TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 98
Chapter: 7
Paragraph: 1
{BAUp
4,3}
Verse: 1
Sentence: a
janakáṃ
ha
vaídehaṃ
yā́jñavalkyo
jagāma
Sentence: b
sámenena
vadiṣya
ityátʰa
ha
yájjanakáśca
vaídeho
yā́jñavalkyaścāgnihotré
samūdátustásmai
ha
yā́jñavalkyo
váraṃ
dadau
sá
ha
kāmapraśnámevá
vavre
táṃ
hāsmai
dadau
táṃ
ha
samrā́ḍeva
pū́rvaḥ
papracʰa
Verse: 2
Sentence: a
yā́jñavalkya
kíṃjyotirayam
púruṣa
íti
Sentence: b
ādityájyotiḥ
samrāḍíti
hovācādityénaivā̀yaṃ
jyótiṣāste
pályayate
kárma
kurute
uipáryetī́tyevámevaìtádyājñavalkya
Verse: 3
Sentence: a
ástamita
ādityé
yājñavalkya
Sentence: b
kíṃjyotirevā̀yam
púruṣa
íti
candrájyotiḥ
samrāḍíti
hovāca
candréṇaivā̀yaṃ
jyótiṣāste
pályayate
kárma
kurute
vipáryetī́tyevámevaìtádyājñavalkya
Verse: 4
Sentence: a
ástamita
ādityé
yājñavalkya
Sentence: b
candrámasyástamite
kíṃjyotirevā̀yam
púruṣa
ítyagníjyotiḥ
samrāḍíti
hovācāgnínaivā̀yaṃ
jyótiṣāste
pályayate
kárma
kurute
vipáryetī́tyevámevaìtádyājñavalkya
Verse: 5
Sentence: a
ástamita
ādityé
yājñavalkya
Sentence: b
candrámasyástamite
śāntè'gnau
kíṃjyotirevā̀yam
púruṣa
íti
vā́gjyotiḥ
samrāḍíti
hovāca
vācaìvā̀yaṃ
jyótiṣāste
pályayate
kárma
kurute
vipáryetī́ti
tásmādvaí
samrāḍápi
yátra
sváḥ
pāṇirná
vinirjñā́yaté'tʰa
yátra
vā́guccáratyúpaiva
tátra
ṇyètī́tyevámevaìtádyājñavalkya
Verse: 6
Sentence: a
ástamita
ādityé
yājñavalkya
Sentence: b
candrámasyástamite
śāntè'gnaú
śāntā́yāṃ
vāci
kíṃjyotirevā̀yam
púruṣa
ítyātmájyotiḥ
samrāḍíti
hovācātmánaivā̀yaṃ
jyótiṣāste
pályayate
kárma
kurute
vipáryetī́ti
Verse: 7
Sentence: a
katamá
ātméti
Sentence: b
yo'yáṃ
vijñānamáyaḥ
púruṣaḥ
prāṇéṣu
hr̥dyántárjyotiḥ
sá
samānaḥ
sánnubʰaú
lokau
sáṃcarati
dʰyā́yatīva
lelā́yatīva
sádʰīḥ
svápno
bʰūtvèmáṃ
lokamátikrāmati
Verse: 8
Sentence: a
sa
vā́
ayam
púruṣo
jā́yamānaḥ
Sentence: b
śárīramabʰisampádyamānaḥ
pāpmábʰiḥ
sáṃsr̥jyate
sá
utkrā́manmriyámāṇaḥ
pāpmáno
Sentence: c
víjahāti
mr̥tyó
rūpā́ṇi
Verse: 9
Sentence: a
tásya
vā́
etásya
púruṣasya
Sentence: b
dvé
eva
stʰā́ne
bʰávata
idáṃ
ca
paralokastʰā́naṃ
ca
sáṃdʰyaṃ
tr̥tī́yaṃ
svapnastʰā́naṃ
tásmintsáṃdʰye
stʰā́ne
tíṣṭʰannubʰe
stʰā́ne
páśyatīdáṃ
ca
paralokastʰā́naṃ
ca
Verse: 10
Sentence: a
átʰa
yátʰākrámo'yám
paralokastʰā́ne
bʰávati
Sentence: b
támākrámamākrámyobʰáyānpāpmána
ānandā́ṃśca
páśyati
sa
yátrāyám
prasvápityasyá
lokásya
sarvā́vato
mā́trāmapādā́ya
svayáṃ
vihátya
svayáṃ
nirmā́ya
svéna
bʰāsā
svéna
jyótiṣā
prásvapityátrāyam
púruṣaḥ
svayáṃjyotirbʰavati
Verse: 11
Sentence: a
na
tátra
rátʰā
na
rátʰayogā
na
pántʰāno
bʰavanti
Sentence: b
átʰa
rátʰānrátʰayogānpátʰaḥ
sr̥jate
na
tátrānandā
múdaḥ
pramúdo
bʰavantyátʰānandānmúdaḥ
pramúdaḥ
sr̥jate
na
tátra
veśā́ntāḥ
srávantyaḥ
puṣkaríṇyo
bʰavantyátʰa
veśā́ntāḥ
srávantīḥ
puṣkaríṇīḥ
sr̥jate
sa
hí
kartā́
Verse: 12
Sentence: a
tadápyete
ślókāḥ
Sentence: b
svápnena
śārīrámabʰiprahatyā́suptaḥ
suptā́nabʰícākaśīti
Sentence: c
śúkramādā́ya
púnaraíti
stʰā́naṃ
hiraṇmáyaḥ
pauruṣá
ekahaṃsáḥ
Verse: 13
Sentence: a
prāṇéna
rákṣannáparaṃ
kulāyám
bahíṣkulāyā́damŕ̥taścaritvā́
Sentence: b
sá
īyate
amŕ̥to
yatrakā́maṃ
hiraṇmáyaḥ
pauruṣá
ekahaṃsáḥ
Verse: 14
