TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 100
Previous part

Chapter: 9    {BAUp 6,M1/K2}
Paragraph: 1 
Verse: 1 
Sentence: a    
śvetáketurha vā́ āruṇeyáḥ
Sentence: b    
pañcālā́nām pariṣádamā́jagāma sa ā́jagāma jaívalam pravā́haṇam paricāráyamāṇaṃ támudī́kṣyābʰyùvāda kúmārā3 íti bʰo3 íti prátiśuśrāvā́nuśiṣṭo nvási pitretyomíti hovāca

Verse: 2 
Sentence: a    
véttʰa yátʰemā́ḥ prajā́ḥ
Sentence: b    
prayátyo vipratipádyāntā3 íti néti hovāca véttʰa yátʰemáṃ lokam púnarāpádyāntā3 íti néti haivòvāca véttʰa yátʰāsaú loká evám bahúbʰiḥ púnaḥ punaḥ prayádbʰirná sampūryátā3 íti néti haivòvāca

Verse: 3 
Sentence: a    
véttʰa yátitʰyāmā́hutyāṃ hutā́yām
Sentence: b    
ā́paḥ puruṣavā́co bʰūtvā samuttʰā́ya vádantī3 íti néti haivòvāca véttʰo devayā́nasya patʰáḥ pratipádam pitr̥yā́ṇasya yátkr̥tvā́ devayā́naṃ pántʰānam pratipádyate pitr̥yā́ṇaṃ

Verse: 4 
Sentence: a    
ápi hi na ŕ̥ṣervácaḥ śrutám
Sentence: b    
dvé sr̥tī́ aśr̥ṇavam pitr̥̄ṇā́maháṃ devā́nāmuta mártyānāṃ
Sentence: c    
tābʰyāmidaṃ víśvaméjatsámeti yádantarā́ pitáram mātáraṃ céti nā̀hamáta ékaṃ caná vedéti hovāca

Verse: 5 
Sentence: a    
átʰa hainaṃ vásatyopamantrayā́ṃ cakre
Sentence: b    
ánādr̥tya vásatiṃ kumāraḥ prádudrāva sa ā́jagāma pitáraṃ táṃ hovācéti vāva kíla no bʰávānpurā́nuśiṣṭānávoca íti katʰáṃ sumedʰa íti páñca praśnā́nrājanyábandʰuraprākṣīttáto naíkaṃ caná vedéti hovāca katame ta ítīma íti ha pratīkā́nyudā́jahāra

Verse: 6 
Sentence: a    
hovāca
Sentence: b    
tátʰā nastváṃ tāta jānītʰā yátʰā yádahaṃ kíṃ ca véda sárvamahaṃ tattúbʰyamávocam préhi tu tátra pratī́tya brahmacaryáṃ vatsyāva íti bʰávānevá gacʰatvíti

Verse: 7 
Sentence: a    
sa ā́jagāma gautamó
Sentence: b    
yátra pravā́haṇasya jaívalerā́sa tásmā āsanámāhā́ryodakámāhārayā́ṃ cakārā́tʰa hāsmā argʰáṃ cakāra

Verse: 8 
Sentence: a    
hovāca
Sentence: b    
váram bʰávate gautamā́ya dadma íti hovāca prátijñāto ma eṣa váro yāṃ kumārasyā́nte vā́camábʰāṣatʰāstā́m me brūhī́ti

Verse: 9 
Sentence: a    
hovāca
Sentence: b    
daíveṣu vaí gautama tadváreṣu mā́nuṣāṇām brūhī́ti

Verse: 10 
Sentence: a    
hovāca
Sentence: b    
víjñāyate hā́sti híraṇyasyā́pāttaṃ go aśvā́nāṃ dāsī́nām pravarā́ṇām paridʰānā́nām mā́ no bʰávānbahóranantásyāparyantásyābʰyavadā́nyo bʰūdíti sa vaí gautama tīrtʰénecʰāsā ityúpaimyaham bʰávantīmíti vācā́ ha smaiva pū́rva úpayanti

Verse: 11 
Sentence: a    
hopāyanakīrtā́ uvāca
Sentence: b    
tátʰā nastváṃ gautama mā́parādʰāstáva ca pitāmahā yátʰeyáṃ vidyètaḥ pū́rvaṃ na kásmiṃścaná brāhmaṇá uvā́sa tāṃ tváháṃ túbʰyaṃ vakṣyāmi ko tvaivam brúvantamárhati pratyā́kʰyātumíti

Verse: 12 
Sentence: a    
asau vaí lokò'gnírgautama
Sentence: b    
tásyādityá evá samídraśmáyo dʰūmó'hararcíścandrámā áṅgārā nákṣatrāṇi viṣpʰulíṅgāstásminnetásminnagnaú devā́ḥ śraddʰā́ṃ juhvati tásyā ā́huteḥ sómo rā́jā sámbʰavati

Verse: 13 
Sentence: a    
parjányo vā́ agnírgautama
Sentence: b    
tásya saṃvatsará evá samídabʰrā́ṇi dʰūmó vidyúdarcíraśániráṅgārā hrādúnayo viṣpʰulíṅgāstásminnetásminnagnaú devāḥ sómaṃ juhvati tásyā ā́hutervŕ̥ṣṭiḥ sámbʰavati

