā́yāmíti yadā hyèvá śraddʰatté'tʰa dákṣiṇāṃ dadāti śraddʰā́yāṃ hyèva dákṣiṇā prátiṣṭʰitā bʰavatī́ti kásminnú śraddʰā prátiṣṭʰitā bʰavatī́ti hŕ̥daya íti hŕ̥dayena śraddʰatte hŕ̥daye hyèvá śraddʰā prátiṣṭʰitā bʰávatī́tyevámevaìtádyājñavalkya

Verse: 23 
Sentence: a    
kíṃdevato'syā́m pratī́cyāṃ diśyásī́ti
Sentence: b    
váruṇadevata íti sa váruṇaḥ kásminprátiṣṭʰita ítyapsvíti kásminnvā́paḥ prátiṣṭʰitā bʰavantī́ti rétasī́ti kásminnu rétaḥ prátiṣṭʰitam bʰavatī́ti hŕ̥daya íti tásmādápi prátirūpaṃ jātámāhurhŕ̥dayādiva sŕ̥pto hŕ̥dayādiva nírmita íti hŕ̥daye hyèva rétaḥ prátiṣṭʰitam bʰavatī́tyevámevaìtádyājñavalkya

Verse: 24 
Sentence: a    
kíṃdevato'syā́mudī́cyāṃ diśyásī́ti
Sentence: b    
sómadevata íti sa sómaḥ kásminprátiṣṭʰita íti dīkṣā́yāmíti kásminnú dīkṣā prátiṣṭʰitā bʰavatī́ti satya íti tásmādápi dīkṣitámāhuḥ satyáṃ vadéti satye hyèvá dīkṣā prátiṣṭʰitā bʰavatī́ti kásminnú satyam prátiṣṭʰitam bʰavatī́ti hŕ̥daya íti hŕ̥dayena satyáṃ jānā́ti hŕ̥daye hyèvá satyam prátiṣṭʰitam bʰavatī́tyevámevaìtádyājñavalkya

Verse: 25 
Sentence: a    
kíṃdevato'syā́ṃ dʰruvā́yā+ diśyásī́ti
Sentence: b    
agnídevata íti sò'gniḥ kásminprátiṣṭʰita íti vācī́ti kásminnu vākprátiṣṭʰitā bʰavatī́ti mánasī́ti kásminnu mánaḥ prátiṣṭʰitam bʰavatī́ti hŕ̥daya íti kásminnu hŕ̥dayam prátiṣṭʰitam bʰavatī́ti

Verse: 26 
Sentence: a    
áhallikéti hovāca yā́jñavalkyo
Sentence: b    
yátraitádanyátrāsmánmanyā́sai yátraitádanyátrāsmátsyācʰvā́no vainádadyurváyāṃsi vainadvímatʰnīranníti

Verse: 27 
Sentence: a    
kásminnu tváṃ cātmā ca prátiṣṭʰitau stʰa íti
Sentence: b    
prā́ṇa íti kásminnú prāṇaḥ prátiṣṭʰita ítyapāna íti kásminnvápānaḥ prátiṣṭʰita íti vyāna íti kásminnú vyānaḥ prátiṣṭʰita ítyudāna íti kásminnū̀dānaḥ prátiṣṭʰita íti samāna íti

Verse: 28 
Sentence: a    
eṣa téti nétyāsmā́
Sentence: b    
ágr̥hyo na gr̥hyaté'śīryo na hi śī́ryaté'saṅgó'sito sajyaté na vyátʰata ítyetā́nyaṣṭā́vāyátanānyaṣṭaú lokā́ aṣṭau púruṣāḥ sa yastānpúruṣānvyudúhya pratyúhyātyákrāmīttáṃ tvaupaniṣadam púruṣam pr̥cʰāmi taṃ cénme vivakṣyási mū́rdʰā te vípatiṣyatī́ti táṃ ha śākalyo mene tásya ha mū́rdʰā vípapāta tásya hā́pyanyanmányamānāḥ parimoṣiṇó'stʰīnyápajahruḥ

Verse: 29 
Sentence: a    
átʰa ha yā́jñavalkya uvāca
Sentence: b    
brā́hmaṇā bʰagavanto vaḥ kāmáyate pr̥cʰatu sárve pr̥cʰata vaḥ kāmáyate táṃ vaḥ pr̥cʰāni sárvānvā vaḥ pr̥cʰānī́ti téha brāhmaṇā dadʰr̥ṣuḥ

Verse: 30 
Sentence: a    
tā́nhaitaiḥ ślókaiḥ papracʰa
Sentence: b    
yátʰā vr̥kṣo vánaspátistátʰaiva púruṣo'mr̥ṣā́
Sentence: c    
tásya parṇā́ni lómāni tvágasyotpā́ṭikā bahíḥ

