TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 98
Previous part

Chapter: 7 
Paragraph: 1    {BAUp 4,3}
Verse: 1 
Sentence: a    
janakáṃ ha vaídehaṃ yā́jñavalkyo jagāma
Sentence: b    
sámenena vadiṣya ityátʰa ha yájjanakáśca vaídeho yā́jñavalkyaścāgnihotré samūdátustásmai ha yā́jñavalkyo váraṃ dadau ha kāmapraśnámevá vavre táṃ hāsmai dadau táṃ ha samrā́ḍeva pū́rvaḥ papracʰa

Verse: 2 
Sentence: a    
yā́jñavalkya kíṃjyotirayam púruṣa íti
Sentence: b    
ādityájyotiḥ samrāḍíti hovācādityénaivā̀yaṃ jyótiṣāste pályayate kárma kurute uipáryetī́tyevámevaìtádyājñavalkya

Verse: 3 
Sentence: a    
ástamita ādityé yājñavalkya
Sentence: b    
kíṃjyotirevā̀yam púruṣa íti candrájyotiḥ samrāḍíti hovāca candréṇaivā̀yaṃ jyótiṣāste pályayate kárma kurute vipáryetī́tyevámevaìtádyājñavalkya

Verse: 4 
Sentence: a    
ástamita ādityé yājñavalkya
Sentence: b    
candrámasyástamite kíṃjyotirevā̀yam púruṣa ítyagníjyotiḥ samrāḍíti hovācāgnínaivā̀yaṃ jyótiṣāste pályayate kárma kurute vipáryetī́tyevámevaìtádyājñavalkya

Verse: 5 
Sentence: a    
ástamita ādityé yājñavalkya
Sentence: b    
candrámasyástamite śāntè'gnau kíṃjyotirevā̀yam púruṣa íti vā́gjyotiḥ samrāḍíti hovāca vācaìvā̀yaṃ jyótiṣāste pályayate kárma kurute vipáryetī́ti tásmādvaí samrāḍápi yátra sváḥ pāṇirná vinirjñā́yaté'tʰa yátra vā́guccáratyúpaiva tátra ṇyètī́tyevámevaìtádyājñavalkya

Verse: 6 
Sentence: a    
ástamita ādityé yājñavalkya
Sentence: b    
candrámasyástamite śāntè'gnaú śāntā́yāṃ vāci kíṃjyotirevā̀yam púruṣa ítyātmájyotiḥ samrāḍíti hovācātmánaivā̀yaṃ jyótiṣāste pályayate kárma kurute vipáryetī́ti

Verse: 7 
Sentence: a    
katamá ātméti
Sentence: b    
yo'yáṃ vijñānamáyaḥ púruṣaḥ prāṇéṣu hr̥dyántárjyotiḥ samānaḥ sánnubʰaú lokau sáṃcarati dʰyā́yatīva lelā́yatīva sádʰīḥ svápno bʰūtvèmáṃ lokamátikrāmati

Verse: 8 
Sentence: a    
sa vā́ ayam púruṣo jā́yamānaḥ
Sentence: b    
śárīramabʰisampádyamānaḥ pāpmábʰiḥ sáṃsr̥jyate utkrā́manmriyámāṇaḥ pāpmáno
Sentence: c    
víjahāti mr̥tyó rūpā́ṇi

Verse: 9 
Sentence: a    
tásya vā́ etásya púruṣasya
Sentence: b    
dvé eva stʰā́ne bʰávata idáṃ ca paralokastʰā́naṃ ca sáṃdʰyaṃ tr̥tī́yaṃ svapnastʰā́naṃ tásmintsáṃdʰye stʰā́ne tíṣṭʰannubʰe stʰā́ne páśyatīdáṃ ca paralokastʰā́naṃ ca

Verse: 10 
Sentence: a    
átʰa yátʰākrámo'yám paralokastʰā́ne bʰávati
Sentence: b    
támākrámamākrámyobʰáyānpāpmána ānandā́ṃśca páśyati sa yátrāyám prasvápityasyá lokásya sarvā́vato mā́trāmapādā́ya svayáṃ vihátya svayáṃ nirmā́ya svéna bʰāsā svéna jyótiṣā prásvapityátrāyam púruṣaḥ svayáṃjyotirbʰavati

Verse: 11 
Sentence: a    
na tátra rátʰā na rátʰayogā na pántʰāno bʰavanti
Sentence: b    
átʰa rátʰānrátʰayogānpátʰaḥ sr̥jate na tátrānandā múdaḥ pramúdo bʰavantyátʰānandānmúdaḥ pramúdaḥ sr̥jate na tátra veśā́ntāḥ srávantyaḥ puṣkaríṇyo bʰavantyátʰa veśā́ntāḥ srávantīḥ puṣkaríṇīḥ sr̥jate sa kartā́

Verse: 12 
Sentence: a    
tadápyete ślókāḥ
Sentence: b    
svápnena śārīrámabʰiprahatyā́suptaḥ suptā́nabʰícākaśīti
Sentence: c    
śúkramādā́ya púnaraíti stʰā́naṃ hiraṇmáyaḥ pauruṣá ekahaṃsáḥ

Verse: 13 
Sentence: a    
prāṇéna rákṣannáparaṃ kulāyám bahíṣkulāyā́damŕ̥taścaritvā́
Sentence: b    
īyate amŕ̥to yatrakā́maṃ hiraṇmáyaḥ pauruṣá ekahaṃsáḥ