Sentence: a
svapnāntá
uccāvacámīyámāno
rūpā́ṇi
deváḥ
kurute
bahū́niutèva
strībʰíḥ
saha
módamāno
jákṣadutèvā́pi
bʰáyāni
páśyan
Verse: 15
Sentence: a
ārāmámasya
paśyanti
Sentence: b
na
taṃ
káścaná
paśyatī́ti
taṃ
nā́yatam
bodʰayedítyāhurdúrbʰiṣajyaṃ
hāsmaí
bʰavati
yámeṣa
ná
pratipádyate
Verse: 16
Sentence: a
átʰo
kʰálvāhuḥ
Sentence: b
jāgaritadeśá
evā̀syaiṣa
yā́ni
hyèva
jā́gratpáśyati
tā́ni
supta
ityátrāyam
púruṣaḥ
svayáṃjyotirbʰavatī́tyevámevaìtádyājñavalkya
sò'ham
bʰágavate
sahásraṃ
dadāmyáta
ūrdʰváṃ
vimokṣā́yaivá
brūhī́ti
Verse: 17
Sentence: a
sa
vā
eṣá
etásmintsvapnānté
Sentence: b
ratvā́
caritvā́
dr̥ṣṭvaìva
púṇyaṃ
ca
pā́paṃ
ca
púnaḥ
pratinyāyám
pratiyonyā́dravati
buddʰāntā́yaiva
sa
yadátra
kíṃcitpáśyatyánanvāgatasténa
bʰavatyásaṅgo
hyáyam
púruṣa
ítyevámevaìtádyājñavalkya
sò'ham
bʰágavate
sahasraṃ
dadāmyáta
ūrdʰváṃ
vimokṣā́yaivá
brūhī́ti
Verse: 18
Sentence: a
tadyátʰā
mahāmatsyáḥ
Sentence: b
ubʰe
kū́le
anusaṃcárati
pū́rvaṃ
cā́paraṃ
caivámevā̀yam
púruṣa
etā́
ubʰāvántāvanusáṃcarati
svapnāntáṃ
ca
buddʰāntáṃ
ca
Verse: 19
Sentence: a
tadyátʰāsmínnākāśé
Sentence: b
śyenó
vā
suparṇó
vā
viparipátya
śrāntáḥ
saṃhátya
pakṣaú
sallayā́yaivá
dʰriyáta
evámevā̀yam
púruṣa
etásmā
ántāya
dʰāvati
yátra
supto
na
káṃ
cana
kā́maṃ
kāmáyate
na
káṃ
cana
svápnam
páśyati
Verse: 20
Sentence: a
tā
vā́
asyaitā́
Sentence: b
hitā
nā́ma
nāḍyò
yátʰā
kéśaḥ
sahasradʰā́
bʰinnastā́vatāṇimnā́
tiṣṭʰanti
śuklásya
nīlásya
piṅgalásya
háritasya
lóhitasya
pūrṇā
átʰa
yátrainaṃ
gʰnántīva
jinántīva
hastī̀va
vicʰāyáyati
gártamiva
pátati
yádeva
jā́gradbʰáyam
páśyati
tadatrā́vidyayā
bʰáyam
manyaté'tʰa
yátra
rā́jeva
devá-ivāhámevèdaṃ
sárvamasmī́ti
mányate
sò'sya
paramó
lokó'tʰa
yátra
supto
na
káṃ
cana
kā́maṃ
kāmáyate
na
káṃ
cana
svápnam
páśyati
Verse: 21
Sentence: a
tadvā́
asyaitát
Sentence: b
ātmákāmamāptákāmamakāmáṃ
rūpaṃ
tadyátʰā
priyáyā
striyā́
sampáriṣvakto
na
bā́hyaṃ
kíṃ
cana
véda
nā́ntaramevámevā̀yáṃ
śārīrá
ātmā́
prājñénātmánā
sampáriṣvakto
na
bā́hyaṃ
kíṃ
cana
véda
nā́ntaram
Verse: 22
Sentence: a
tadvā́
asyaitát
Sentence: b
áticʰandó'pahatapāpmābʰayáṃ
rūpamáśokāntaramátra
pitā́pitā
bʰávati
mātā́mātā
lokā
álokā
devā
ádevā
vedā
ávedā
yajñā
áyajñā
átra
stenó'steno
bʰávati
bʰrūṇahā́bʰrūṇahā
paulkasó'paulkasaścāṇḍāló
cāṇḍālaḥ
śramaṇó'śramaṇastāpasó
tāpasó'nanvāgataḥ
púṇyenā́nvāgataḥ
pā́pena
tīrṇo
hí
tadā
sárvāñcʰókānhŕ̥dayasya
bʰavati
Verse: 23
Sentence: a
yadvai
tanna
páśyati
Sentence: b
páśyanvai
táddraṣṭávyaṃ
ná
paśyati
na
hí
draṣṭurdŕ̥ṣṭerviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yatpáśyet
Verse: 24
Sentence: a
yadvai
tanna
jígʰrati
Sentence: b
jígʰranvai
tádgʰrātávyaṃ
ná
jigʰrati
na
hí
gʰrāturgʰrā́ṇādviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yajjígʰret
Verse: 25
Sentence: a
yadvai
tanná
rasáyati
Sentence: b
vijānanvai
tadrásaṃ
ná
rasayati
na
hí
rasayitū
rásādviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yádrasáyet
Verse: 26
Sentence: a
yadvai
tanna
vádati
Sentence: b
vádanvai
tádvaktávyaṃ
ná
vadati
na
hí
vakturváco
viparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yadvádet
Verse: 27
Sentence: a