Verse: 31 
Sentence: a    
tvacá evā̀sya rúdʰiram prasyándi tvaca útpaṭaḥ
Sentence: b    
tásmāttadā́tunnātpraíti ráso vr̥kṣā́divā́hatāt

Verse: 32 
Sentence: a    
māṃsā́nyasya śákarāṇi kínāṭaṃ snā́va tátstʰirám
Sentence: b    
ástʰīnyántarato dā́rūṇi majjā́ majjopamā́ kr̥tā́

Verse: 33 
Sentence: a    
yádvr̥kṣó vr̥kṇo róhati mū́lānnávataraḥ púnaḥ
Sentence: b    
mártyaḥ svinmr̥tyúnā vr̥kṇaḥ kásmānmū́lātprárohati

Verse: 34 
Sentence: a    
rétasa íti mā́ vocata jī́vatastatprájāyate
Sentence: b    
jātá eva jāyate ko nvènaṃ janayetpúnaḥ
Sentence: c    
dʰānā́ruha u vaí vr̥kṣò'nyátaḥ prétya sámbʰavaḥ
Sentence: d    
yatsámūlamudvr̥héyurvr̥kṣaṃ na púnarā́bʰavetmártyaḥ svinmr̥tyúnā vr̥kṇaḥ kásmānmū́lātprárohati vijñā́namānandam bráhma rāterdā́tuḥ parā́yaṇam
Sentence: e    
tíṣṭʰamānasya tadvída íti

Paragraph: 10    
{BAUp 4,1}
Verse: 1 
Sentence: a    
janakó ha vaídeha āsā́ṃ cakre
Sentence: b    
átʰa ha yā́jñavalkya ā́vavrāja hovāca janako vaídeho yā́jñavalkya kimártʰamacārīḥ paśū́nicʰannáṇvantānítyubʰáyamevá samrāḍíti hovāca yátte káścidábravīttácʰr̥ṇavāméti

Verse: 2 
Sentence: a    
ábravīnma udaṅkáḥ śaulvāyanáḥ
Sentence: b    
prāṇo vai brahméti yátʰā mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā tácʰaulvāyanò'bravītprāṇo vai brahmetyáprāṇato hi kiṃ syādityábravīttú te tásyāyátanam pratiṣṭʰāṃ me'bravīdítyekapādvā́ etátsamrāḍíti

Verse: 3 
Sentence: a    
sa vaí no brūhi yājñavalkya
Sentence: b    
evā̀yátanamākāśáḥ pratiṣṭʰā́ priyamítyenadúpāsīta kā́ priyátā yājñavalkya prāṇá evá samrāḍíti hovāca prāṇásya vaí samrāṭkā́māyāyājyáṃ yājayatyapratigr̥hyásya prátigr̥hṇātyápi tátra vadʰāśaṅgā́ bʰavati yāṃ díśaméti prāṇásyaivá samrāṭkā́māya prāṇo vaí samrāṭ paramam bráhma naìnam prāṇó jahāti sárvāṇyenam bʰūtā́nyabʰíkṣaranti

Verse: 4 
Sentence: a    
devó bʰūtvā́ devānápyeti
Sentence: b    
eváṃ vidvā́netádupā́ste hastyr̥̀ṣabʰaṃ sahásraṃ dadāmī́ti hovāca janako vaídehaḥ hovāca yā́jñavalkyaḥ pitā́ me'manyata nā́nanuśiṣya háretéti evá te kímabravīdíti

Verse: 5 
Sentence: a    
ábravīnme jítvā śailinó
Sentence: b    
vāgvai brahméti yátʰā mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā tácʰailinò'bravīdvāgvai brahmetyávavadato hi kiṃ syādábravīttú te tásyāyátanam pratiṣṭʰāṃ me'bravīdítyekapādvā́ etátsamrā́ḍíti

Verse: 6 
Sentence: a    
sa vaí no brūhi yājñavalkya
Sentence: b    
vā́gevā̀yátanamākāśáḥ pratiṣṭʰā́ prajñétyenadúpāsīta kā́ prajñátā yājñavalkya vā́gevá samrāḍíti hovāca vācā vaí samrāḍbándʰuḥ prájñāyata r̥gvedó yajurvedáḥ sāmavedò'tʰarvāṅgirása itihāsáḥ purāṇáṃ vidyā́ upaniṣádaḥ ślókāḥ sūtrā́ṇyanuvyākʰyā́nāni vyākʰyā́nāni vācaìvá samrāṭ prájñāyante vāgvaí samrāṭ paramam bráhma naìnaṃ vā́gjahāti sárvāṇyenam bʰūtā́nyabʰíkṣaranti

