TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 99
Chapter: 8
{BAUp
5,1}
Paragraph: 1
Verse: 1
Sentence: a
pūrṇámadáḥ
pūrṇámidám
pūrṇā́tpūrṇamúdacyate
Sentence: b
pūrṇásya
pūrṇámādā́ya
pūrṇámevā́vaśiṣyata
om
kʰam
bráhma
kʰám
purāṇaṃ
vāyúraṃ
kʰamíti
ha
smāha
kaúravyāyaṇīpútro
védo'yám
brāhmaṇā́
vidurvédainena
yádveditávyam
Paragraph: 2
Verse: 1
Sentence: a
tráyāḥ
prājāpatyā́ḥ
Sentence: b
prajā́patau
pitári
brahmacáryamūṣurdevā́
manuṣyā̀
ásurāḥ
Verse: 2
Sentence: a
uṣitvā́
brahmacáryaṃ
devā́
ūcuḥ
Sentence: b
brávītu
no
bʰávāníti
tébʰyo
haitádakṣáramuvāca
da
íti
vyájñāsiṣṭā3
íti
vyájñāsiṣméti
hocurdā́myatéti
na
āttʰetyomíti
hovāca
vyájñāsiṣṭéti
Verse: 3
Sentence: a
átʰa
hainam
manuṣyā̀
ūcuḥ
Sentence: b
brávītu
no
bʰavāníti
tébʰyo
haitádevā̀kṣáramuvāca
da
íti
vyájñāsiṣṭā3
íti
vyájñā́siṣméti
hocurdattéti
na
āttʰetyomíti
hovāca
vyájñāsiṣṭéti
Verse: 4
Sentence: a
átʰa
hainamásurā
ūcuḥ
Sentence: b
brávītu
no
bʰávāníti
tébʰyo
haitádevā̀kṣáramuvāca
da
íti
vyájñāsiṣṭā3
íti
vyájñāsiṣméti
hocurdáyadʰvamíti
na
āttʰetyomíti
hovāca
vyájñāsiṣṭéti
tádetádevaìṣā
daívī
vāgánuvadati
stanayitnúrdadada
íti
dā́myata
datta
dáyadʰvamíti
tádetáttrayáṃ
śikṣéddamaṃ
dā́naṃ
dayāmíti
Paragraph: 3
Verse: 1
Sentence: a
vāyuránilamamŕ̥tam
bʰásmāntaṃ
śárīram
Sentence: b
o3ṃ
kráto
smára
klibé
smarā́gne
náya
supátʰā
rāyé
asmānvíśvāni
deva
vayúnāni
vidvā́n
yuyodʰyásmájjuhurāṇaméno
bʰū́yiṣṭʰāṃ
te
námauktiṃ
vidʰeméti
Paragraph: 4
Verse: 1
Sentence: a
eṣá
prajā́patiryaddʰŕ̥dayam
Sentence: b
etadbráhmaitatsárvaṃ
tádetattryákṣaraṃ
hŕ̥dayamíti
hr̥
ityékamakṣáramabʰíharantyasmai
svā́ścānyé
ca
yá
evaṃ
véda
da
ityékamakṣáraṃ
dádantyasmai
svā́ścānyé
ca
yá
evaṃ
véda
yamityékamakṣáraméti
svargáṃ
lokaṃ
yá
evaṃ
véda
Paragraph: 5
Verse: 1
Sentence: a
tadvai
tádetádeva
tádāsa
Sentence: b
satyámeva
sa
yó
haivámetánmahádyakṣám
pratʰamajaṃ
véda
satyam
brahméti
jáyatīmā́ṃlokānjita
innvásā́vasadyá
evámetánmahádyakṣám
pratʰamajaṃ
véda
satyam
brahméti
satyaṃ
hyèva
bráhma
Paragraph: 6
Verse: 1
Sentence: a
ā́pa
evèdamágra
āsuḥ
Sentence: b
tā
ā́paḥ
satyámasr̥janta
satyam
bráhma
prajā́patim
prajā́patirdevā́n
Verse: 2
Sentence: a
te
devā́ḥ
satyamityúpāsate
Sentence: b
tádetattryákṣaraṃ
satyamíti
sa
ityékamakṣáraṃ
tītyékamakṣáramamityékamakṣáram
pratʰamottamé
akṣáre
satyám
madʰyató'nr̥taṃ
tádetadánr̥taṃ