yadvai
tanná
śr̥ṇóti
Sentence: b
śr̥ṇvanvai
tácʰrotávyaṃ
ná
śr̥ṇoti
na
hí
śrotuḥ
śrúterviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yácʰr̥ṇuyā́t
Verse: 28
Sentence: a
yadvai
tanná
manuté
Sentence: b
manvāno
vai
tánmantávyaṃ
ná
manute
na
hí
manturmáterviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamastitáto'nyadvíbʰaktaṃ
yánmanvītá
Verse: 29
Sentence: a
yadvai
tanná
spr̥śáti
Sentence: b
spr̥śanvai
tátspraṣṭávyaṃ
ná
spr̥śati
na
hí
spraṣṭu
spŕ̥ṣṭerviparilopó'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yátspr̥śét
Verse: 30
Sentence: a
yadvai
tanná
vijānā́ti
Sentence: b
vijānanvai
tádvijñéyaṃ
na
víjānāti
na
hí
vijñātúrvijñā́nādviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yádvijānīyā́t
Verse: 31
Sentence: a
salila
éko
draṣṭā́dvaito
bʰávati
Sentence: b
eṣá
brahmalokáḥ
samrāḍíti
hainamuvācaiṣā̀sya
paramó
loká
eṣò'sya
paramá
ānandá
etásyaivā̀nandásyānyā́ni
bʰūtā́ni
mā́trāmúpajīvanti
Verse: 32
Sentence: a
sa
yó
manuṣyā̀ṇāṃ
ruddʰaḥ
sámr̥ddʰo
bʰávati
Sentence: b
anyéṣāmádʰipatiḥ
sárvairmā́nuṣyakaiḥ
kā́maiḥ
sámpannatamaḥ
sá
manuṣyā̀ṇām
paramá
ānandáḥ
Verse: 33
Sentence: a
átʰa
yé
śatám
manuṣyā̀ṇāmānandā́ḥ
Sentence: b
sa
ékaḥ
pitr̥̄ṇā́ṃ
jitálokānāmānandáḥ
Verse: 34
Sentence: a
átʰa
yé
śatám
pitr̥̄ṇā́ṃ
jitálokānāmānandā́ḥ
Sentence: b
sa
ékaḥ
kármadevānāmānando
ye
kármaṇā
devatvámabʰisampádyante
Verse: 35
Sentence: a
átʰa
yé
śataṃ
kármadevānāmānandā́ḥ
Sentence: b
sa
éka
ājā́nadevānāmānando
yáśca
śrotriyó'vr̥jinó'kāmahataḥ
Verse: 36
Sentence: a
átʰa
yé
śatámājā́nadevānāmānandā́ḥ
Sentence: b
sa
éko
devaloká
ānando
yáśca
śrotriyó'vr̥jinó'kāmahataḥ
Verse: 37
Sentence: a
átʰa
yé
śatáṃ
devaloká
ānandā́ḥ
Sentence: b
sa
éko
gandʰarvaloká
ānando
yáśca
śrotriyó'vr̥jinó'kāmahataḥ
Verse: 38
Sentence: a
átʰa
yé
śatáṃ
gandʰarvaloká
ānandā́ḥ
Sentence: b
sa
ékaḥ
prajāpatiloká
ānandā́ḥ
Sentence: c
sa
éko
brahmaloká
ānando
yáśca
śrotriyó'vr̥jinó'kāmahata
eṣá
brahmalokáḥ
samrāḍíti
hainamánuśaśāsaitádamŕ̥taṃ
sò'ham
bʰágavate
sahásraṃ
dadāmyáta
ūrdʰváṃ
vimokṣā́yaivá
brūhī́ti
Verse: 39
Sentence: a
sa
vā́
eṣá
etásmintsamprasā́de
Sentence: b
ratvā́
caritvā́
dr̥ṣṭvaìva
púṇyaṃ
ca
pā́paṃ
ca
púnaḥ
pratinyāyám
pratiyonyā́dravati
buddʰāntā́yaiva
sa
yadátra
kíṃcitpáśyatyánanvāgatasténa
bʰavatyásaṅgo
hyáyam
púruṣa
ítyevámevaìtádyājñavalkya
sò'ham
bʰágavate
sahásraṃ
dadāmyáta
ūrdʰváṃ
vimokṣā́yaivá
brūhī́ti
Verse: 40
Sentence: a
átra
ha
yā́jñavalkyo
bibʰayā́ṃ
cakāra
Sentence: b
medʰā́vī
rā́jā
sárvebʰyo
mā́ntebʰya
údarautsīdíti
sa
yátrāṇimā́naṃ
nyéti
jaráyā
vopatápatā
vāṇimā́naṃ
nigácʰati
yátʰāmráṃ
vodúmbaraṃ
vā
píppalaṃ
vā
bándʰanātpramucyétaivámevā̀yáṃ
śārīrá
ātmaìbʰyó'ṅgebʰyaḥ
sampramúcya
púnaḥ
pratinyāyám
pratiyonyā́dravati
prāṇā́yaivá
Verse: 41
Sentence: a
tadyatʰā́naḥ
súsamāhitam
Sentence: b
utsárjadyāyā́devámevā̀yáṃ
śārīrá
ātmā́
prājñénātmánānvā́rūḍʰa
utsárjadyāti
Verse: 42
Sentence: a
tadyátʰā
rā́jānamāyántam
Sentence: b
úgrāḥ
prátyenasaḥ
sūtagrāmaṇyó'nnaiḥ
pā́nairāvasatʰaíḥ
pratikálpante'yamā́yātyayamā́gacʰatī́tyeváṃ
haivaṃvídaṃ
sárvāṇi
bʰūtā́ni
prátikalpanta
idam
brahmā́yātīdamā́gacʰatī́ti