Verse: 7 
Sentence: a    
devó bʰūtvā́ devānápyeti
Sentence: b    
eváṃ vidvā́netádupā́ste hastyr̥̀ṣabʰaṃ sahásraṃ dadāmī́ti hovāca janako vaídehaḥ hovāca yā́jñavalkyaḥ pitā́ me'manyata nā́nanuśiṣya háretéti evá te kímabravīdíti {W: hastyr̥̀...}

Verse: 8 
Sentence: a    
ábravīnme várkuvārṣṇáḥ
Sentence: b    
cákṣurvai brahméti yátʰā mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā tádvārṣṇò'bravīccákṣurvai brahmetyápaśyato hi kiṃ syādábravīttú te tásyāyátanam pratiṣṭʰāṃ me'bravīdítyekapādvā́ etátsamrāḍíti

Verse: 9 
Sentence: a    
sa vaí no brūhi yājñavalkya
Sentence: b    
cákṣurevā̀yátanamākāśáḥ pratiṣṭʰā́ satyamítyenadúpāsīta kā́ satyátā yājñavalkya cákṣurevá samrāḍíti hovāca cákṣuṣā vaí samrāṭ páśyantamāhurádrākṣīríti āhā́drākṣamíti tátsatyám bʰavati cákṣurvaí samrāṭ paramam bráhma naìnaṃ cákṣurjahāti sárvāṇyenam bʰūtā́nyabʰíkṣaranti

Verse: 10 
Sentence: a    
devó bʰūtvā́ devānápyeti eváṃ vidvā́netádupā́ste hastyr̥̀

Verse: 11 
Sentence: a    
ábravīnme gardabʰī́vipīto bʰā́radvājaḥ
Sentence: b    
śrótraṃ vai brahméti yátʰā mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā tadbʰā́radvājo'bravīcʰrótraṃ vai brahmetyáśr̥ṇvato hi kiṃ syādityábravīttú te tásyāyátanam pratiṣṭʰāṃ me'bravīdítyekapādvā́ etátsamrāḍíti

Verse: 12 
Sentence: a    
sa vaí no brūhi yājñavalkya
Sentence: b    
śrótramevā̀yátanamākāśáḥ pratiṣṭʰā̀nanta ítyenadúpāsīta kā̀nantátā yājñavalkya díśa evá samrāḍíti hovāca tásmādvaí samrāḍyāṃ kā́ṃ ca díśaṃ gácʰati naìvā̀syā ántaṃ gácʰatyanantā hi díśaḥ śrótraṃ hi díśaḥ śrótraṃ vaí samrāṭ paramam bráhma nainaṃ śrótraṃ jahāti sárvāṇyenam bʰūtā́nyabʰíkṣaranti

Verse: 13 
Sentence: a    
devó bʰūtvā́ devā́napyeti
Sentence: b    
eváṃ vidvā́netádupā́ste hastyr̥̀ṣabʰaṃ sahásraṃ dadāmī́ti hovāca janako vaídehaḥ hovāca yā́jñavalkyaḥ pitā́ me'manyata nā́nanuśiṣya háretéti evá te kímabravīdíti {W: hastyr̥̀...}

Verse: 14 
Sentence: a    
ábravīnme satyákāmo jāvāló
Sentence: b    
máno vai brahméti yátʰā mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā tátsatyákāmo'bravīnmáno vai brahmetyámanaso hi kiṃ syādityábravīttú te tásyāyátanam pratiṣṭʰāṃ me'bravīdítyekapādvā́ etátsamrāḍíti

Verse: 15 
Sentence: a    
sa vaí no brūhi yājñavalkya
Sentence: b    
mána evā̀yátanamākāśáḥ pratiṣṭʰā̀nanda ítyenadúpāsīta kā̀nandátā yājñavalkya mána evá samrāḍíti hovāca mánasā vaí samrāṭ striyámabʰíharyati tásyām prátirūpaḥ putró jāyate ānando máno vaí samrāṭ paramam bráhma nainam máno jahāti sárvāṇyenam bʰūtā́nyabʰíkṣaranti

Verse: 16 
Sentence: a    
devó bʰūtvā́ devānápyeti
Sentence: b    
eváṃ vidvā́netádupā́ste hastyr̥̀ṣabʰaṃ sahásraṃ dadāmī́ti hovāca janako vaídehaḥ hovāca yā́jñavalkyaḥ pitā́ me'manyata nā́nanuśiṣya háretéti evá te kímabravīdíti {W: hastyr̥̀...}