Verse: 14 
Sentence: a    
ayaṃ vaí lokò'gnírgautama
Sentence: b    
tásya pr̥tʰivyèvá samídvāyúrdʰūmo rā́trirarcirdiśó'ṅgārā avāntaradíśo viṣpʰulíṅgāstásminnetásminnagnaú devā vŕ̥ṣṭiṃ juhvati tásyā ā́huteránnaṃ sámbʰavati

Verse: 15 
Sentence: a    
púruṣo vā́ agnírgautama
Sentence: b    
tásya vyā́ttamevá samítprāṇó dʰūmo vā́garciścákṣuráṅgārāḥ śrótraṃ viṣpʰulíṅgāstásminnetásminnagnaú devā ánnaṃ juhvati tásyā ā́hute rétaḥ sámbʰavati

Verse: 16 
Sentence: a    
yóṣā vā́ agnírgautama
Sentence: b    
tásyā upástʰa evá samíllomā́ni dʰūmo yónirarciryádantáḥ karóti té'ṅgārā abʰinándā vis՚pʰulíṅgāstásminnetásminnagnaú devā réto juhvati tásyā ā́huteḥ púruṣaḥ sámbʰavati jāyate jīvati yā́vajjī́vatyátʰa yadā́ mriyaté'tʰainamagnáye haranti

Verse: 17 
Sentence: a    
tásyāgnírevā̀gnírbʰavati
Sentence: b    
samítsamíddʰūmó dʰūmò'rcírarciraṅgārā viṣpʰulíṅgā viṣpʰulíṅgāstásminnetásminnagnaú devāḥ púruṣaṃ juhvati tásyā ā́huteḥ púruṣo bʰā́svaravarṇaḥ sámbʰavati

Verse: 18 
Sentence: a    
te evámetádvidúḥ
Sentence: b    
cāmī áraṇye śraddʰā́ṃ satyámupā́sate tè'rcírabʰisámbʰavantyarciṣó'haráhnu āpūryamāṇapakṣámāpūryamāṇapakṣādyānṣaṇmā́sānúdaṅṅāditya éti mā́sebʰyo devalokáṃ devalokā́dādityámādityādvaídyutaṃ tānvaídyutātpúruṣo mānasa étya brahmalokā́ngamayati te téṣu brahmalokéṣu párāḥ parāváto vasanti téṣāmiha na púnarā́vr̥ttirasti

Verse: 19 
Sentence: a    
átʰa yajñéna dānéna tápasā lokaṃ jáyanti dʰūmámabʰisámbʰavanti dʰūmādrā́triṃ rā́trerapakṣīyamāṇapakṣámapakṣīyamāṇapakṣādyānṣaṇmā́sāndakṣiṇā̀ditya éti mā́sebʰyaḥ pitr̥lokám pitr̥lokā́ccandraṃ candram prāpyā́nnam bʰavanti tāṃstátra devā yátʰā sómaṃ rā́jānamā́pyāyasvā́pakṣīyasvétyevámenāṃstátra bʰakṣayanti téṣāṃ yadā tátparyavaityátʰemámevā̀kāśámabʰiníṣpadyanta ākāśā́dvāyúṃ vāyorvŕ̥ṣṭiṃ vŕ̥ṣṭeḥ pr̥tʰivīṃ pr̥tʰivīm prāpyā́nnam bʰavanti evámevā̀nupárivartanté'tʰa etau pántʰānau vidusté kīṭā́ḥ patáṅgā yádidáṃ dandaśū́kam

Paragraph: 2 
Verse: 1 
Sentence: a    
ha vai jyéṣṭʰaṃ ca śréṣṭʰaṃ ca véda
Sentence: b    
jyéṣṭʰaśca śréṣṭʰaśca svā́nām bʰavati prāṇo vai jyéṣṭʰaśca śréṣṭʰaśca jyéṣṭʰaśca śréṣṭʰaśca svā́nām bʰavatyápi ca yéṣām búbʰūṣati evaṃ véda

Verse: 2 
Sentence: a    
ha vai vásiṣṭʰāṃ véda
Sentence: b    
vásiṣṭʰaḥ svā́nām bʰavati vāgvai vásiṣṭʰā vásiṣṭʰaḥ svā́nām bʰavati evaṃ véda

Verse: 3 
Sentence: a    
ha vaí pratiṣṭʰāṃ véda
Sentence: b    
prátitiṣṭʰati same prátitiṣṭʰati durge cákṣurvaí pratiṣṭʰā cákṣuṣā samé ca durgé ca prátitiṣṭʰati prátitiṣṭʰati same prátitiṣṭʰati durge evaṃ véda

Verse: 4 
Sentence: a    
ha vaí sampádaṃ véda
Sentence: b    
sáṃ hāsmai padyate yaṃ kā́maṃ kāmáyate śrótraṃ vaí sampacʰrótre hī̀me sárve védā abʰisámpannāḥ sáṃ hāsmai padyate yaṃ kā́maṃ kāmáyate evaṃ véda

