TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 99
Previous part

Chapter: 8    {BAUp 5,1}
Paragraph: 1 
Verse: 1 
Sentence: a    
pūrṇámadáḥ pūrṇámidám pūrṇā́tpūrṇamúdacyate
Sentence: b    
pūrṇásya pūrṇámādā́ya pūrṇámevā́vaśiṣyata om kʰam bráhma kʰám purāṇaṃ vāyúraṃ kʰamíti ha smāha kaúravyāyaṇīpútro védo'yám brāhmaṇā́ vidurvédainena yádveditávyam

Paragraph: 2 
Verse: 1 
Sentence: a    
tráyāḥ prājāpatyā́ḥ
Sentence: b    
prajā́patau pitári brahmacáryamūṣurdevā́ manuṣyā̀ ásurāḥ

Verse: 2 
Sentence: a    
uṣitvā́ brahmacáryaṃ devā́ ūcuḥ
Sentence: b    
brávītu no bʰávāníti tébʰyo haitádakṣáramuvāca da íti vyájñāsiṣṭā3 íti vyájñāsiṣméti hocurdā́myatéti na āttʰetyomíti hovāca vyájñāsiṣṭéti

Verse: 3 
Sentence: a    
átʰa hainam manuṣyā̀ ūcuḥ
Sentence: b    
brávītu no bʰavāníti tébʰyo haitádevā̀kṣáramuvāca da íti vyájñāsiṣṭā3 íti vyájñā́siṣméti hocurdattéti na āttʰetyomíti hovāca vyájñāsiṣṭéti

Verse: 4 
Sentence: a    
átʰa hainamásurā ūcuḥ
Sentence: b    
brávītu no bʰávāníti tébʰyo haitádevā̀kṣáramuvāca da íti vyájñāsiṣṭā3 íti vyájñāsiṣméti hocurdáyadʰvamíti na āttʰetyomíti hovāca vyájñāsiṣṭéti tádetádevaìṣā daívī vāgánuvadati stanayitnúrdadada íti dā́myata datta dáyadʰvamíti tádetáttrayáṃ śikṣéddamaṃ dā́naṃ dayāmíti

Paragraph: 3 
Verse: 1 
Sentence: a    
vāyuránilamamŕ̥tam bʰásmāntaṃ śárīram
Sentence: b    
o3ṃ kráto smára klibé smarā́gne náya supátʰā rāyé asmānvíśvāni deva vayúnāni vidvā́n yuyodʰyásmájjuhurāṇaméno bʰū́yiṣṭʰāṃ te námauktiṃ vidʰeméti

Paragraph: 4 
Verse: 1 
Sentence: a    
eṣá prajā́patiryaddʰŕ̥dayam
Sentence: b    
etadbráhmaitatsárvaṃ tádetattryákṣaraṃ hŕ̥dayamíti hr̥ ityékamakṣáramabʰíharantyasmai svā́ścānyé ca evaṃ véda da ityékamakṣáraṃ dádantyasmai svā́ścānyé ca evaṃ véda yamityékamakṣáraméti svargáṃ lokaṃ evaṃ véda

Paragraph: 5 
Verse: 1 
Sentence: a    
tadvai tádetádeva tádāsa
Sentence: b    
satyámeva sa haivámetánmahádyakṣám pratʰamajaṃ véda satyam brahméti jáyatīmā́ṃlokānjita innvásā́vasadyá evámetánmahádyakṣám pratʰamajaṃ véda satyam brahméti satyaṃ hyèva bráhma

Paragraph: 6 
Verse: 1 
Sentence: a    
ā́pa evèdamágra āsuḥ
Sentence: b    
ā́paḥ satyámasr̥janta satyam bráhma prajā́patim prajā́patirdevā́n

Verse: 2 
Sentence: a    
te devā́ḥ satyamityúpāsate
Sentence: b    
tádetattryákṣaraṃ satyamíti sa ityékamakṣáraṃ tītyékamakṣáramamityékamakṣáram pratʰamottamé akṣáre satyám madʰyató'nr̥taṃ tádetadánr̥taṃ satyéna párigr̥hītaṃ satyábʰūyamevá bʰavati naìvaṃvidvā́ṃsamánr̥taṃ hinasti