Verse: 17 
Sentence: a    
ábravīnme vidagdʰaḥ śā́kalyo
Sentence: b    
hŕ̥dayaṃ vai brahméti yátʰā mātr̥mā́npitr̥mā́nācāryávānbrūyāttátʰā tacʰā́kalyo'bravīddʰŕ̥dayaṃ vai brahmetyáhr̥dayasya hi kiṃ syādityábravīttú te tásyāyátanam pratiṣṭʰāṃ me'bravīdítyekapādvā́ etátsamrāḍíti

Verse: 18 
Sentence: a    
sa vaí no brūhi yājñavalkya
Sentence: b    
hŕ̥dayamevā̀yátanamākāśáḥ pratiṣṭʰā́ stʰitirítyenadúpāsīta kā́ stʰitítā yājñavalkya hŕ̥dayamevá samrāḍíti hovāca hŕ̥dayaṃ vaí samrāṭ sárveṣām bʰūtā́nām pratiṣṭʰā hŕ̥dayena hi sárvāṇi bʰūtā́ni pratitíṣṭʰanti hŕ̥dayaṃ vaí samrāṭ paramam bráhma naìnaṃ hŕ̥dayaṃ jahāti sárvāṇyenam bʰūtā́nyabʰíkṣaranti

Verse: 19 
Sentence: a    
devó bʰūtvā́ devānápyeti
Sentence: b    
eváṃ vidvā́netádupā́ste hastyr̥ṣabʰaṃ sahásraṃ dadāmī́ti hovāca janako vaídehaḥ hovāca yā́jñavalkyaḥ pitā me'manyata nā́nanuśiṣya háretéti

Paragraph: 11    
{BAUp 4,2}
Verse: 1 
Sentence: a    
átʰa ha janako vaídehaḥ kūrcā́dupāvasárpannuvāca
Sentence: b    
námaste yājñavalkyā́nu śādʰī́ti hovāca yátʰā vaí samrāṇmahā́ntamádʰvānameṣyanrátʰaṃ nā́vaṃ samādádītaivámevaìtā́bʰirupaniṣádbʰiḥ samā́hitātmāsyevaṃ vŕ̥ndāraka āḍʰyaḥ sánnadʰītavéda uktópaniṣatka itó vimucyámānaḥ kvá gamiṣyasī́ti nā̀haṃ tádbʰagavanveda yátra gamiṣyāmītyátʰa vaí te'haṃ tádvakṣyāmi yátra gamiṣyasī́ti brávītu bʰágavāníti

Verse: 2 
Sentence: a    
hovāca
Sentence: b    
índʰo vai nā́maiṣa yò'yáṃ dakṣiṇè'kṣanpúruṣastaṃ vā́ etamíndʰaṃ sántamíndra ityā́cakṣate paró'kṣeṇeva paró'kṣapriyā iva devā́ḥ pratyákṣadviṣaḥ

Verse: 3 
Sentence: a    
átʰaitadvā́me'kṣíṇi púruṣarūpam
Sentence: b    
eṣā̀sya pátnī virāṭ táyoreṣá saṃstāvo eṣò'ntarhŕ̥daya ākāśó'tʰainayoretadánnaṃ eṣò'ntarhŕ̥daye lohitapiṇḍó'tʰainayoretátprāváraṇaṃ yádetádantarhŕ̥daye jālakámivā́tʰainayoreṣā sŕ̥tiḥ sátī saṃcáraṇī yaìṣā hŕ̥dayādūrdʰvā́ṃ nāḍyùccárati

Verse: 4 
Sentence: a    
vā́ asyaitā́ḥ
Sentence: b    
hitā nā́ma nāḍyò yátʰā kéśaḥ sahasradʰā́ bʰinná etā́bʰirvā́ etámāsrávadā́sravati tásmādeṣá pravíviktāhāratara iva bʰavatyasmā́cʰārīrā́dātmánaḥ

Verse: 5 
Sentence: a    
tásyā vā́ etásya púruṣasya
Sentence: b    
prā́cī dikprā́ñcaḥ prāṇā dákṣiṇā digdákṣiṇāḥ prāṇā́ḥ pratī́cī díkpratyáñcaḥ prāṇā údīcī digúdañcaḥ prāṇā ū ūrdʰvā dígūrdʰvā́ḥ prāṇā ávācī digávāñcaḥ prāṇā sárvā díśaḥ sárve prāṇā́ḥ

Verse: 6 
Sentence: a    
eṣa néti nétyātmā́
Sentence: b    
ágr̥hyo na gr̥hyaté'śīryo na hi śī́ryaté'saṅgó'sito sajyáte na vyátʰaté'bʰayaṃ vaí janaka prāptò'sī́ti hovāca yā́jñavalkyaḥ hovāca janako vaídeho námaste yājñavalkyā́bʰayaṃ tvā́gacʰatādyó no bʰagavannábʰayaṃ vedáyasa imé videhā́ ayámahámasmī́ti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.