Verse: 5 
Sentence: a    
ha vā́ āyátanaṃ véda
Sentence: b    
āyátanaṃ svā́nām bʰavatyāyátanaṃ jánānām máno vā́ āyátanamāyátanaṃ svā́nām bʰavatyāyátanaṃ jánānāṃ evaṃ véda

Verse: 6 
Sentence: a    
ha vai prájātiṃ véda
Sentence: b    
prájāyate prajáyā paśúbʰī réto vai prájātiḥ prájāyate prajáyā paśúbʰiryá evaṃ véda

Verse: 7 
Sentence: a    
hemé prāṇā́ḥ
Sentence: b    
ahaṃśréyase vivádamānā bráhma jagmuḥ no vásiṣṭʰa íti yásminva útkrānta idaṃ śárīram pā́pīyo mányate vo vásiṣṭʰa íti

Verse: 8 
Sentence: a    
vāggʰóccakrāma
Sentence: b    
sā́ saṃvatsaram próṣyāgátyovāca katʰámaśakata mádr̥te jī́vitumíti hocuryátʰā kaḍā́ avadánto vācā́ prāṇántaḥ prāṇéna páśyantaścákṣuṣā śr̥ṇvántaḥ śrótreṇa vidvā́ṃso mánasā prajā́yamānā rétasaivámajīviṣméti práviveśa ha vā́k

Verse: 9 
Sentence: a    
cákṣurhóccakrāma
Sentence: b    
tátsaṃvatsaram próṣyāgátyovāca katʰámaśakata mádr̥te jī́vitumíti hocuryátʰāndʰā́ apaśyántaścákṣuṣā prāṇántaḥ prāṇéna vádanto vācā́ śr̥ṇvántaḥ śrótreṇa vidvā́ṃso mánasā prajā́yamānā rétasaivámajīviṣméti práviveśa ha cákṣuḥ

Verse: 10 
Sentence: a    
śrótraṃ hóccakrāma
Sentence: b    
tátsaṃvatsaram próṣyāgátyovāca katʰámaśakata mádr̥te jī́vitumíti hocuryátʰā badʰirā́ aśr̥ṇvántaḥ śrótreṇa prāṇántaḥ prāṇéna vádanto vācā páśyantaścákṣuṣā vidvā́ṃso mánasā prajā́yamānā rétasaivámajīviṣméti práviveśa ha śrótram

Verse: 11 
Sentence: a    
máno hóccakrāma
Sentence: b    
tátsaṃvatsaram próṣyāgátyovāca katʰámaśakata mádr̥te jī́vitumíti hocuryátʰā mugdʰā́ avidvā́ṃso mánasā prāṇántaḥ prāṇéna vádanto vācā páśyantaścákṣuṣā śr̥ṇvántaḥ śrótreṇa prajā́yamānā rétasaivámajīviṣméti práviveśa ha mánaḥ

Verse: 12 
Sentence: a    
réto hóccakrāma
Sentence: b    
tátsaṃvatsaram próṣyāgátyovāca katʰámaśakata mádr̥te jī́vitumíti hocuryátʰā klībā́ aprajā́yamānā rétasā prāṇántaḥ prāṇéna vádanto vācā páśyantaścákṣuṣā śr̥ṇvántaḥ śrótreṇa vidvā́ṃso mánasaivámajīviṣméti práviveśa ha rétaḥ

Verse: 13 
Sentence: a    
átʰa ha prāṇá utkramiṣyán
Sentence: b    
yátʰā mahāsuhayáḥ saindʰaváḥ paḍvī́śaśaṅkūntsaṃvr̥hédeváṃ haivèmā́tprāṇāntsáṃvavarha hocurmā́ bʰagava útkramīrna vaí śakṣyāmastvádr̥te jī́vitumíti tásya vaí me balíṃ kurutéti tatʰéti

Verse: 14 
Sentence: a    
sā́ ha vā́guvāca
Sentence: b    
yadvā́ ahaṃ vásiṣṭʰā́smi tvaṃ tadvásiṣṭʰo'sī́ti cákṣuryadvā́ ahám pratiṣṭʰā́smi tvaṃ tátpratiṣṭʰò'sī́ti śrótraṃ yadvā́ aháṃ sampadásmi tvaṃ tátsampádasī́ti máno yadvā́ ahámāyátanamásmi tvaṃ tádāyátanamasī́ti réto yadvā́ aham prájātirásmi tvaṃ tatprájātirasī́ti tásyo me kimánnaṃ kiṃ vā́sa íti yádidaṃ kiṃ cā́ śvabʰya ā krímibʰya ā́ kīṭapataṅgébʰyastatté'nnamā́po vā́sa íti ha asyā́nannaṃ jagdʰám bʰavati nā́nannam prátigr̥hītaṃ evámetádanasyā́nnaṃ véda

Verse: 15 
Sentence: a    
tádvidvā́ṃsaḥ śrótriyāḥ
Sentence: b    
aśiṣyánta ā́cāmantyaśitvā́cāmantyetaméva tádanamánagnaṃ kurvánto manyante tásmādevaṃvídaśiṣyannā́cāmedaśitvā́cāmedetámeva tádanamánagnaṃ kurute