Verse: 43
Sentence: a
tadyátʰā
rā́jānam
prayiyāsántam
Sentence: b
úgrāḥ
prátyenasaḥ
sūtagrāmaṇyá
upasamāyántyeváṃ
haivaṃvídaṃ
sárve
prāṇā́
upasamā́yanti
yátraitádūrdʰvocʰvāsī
bʰávati
Paragraph: 2
{BAUp
4,4}
Verse: 1
Sentence: a
sa
yátrāyáṃ
śārīrá
ātmā́balyaṃ
nī́tya
Sentence: b
sammohámiva
nyetyátʰainameté
prāṇā́
abʰisamā́yanti
sá
etā́stejomātrā́ḥ
samabʰyādádāno
hŕ̥dayamevā̀nvávakrāmati
Verse: 2
Sentence: a
sa
yátraiṣa
cā́kṣuṣaḥ
Sentence: b
púruṣaḥ
párāṅ
paryāvártate'tʰā́rūpajo
bʰavatyekī́bʰavati
ná
paśyatī́tyāhurekī́bʰavati
ná
rasayatī́tyāhurekī́bʰavati
ná
vadatī́tyāhurekī́bʰavati
ná
śr̥ṇotī́tyāhurekī́bʰavati
ná
manuta
ítyāhurekī́bʰavati
ná
spr̥śatī́tyāhurekī́bʰavati
na
víjānātī́tyāhuḥ
Verse: 3
Sentence: a
tásya
haitásya
Sentence: b
hŕ̥dayasyā́gram
prádyotate
téna
pradyoténaiṣá
ātmā
níṣkrāmati
cakṣuṣṭó
vā
mūrdʰnó
vānyébʰyo
vā
śarīradeśébʰyastámutkrā́mantam
prāṇò'nū́tkrāmati
prāṇámanūtkrā́mantaṃ
sárve
prāṇā́
anū́tkrāmanti
saṃjñā́namevā̀nvávakrāmati
sá
eṣa
jñaḥ
sávijñāno
bʰavati
táṃ
vidyākarmáṇī
samanvā́rabʰete
pūrvaprajñā́
ca
Verse: 4
Sentence: a
tadyátʰā
tr̥ṇajalāyukā́
Sentence: b
tŕ̥ṇasyā́ntaṃ
gatvā̀tmā́namupasaṃháratyevámevā̀yam
púruṣa
idaṃ
śárīraṃ
nihatyā́vidyāṃ
gamayitvā̀tmā́namupasáṃharati
Verse: 5
Sentence: a
tadyátʰā
peśaskārī́
Sentence: b
péśaso
Sentence: c
mā́trāmapādā́yānyannávataraṃ
kalyāṇátaraṃ
rūpáṃ
tanutá
evámevā̀yam
púruṣa
idaṃ
śárīraṃ
nihatyā́vidyāṃ
gamayitvā̀nyannávataraṃ
rūpáṃ
tanute
pítryaṃ
vā
gandʰarváṃ
vā
brāhmáṃ
vā
prājāpatyáṃ
vā
daívaṃ
vā
mānuṣáṃ
vānyébʰyo
vā
bʰūtébʰyaḥ
Verse: 6
Sentence: a
sa
vā́
ayámātmā́
Sentence: b
bráhma
vijñānamáyo
manomáyo
vāṅmáyaḥ
prāṇamáyaścakṣurmáyaḥ
śrotramáya
ākāśamáyo
vāyumáyastejomáya
āpomáyaḥ
pr̥tʰivīmáyaḥ
krodʰamáyo'krodʰamáyo
harṣamáyo'harṣamáyo
dʰarmamáyo'dʰarmamáyaḥ
sarvamáyastádyadèdammáyo'domáya
íti
yatʰākārī́
yatʰācārī
tátʰā
bʰavati
sādʰukārī́
sādʰúrbʰavati
pāpakārī
pā́po
bʰavati
púṇyaḥ
púṇyena
kármaṇā
bʰávati
pā́paḥ
pā́penéti
Verse: 7
Sentence: a
átʰo
kʰálvāhuḥ
Sentence: b
kāmamáya
evā̀yam
púruṣa
íti
sa
yátʰākāmo
bʰávati
tátʰākraturbʰavati
yátʰākraturbʰávati
tatkárma
kurute
yatkárma
kurute
tádabʰisámpadyata
íti
Verse: 8
Sentence: a
tádeṣa
ślóko
bʰavati
Sentence: b
tádeva
sattátsaha
kármaṇaiti
liṅgam
máno
yátra
níṣaktamasya
Sentence: c
prāpyā́ntaṃ
kármaṇastásya
yatkíṃ
cehá
karótyayám
Sentence: d
tásmāllokātpúnaraítyasmaí
lokā́ya
kármaṇa
íti
nú
kāmáyamānó'tʰākāmáyamāno
yò'kāmo
níṣkāma
ātmákāma
āptákāmo
bʰávati
na
tásmātprāṇā
útkrāmantyátraivá
samávanīyante
bráhmaiva
sanbrahmā́pyeti
Verse: 9
Sentence: a
tádeṣa
ślóko
bʰavati
Sentence: b
yadā
sárve
pramucyánte
kā́mā
yè'sya
hr̥dí
stʰitā́ḥ
Sentence: c
átʰa
mártyo'mŕ̥to
bʰavatyátra
bráhma
sámaśnuta
íti
Verse: 10
Sentence: a
tadyátʰāhinirlvayanī́
Sentence: b
valmī́ke
mr̥tā
prátyastā
śáyītaivámevedaṃ
śárīraṃ
śeté'tʰāyámanástʰiko'śarī́raḥ
prājñá
ātmā
bráhmaivá
loká
evá
samrāḍíti
hovāca
yā́jñavalkyaḥ
sò'ham
bʰágavate
sahásraṃ
dadāmī́ti
hovāca
janako
vaídehaḥ
Verse: 11
Sentence: a
tadápyete
ślókāḥ
Sentence: b
áṇuḥ
pántʰā
vítaraḥ
purāṇo
mā́ṃspr̥ṣṭó'nuvitto
máyaivá
Sentence: c
téna
dʰī́rā
ápiyanti