Verse: 3 
Sentence: a    
tadyattátsatyám
Sentence: b    
asau ādityo eṣá etásminmáṇḍale púruṣo yáścāyáṃ dakṣiṇè'kṣanpúruṣastā́vetā́vanyò'nyásminprátiṣṭʰitau raśmíbʰirvā́ eṣò'sminprátiṣṭʰitaḥ prāṇaírayámamúṣminsá yadòtkramiṣyanbʰávati śúddʰamevaìtanmáṇḍalam páśyati naìnameté raśmáyaḥ pratyā́yanti

Verse: 4 
Sentence: a    
eṣá etásminmáṇḍale púruṣaḥ
Sentence: b    
tásya bʰūríti śíra ékaṃ śíra ékametádakṣáram bʰúva íti bāhū dvaú bāhū dvé eté akṣáre sváríti pratiṣṭʰā dvé pratiṣṭʰe dvé eté akṣáre tásyopaniṣadáharíti hánti pāpmā́naṃ jahā́ti ca evaṃ véda

Verse: 5 
Sentence: a    
átʰa yò'yáṃ dakṣiṇè'kṣanpúruṣaḥ
Sentence: b    
tásya bʰūríti śíra ekaṃ śíra ékametádakṣáram bʰúva íti bāhū dvaú bāhū dvé eté akṣáre sváríti pratiṣṭʰā dvé pratiṣṭʰe dvé eté akṣáre tásyopaniṣadáhamíti hánti pāpmā́naṃ jahā́ti ca evaṃ véda

Paragraph: 7 
Verse: 1 
Sentence: a    
vidyudbrahmétyāhuḥ
Sentence: b    
vidā́nādvidyudvídyatyenaṃ sárvasmātpāpmáno evaṃ véda vidyudbrahméti vidyuddʰyèva bráhma

Paragraph: 8 
Verse: 1 
Sentence: a    
manomáyo'yam púruṣo
Sentence: b    
bʰā́ḥsatyastásminnantarhŕ̥daye yátʰā vrī́hírvā yávo vaivámayámantárātmanpúruṣaḥ eṣa sárvasya váśī sárvasyéśānaḥ sárvasyā́dʰipatiḥ sárvamidam práśāsti yádidaṃ kíṃ ca evaṃ véda

Paragraph: 9 
Verse: 1 
Sentence: a    
vā́caṃ dʰenumúpāsīta
Sentence: b    
tásyāścatvā́ra stánāḥ svāhākāró vaṣaṭkāró hantakāráḥ svadʰā́kārastásyai dvau stánau devā́ upajī́vanti svāhākāráṃ ca vaṣaṭkāráṃ ca hantakārám manuṣyā̀ḥ svadʰā́kāram pitárastásyāḥ prāṇá r̥ṣabʰó máno vatsáḥ

Paragraph: 10 
Verse: 1 
Sentence: a    
ayámagnírvaiśvā́naro
Sentence: b    
yò'yámantaḥ púruṣe yénedamánnam pacyáte yádidámadyáte tásyaiṣa gʰóṣo bʰavati yámetatkárṇāvapidʰā́ya śr̥ṇóti yadòtkramiṣyanbʰávati naìtaṃ gʰóṣaṃ śr̥ṇoti

Paragraph: 11 
Verse: 1 
Sentence: a    
etadvaí paramaṃ tápo
Sentence: b    
yádvyāhitástapyáte paramáṃ haivá lokáṃ jayati evaṃ védaitadvaí paramaṃ tápo yám pretamáraṇyaṃ háranti paramáṃ haivá lokáṃ jayati evaṃ védaitadvaí paramaṃ tápo yám pretámagnā́vabʰyādádʰati paramáṃ haivá lokáṃ jayati evaṃ véda

Paragraph: 12 
Verse: 1 
Sentence: a    
yadā vai púruṣo
Sentence: b    
asmā́llokātpraíti vāyumā́gacʰati tásmai sa tátra víjihīte yátʰā ratʰacakrásya kʰaṃ téna ūrdʰva ā́kramate ādityamā́gacʰati tásmai sa tátra víjihīte yátʰāḍámbarasya kʰaṃ téna ūrdʰva ā́kramate candrámasamā́gacʰati tásmai sa tátra víjihīte yátʰā dúndubʰeḥ kʰaṃ téna ūrdʰva ā́kramate lokamā́gacʰatyáśokamáhimaṃ tásminvasati śáśvatīḥ sámāḥ