Paragraph: 3 
Verse: 1 
Sentence: a    
sa yáḥ kāmáyate
Sentence: b    
mahatprā́pnuyāmítyudagayaná āpūryamāṇapakṣé puṇyā́he dvā́daśāhamupasadvratī́ bʰūtvaúdumbare kaṃsé camasé vā́ sarvauṣadʰám pʰalānī́ti sambʰŕ̥tya parisamúhya parilípyāgnímupasamādʰā́yāvŕ̥tājyáṃ saṃskŕ̥tya puṃsā́ nakṣatréṇa mántʰaṃ saṃnī́ya juhoti

Verse: 2 
Sentence: a    
yā́vanto devāstváyi jātavedaḥ
Sentence: b    
tiryáñco gʰnánti púruṣasya kā́mān tébʰyo'hám bʰāgadʰéyaṃ juhomi tr̥ptāḥ kā́maistarpayantu svā́hā

Verse: 3 
Sentence: a    
yā́ tiráścī nipádyase'háṃ vidʰaraṇī íti
Sentence: b    
tā́ṃ tvā gʰr̥tásya dʰā́rayā yáje sáṃrādʰanīmahaṃ svā́hā
Sentence: c    
prájāpate na tvádetā́nyanya íti tr̥tī́yāṃ juhoti

Verse: 4 
Sentence: a    
jyéṣṭʰāya svā́hā śréṣṭʰāya svāhéti
Sentence: b    
agnaú hutvā mántʰe saṃsravamávanayati prāṇā́ya svā́hā vásiṣṭʰāyai svāhétyagnaú cákṣuṣe svā́hā sampáde svāhétyagnaú śrótrāya svā́hāyátanāya svāhétyagnaú@ mánase svā́hā prájātyai svāhétyagnaú@ rétase svāhétyagnaú@

Verse: 5 
Sentence: a    
bʰūtā́ya svāhéti
Sentence: b    
agnaú@ bʰaviṣyáte svāhétyagnaú@ víśvāya svāhétyagnaú@ sárvāya svāhétyagnaú@

Verse: 6 
Sentence: a    
pr̥tʰivyai svāhéti
Sentence: b    
agnaú@ antárikṣāya svāhétyagnaú@ dive svāhétyagnaú@ digbʰyaḥ svāhétyagnaú@ bráhmaṇe svāhétyagnaú@ kṣatrā́ya svāhétyagnaú@

Verse: 7 
Sentence: a    
bʰūḥ svāhéti
Sentence: b    
agnaú@ bʰúvaḥ svāhétyagnaú svaḥ svāhétyagnaú@ bʰūrbʰúvaḥ sváḥ svāhétyagnaú@

Verse: 8 
Sentence: a    
agnáye svāhéti
Sentence: b    
agnaú@ sómāya svāhétyagnaú@ téjase svāhétyagnaú@ śriyai svāhétyagnaú@ lakṣmyai svāhétyagnaú@ savitre svāhétyagnaú@ sárasvatyai svāhétyagnaú víśvebʰyo devébʰyaḥ svāhétyagnaú@ prajā́pataye svāhétyagnaú hutvā mántʰe saṃsravamávanayati

Verse: 9 
Sentence: a    
átʰainamabʰímr̥śati
Sentence: b    
bʰrámasi jvaládasi pūrṇámasi prastabdʰámasyekasabʰámasi hiṅkr̥támasi hiṅkriyamāṇámasyudgītʰámasyudgīyamānámasi śrāvitámasi pratyāśrāvitámasyā́rdre saṃdīptámasi vibʰū́rasi prabʰū́rasi jyótirasyánnamasi nidʰánamasi saṃvargò'sī́ti

Verse: 10 
Sentence: a    
átʰainamúdyacʰati
Sentence: b    
āmò'syāmaṃ te máyi sa hi rājéśānó'dʰipatiḥ rājéśānó'dʰipatiṃ karotvíti

Verse: 11 
Sentence: a    
átʰainamā́cāmati
Sentence: b    
tátsaviturváreṇyam
Sentence: c    
mádʰu vā́tā r̥tāyate mádʰu kṣaranti síndʰavaḥ mā́dʰvīrnaḥ santvóṣadʰīḥ
Sentence: d    
bʰūḥ svā́hā

Verse: 12 
Sentence: a    
bʰárgo devásya dʰīmahi
Sentence: b    
mádʰu náktamutòṣáso mádʰumatpā́rtʰivaṃ rájaḥ
Sentence: c    
mádʰu dyaúrastu naḥ pitā́
Sentence: d    
bʰúvaḥ svā́hā

Verse: 13 
Sentence: a    
dʰiyo naḥ pracodáyāt
Sentence: b    
mádʰumānno vánaspátirmádʰumām astu sū́ryaḥ
Sentence: c    
mā́dʰvīrgā́vo bʰuvantu naḥ
Sentence: d    
sváḥ svāhéti sárvāṃ ca sāvitrī́manvā́ha sárvāśca mádʰumatīḥ sárvāśca vyā́hr̥tīrahámevèdaṃ sárvam bʰūyāsam bʰūrbʰúvaḥ sváḥ svāhétyantatá ācamya prakṣā́lya prāṇī́ jagʰánenāgnim prā́kśirāḥ sáṃviśati