satyéna
párigr̥hītaṃ
satyábʰūyamevá
bʰavati
naìvaṃvidvā́ṃsamánr̥taṃ
hinasti
Verse: 3
Sentence: a
tadyattátsatyám
Sentence: b
asau
sá
ādityo
yá
eṣá
etásminmáṇḍale
púruṣo
yáścāyáṃ
dakṣiṇè'kṣanpúruṣastā́vetā́vanyò'nyásminprátiṣṭʰitau
raśmíbʰirvā́
eṣò'sminprátiṣṭʰitaḥ
prāṇaírayámamúṣminsá
yadòtkramiṣyanbʰávati
śúddʰamevaìtanmáṇḍalam
páśyati
naìnameté
raśmáyaḥ
pratyā́yanti
Verse: 4
Sentence: a
yá
eṣá
etásminmáṇḍale
púruṣaḥ
Sentence: b
tásya
bʰūríti
śíra
ékaṃ
śíra
ékametádakṣáram
bʰúva
íti
bāhū
dvaú
bāhū
dvé
eté
akṣáre
sváríti
pratiṣṭʰā
dvé
pratiṣṭʰe
dvé
eté
akṣáre
tásyopaniṣadáharíti
hánti
pāpmā́naṃ
jahā́ti
ca
yá
evaṃ
véda
Verse: 5
Sentence: a
átʰa
yò'yáṃ
dakṣiṇè'kṣanpúruṣaḥ
Sentence: b
tásya
bʰūríti
śíra
ekaṃ
śíra
ékametádakṣáram
bʰúva
íti
bāhū
dvaú
bāhū
dvé
eté
akṣáre
sváríti
pratiṣṭʰā
dvé
pratiṣṭʰe
dvé
eté
akṣáre
tásyopaniṣadáhamíti
hánti
pāpmā́naṃ
jahā́ti
ca
yá
evaṃ
véda
Paragraph: 7
Verse: 1
Sentence: a
vidyudbrahmétyāhuḥ
Sentence: b
vidā́nādvidyudvídyatyenaṃ
sárvasmātpāpmáno
yá
evaṃ
véda
vidyudbrahméti
vidyuddʰyèva
bráhma
Paragraph: 8
Verse: 1
Sentence: a
manomáyo'yam
púruṣo
Sentence: b
bʰā́ḥsatyastásminnantarhŕ̥daye
yátʰā
vrī́hírvā
yávo
vaivámayámantárātmanpúruṣaḥ
sá
eṣa
sárvasya
váśī
sárvasyéśānaḥ
sárvasyā́dʰipatiḥ
sárvamidam
práśāsti
yádidaṃ
kíṃ
ca
yá
evaṃ
véda
Paragraph: 9
Verse: 1
Sentence: a
vā́caṃ
dʰenumúpāsīta
Sentence: b
tásyāścatvā́ra
stánāḥ
svāhākāró
vaṣaṭkāró
hantakāráḥ
svadʰā́kārastásyai
dvau
stánau
devā́
upajī́vanti
svāhākāráṃ
ca
vaṣaṭkāráṃ
ca
hantakārám
manuṣyā̀ḥ
svadʰā́kāram
pitárastásyāḥ
prāṇá
r̥ṣabʰó
máno
vatsáḥ
Paragraph: 10
Verse: 1
Sentence: a
ayámagnírvaiśvā́naro
Sentence: b
yò'yámantaḥ
púruṣe
yénedamánnam
pacyáte
yádidámadyáte
tásyaiṣa
gʰóṣo
bʰavati
yámetatkárṇāvapidʰā́ya
śr̥ṇóti
sá
yadòtkramiṣyanbʰávati
naìtaṃ
gʰóṣaṃ
śr̥ṇoti
Paragraph: 11
Verse: 1
Sentence: a
etadvaí
paramaṃ
tápo
Sentence: b
yádvyāhitástapyáte
paramáṃ
haivá
lokáṃ
jayati
yá
evaṃ
védaitadvaí
paramaṃ
tápo
yám
pretamáraṇyaṃ
háranti
paramáṃ
haivá
lokáṃ
jayati
yá
evaṃ
védaitadvaí
paramaṃ
tápo
yám
pretámagnā́vabʰyādádʰati
paramáṃ
haivá
lokáṃ
jayati
yá
evaṃ
véda
Paragraph: 12
Verse: 1
Sentence: a
yadā
vai
púruṣo
Sentence: b
asmā́llokātpraíti
sá
vāyumā́gacʰati
tásmai
sa
tátra
víjihīte
yátʰā
ratʰacakrásya
kʰaṃ
téna
sá
ūrdʰva
ā́kramate
sá
ādityamā́gacʰati