Paragraph: 13 
Verse: 1 
Sentence: a    
ánnam brahmetyéka āhuḥ
Sentence: b    
tanna tátʰā pū́yati ánnamr̥té prāṇā́tprāṇo brahmetyéka āhustanna tátʰā śúṣyati vaí prāṇá r̥té'nnādeté ha tvèvá deváte ekadʰābʰū́yam bʰūtvā́ paramátāṃ gacʰataḥ

Verse: 2 
Sentence: a    
táddʰa smāha prātr̥dáḥ pitáram
Sentence: b    
kíṃ svidevaìváṃ vidúṣe sādʰú kuryātkímevā̀smā asādʰú kuryādíti ha smāha pāṇínā mā́ prātr̥da kastvènayorekadʰābʰū́yam bʰūtvā́ paramátāṃ gacʰatī́ti

Verse: 3 
Sentence: a    
tásmā u haitáduvāca
Sentence: b    
vītyánnaṃ vai vyánne hī̀mā́ni sárvāṇi bʰūtā́ni viṣṭā́ni ramíti prāṇo vai rám prāṇe hī̀mā́ni sárvāṇi bʰūtā́ni ratā́ni sárvāṇi ha vā́ asminbʰūtā́ni viśánte sárvāṇi bʰūtā́ni rámante evaṃ véda

Paragraph: 14 
Verse: 1 
Sentence: a    
uktʰám
Sentence: b    
prāṇo vā́ uktʰám prāṇo hī̀daṃ sárvamuttʰāpáyatyúddʰāsmā uktʰavídvīrastíṣṭʰatyuktʰásya sā́yujyaṃ salokátāṃ jayati evaṃ véda

Verse: 2 
Sentence: a    
prāṇo vai yájuḥ prāṇo hī̀mā́ni sárvāṇi bʰūtā́ni yujyánte yujyánte hāsmai sárvāṇi bʰūtā́ni śraíṣṭʰyāya yájuṣaḥ sā́yujyaṃ salokátāṃ jayati evaṃ véda

Verse: 3 
Sentence: a    
sā́ma
Sentence: b    
prāṇo vai sā́ma prāṇo hī̀mā́ni sárvāṇi bʰūtā́ni samyáñci hāsmintsárvāṇi bʰūtā́ni śraíṣṭʰyāya kalpante sā́mnaḥ sā́yujyaṃ salokátāṃ jayati evaṃ véda

Verse: 4 
Sentence: a    
kṣatrám
Sentence: b    
prāṇo vaí kṣatrám prāṇo hi vaí kṣatraṃ trā́yate hainam prāṇáḥ kṣaṇítoḥ prá kṣatramātrámāpnoti kṣatrásya sā́yujyaṃ salokátāṃ jayati evaṃ véda

Paragraph: 15 
Verse: 1 
Sentence: a    
bʰū́mirantárikṣaṃ dyauríti
Sentence: b    
aṣṭā́vakṣárāṇyaṣṭā\kṣaraṃ ha ékaṃ gāyatryaí padámetádu hāsyā etatsa yā́vadeṣú lokéṣu tā́vaddʰa jayati yò'syā etádevám padaṃ véda

Verse: 2 
Sentence: a    
ŕ̥co yájūṃṣi sā́mānī́ti
Sentence: b    
aṣṭā́vakṣarāṇyaṣṭā́kṣaraṃ ha ekáṃ gāyatryaí padámetádu haivā̀syā etatsa yā́vatīyáṃ trayī́ vidyā tā́vaddʰa jayati yò'syā etádevám padaṃ véda

Verse: 3 
Sentence: a    
prāṇò'pānó vyāna íti
Sentence: b    
aṣṭā́vakṣárāṇyaṣṭā́kṣaraṃ ha ékaṃ gāyatraí padámetádu haivā̀syā etatsa yā́vadidám prāṇi tā́vaddʰa jayati yò'syā etádevám padaṃ véda