Verse: 14 
Sentence: a    
prātárādityamúpatiṣṭʰate
Sentence: b    
diśā́mekapuṇḍarīkámasyahám manuṣyā̀ṇāmekapuṇḍarīkám bʰūyāsamíti yátʰetamétya jagʰánenāgnimā́sīno vaṃśáṃ japati

Verse: 15 
Sentence: a    
táṃ haitámuddā́laka ā́ruṇiḥ
Sentence: b    
vājasaneyā́ya yājñavalkyā́yāntevāsína uktvòvācā́pi enaṃ śúṣke stʰāṇaú niṣiñcejjā́yerañcʰā́kʰāḥ prarohéyuḥ pálāśānī́ti

Verse: 16 
Sentence: a    
etámu haivá vājasaneyó yājñavalkyó
Sentence: b    
madʰukā́ya paiṅgyā́yāntevāsína uktvòvācā́pi enaṃ śúṣke stʰāṇaú niṣiñcejjā́yerañcʰā́kʰāḥ prarohéyuḥ pálāśānī́ti {W: paiṅgyā́yāntevā...}

Verse: 17 
Sentence: a    
etámu haiva mádʰukaḥ paíṅgyaḥ
Sentence: b    
cū́ḍāya bʰāgavittáye'ntevāsína uktvòvācā́pi enaṃ śúṣke stʰāṇaú niṣiñcejjā́yerañcʰā́kʰāḥ prarohéyuḥ pálāśānī́ti {W: bʰāgavittye'ntevā...}

Verse: 18 
Sentence: a    
etámu haiva cū́ḍo bʰā́gavittiḥ
Sentence: b    
jānakáya āyastʰūṇā́yāntevāsína uktvòvācā́pi enaṃ śúṣke stʰāṇaú niṣiñcejjā́yerañcʰā́kʰāḥ prarohéyuḥ pálāśānī́ti {W: āyastʰūṇā́yāntevā...}

Verse: 19 
Sentence: a    
etámu haiva jā́nakirāyastʰūṇaḥ
Sentence: b    
satyákāmāya jābālā́yāntevāsína uktvòvācā́pi enaṃ śúṣke stʰāṇaú niṣiñcejjā́yerañcʰā́kʰāḥ prarohéyuḥ pálāśānī́ti {W: jābālā́yāntevā...}

Verse: 20 
Sentence: a    
etámu haivá satyákāmo jābālò
Sentence: b    
antevāsíbʰya uktvòvācā́pi enaṃ śúṣke stʰāṇaú niṣiñcejjā́yerañcʰā́kʰāḥ prarohéyuḥ pálāśānī́ti támetaṃ nā́putrāya vā́nantevāsine brūyāt

Verse: 21 
Sentence: a    
caturaudumbaró bʰavati
Sentence: b    
aúdumbaraścamasa aúdumbara sruva aúdumbara idʰma aúdumbaryā upamantʰanyaù

Verse: 22 
Sentence: a    
dáśa grāmyā́ṇi dʰānyā̀ni bʰavanti
Sentence: b    
vrīhiyávāstílamā́ṣā áṇupriyáṅgavo godʰū́māśca masū́rāśca kʰálvāśca kʰalákulāśca tā́ntsārdʰám piṣṭvā́ dadʰnā mádʰunā gʰr̥tenópasiñcatyā́jyasya juhoti

Paragraph: 4 
Verse: 1 
Sentence: a    
eṣāṃ vaí bʰūtā́nām pr̥tʰivī rásaḥ
Sentence: b    
pr̥tʰivyā ā́po'pāmóṣadʰaya óṣadʰīnām puṣpā́ṇi puṣpā́ṇām pʰalā́ni pʰalā́nām púruṣaḥ púruṣasya rétaḥ

Verse: 2 
Sentence: a    
ha prajā́patirīkṣā́ṃ cakre
Sentence: b    
hántāsmaí pratiṣṭʰā́ṃ kalpáyānī́ti sa stríyaṃ sasr̥je tā́ṃ sr̥ṣṭvā̀dʰa úpāsta tásmātstríyamadʰa úpāsīta śrīrhyèṣā etam prā́ñcaṃ grā́vāṇamātmána evá samúdapārayatténaināmabʰyásr̥jat

Verse: 3 
Sentence: a    
tásyā védirupástʰo
Sentence: b    
lómāni barhiścármādʰiṣávaṇe sámiddʰo madʰyatastaú muṣkau sa yā́vānha vaí vājapéyena yájamānasya loko bʰávati tā́vānasya lokó bʰavati eváṃ vidvā́nadʰòpahāsaṃ cáratyā strīṇā́ṃ sukr̥táṃ vr̥ṅkté'tʰa idamávidvānadʰòpahāsaṃ cáratyā̀sya stríyaḥ sukr̥táṃ vr̥ñjate

Verse: 4 
Sentence: a    
etáddʰa sma vai tádvidvā́nuddā́laka ā́ruṇirāha
Sentence: b    
etáddʰa sma vai tádvidvānnā́ko maúdgalya āhaitáddʰa sma vai tádvidvā́nkumārahāritá āha bahávo
Sentence: c    
máryā brāhmaṇāyanā́ nirindriyā́ visukŕ̥to'smā́llokātpráyanti idamávidvāṃso'dʰòpahāsaṃ cárantī́ti