tásmai
sa
tátra
víjihīte
yátʰāḍámbarasya
kʰaṃ
téna
sá
ūrdʰva
ā́kramate
sá
candrámasamā́gacʰati
tásmai
sa
tátra
víjihīte
yátʰā
dúndubʰeḥ
kʰaṃ
téna
sá
ūrdʰva
ā́kramate
sá
lokamā́gacʰatyáśokamáhimaṃ
tásminvasati
śáśvatīḥ
sámāḥ
Paragraph: 13
Verse: 1
Sentence: a
ánnam
brahmetyéka
āhuḥ
Sentence: b
tanna
tátʰā
pū́yati
vā
ánnamr̥té
prāṇā́tprāṇo
brahmetyéka
āhustanna
tátʰā
śúṣyati
vaí
prāṇá
r̥té'nnādeté
ha
tvèvá
deváte
ekadʰābʰū́yam
bʰūtvā́
paramátāṃ
gacʰataḥ
Verse: 2
Sentence: a
táddʰa
smāha
prātr̥dáḥ
pitáram
Sentence: b
kíṃ
svidevaìváṃ
vidúṣe
sādʰú
kuryātkímevā̀smā
asādʰú
kuryādíti
sá
ha
smāha
pāṇínā
mā́
prātr̥da
kastvènayorekadʰābʰū́yam
bʰūtvā́
paramátāṃ
gacʰatī́ti
Verse: 3
Sentence: a
tásmā
u
haitáduvāca
Sentence: b
vītyánnaṃ
vai
vyánne
hī̀mā́ni
sárvāṇi
bʰūtā́ni
viṣṭā́ni
ramíti
prāṇo
vai
rám
prāṇe
hī̀mā́ni
sárvāṇi
bʰūtā́ni
ratā́ni
sárvāṇi
ha
vā́
asminbʰūtā́ni
viśánte
sárvāṇi
bʰūtā́ni
rámante
yá
evaṃ
véda
Paragraph: 14
Verse: 1
Sentence: a
uktʰám
Sentence: b
prāṇo
vā́
uktʰám
prāṇo
hī̀daṃ
sárvamuttʰāpáyatyúddʰāsmā
uktʰavídvīrastíṣṭʰatyuktʰásya
sā́yujyaṃ
salokátāṃ
jayati
yá
evaṃ
véda
Verse: 2
Sentence: a
prāṇo
vai
yájuḥ
prāṇo
hī̀mā́ni
sárvāṇi
bʰūtā́ni
yujyánte
yujyánte
hāsmai
sárvāṇi
bʰūtā́ni
śraíṣṭʰyāya
yájuṣaḥ
sā́yujyaṃ
salokátāṃ
jayati
yá
evaṃ
véda
Verse: 3
Sentence: a
sā́ma
Sentence: b
prāṇo
vai
sā́ma
prāṇo
hī̀mā́ni
sárvāṇi
bʰūtā́ni
samyáñci
hāsmintsárvāṇi
bʰūtā́ni
śraíṣṭʰyāya
kalpante
sā́mnaḥ
sā́yujyaṃ
salokátāṃ
jayati
yá
evaṃ
véda
Verse: 4
Sentence: a
kṣatrám
Sentence: b
prāṇo
vaí
kṣatrám
prāṇo
hi
vaí
kṣatraṃ
trā́yate
hainam
prāṇáḥ
kṣaṇítoḥ
prá
kṣatramātrámāpnoti
kṣatrásya
sā́yujyaṃ
salokátāṃ
jayati
yá
evaṃ
véda
Paragraph: 15
Verse: 1
Sentence: a
bʰū́mirantárikṣaṃ
dyauríti
Sentence: b
aṣṭā́vakṣárāṇyaṣṭā\kṣaraṃ
ha
vā
ékaṃ
gāyatryaí
padámetádu
hāsyā
etatsa
yā́vadeṣú
lokéṣu
tā́vaddʰa
jayati
yò'syā
etádevám
padaṃ
véda
Verse: 2
Sentence: a
ŕ̥co
yájūṃṣi
sā́mānī́ti
Sentence: b
aṣṭā́vakṣarāṇyaṣṭā́kṣaraṃ
ha
vā
ekáṃ
gāyatryaí
padámetádu
haivā̀syā
etatsa
yā́vatīyáṃ
trayī́
vidyā
tā́vaddʰa
jayati
yò'syā
etádevám
padaṃ
véda
Verse: 3
Sentence: a
prāṇò'pānó
vyāna
íti
Sentence: b
aṣṭā́vakṣárāṇyaṣṭā́kṣaraṃ
ha
vā
ékaṃ
gāyatraí
padámetádu
haivā̀syā
etatsa
yā́vadidám
prāṇi
tā́vaddʰa
jayati
yò'syā
etádevám
padaṃ
véda
Verse: 4
Sentence: a
átʰāsyā
etádevá