brahmavída
utkrámya
svargáṃ
lokámito
vímuktāḥ
Verse: 12
Sentence: a
tásmiñcʰuklámuta
nī́lamāhuḥ
píṅgalaṃ
háritaṃ
lóhitaṃ
caeṣa
pántʰā
bráhmaṇā
hā́nuvittasténaiti
brahmavíttaijasáḥ
puṇyakŕ̥cca
Verse: 13
Sentence: a
andʰaṃ
támaḥ
práviśanti
yé'sambʰūtimupā́sate
Sentence: b
táto
bʰū́ya
iva
te
támo
yá
u
sámbʰūtyāṃ
ratā́ḥ
Verse: 14
Sentence: a
asuryā̀
nā́ma
té
lokā́ḥ
Sentence: b
andʰéna
támasā́vr̥tāḥ
Sentence: c
tāṃste
pretyā́pigacʰantyávidvāṃso'budʰā
jánāḥ
Verse: 15
Sentence: a
tádeva
sántastádu
tádbʰavāmo
na
cedávedī
mahatī
vínaṣṭiḥye
tádvidúramŕ̥tāsté
bʰavantyatʰétare
duḥkʰámevópayanti
Verse: 16
Sentence: a
ātmā́naṃ
cédvijānīyā́dayámasmī́ti
púruṣaḥ
Sentence: b
kímicʰankásya
kā́māya
śárīramánu
sáṃcaret
Verse: 17
Sentence: a
yasyā́nuvittaḥ
prátibuddʰa
ātmā̀smíntsaṃdehe
gáhane
práviṣṭaḥ
Sentence: b
sá
viśvakr̥tsa
ha
sárvasya
kartā
tásya
lokaḥ
sá
u
loká
evá
Verse: 18
Sentence: a
yadaìtámanupáśyati
Sentence: b
ātmā́naṃ
devamáñjasā
ī́śānam
bʰūtabʰavyásya
na
tádā
vícikitsati
Verse: 19
Sentence: a
yásminpáñca
pañcajanā́ḥ
ākāśáśca
prátiṣṭʰitaḥ
Sentence: b
támevá
manya
ātmā́naṃ
vidvānbráhmāmŕ̥to'mŕ̥tam
Verse: 20
Sentence: a
yásmādárvāksaṃvatsaró'hobʰiḥ
parivártate
Sentence: b
táddevā
jyótiṣāṃ
jyótirā́yurhyòpā́sate'mŕ̥tam
Verse: 21
Sentence: a
prāṇásya
prāṇám
Sentence: b
uta
cákṣuṣaścákṣuruta
śrótrasya
śrótramánnasyā́nnam
mánaso
ye
máno
vidúḥ
Sentence: c
te
nícikyurbráhma
purāṇamágryam
mánasaivā̀ptávyaṃ
nèha
nā́nāsti
kíṃ
caná
Verse: 22
Sentence: a
mr̥tyoḥ
sá
mr̥tyúmāpnoti
yá
iha
nā́neva
páśyati
Sentence: b
mánasaivā̀nudraṣṭávyametádaprámayaṃ
dʰruvám
Verse: 23
Sentence: a
vírajaḥ
pára
ākāśā́t
Sentence: b
ajá
ātmā́
mahā́
dʰruváḥ
Sentence: c
támeva
dʰī́ro
vijñā́ya
prajñā́ṃ
kurvīta
brāhmaṇáḥ
Sentence: d
nā́nudʰyāyādbahūñcʰábdānvācó
viglā́panaṃ
hi
tadíti
Verse: 24
Sentence: a
sa
vā́
ayámātmā́
Sentence: b
sárvasya
váśī
sárvasyéśānaḥ
sárvasyā́dʰipatiḥ
sárvamidam
práśāsti
yádidaṃ
kíṃ
ca
sa
ná
sādʰúnā
kármaṇā
bʰū́yānnò'evā̀sādʰúnā
kánīyāneṣá
bʰūtādʰipatíreṣá
lokeśvará
eṣá
lokapālaḥ
sa
séturvídʰaraṇa
eṣā́ṃ
lokā́nāmásambʰedāya
Verse: 25
Sentence: a
támetáṃ
vedānuvacanéna
vividiṣánti
Sentence: b
brahmacáryeṇa
tápasā
śraddʰáyā
yajñenā́nāśakena
caitámevá
viditvā́
munírbʰavatyetámevá
pravrā́jino
lokámīpsántaḥ
právrajanti
Verse: 26
Sentence: a
etáddʰa
sma
vai
tatpū́rve
brāhmaṇā́ḥ
Sentence: b
anūcānā́
vidvā́ṃsaḥ
prajāṃ
ná
kāmayante
kím
prajáyā
kariṣyāmo
yéṣāṃ
no'yámātmā̀yáṃ
loka
íti
té
ha
sma
putraiṣaṇā́yāśca
vittaiṣaṇā́yāśca
lokaiṣaṇā́yāśca
vyuttʰāyā́tʰa
bʰikṣācáryaṃ
caranti
yā
hyèvá
putraiṣaṇā
sā́
vittaiṣaṇā
yā́
vittaiṣaṇā
sā́
lokaiṣaṇòbʰe
hyète
éṣaṇe
eva
bʰávataḥ
Verse: 27
Sentence: a
sá
eṣa
néti
nétyātmā́
Sentence: b
ágr̥hyo
na
hí
gr̥hyaté'śīryo
na
hi
śī́ryaté'saṅgó'sito
ná
sajyáte
na
vyátʰata
ityátaḥ
pā́pamákaravamityátaḥ
kalyā́ṇamákaravamítyubʰé
ubʰe
hyèṣá
ete
táratyamŕ̥taḥ
sādʰvasādʰúnī
naìnaṃ
kr̥tākr̥té
tapato
nā̀sya
kéna
cana
kármaṇā
lokó
mīyate
Verse: 28
Sentence: a
tádetádr̥cā̀bʰyùktam
Sentence: b
eṣa
nítyo
mahimā́
brāhmaṇásya
na
kármaṇā
vardʰate
nò
kánīyān
Sentence: c
tásyaivá
syātpadavittáṃ
vidvitvā
na