Verse: 14 
Sentence: a    
svapnāntá uccāvacámīyámāno rūpā́ṇi deváḥ kurute bahū́niutèva strībʰíḥ saha módamāno jákṣadutèvā́pi bʰáyāni páśyan

Verse: 15 
Sentence: a    
ārāmámasya paśyanti
Sentence: b    
na taṃ káścaná paśyatī́ti taṃ nā́yatam bodʰayedítyāhurdúrbʰiṣajyaṃ hāsmaí bʰavati yámeṣa pratipádyate

Verse: 16 
Sentence: a    
átʰo kʰálvāhuḥ
Sentence: b    
jāgaritadeśá evā̀syaiṣa yā́ni hyèva jā́gratpáśyati tā́ni supta ityátrāyam púruṣaḥ svayáṃjyotirbʰavatī́tyevámevaìtádyājñavalkya sò'ham bʰágavate sahásraṃ dadāmyáta ūrdʰváṃ vimokṣā́yaivá brūhī́ti

Verse: 17 
Sentence: a    
sa eṣá etásmintsvapnānté
Sentence: b    
ratvā́ caritvā́ dr̥ṣṭvaìva púṇyaṃ ca pā́paṃ ca púnaḥ pratinyāyám pratiyonyā́dravati buddʰāntā́yaiva sa yadátra kíṃcitpáśyatyánanvāgatasténa bʰavatyásaṅgo hyáyam púruṣa ítyevámevaìtádyājñavalkya sò'ham bʰágavate sahasraṃ dadāmyáta ūrdʰváṃ vimokṣā́yaivá brūhī́ti

Verse: 18 
Sentence: a    
tadyátʰā mahāmatsyáḥ
Sentence: b    
ubʰe kū́le anusaṃcárati pū́rvaṃ cā́paraṃ caivámevā̀yam púruṣa etā́ ubʰāvántāvanusáṃcarati svapnāntáṃ ca buddʰāntáṃ ca

Verse: 19 
Sentence: a    
tadyátʰāsmínnākāśé
Sentence: b    
śyenó suparṇó viparipátya śrāntáḥ saṃhátya pakṣaú sallayā́yaivá dʰriyáta evámevā̀yam púruṣa etásmā ántāya dʰāvati yátra supto na káṃ cana kā́maṃ kāmáyate na káṃ cana svápnam páśyati

Verse: 20 
Sentence: a    
vā́ asyaitā́
Sentence: b    
hitā nā́ma nāḍyò yátʰā kéśaḥ sahasradʰā́ bʰinnastā́vatāṇimnā́ tiṣṭʰanti śuklásya nīlásya piṅgalásya háritasya lóhitasya pūrṇā átʰa yátrainaṃ gʰnántīva jinántīva hastī̀va vicʰāyáyati gártamiva pátati yádeva jā́gradbʰáyam páśyati tadatrā́vidyayā bʰáyam manyaté'tʰa yátra rā́jeva devá-ivāhámevèdaṃ sárvamasmī́ti mányate sò'sya paramó lokó'tʰa yátra supto na káṃ cana kā́maṃ kāmáyate na káṃ cana svápnam páśyati

Verse: 21 
Sentence: a    
tadvā́ asyaitát
Sentence: b    
ātmákāmamāptákāmamakāmáṃ rūpaṃ tadyátʰā priyáyā striyā́ sampáriṣvakto na bā́hyaṃ kíṃ cana véda nā́ntaramevámevā̀yáṃ śārīrá ātmā́ prājñénātmánā sampáriṣvakto na bā́hyaṃ kíṃ cana véda nā́ntaram

Verse: 22 
Sentence: a    
tadvā́ asyaitát
Sentence: b    
áticʰandó'pahatapāpmābʰayáṃ rūpamáśokāntaramátra pitā́pitā bʰávati mātā́mātā lokā álokā devā ádevā vedā ávedā yajñā áyajñā átra stenó'steno bʰávati bʰrūṇahā́bʰrūṇahā paulkasó'paulkasaścāṇḍāló cāṇḍālaḥ śramaṇó'śramaṇastāpasó tāpasó'nanvāgataḥ púṇyenā́nvāgataḥ pā́pena tīrṇo tadā sárvāñcʰókānhŕ̥dayasya bʰavati

Verse: 23 
Sentence: a    
yadvai tanna páśyati
Sentence: b    
páśyanvai táddraṣṭávyaṃ paśyati na draṣṭurdŕ̥ṣṭerviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yatpáśyet

Verse: 24 
Sentence: a    
yadvai tanna jígʰrati
Sentence: b    
jígʰranvai tádgʰrātávyaṃ jigʰrati na gʰrāturgʰrā́ṇādviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yajjígʰret

Verse: 25 
Sentence: a    
yadvai tanná rasáyati
Sentence: b    
vijānanvai tadrásaṃ rasayati na rasayitū rásādviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yádrasáyet

Verse: 26 
Sentence: a    
yadvai tanna vádati
Sentence: b    
vádanvai tádvaktávyaṃ vadati na vakturváco viparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yadvádet

Verse: 27 
Sentence: a    
yadvai tanná śr̥ṇóti
Sentence: b    
śr̥ṇvanvai tácʰrotávyaṃ śr̥ṇoti na śrotuḥ śrúterviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yácʰr̥ṇuyā́t