Verse: 5 
Sentence: a    
bahu vā́ idáṃ suptásya jā́grato réta skandati
Sentence: b    
tádabʰímr̥śedánu mantrayeta yánme'dya rétaḥ pr̥tʰivīmáskāntsīdyadóṣadʰīrapyásaradyádapáḥ
Sentence: c    
idámahaṃ tadréta ā́dade púnarmāmaitvindriyam púnastéja púnarbʰágaḥ
Sentence: d    
púnaragnáyo dʰíṣṇyā yatʰāstʰānáṃ kalpantāmítyanāmikāṅguṣṭʰā́bʰyāmādāyā́ntareṇa stánau bʰrúvau nímr̥ñjyāt

Verse: 6 
Sentence: a    
átʰa yádyudaka ātmā́nam páśyet
Sentence: b    
tádabʰímantrayeta máyi téja indriyaṃ yáśo dráviṇaṃ sukr̥tamíti

Verse: 7 
Sentence: a    
śrī́rha vā́ eṣā́ strīṇā́m
Sentence: b    
yánmalodvā́sāstásmānmalodvā́sasaṃ yáśasvinīmabʰikramyópamantrayeta cédasmai dadyātkā́mamenāmápakrīṇīyātsā cédasmai naìvá dadyātkā́mamenāṃ yaṣṭyā́ pāṇínā vopahatyā́tikrāmedindriyéṇa te yáśasā yáśa ā́dada ítyayaśā́ evá bʰavati

Verse: 8 
Sentence: a    
sa yā́micʰét
Sentence: b    
kāmáyeta méti tásyāmartʰáṃ niṣṭʰā́pya múkʰena múkʰaṃ saṃdʰā́yopástʰamasyā abʰimŕ̥śya japedáṅgātsámbʰavasi hŕ̥dayādádʰi jāyase
Sentence: c    
sa tvámaṅgakaṣāyò'si dígdʰaviddʰāmiva mādayéti

Verse: 9 
Sentence: a    
átʰa yā́micʰét
Sentence: b    
na gárbʰaṃ dadʰītéti tásyāmartʰáṃ niṣṭʰā́pya múkʰena múkʰaṃ saṃdʰā́yābʰiprāṇyā́pānyādindriyéṇa te rétasā réta ā́dada ítyaretā́ evá bʰavati

Verse: 10 
Sentence: a    
átʰa yā́micʰét
Sentence: b    
gárbʰaṃ dadʰītéti tásyāmartʰáṃ niṣṭʰā́pya múkʰena múkʰaṃ saṃdʰā́yāpā́nyābʰiprā́ṇyādindriyéṇa te rétasā réta ā́dadʰāmī́ti garbʰíṇyevá bʰavati

Verse: 11 
Sentence: a    
átʰa yásya jāyā́yai jāraḥ syā́t
Sentence: b    
taṃ céddviṣyādā́mapātre'gnímupasamādʰā́ya pratilomáṃ śarabarhí stīrtvā tásminnetā́stisráḥ śarábʰr̥ṣṭʰīḥ pratilomā́ḥ sarpíṣāttkā́ juhuyānmáma sámiddʰé'hauṣīrāśāparākāśaú ta ā́dade'sāvíti nā́ma gr̥hṇāti máma sámiddʰé'hauṣīḥ putrapaśū́ṃsta ā́dade'sāvíti nā́ma gr̥hṇāti máma sámiddʰé'hauṣīḥ prāṇāpānaú ta ā́dade'sāvíti nā́ma gr̥hṇāti sa vā́ eṣá nirindriyó visukŕ̥dasmā́llokātpraíti yámevaṃvídbrāhmaṇaḥ śápati tásmādevaṃvicʰrótriyasya jāyā́yā upahāsaṃ nècʰeduta hyèvaṃvitpáro bʰávati

Verse: 12 
Sentence: a    
átʰa yásya jāyā́mārtaváṃ vindét
Sentence: b    
tryaháṃ kaṃse pibedáhatavāsā naìnāṃ vŕ̥ṣalo na vŕ̥ṣalyúpahanyāttrirātrāntá āplū́ya vrīhīnávagʰātayet

Verse: 13 
Sentence: a    
sa icʰét
Sentence: b    
putró me gauró jāyeta védamánubruvīta sárvamā́yuriyādíti kṣīraúdanam pācayitvā sárpiṣmantamaśnīyā́tāmīśvarau jánayitavaí

Verse: 14 
Sentence: a    
átʰa icʰét
Sentence: b    
putró me kapiláḥ piṅgaló jāyeta dvau védāvánubruvīta sárvamā́yuriyādíti dadʰyódanam pācayitvā sárpiṣmantamaśnīyā́tāmīśvarau jánayitavaí {W: pācayitvā...}

Verse: 15 
Sentence: a    
átʰa icʰét
Sentence: b    
putró me śyāmó lohitākṣó jāyeta trīnvédānánubruvīta sárvamā́yuriyādítyudaúdanam pācayitvā sárpiṣmantamaśnīyā́tāmīśvarau jánayitavaí {W: pācayitvā...}