Verse: 4 
Sentence: a    
átʰāsyā etádevá
Sentence: b    
túrīyaṃ darśatám padám parórajā eṣa tápati yadvai cáturtʰaṃ tattúrīyaṃ darśatám padamíti dadr̥śá iva hyèṣá parórajā íti sárvamu hyèṣá rajá upáryupari tápatyeváṃ haivá śriyā yáśasā tapati yò'syā etádevám padaṃ véda

Verse: 5 
Sentence: a    
saiṣā́ gāyatryetásmiṃstúrīye
Sentence: b    
darśaté padé parórajasi prátiṣṭʰitā tadvai tátsatye prátiṣṭʰitā cákṣurvaí satyaṃ cákṣurhi vaí satyaṃ tásmādyádidā́nīṃ dvaú vivádamānāveyā́tāmahámadrākṣamahámaśrauṣamíti evá brūyā́dahámadrākṣamíti tásmā eva śráddadʰyāt

Verse: 6 
Sentence: a    
tadvai tátsatyam bále prátiṣṭʰitam
Sentence: b    
prāṇo vai bálaṃ tátprāṇe prátiṣṭʰitaṃ tásmādāhurbálaṃ satyādójīya ítyevámveṣā́ gāyatryádʰyātmam prátiṣṭʰitā

Verse: 7 
Sentence: a    
sā́ haiṣā gáyāṃstatre
Sentence: b    
prāṇā vai gáyāstátprāṇā́ṃstatretadyadgáyāṃstatre tásmādgāyatrī nā́ma sa yā́mevā̀mū́manvā́haiṣaìva sa yásmā anvā́ha tásya prāṇā́ṃstrāyate

Verse: 8 
Sentence: a    
tāṃ haíke
Sentence: b    
sāvitrī́manuṣṭúbʰamánvāhurvā́ganuṣṭúbetadvā́camánubrūma íti na tátʰā kuryādgāyatrī́mevā́nubrūyādyádi ha ápi bahvìva pratigr̥hṇā́ti haiva tádgāyatryā ékaṃ caná padam práti

Verse: 9 
Sentence: a    
sa imāṃstrī́ṃlokā́n
Sentence: b    
pūrṇā́npratigr̥hṇīyātsò'syā etátpratʰamám padámāpnuyādátʰa yā́vatīyáṃ trayī́ vidyā yastā́vatpratigr̥hṇīyātsò'syā etáddvitī́yam padámāpnuyādátʰa yā́vadidám prāṇi yastā́vatpratigr̥hṇīyātsò'syā etáttr̥tī́yam padámāpnuyādátʰāsyā etádevá turī́yaṃ darśatám padám parórajā eṣa tápati naìva kéna canā́pyaṃ kúta u etā́vatprátigr̥hṇīyāt

Verse: 10 
Sentence: a    
tásyā upastʰā́nam
Sentence: b    
gāyátryasyékapadī dvipádī tripádī cátuṣpadyápadasi na hi pádyase námaste turīyā́ya darśatā́ya padā́ya parórajase'sā́vado prā́padíti yáṃ dviṣyā́dasā́vasmai kā́mo sámardʰī́ti haivā̀smai sa kā́maḥ sámr̥dʰyate yásmā evámupatíṣṭʰate'hámadaḥ prā́pamíti

Verse: 11 
Sentence: a    
etáddʰa vai tájjanako vaídeho
Sentence: b    
buḍilamā́śvatarāśvimuvāca yannú ho tádgāyatrīvidábrūtʰā átʰa katʰáṃ hastī́ bʰūtó vahasī́ti múkʰaṃ hyásyāḥ samrāṇná vidā́ṃ cakaréti hovāca

Verse: 12 
Sentence: a    
tásyā agníreva múkʰam
Sentence: b    
yádi ha ápi bahvìvāgnā́vabʰyādádʰati sárvameva tatsáṃdahatyeváṃ haivaìvaṃvidyadyápi báhviva pāpáṃ karóti sárvameva tátsampsā́ya śuddʰáḥ pūtò'járo'mŕ̥taḥ sámbʰavati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.