Verse: 28 
Sentence: a    
yadvai tanná manuté
Sentence: b    
manvāno vai tánmantávyaṃ manute na manturmáterviparilopó vidyaté'vināśitvānna tu táddvitī́yamastitáto'nyadvíbʰaktaṃ yánmanvītá

Verse: 29 
Sentence: a    
yadvai tanná spr̥śáti
Sentence: b    
spr̥śanvai tátspraṣṭávyaṃ spr̥śati na spraṣṭu spŕ̥ṣṭerviparilopó'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yátspr̥śét

Verse: 30 
Sentence: a    
yadvai tanná vijānā́ti
Sentence: b    
vijānanvai tádvijñéyaṃ na víjānāti na vijñātúrvijñā́nādviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yádvijānīyā́t

Verse: 31 
Sentence: a    
salila éko draṣṭā́dvaito bʰávati
Sentence: b    
eṣá brahmalokáḥ samrāḍíti hainamuvācaiṣā̀sya paramó loká eṣò'sya paramá ānandá etásyaivā̀nandásyānyā́ni bʰūtā́ni mā́trāmúpajīvanti

Verse: 32 
Sentence: a    
sa manuṣyā̀ṇāṃ ruddʰaḥ sámr̥ddʰo bʰávati
Sentence: b    
anyéṣāmádʰipatiḥ sárvairmā́nuṣyakaiḥ kā́maiḥ sámpannatamaḥ manuṣyā̀ṇām paramá ānandáḥ

Verse: 33 
Sentence: a    
átʰa śatám manuṣyā̀ṇāmānandā́ḥ
Sentence: b    
sa ékaḥ pitr̥̄ṇā́ṃ jitálokānāmānandáḥ

Verse: 34 
Sentence: a    
átʰa śatám pitr̥̄ṇā́ṃ jitálokānāmānandā́ḥ
Sentence: b    
sa ékaḥ kármadevānāmānando ye kármaṇā devatvámabʰisampádyante

Verse: 35 
Sentence: a    
átʰa śataṃ kármadevānāmānandā́ḥ
Sentence: b    
sa éka ājā́nadevānāmānando yáśca śrotriyó'vr̥jinó'kāmahataḥ

Verse: 36 
Sentence: a    
átʰa śatámājā́nadevānāmānandā́ḥ
Sentence: b    
sa éko devaloká ānando yáśca śrotriyó'vr̥jinó'kāmahataḥ

Verse: 37 
Sentence: a    
átʰa śatáṃ devaloká ānandā́ḥ
Sentence: b    
sa éko gandʰarvaloká ānando yáśca śrotriyó'vr̥jinó'kāmahataḥ

Verse: 38 
Sentence: a    
átʰa śatáṃ gandʰarvaloká ānandā́ḥ
Sentence: b    
sa ékaḥ prajāpatiloká ānandā́ḥ
Sentence: c    
sa éko brahmaloká ānando yáśca śrotriyó'vr̥jinó'kāmahata eṣá brahmalokáḥ samrāḍíti hainamánuśaśāsaitádamŕ̥taṃ sò'ham bʰágavate sahásraṃ dadāmyáta ūrdʰváṃ vimokṣā́yaivá brūhī́ti

Verse: 39 
Sentence: a    
sa vā́ eṣá etásmintsamprasā́de
Sentence: b    
ratvā́ caritvā́ dr̥ṣṭvaìva púṇyaṃ ca pā́paṃ ca púnaḥ pratinyāyám pratiyonyā́dravati buddʰāntā́yaiva sa yadátra kíṃcitpáśyatyánanvāgatasténa bʰavatyásaṅgo hyáyam púruṣa ítyevámevaìtádyājñavalkya sò'ham bʰágavate sahásraṃ dadāmyáta ūrdʰváṃ vimokṣā́yaivá brūhī́ti

Verse: 40 
Sentence: a    
átra ha yā́jñavalkyo bibʰayā́ṃ cakāra
Sentence: b    
medʰā́vī rā́jā sárvebʰyo mā́ntebʰya údarautsīdíti sa yátrāṇimā́naṃ nyéti jaráyā vopatápatā vāṇimā́naṃ nigácʰati yátʰāmráṃ vodúmbaraṃ píppalaṃ bándʰanātpramucyétaivámevā̀yáṃ śārīrá ātmaìbʰyó'ṅgebʰyaḥ sampramúcya púnaḥ pratinyāyám pratiyonyā́dravati prāṇā́yaivá

Verse: 41 
Sentence: a    
tadyatʰā́naḥ súsamāhitam
Sentence: b    
utsárjadyāyā́devámevā̀yáṃ śārīrá ātmā́ prājñénātmánānvā́rūḍʰa utsárjadyāti

Verse: 42 
Sentence: a    
tadyátʰā rā́jānamāyántam
Sentence: b    
úgrāḥ prátyenasaḥ sūtagrāmaṇyó'nnaiḥ pā́nairāvasatʰaíḥ pratikálpante'yamā́yātyayamā́gacʰatī́tyeváṃ haivaṃvídaṃ sárvāṇi bʰūtā́ni prátikalpanta idam brahmā́yātīdamā́gacʰatī́ti

Verse: 43 
Sentence: a    
tadyátʰā rā́jānam prayiyāsántam
Sentence: b    
úgrāḥ prátyenasaḥ sūtagrāmaṇyá upasamāyántyeváṃ haivaṃvídaṃ sárve prāṇā́ upasamā́yanti yátraitádūrdʰvocʰvāsī bʰávati