Verse: 16 
Sentence: a    
átʰa icʰét
Sentence: b    
duhitā́ me paṇḍitā́ jāyeta sárvamā́yuriyādíti tilaúdanam pācayitvā sárpiṣmantamaśnīyā́tāmīśvarau jánayitavaí {W: pācayitvā...}

Verse: 17 
Sentence: a    
átʰa icʰét
Sentence: b    
putró me paṇḍitó vijigītʰáḥ samitíṃgamaḥ śūśrū́ṣitāṃ vā́cam bʰā́ṣitā jāyeta sárvānvédānánubruvīta sárvamā́yuriyādíti māṃsaúdanam pācayitvā sárpiṣmantamaśnīyā́tāmīśvarau jánayitavā́ aukṣṇéna vā́rṣabʰeṇa

Verse: 18 
Sentence: a    
átʰābʰiprātárevá
Sentence: b    
stʰālīpākāvr̥tā́jyaṃ ceṣṭitvā́ stʰālīpākásyopagʰā́taṃ juhotyagnáye svāhā́numataye svā́hā devā́ya savitré satyáprasavāya svāhéti hutvòddʰr̥tya prā́śnāti prāśyétarasyāḥ práyacʰati prakṣā́lya pāṇī́ udapātrám pūrayitvā ténaināṃ trírabʰyùkṣatyútiṣṭʰātó viśvāvaso'nyā́micʰa prapʰarvyám
Sentence: c    
sáṃ jāyām prátyā sahéti

Verse: 19 
Sentence: a    
átʰaināmabʰípadyate
Sentence: b    
amo'hámasmi tvaṃ tvámasyamó aháṃ sā́māhámasmi r̥ktvaṃ dyaúrahám pr̥tʰivī tvám
Sentence: c    
tāvéhi saṃrabʰā́vahai saha réto dadʰā́vahai
Sentence: d    
puṃsé putrā́ya víttaya íti

Verse: 20 
Sentence: a    
átʰāsyā ūrū víhāpayati
Sentence: b    
víjihītʰāṃ dyāvāpr̥tʰivī íti tásyāmartʰáṃ niṣṭʰā́pya múkʰena múkʰaṃ saṃdʰā́ya trírenāmánulomāmánumārṣṭi víṣṇuryóniṃ kalpayatu tváṣṭā rūpā́ṇi piṃśatu
Sentence: c    
ā́siñcatu prajā́patirdʰātā gárbʰaṃ dadʰātu te
Sentence: d    
gárbʰaṃ dʰehi sinīvāli gárbʰaṃ dʰehi pr̥tʰuṣṭuke
Sentence: e    
gárbʰaṃ te aśvínau devāvā́dʰattām puṣkarasrájau

Verse: 21 
Sentence: a    
hiraṇyáyī aráṇī
Sentence: b    
yā́bʰyāṃ nirmántʰatāmaśvínau devaú
Sentence: c    
táṃ te gárbʰaṃ dadʰāmahe daśamé māsi sū́tave
Sentence: d    
yátʰāgnígarbʰā pr̥tʰivī yátʰā dyauríndreṇa garbʰíṇī vāyúrdiśāṃ yátʰā gárbʰa evaṃ gárbʰaṃ dadʰāmi te'sāvíti nā́ma gr̥hṇāti

Verse: 22 
Sentence: a    
soṣyántīmadbʰírabʰyùkṣati
Sentence: b    
yátʰā vā́taḥ puṣkaríṇīṃ samīṅgáyati sarvátaḥ
Sentence: c    
evā́ te gárbʰa éjatu sahā́vaitu jarā́yuṇā
Sentence: d    
índrasyāyáṃ vrajáḥ kr̥taḥ sā́rgaḍaḥ sápariśrayaḥ
Sentence: e    
támindra nírjahi gárbʰeṇa sā́varaṃ sahéti

Verse: 23 
Sentence: a    
jātè'gnímupasamādʰā́ya
Sentence: b    
aṅká ādʰā́ya kaṃsé pr̥ṣadājyámānī́ya pr̥ṣadājyásyopagʰā́taṃ juhotyasmíntsahásram puṣyāsamédʰamānaḥ svágr̥he asyópasadyām mā́ cʰaitsītprajáyā ca paśúbʰiśca svā́hā máyi prāṇāṃstváyi mánasā juhomi svā́hā

Verse: 24 
Sentence: a    
yatkármaṇātyárīricam
Sentence: b    
yádvā nyū̀namihā́karam agniṣṭátsviṣṭakŕ̥dvidvāntsvìṣṭaṃ súhutaṃ karotú svāhéti

Verse: 25 
Sentence: a    
átʰāsyāyuṣyáṃ karoti
Sentence: b    
dákṣiṇaṃ kárṇamabʰinidʰā́ya vāgvāgíti trirátʰāsya nāmadʰéyaṃ karoti védo'sī́ti tádasyaitadgúhyameva nā́ma syādátʰa dádʰi mádʰu gʰr̥táṃ saṃsr̥jyā́nantarhitena jātarūpéṇa prā́śayati bʰūstváyi dadʰāmi bʰúvastváyi dadʰāmi bʰūrbʰúvaḥ sváḥ sárvaṃ tváyi dadʰāmī́ti