kármaṇā
lipyate
pā́pakenéti
tásmādevaṃvícʰrāntó
dāntá
uparatástitikṣúḥ
śraddʰā́vitto
bʰūtvā̀tmányevā̀tmā́nam
paśyetsárvamenam
paśyati
sárvo'syātmā́
bʰavati
sárvasyātmā́
bʰavati
sárvam
pāpmā́naṃ
tarati
naìnam
pāpmā́
tarati
sárvam
pāpmā́naṃ
tapati
naìnam
pāpmā́
tapati
vipāpó
vijaró
vijigʰatsò'pipāsó
brāhmaṇó
bʰavati
yá
evaṃ
véda
Verse: 29
Sentence: a
sa
vā́
eṣá
mahā́najá
ātmā̀
Sentence: b
annādó
vasudā́naḥ
sa
yó
haivámetám
mahā́ntamajámātmā́namannādáṃ
vasudā́naṃ
véda
vindátevásu
Verse: 30
Sentence: a
sa
vā́
eṣá
mahā́najá
ātmā̀
Sentence: b
ajáro'máro'bʰáyo'mŕ̥to
brahmā́bʰayaṃ
vaí
janaka
prā́pto'sī́ti
hovāca
yā́jñavalkyaḥ
sò'ham
bʰágavate
videhā́ndadāmi
māṃ
cā́pi
saha
dā́syāyéti
Verse: 31
Sentence: a
sa
vā́
eṣá
mahā́najá
ātmā̀
Sentence: b
ajáro'máro'bʰáyo'mŕ̥to
brahmā́bʰayaṃ
vai
brahmā́bʰayaṃ
hi
vai
bráhma
bʰávati
yá
evaṃ
véda
Paragraph: 3
{BAUp
4,5}
Verse: 1
Sentence: a
átʰa
ha
yā́jñavalkyasya
dve
bʰā́rye
babʰūvatuḥ
Sentence: b
maítreyī
ca
kātyāyanī́
ca
táyorha
maítreyī
brahmavādínī
babʰūva
strīprajñèva
kātyāyanī
sò'nyádvr̥ttámupākariṣyámāṇaḥ
Verse: 2
Sentence: a
yā́jñavalkyo
maítreyī́ti
hovāca
Sentence: b
pravrajiṣyanvā́
are'hámasmātstʰā́nādasmi
hánta
te'náyā
kātyāyanyā́ntaṃ
karávāṇī́ti
Verse: 3
Sentence: a
sā́
hovāca
maítreyī
Sentence: b
yannú
ma
iyám
bʰagoḥ
sárvā
pr̥tʰivī́
vitténa
pūrṇā
syātsyāṃ
nváhaṃ
ténāmr̥tā́ho3
néti
néti
hovāca
yā́jñavalkyo
yátʰaivòpakaraṇávatāṃ
jīvitaṃ
tátʰaivá
te
jīvitáṃ
syādamr̥tatvásya
tu
nā̀śā̀sti
vittenéti
Verse: 4
Sentence: a
sā́
hovāca
maítreyī
Sentence: b
yénāhaṃ
nā̀mŕ̥tā
syāṃ
kímahaṃ
téna
kuryāṃ
yádeva
bʰágavānvéda
tádevá
me
brūhī́ti
Verse: 5
Sentence: a
sá
hovāca
yā́jñavalkyaḥ
Sentence: b
priyā
kʰálu
no
bʰávatī
satī́
priyamávr̥taddʰánta
kʰálu
bʰavati
te'haṃ
tádvakṣyāmi
vyā́kʰyāsyāmi
te
vā́caṃ
tú
me
vyācákṣāṇasya
nídidʰyāsasvéti
brávītu
bʰágavāníti
Verse: 6
Sentence: a
sá
hovāca
yā́jñavalkyo
Sentence: b
na
vā́
are
pátyuḥ
kā́māya
pátiḥ
priyó
bʰavatyātmánastu
kā́māya
pátiḥ
priyó
bʰavati
Sentence: c
devā́ḥ
priyā́
bʰavanti
na
vā́
are
vedā́nāṃ
kā́māya
vedā́ḥ
priyā́
bʰavantyātmánastu
kā́māya
vedā́ḥ
priyā́
bʰavanti
na
vā́
are
yajñā́nāṃ
kā́māya
yajñāḥ
priyā
bʰavantyātmánastu
kā́māya
yajñā́ḥ
priyā
bʰavanti
na
vā́
are
bʰūtā́nāṃ
kā́māya
bʰūtā́ni
priyā́ṇi
bʰavantyātmánastu
kā́māya
bʰūtā́ni
priyā́ṇi
bʰavanti
na
vā́
are
sárvasya
kā́māya
sárvam
priyám
bʰavatyātmánastu
kāmāya
sárvam
priyám
bʰavatyātmā
nváre
draṣṭávyaḥ
śrotávyo
mantávyo
nididʰyāsitávyo
maítreyyātmáni
vā́
are
dr̥ṣṭé
śruté
mate
víjñāta
idaṃ
sárvaṃ
viditám
Verse: 7
Sentence: a
bráhma
tam
párādāt
Sentence: b
yò'nyátrātmáno
devānvéda
vedāstam
párāduryò'nyátrātmáno
vedānvéda
yajñāstam
párāduryònyátrātmáno
yajñānvéda
bʰūtā́ni
tam
párāduryò'nyátrātmáno
bʰūtāni
véda
sárvam
tam
párādādyò'nyátrātmánaḥ
sárvaṃ
védedam
bráhmedáṃ
kṣatrámimé
lokā́
imé
devā́
imé
vedā́
imé
yajñā́
imā́ni
bʰūtā́nīdaṃ
sárvaṃ
yádayámātmā́
Verse: 8
Sentence: a
sa
yátʰā
dundubʰérhanyámānasya
Sentence: b
na
bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya
dundubʰestu
gráhaṇena
dundubʰyāgʰātásya
vā
śábdo
bʰavati
gr̥hītáḥ
{W
:
dundubʰérhanyá
...