Paragraph: 2    
{BAUp 4,4}
Verse: 1 
Sentence: a    
sa yátrāyáṃ śārīrá ātmā́balyaṃ nī́tya
Sentence: b    
sammohámiva nyetyátʰainameté prāṇā́ abʰisamā́yanti etā́stejomātrā́ḥ samabʰyādádāno hŕ̥dayamevā̀nvávakrāmati

Verse: 2 
Sentence: a    
sa yátraiṣa cā́kṣuṣaḥ
Sentence: b    
púruṣaḥ párāṅ paryāvártate'tʰā́rūpajo bʰavatyekī́bʰavati paśyatī́tyāhurekī́bʰavati rasayatī́tyāhurekī́bʰavati vadatī́tyāhurekī́bʰavati śr̥ṇotī́tyāhurekī́bʰavati manuta ítyāhurekī́bʰavati spr̥śatī́tyāhurekī́bʰavati na víjānātī́tyāhuḥ

Verse: 3 
Sentence: a    
tásya haitásya
Sentence: b    
hŕ̥dayasyā́gram prádyotate téna pradyoténaiṣá ātmā níṣkrāmati cakṣuṣṭó mūrdʰnó vānyébʰyo śarīradeśébʰyastámutkrā́mantam prāṇò'nū́tkrāmati prāṇámanūtkrā́mantaṃ sárve prāṇā́ anū́tkrāmanti saṃjñā́namevā̀nvávakrāmati eṣa jñaḥ sávijñāno bʰavati táṃ vidyākarmáṇī samanvā́rabʰete pūrvaprajñā́ ca

Verse: 4 
Sentence: a    
tadyátʰā tr̥ṇajalāyukā́
Sentence: b    
tŕ̥ṇasyā́ntaṃ gatvā̀tmā́namupasaṃháratyevámevā̀yam púruṣa idaṃ śárīraṃ nihatyā́vidyāṃ gamayitvā̀tmā́namupasáṃharati

Verse: 5 
Sentence: a    
tadyátʰā peśaskārī́
Sentence: b    
péśaso
Sentence: c    
mā́trāmapādā́yānyannávataraṃ kalyāṇátaraṃ rūpáṃ tanutá evámevā̀yam púruṣa idaṃ śárīraṃ nihatyā́vidyāṃ gamayitvā̀nyannávataraṃ rūpáṃ tanute pítryaṃ gandʰarváṃ brāhmáṃ prājāpatyáṃ daívaṃ mānuṣáṃ vānyébʰyo bʰūtébʰyaḥ

Verse: 6 
Sentence: a    
sa vā́ ayámātmā́
Sentence: b    
bráhma vijñānamáyo manomáyo vāṅmáyaḥ prāṇamáyaścakṣurmáyaḥ śrotramáya ākāśamáyo vāyumáyastejomáya āpomáyaḥ pr̥tʰivīmáyaḥ krodʰamáyo'krodʰamáyo harṣamáyo'harṣamáyo dʰarmamáyo'dʰarmamáyaḥ sarvamáyastádyadèdammáyo'domáya íti yatʰākārī́ yatʰācārī tátʰā bʰavati sādʰukārī́ sādʰúrbʰavati pāpakārī pā́po bʰavati púṇyaḥ púṇyena kármaṇā bʰávati pā́paḥ pā́penéti

Verse: 7 
Sentence: a    
átʰo kʰálvāhuḥ
Sentence: b    
kāmamáya evā̀yam púruṣa íti sa yátʰākāmo bʰávati tátʰākraturbʰavati yátʰākraturbʰávati tatkárma kurute yatkárma kurute tádabʰisámpadyata íti

Verse: 8 
Sentence: a    
tádeṣa ślóko bʰavati
Sentence: b    
tádeva sattátsaha kármaṇaiti liṅgam máno yátra níṣaktamasya
Sentence: c    
prāpyā́ntaṃ kármaṇastásya yatkíṃ cehá karótyayám
Sentence: d    
tásmāllokātpúnaraítyasmaí lokā́ya kármaṇa íti kāmáyamānó'tʰākāmáyamāno yò'kāmo níṣkāma ātmákāma āptákāmo bʰávati na tásmātprāṇā útkrāmantyátraivá samávanīyante bráhmaiva sanbrahmā́pyeti

Verse: 9 
Sentence: a    
tádeṣa ślóko bʰavati
Sentence: b    
yadā sárve pramucyánte kā́mā yè'sya hr̥dí stʰitā́ḥ
Sentence: c    
átʰa mártyo'mŕ̥to bʰavatyátra bráhma sámaśnuta íti

Verse: 10 
Sentence: a    
tadyátʰāhinirlvayanī́
Sentence: b    
valmī́ke mr̥tā prátyastā śáyītaivámevedaṃ śárīraṃ śeté'tʰāyámanástʰiko'śarī́raḥ prājñá ātmā bráhmaivá loká evá samrāḍíti hovāca yā́jñavalkyaḥ sò'ham bʰágavate sahásraṃ dadāmī́ti hovāca janako vaídehaḥ

Verse: 11 
Sentence: a    
tadápyete ślókāḥ
Sentence: b    
áṇuḥ pántʰā vítaraḥ purāṇo mā́ṃspr̥ṣṭó'nuvitto máyaivá
Sentence: c    
téna dʰī́rā ápiyanti brahmavída utkrámya svargáṃ lokámito vímuktāḥ