Sentence: b
túrīyaṃ
darśatám
padám
parórajā
yá
eṣa
tápati
yadvai
cáturtʰaṃ
tattúrīyaṃ
darśatám
padamíti
dadr̥śá
iva
hyèṣá
parórajā
íti
sárvamu
hyèṣá
rajá
upáryupari
tápatyeváṃ
haivá
śriyā
yáśasā
tapati
yò'syā
etádevám
padaṃ
véda
Verse: 5
Sentence: a
saiṣā́
gāyatryetásmiṃstúrīye
Sentence: b
darśaté
padé
parórajasi
prátiṣṭʰitā
tadvai
tátsatye
prátiṣṭʰitā
cákṣurvaí
satyaṃ
cákṣurhi
vaí
satyaṃ
tásmādyádidā́nīṃ
dvaú
vivádamānāveyā́tāmahámadrākṣamahámaśrauṣamíti
yá
evá
brūyā́dahámadrākṣamíti
tásmā
eva
śráddadʰyāt
Verse: 6
Sentence: a
tadvai
tátsatyam
bále
prátiṣṭʰitam
Sentence: b
prāṇo
vai
bálaṃ
tátprāṇe
prátiṣṭʰitaṃ
tásmādāhurbálaṃ
satyādójīya
ítyevámveṣā́
gāyatryádʰyātmam
prátiṣṭʰitā
Verse: 7
Sentence: a
sā́
haiṣā
gáyāṃstatre
Sentence: b
prāṇā
vai
gáyāstátprāṇā́ṃstatretadyadgáyāṃstatre
tásmādgāyatrī
nā́ma
sa
yā́mevā̀mū́manvā́haiṣaìva
sā
sa
yásmā
anvā́ha
tásya
prāṇā́ṃstrāyate
Verse: 8
Sentence: a
tāṃ
haíke
Sentence: b
sāvitrī́manuṣṭúbʰamánvāhurvā́ganuṣṭúbetadvā́camánubrūma
íti
na
tátʰā
kuryādgāyatrī́mevā́nubrūyādyádi
ha
vā
ápi
bahvìva
pratigr̥hṇā́ti
ná
haiva
tádgāyatryā
ékaṃ
caná
padam
práti
Verse: 9
Sentence: a
sa
yá
imāṃstrī́ṃlokā́n
Sentence: b
pūrṇā́npratigr̥hṇīyātsò'syā
etátpratʰamám
padámāpnuyādátʰa
yā́vatīyáṃ
trayī́
vidyā
yastā́vatpratigr̥hṇīyātsò'syā
etáddvitī́yam
padámāpnuyādátʰa
yā́vadidám
prāṇi
yastā́vatpratigr̥hṇīyātsò'syā
etáttr̥tī́yam
padámāpnuyādátʰāsyā
etádevá
turī́yaṃ
darśatám
padám
parórajā
yá
eṣa
tápati
naìva
kéna
canā́pyaṃ
kúta
u
etā́vatprátigr̥hṇīyāt
Verse: 10
Sentence: a
tásyā
upastʰā́nam
Sentence: b
gāyátryasyékapadī
dvipádī
tripádī
cátuṣpadyápadasi
na
hi
pádyase
námaste
turīyā́ya
darśatā́ya
padā́ya
parórajase'sā́vado
mā
prā́padíti
yáṃ
dviṣyā́dasā́vasmai
kā́mo
mā
sámardʰī́ti
vā
ná
haivā̀smai
sa
kā́maḥ
sámr̥dʰyate
yásmā
evámupatíṣṭʰate'hámadaḥ
prā́pamíti
vā
Verse: 11
Sentence: a
etáddʰa
vai
tájjanako
vaídeho
Sentence: b
buḍilamā́śvatarāśvimuvāca
yannú
ho
tádgāyatrīvidábrūtʰā
átʰa
katʰáṃ
hastī́
bʰūtó
vahasī́ti
múkʰaṃ
hyásyāḥ
samrāṇná
vidā́ṃ
cakaréti
hovāca
Verse: 12
Sentence: a
tásyā
agníreva
múkʰam
Sentence: b
yádi
ha
vā
ápi
bahvìvāgnā́vabʰyādádʰati
sárvameva
tatsáṃdahatyeváṃ
haivaìvaṃvidyadyápi
báhviva
pāpáṃ
karóti
sárvameva
tátsampsā́ya
śuddʰáḥ
pūtò'járo'mŕ̥taḥ
sámbʰavati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.