}
Verse: 9
Sentence: a
sa
yátʰā
vī́ṇāyai
vādyámānāyai
Sentence: b
na
bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya
vī́ṇāyai
tu
gráhaṇena
vīṇāvādásya
vā
śábdo
gr̥hītáḥ
{W
:
vī́ṇāyai
...
}
Verse: 10
Sentence: a
sa
yátʰā
śaṅkʰásya
dʰmāyámānasya
Sentence: b
na
bā́hyāñcʰábdāñcʰaknuyādgráhaṇāya
śaṅkʰásya
tu
gráhaṇena
śaṅkʰadʰmásya
vā
śábdo
gr̥hītáḥ
{W
:
śaṅkʰásya
...
}
Verse: 11
Sentence: a
sa
yátʰārdraidʰāgnérabʰyā́hitasya
{W
:
yátʰārdraidʰāgnéra
...
}
Sentence: b
sū́trāṇyanuvyākʰyā́nāni
vyākʰyā́nāni
dattáṃ
hutámāśitám
pāyitámayáṃ
ca
lokaḥ
páraśca
lokaḥ
sárvāṇi
ca
bʰūtā́nyasyaivaìtā́ni
sárvāṇi
níśvasitāni
Verse: 12
Sentence: a
sa
yátʰā
sárvāsāmapā́ṃ
samudrá
ekāyanám
Sentence: b
evaṃ
sárveṣāṃ
sparśā́nāṃ
tvágekāyanámevaṃ
sárveṣāṃ
gandʰā́nāṃ
nā́sike
ekāyanámevaṃ
sárveṣāṃ
rásānāṃ
jihvaìkāyanámevaṃ
sárveṣāṃ
rūpā́ṇāṃ
cákṣurekāyanámevaṃ
sárveṣāṃ
śábdānāṃ
śrótramekāyanámevaṃ
sárveṣāṃ
saṃkalpā́nām
mána
ekāyanámevaṃ
sárveṣāṃ
védānāṃ
hŕ̥dayamekāyanámevaṃ
sárveṣāṃ
kármaṇāṃ
hástāvekāyanámevaṃ
sárveṣāmádʰvanāṃ
pā́dāvekāyanámevaṃ
sárveṣāmānandā́nandā́nāmupástʰa
ekāyanámevaṃ
sárveṣāṃ
visargā́ṇām
pā́yurekāyanámevaṃ
sárvāsāṃ
vidyā́nāṃ
vā́gekāyanám
{W
:
ekāyaná
...
}
Verse: 13
Sentence: a
sa
yátʰā
saindʰavagʰanò
Sentence: b
anantarò'bāhyáḥ
kr̥tsnó
rasagʰaná
evá
syādevaṃ
vā́
ara
idám
mahádbʰūtámanantámapāráṃ
kr̥tsnáḥ
prajñānagʰaná
evaìtébʰyo
bʰūtébʰyaḥ
samuttʰā́ya
tā́nyevā̀nuvínaśyati
na
prétya
saṃjñā̀stī́tyare
bravīmī́ti
hovāca
yā́jñavalkyaḥ
Verse: 14
Sentence: a
sā́
hovāca
maítreyī
Sentence: b
átraivá
mā
bʰágavānmohāntamā́pīpadanna
vā́
ahámidaṃ
víjānāmi
na
prétya
saṃjñā̀stī́ti
Verse: 15
Sentence: a
sá
hovāca
yā́jñavalkyo
Sentence: b
na
vā́
are'ham
móham
bravīmyavināśī
vā́
are
yámātmā́nuccʰittidʰarmā
mātrāsaṃsargastvásya
bʰávati
Verse: 16
Sentence: a
yadvai
tanna
páśyati
Sentence: b
páśyanvai
táddraṣṭávyaṃ
ná
paśyati
na
hí
draṣṭurdŕ̥ṣṭerviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yatpáśyet
{W
:
páśyati
...
}
Verse: 17
Sentence: a
yadvai
tanna
jígʰrati
Sentence: b
jígʰranvai
tádgʰrātávyaṃ
ná
jigʰrati
na
hí
gʰrāturgʰrā́ṇādviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yajjígʰret
{W
:
jígʰrati
...
}
Verse: 18
Sentence: a
yadvai
tanná
rasáyati
Sentence: b
vijānanvai
tadrásaṃ
ná
rasayati
na
hí
rasayitū
rásādviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yádrasáyet
{W
:
rasáyati
...
}
Verse: 19
Sentence: a
yadvai
tanna
vádati
Sentence: b
vádanvai
tádvaktávyaṃ
ná
vadati
na
hí
vakturváco
viparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yadvádet
{W
:
vádati
...
}
Verse: 20
Sentence: a
yadvai
tanná
śr̥ṇóti
Sentence: b
śr̥ṇvanvai
tácʰrotávyaṃ
ná
śr̥ṇoti
na
hí
śrotuḥ
śrúterviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yácʰr̥ṇuyā́t
{W
:
śr̥ṇóti
...
}
Verse: 21
Sentence: a
yadvai
tanná
manuté
Sentence: b
manvāno
vai
tánmantávyaṃ
ná
manute
na
hí
manturmáterviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamastitáto'nyadvíbʰaktaṃ
yánmanvītá
{W
:
manuté
...