Verse: 12 
Sentence: a    
tásmiñcʰuklámuta nī́lamāhuḥ píṅgalaṃ háritaṃ lóhitaṃ caeṣa pántʰā bráhmaṇā hā́nuvittasténaiti brahmavíttaijasáḥ puṇyakŕ̥cca

Verse: 13 
Sentence: a    
andʰaṃ támaḥ práviśanti yé'sambʰūtimupā́sate
Sentence: b    
táto bʰū́ya iva te támo u sámbʰūtyāṃ ratā́ḥ

Verse: 14 
Sentence: a    
asuryā̀ nā́ma lokā́ḥ
Sentence: b    
andʰéna támasā́vr̥tāḥ
Sentence: c    
tāṃste pretyā́pigacʰantyávidvāṃso'budʰā jánāḥ

Verse: 15 
Sentence: a    
tádeva sántastádu tádbʰavāmo na cedávedī mahatī vínaṣṭiḥye tádvidúramŕ̥tāsté bʰavantyatʰétare duḥkʰámevópayanti

Verse: 16 
Sentence: a    
ātmā́naṃ cédvijānīyā́dayámasmī́ti púruṣaḥ
Sentence: b    
kímicʰankásya kā́māya śárīramánu sáṃcaret

Verse: 17 
Sentence: a    
yasyā́nuvittaḥ prátibuddʰa ātmā̀smíntsaṃdehe gáhane práviṣṭaḥ
Sentence: b    
viśvakr̥tsa ha sárvasya kartā tásya lokaḥ u loká evá

Verse: 18 
Sentence: a    
yadaìtámanupáśyati
Sentence: b    
ātmā́naṃ devamáñjasā ī́śānam bʰūtabʰavyásya na tádā vícikitsati

Verse: 19 
Sentence: a    
yásminpáñca pañcajanā́ḥ ākāśáśca prátiṣṭʰitaḥ
Sentence: b    
támevá manya ātmā́naṃ vidvānbráhmāmŕ̥to'mŕ̥tam

Verse: 20 
Sentence: a    
yásmādárvāksaṃvatsaró'hobʰiḥ parivártate
Sentence: b    
táddevā jyótiṣāṃ jyótirā́yurhyòpā́sate'mŕ̥tam

Verse: 21 
Sentence: a    
prāṇásya prāṇám
Sentence: b    
uta cákṣuṣaścákṣuruta śrótrasya śrótramánnasyā́nnam mánaso ye máno vidúḥ
Sentence: c    
te nícikyurbráhma purāṇamágryam mánasaivā̀ptávyaṃ nèha nā́nāsti kíṃ caná

Verse: 22 
Sentence: a    
mr̥tyoḥ mr̥tyúmāpnoti iha nā́neva páśyati
Sentence: b    
mánasaivā̀nudraṣṭávyametádaprámayaṃ dʰruvám

Verse: 23 
Sentence: a    
vírajaḥ pára ākāśā́t
Sentence: b    
ajá ātmā́ mahā́ dʰruváḥ
Sentence: c    
támeva dʰī́ro vijñā́ya prajñā́ṃ kurvīta brāhmaṇáḥ
Sentence: d    
nā́nudʰyāyādbahūñcʰábdānvācó viglā́panaṃ hi tadíti

Verse: 24 
Sentence: a    
sa vā́ ayámātmā́
Sentence: b    
sárvasya váśī sárvasyéśānaḥ sárvasyā́dʰipatiḥ sárvamidam práśāsti yádidaṃ kíṃ ca sa sādʰúnā kármaṇā bʰū́yānnò'evā̀sādʰúnā kánīyāneṣá bʰūtādʰipatíreṣá lokeśvará eṣá lokapālaḥ sa séturvídʰaraṇa eṣā́ṃ lokā́nāmásambʰedāya

Verse: 25 
Sentence: a    
támetáṃ vedānuvacanéna vividiṣánti
Sentence: b    
brahmacáryeṇa tápasā śraddʰáyā yajñenā́nāśakena caitámevá viditvā́ munírbʰavatyetámevá pravrā́jino lokámīpsántaḥ právrajanti

Verse: 26 
Sentence: a    
etáddʰa sma vai tatpū́rve brāhmaṇā́ḥ
Sentence: b    
anūcānā́ vidvā́ṃsaḥ prajāṃ kāmayante kím prajáyā kariṣyāmo yéṣāṃ no'yámātmā̀yáṃ loka íti ha sma putraiṣaṇā́yāśca vittaiṣaṇā́yāśca lokaiṣaṇā́yāśca vyuttʰāyā́tʰa bʰikṣācáryaṃ caranti hyèvá putraiṣaṇā sā́ vittaiṣaṇā yā́ vittaiṣaṇā sā́ lokaiṣaṇòbʰe hyète éṣaṇe eva bʰávataḥ

Verse: 27 
Sentence: a    
eṣa néti nétyātmā́
Sentence: b    
ágr̥hyo na gr̥hyaté'śīryo na hi śī́ryaté'saṅgó'sito sajyáte na vyátʰata ityátaḥ pā́pamákaravamityátaḥ kalyā́ṇamákaravamítyubʰé ubʰe hyèṣá ete táratyamŕ̥taḥ sādʰvasādʰúnī naìnaṃ kr̥tākr̥té tapato nā̀sya kéna cana kármaṇā lokó mīyate