}
Verse: 22
Sentence: a
yadvai
tanná
spr̥śáti
Verse: 23
Sentence: a
yadvai
tanná
vijānā́ti
Sentence: b
vijānanvai
tádvijñéyaṃ
na
víjānāti
na
hí
vijñātúrvijñā́nādviparilopó
vidyaté'vināśitvānna
tu
táddvitī́yamasti
táto'nyadvíbʰaktaṃ
yádvijānīyā́t
{W
:
vijānā́ti
...
}
Verse: 24
Sentence: a
yátra
vā́
anyádiva
syā́t
Sentence: b
tátrānyò'nyátpaśyedanyò'nyájjigʰredanyò'nyádrasayedanyò'nyádabʰívadedanyò'nyácʰr̥ṇuyādanyò'nyánmanvītānyò'nyátspr̥śedanyò'nyadvíjānīyāt
Verse: 25
Sentence: a
yátra
tvásya
sárvamātmaìvā́bʰūt
Sentence: b
tatkéna
kám
paśyettatkéna
káṃ
jigʰrettatkéna
káṃ
rasayettatkéna
kámabʰívadettatkéna
káṃ
śr̥ṇuyāttatkéna
kám
manvīta
tatkéna
káṃ
spr̥śettatkéna
kaṃ
víjānīyādyénedaṃ
sárvaṃ
vijānā́ti
taṃ
kéna
víjānīyādvijñātā́ramare
kéna
víjānīyādítyuktā́nuśāsanāsi
maítrayyetā́vadare
kʰálvamr̥tatvamíti
hoktvā
yā́jñavalkyaḥ
právavrāja
Verse: 26
Sentence: a
átʰa
vaṃśáḥ
Sentence: b
tádidáṃ
vayaṃ
śaúrpaṇāyyācʰaúrpaṇāyyo
gaútamādgaútamo
vā́tsyādvā́tsyo
vā́tsyācca
pārāśaryā́cca
pā́rāśaryaḥ
sā́ṃkr̥tyācca
bʰā́radvājācca
bʰā́radvāja
audavāhéśca
śā́ṇḍilyācca
śā́ṇḍilyo
vaíjavāpācca
gautamā́cca
gaútamo
vaíjavāpāyanācca
vaiṣṭapureyā́cca
vaíṣṭapureyaḥ
śā́ṇḍilyācca
rauhiṇāyanā́cca
rauhiṇāyanā́cca
raúhiṇāyanaḥ
śaúnākācca
jaivantāyanā́cca
raibʰyā́cca
raíbʰyaḥ
paútimāṣyāyaṇācca
kauṇḍinyāyanā́cca
kaúṇḍinyāyanaḥ
kauṇḍinyā́bʰyāṃ
kaúṇḍinyā
aurṇavābʰébʰya
aúrṇavābʰāḥ
kaúṇḍinyātkaúṇḍinyaḥ
kaúṇḍinyātkaúṇḍinyaḥ
kauṇḍinyā́ccāgniveśyā́cca
Verse: 27
Sentence: a
āgniveśyaḥ
saítavāt
Sentence: b
saítavaḥ
pā́rāśaryātpā́rāśaryo
jā́tūkarṇyājjā́tūkarṇyo
bʰā́radvājādbʰā́radvājo
bʰāradvājā́ccāsurāyaṇā́cca
gautamā́cca
gaútamo
bʰā́radvājādbʰā́radvājo
valākākauśikā́dvalākākauśikáḥ
kāṣāyaṇā́tkāṣāyaṇáḥ
Sentence: c
saukarāyaṇā́tsaukarāyaṇastraívaṇestraívaṇiraúpajangʰaneraúpajangʰaniḥ
sāyakāyanā́tsāyakāyanáḥ
kauśikāyanéḥ
kauśikāyanírgʰr̥takauśikā́dgʰr̥takauśikaḥ
pā́rāśaryāyaṇātpā́rāśaryāyaṇaḥ
pā́rāśaryātpā́rāśaryo
jā́tūkarṇyājjā́tūkarṇyo
bʰā́radvājādbʰā́radvājo
bʰāradvājā́ccāsurāyaṇā́cca
yāskāccāsurāyaṇastraívaṇestraívaṇiraúpajangʰaneraúpajangʰanirā́surerā́surirbʰā́radvājādbʰā́rdvāja
ātreyā́t
Verse: 28
Sentence: a
ātreyo
mā́ṇṭeḥ
Sentence: b
mā́ṇṭirgaútamādgaútamo
gaútamādgaútamo
vā́tsyādvā́tsyaḥ
śā́ṇḍilyācʰā́ṇḍilyaḥ
kaíśoryātkā́pyātkaíśoryaḥ
kā́pyaḥ
kumārahāritā́tkumārahāritó
gālavā́dgālavó
vidarbʰīkauṇḍinyā́dvidarbʰīkauṇḍinyo
vatsánapāto
bā́bʰravādvatsánapādbā́bʰravaḥ
patʰaḥ
saúbʰarātpantʰāḥ
saúbʰaro'yā́syādāṅgirasā́dayā́sya
āṅgirasa
ā́bʰūtestvā́ṣṭrādā́bʰūtistvā́ṣṭro
viśvárūpāttvā́ṣṭrādvíśvarūpastvā́ṣṭro'śvíbʰyāmaśvínau
dadʰī́ca
ātʰarvaṇā́ddadʰyáṅṅātʰarvaṇó'tʰarvaṇo
daívādátʰarvā
daívo
mr̥tyóḥ
prādʰváṃsanānmr̥tyúḥ
prādʰváṃsanaḥ
pradʰváṃsanātpradʰváṃsana
ekarṣérekarṣírviprájitterviprájittirvyáṣṭervyáṣṭiḥ
sanā́ruḥ
sanā́ruḥ
sanātánātsanātánaḥ
sánagātsánagaḥ
parameṣṭʰínaḥ
parameṣṭʰī
bráhmaṇo
bráhma
svayámbʰu
bráhmaṇe
námaḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.