Verse: 28 
Sentence: a    
tádetádr̥cā̀bʰyùktam
Sentence: b    
eṣa nítyo mahimā́ brāhmaṇásya na kármaṇā vardʰate kánīyān
Sentence: c    
tásyaivá syātpadavittáṃ vidvitvā na kármaṇā lipyate pā́pakenéti tásmādevaṃvícʰrāntó dāntá uparatástitikṣúḥ śraddʰā́vitto bʰūtvā̀tmányevā̀tmā́nam paśyetsárvamenam paśyati sárvo'syātmā́ bʰavati sárvasyātmā́ bʰavati sárvam pāpmā́naṃ tarati naìnam pāpmā́ tarati sárvam pāpmā́naṃ tapati naìnam pāpmā́ tapati vipāpó vijaró vijigʰatsò'pipāsó brāhmaṇó bʰavati evaṃ véda

Verse: 29 
Sentence: a    
sa vā́ eṣá mahā́najá ātmā̀
Sentence: b    
annādó vasudā́naḥ sa haivámetám mahā́ntamajámātmā́namannādáṃ vasudā́naṃ véda vindátevásu

Verse: 30 
Sentence: a    
sa vā́ eṣá mahā́najá ātmā̀
Sentence: b    
ajáro'máro'bʰáyo'mŕ̥to brahmā́bʰayaṃ vaí janaka prā́pto'sī́ti hovāca yā́jñavalkyaḥ sò'ham bʰágavate videhā́ndadāmi māṃ cā́pi saha dā́syāyéti

Verse: 31 
Sentence: a    
sa vā́ eṣá mahā́najá ātmā̀
Sentence: b    
ajáro'máro'bʰáyo'mŕ̥to brahmā́bʰayaṃ vai brahmā́bʰayaṃ hi vai bráhma bʰávati evaṃ véda

Paragraph: 3    
{BAUp 4,5}
Verse: 1 
Sentence: a    
átʰa ha yā́jñavalkyasya dve bʰā́rye babʰūvatuḥ
Sentence: b    
maítreyī ca kātyāyanī́ ca táyorha maítreyī brahmavādínī babʰūva strīprajñèva kātyāyanī sò'nyádvr̥ttámupākariṣyámāṇaḥ

Verse: 2 
Sentence: a    
yā́jñavalkyo maítreyī́ti hovāca
Sentence: b    
pravrajiṣyanvā́ are'hámasmātstʰā́nādasmi hánta te'náyā kātyāyanyā́ntaṃ karávāṇī́ti

Verse: 3 
Sentence: a    
sā́ hovāca maítreyī
Sentence: b    
yannú ma iyám bʰagoḥ sárvā pr̥tʰivī́ vitténa pūrṇā syātsyāṃ nváhaṃ ténāmr̥tā́ho3 néti néti hovāca yā́jñavalkyo yátʰaivòpakaraṇávatāṃ jīvitaṃ tátʰaivá te jīvitáṃ syādamr̥tatvásya tu nā̀śā̀sti vittenéti

Verse: 4 
Sentence: a    
sā́ hovāca maítreyī
Sentence: b    
yénāhaṃ nā̀mŕ̥tā syāṃ kímahaṃ téna kuryāṃ yádeva bʰágavānvéda tádevá me brūhī́ti

Verse: 5 
Sentence: a    
hovāca yā́jñavalkyaḥ
Sentence: b    
priyā kʰálu no bʰávatī satī́ priyamávr̥taddʰánta kʰálu bʰavati te'haṃ tádvakṣyāmi vyā́kʰyāsyāmi te vā́caṃ me vyācákṣāṇasya nídidʰyāsasvéti brávītu bʰágavāníti

Verse: 6 
Sentence: a    
hovāca yā́jñavalkyo
Sentence: b    
na vā́ are pátyuḥ kā́māya pátiḥ priyó bʰavatyātmánastu kā́māya pátiḥ priyó bʰavati
Sentence: c    
devā́ḥ priyā́ bʰavanti na vā́ are vedā́nāṃ kā́māya vedā́ḥ priyā́ bʰavantyātmánastu kā́māya vedā́ḥ priyā́ bʰavanti na vā́ are yajñā́nāṃ kā́māya yajñāḥ priyā bʰavantyātmánastu kā́māya yajñā́ḥ priyā bʰavanti na vā́ are bʰūtā́nāṃ kā́māya bʰūtā́ni priyā́ṇi bʰavantyātmánastu kā́māya bʰūtā́ni priyā́ṇi bʰavanti na vā́ are sárvasya kā́māya sárvam priyám bʰavatyātmánastu kāmāya sárvam priyám bʰavatyātmā nváre draṣṭávyaḥ śrotávyo mantávyo nididʰyāsitávyo maítreyyātmáni vā́ are dr̥ṣṭé śruté mate víjñāta idaṃ sárvaṃ viditám

Verse: 7 
Sentence: a    
bráhma tam párādāt
Sentence: b    
yò'nyátrātmáno devānvéda vedāstam párāduryò'nyátrātmáno vedānvéda yajñāstam párāduryònyátrātmáno yajñānvéda bʰūtā́ni tam párāduryò'nyátrātmáno bʰūtāni véda sárvam tam párādādyò'nyátrātmánaḥ sárvaṃ védedam bráhmedáṃ kṣatrámimé lokā́ imé devā́ imé vedā́ imé yajñā́ imā́ni bʰūtā́nīdaṃ sárvaṃ yádayámātmā́

Verse: 8 
Sentence: a    
sa yátʰā dundubʰérhanyámānasya
Sentence: b    
na bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya dundubʰestu gráhaṇena dundubʰyāgʰātásya śábdo bʰavati gr̥hītáḥ {W: dundubʰérhanyá...}

Verse: 9 
Sentence: a    
sa yátʰā vī́ṇāyai vādyámānāyai
Sentence: b    
na bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya vī́ṇāyai tu gráhaṇena vīṇāvādásya śábdo gr̥hītáḥ {W: vī́ṇāyai...}

Verse: 10 
Sentence: a    
sa yátʰā śaṅkʰásya dʰmāyámānasya
Sentence: b    
na bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya śaṅkʰásya tu gráhaṇena śaṅkʰadʰmásya śábdo gr̥hītáḥ {W: śaṅkʰásya...}

Verse: 11 
Sentence: a    
sa yátʰārdraidʰāgnérabʰyā́hitasya {W: yátʰārdraidʰāgnéra...}
Sentence: b    
sū́trāṇyanuvyākʰyā́nāni vyākʰyā́nāni dattáṃ hutámāśitám pāyitámayáṃ ca lokaḥ páraśca lokaḥ sárvāṇi ca bʰūtā́nyasyaivaìtā́ni sárvāṇi níśvasitāni

Verse: 12 
Sentence: a    
sa yátʰā sárvāsāmapā́ṃ samudrá ekāyanám
Sentence: b    
evaṃ sárveṣāṃ sparśā́nāṃ tvágekāyanámevaṃ sárveṣāṃ gandʰā́nāṃ nā́sike ekāyanámevaṃ sárveṣāṃ rásānāṃ jihvaìkāyanámevaṃ sárveṣāṃ rūpā́ṇāṃ cákṣurekāyanámevaṃ sárveṣāṃ śábdānāṃ śrótramekāyanámevaṃ sárveṣāṃ saṃkalpā́nām mána ekāyanámevaṃ sárveṣāṃ védānāṃ hŕ̥dayamekāyanámevaṃ sárveṣāṃ kármaṇāṃ hástāvekāyanámevaṃ sárveṣāmádʰvanāṃ pā́dāvekāyanámevaṃ sárveṣāmānandā́nandā́nāmupástʰa ekāyanámevaṃ sárveṣāṃ visargā́ṇām pā́yurekāyanámevaṃ sárvāsāṃ vidyā́nāṃ vā́gekāyanám {W: ekāyaná...}

Verse: 13 
Sentence: a    
sa yátʰā saindʰavagʰanò
Sentence: b    
anantarò'bāhyáḥ kr̥tsnó rasagʰaná evá syādevaṃ vā́ ara idám mahádbʰūtámanantámapāráṃ kr̥tsnáḥ prajñānagʰaná evaìtébʰyo bʰūtébʰyaḥ samuttʰā́ya tā́nyevā̀nuvínaśyati na prétya saṃjñā̀stī́tyare bravīmī́ti hovāca yā́jñavalkyaḥ

Verse: 14 
Sentence: a    
sā́ hovāca maítreyī
Sentence: b    
átraivá bʰágavānmohāntamā́pīpadanna vā́ ahámidaṃ víjānāmi na prétya saṃjñā̀stī́ti

Verse: 15 
Sentence: a    
hovāca yā́jñavalkyo
Sentence: b    
na vā́ are'ham móham bravīmyavināśī vā́ are yámātmā́nuccʰittidʰarmā mātrāsaṃsargastvásya bʰávati

Verse: 16 
Sentence: a    
yadvai tanna páśyati
Sentence: b    
páśyanvai táddraṣṭávyaṃ paśyati na draṣṭurdŕ̥ṣṭerviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yatpáśyet {W: páśyati...}

Verse: 17 
Sentence: a    
yadvai tanna jígʰrati
Sentence: b    
jígʰranvai tádgʰrātávyaṃ jigʰrati na gʰrāturgʰrā́ṇādviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yajjígʰret {W: jígʰrati...}

Verse: 18 
Sentence: a    
yadvai tanná rasáyati
Sentence: b    
vijānanvai tadrásaṃ rasayati na rasayitū rásādviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yádrasáyet {W: rasáyati...}

Verse: 19 
Sentence: a    
yadvai tanna vádati
Sentence: b    
vádanvai tádvaktávyaṃ vadati na vakturváco viparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yadvádet {W: vádati...}

Verse: 20 
Sentence: a    
yadvai tanná śr̥ṇóti
Sentence: b    
śr̥ṇvanvai tácʰrotávyaṃ śr̥ṇoti na śrotuḥ śrúterviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yácʰr̥ṇuyā́t {W: śr̥ṇóti...}

Verse: 21 
Sentence: a    
yadvai tanná manuté
Sentence: b    
manvāno vai tánmantávyaṃ manute na manturmáterviparilopó vidyaté'vināśitvānna tu táddvitī́yamastitáto'nyadvíbʰaktaṃ yánmanvītá {W: manuté...}

Verse: 22 
Sentence: a    
yadvai tanná spr̥śáti

Verse: 23 
Sentence: a    
yadvai tanná vijānā́ti
Sentence: b    
vijānanvai tádvijñéyaṃ na víjānāti na vijñātúrvijñā́nādviparilopó vidyaté'vināśitvānna tu táddvitī́yamasti táto'nyadvíbʰaktaṃ yádvijānīyā́t {W: vijānā́ti...}

Verse: 24 
Sentence: a    
yátra vā́ anyádiva syā́t
Sentence: b    
tátrānyò'nyátpaśyedanyò'nyájjigʰredanyò'nyádrasayedanyò'nyádabʰívadedanyò'nyácʰr̥ṇuyādanyò'nyánmanvītānyò'nyátspr̥śedanyò'nyadvíjānīyāt

Verse: 25 
Sentence: a    
yátra tvásya sárvamātmaìvā́bʰūt
Sentence: b    
tatkéna kám paśyettatkéna káṃ jigʰrettatkéna káṃ rasayettatkéna kámabʰívadettatkéna káṃ śr̥ṇuyāttatkéna kám manvīta tatkéna káṃ spr̥śettatkéna kaṃ víjānīyādyénedaṃ sárvaṃ vijānā́ti taṃ kéna víjānīyādvijñātā́ramare kéna víjānīyādítyuktā́nuśāsanāsi maítrayyetā́vadare kʰálvamr̥tatvamíti hoktvā yā́jñavalkyaḥ právavrāja

Verse: 26 
Sentence: a    
átʰa vaṃśáḥ
Sentence: b    
tádidáṃ vayaṃ śaúrpaṇāyyācʰaúrpaṇāyyo gaútamādgaútamo vā́tsyādvā́tsyo vā́tsyācca pārāśaryā́cca pā́rāśaryaḥ sā́ṃkr̥tyācca bʰā́radvājācca bʰā́radvāja audavāhéśca śā́ṇḍilyācca śā́ṇḍilyo vaíjavāpācca gautamā́cca gaútamo vaíjavāpāyanācca vaiṣṭapureyā́cca vaíṣṭapureyaḥ śā́ṇḍilyācca rauhiṇāyanā́cca rauhiṇāyanā́cca raúhiṇāyanaḥ śaúnākācca jaivantāyanā́cca raibʰyā́cca raíbʰyaḥ paútimāṣyāyaṇācca kauṇḍinyāyanā́cca kaúṇḍinyāyanaḥ kauṇḍinyā́bʰyāṃ kaúṇḍinyā aurṇavābʰébʰya aúrṇavābʰāḥ kaúṇḍinyātkaúṇḍinyaḥ kaúṇḍinyātkaúṇḍinyaḥ kauṇḍinyā́ccāgniveśyā́cca

Verse: 27 
Sentence: a    
āgniveśyaḥ saítavāt
Sentence: b    
saítavaḥ pā́rāśaryātpā́rāśaryo jā́tūkarṇyājjā́tūkarṇyo bʰā́radvājādbʰā́radvājo bʰāradvājā́ccāsurāyaṇā́cca gautamā́cca gaútamo bʰā́radvājādbʰā́radvājo valākākauśikā́dvalākākauśikáḥ kāṣāyaṇā́tkāṣāyaṇáḥ
Sentence: c    
saukarāyaṇā́tsaukarāyaṇastraívaṇestraívaṇiraúpajangʰaneraúpajangʰaniḥ sāyakāyanā́tsāyakāyanáḥ kauśikāyanéḥ kauśikāyanírgʰr̥takauśikā́dgʰr̥takauśikaḥ pā́rāśaryāyaṇātpā́rāśaryāyaṇaḥ pā́rāśaryātpā́rāśaryo jā́tūkarṇyājjā́tūkarṇyo bʰā́radvājādbʰā́radvājo bʰāradvājā́ccāsurāyaṇā́cca yāskāccāsurāyaṇastraívaṇestraívaṇiraúpajangʰaneraúpajangʰanirā́surerā́surirbʰā́radvājādbʰā́rdvāja ātreyā́t

Verse: 28 
Sentence: a    
ātreyo mā́ṇṭeḥ
Sentence: b    
mā́ṇṭirgaútamādgaútamo gaútamādgaútamo vā́tsyādvā́tsyaḥ śā́ṇḍilyācʰā́ṇḍilyaḥ kaíśoryātkā́pyātkaíśoryaḥ kā́pyaḥ kumārahāritā́tkumārahāritó gālavā́dgālavó vidarbʰīkauṇḍinyā́dvidarbʰīkauṇḍinyo vatsánapāto bā́bʰravādvatsánapādbā́bʰravaḥ patʰaḥ saúbʰarātpantʰāḥ saúbʰaro'yā́syādāṅgirasā́dayā́sya āṅgirasa ā́bʰūtestvā́ṣṭrādā́bʰūtistvā́ṣṭro viśvárūpāttvā́ṣṭrādvíśvarūpastvā́ṣṭro'śvíbʰyāmaśvínau dadʰī́ca ātʰarvaṇā́ddadʰyáṅṅātʰarvaṇó'tʰarvaṇo daívādátʰarvā daívo mr̥tyóḥ prādʰváṃsanānmr̥tyúḥ prādʰváṃsanaḥ pradʰváṃsanātpradʰváṃsana ekarṣérekarṣírviprájitterviprájittirvyáṣṭervyáṣṭiḥ sanā́ruḥ sanā́ruḥ sanātánātsanātánaḥ sánagātsánagaḥ parameṣṭʰínaḥ parameṣṭʰī bráhmaṇo bráhma svayámbʰu bráhmaṇe námaḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.