Verse: 26 
Sentence: a    
átʰainamabʰímr̥śati
Sentence: b    
áśmā bʰava paraśúrbʰava híraṇyamasrutám bʰava ātmā vaí putranā́māsi jīva śarádaḥ śatamíti

Verse: 27 
Sentence: a    
átʰāsya mātáramabʰímantrayate
Sentence: b    
íḍāsi maitrāvaruṇī vī́re vīrámajījanatʰāḥ
Sentence: c    
tváṃ vīrávatī bʰava yā̀smā́nvīrávató'karadíti

Verse: 28 
Sentence: a    
átʰainam mātré pradā́ya stánam práyacʰati
Sentence: b    
yáste stánaḥ śaśayo mayobʰūryó ratnadʰā́ vasuvidyáḥ sudátraḥ
Sentence: c    
yéna víśvā púṣyasi vā́ryāṇi sárasvati támiha dʰā́tave karíti

Verse: 29 
Sentence: a    
taṃ etámāhuḥ
Sentence: b    
átipitā batā́bʰūrátipitāmaho batā́bʰūḥ paramā́m bata kā́ṣṭʰām prā́pa śriyā yáśasā brahmavarcaséna evaṃvído brāhmaṇásya putro jā́yata íti

Verse: 30 
Sentence: a    
átʰa vaṃśáḥ
Sentence: b    
tádidáṃ vayam bʰā́radvājīpútrādbʰā́radvājīpútro vā́tsīmāṇḍavīpútrādvā́tsīmāṇḍavīpútraḥ pā́rāśarīpútrātpā́rāśarīpútro gā́rgīpútrādgā́rgīpútraḥ pā́rāśarīkauṇḍinīpútrātpā́rāśarīkauṇḍinīpútro gā́rgīpútrādgā́rgīpútro gā́rgīpútrādgā́rgīpútro bā́ḍeyīpútrādbā́ḍeyīpútro maúṣikīpútrānmaúṣikīpútro hā́rikarṇīpútrāddʰā́rikarṇīpútro bʰā́radvājīpútrādbʰā́radvājīpútraḥ paíṅgīpútrātpaíṅgīpútraḥ śaúnakīpútrācʰaúnakīpútraḥ

Verse: 31 
Sentence: a    
kā́śyapībālākyāmāṭʰarīpútrātkā́śyapībālākyāmāṭʰarīpútraḥ kaútsīpútrātkaútsīpútro baúdʰīpútrādbaúdʰīpútro śā́laṅkāyanīpútrācʰā́lankāyanīpútro vā́rṣagaṇīpútrādvārṣagaṇīpútro gaútamīpútrādgaútamīpútra ā́treyīpútrādā́treyīpútro gaútamīpútrādgaútamīpútro vā́tsīpútrādvā́tsīpútro bʰā́radvājīpútrādbʰā́radvājīpútraḥ pā́rāśarīpútrātpā́rāśarīpútro vā́rkāruṇīpútrādvā́rkāruṇīpútra ā́rtabʰāgīpútrādā́rtabʰāgīpútraḥ śaúṅgīpútrācʰaúṅgīpútraḥ sā́ṃkr̥tīpútrātsā́ṃkr̥tīpútraḥ

Verse: 32 
Sentence: a    
ā́lambīpútrāt
Sentence: b    
ā́lambīpútra ā́lambāyanīpútrādā́lambāyanīputro jā́yantīpútrājjā́yantīpútro mā́ṇḍūkāyanīpútrānmā́ṇḍūkāyanīpútro mā́ṇḍūkīpútrānmā́ṇḍūkīpútraḥ śā́ṇḍilīpútrācʰā́ṇḍilīpútro rā́tʰītarīpútrādrā́tʰītarīpútraḥ kraúñcikīpútrābʰyāṃ kraúñcikīpútrau vaídabʰr̥tīpútrādvaídabʰr̥tīpútro bʰā́lukīpútrādbʰā́lukīpútraḥ prā́cīnayogīpútrātprā́cīnayogīpútraḥ sā́ṃjīvīpútrātsā́ṃjīvīpútraḥ kā́rśakeyīpútrātkā́rśakeyīpútraḥ

Verse: 33 
Sentence: a    
prā́śnīpútrāt
Sentence: b    
ā́surivā́sinaḥ prāśnīputrá āsurāyaṇā́dāsurāyaṇá āsurérāsuríryājñavalkyā́dyājñavalkyá uddā́lakāduddā́lakó'ruṇādáruṇa úpaveśerúpaveśiḥ kúśreḥ kúśrirvājaśrávaso vājaśrávā jihvā́vato bā́dʰyogājjihvāyā bā́dʰyogó'sitādvā́rṣagaṇādásito vā́rṣagaṇo háritātkáśyapāddʰáritaḥ káśyapaḥ śílpātkáśyapācʰílpaḥ káśyapaḥ káśyapānnaídʰruveḥ káśyapo naídʰruvirvā́co vā́gambʰíṇyā ambʰíṇyādityā́dādityā́nīmā́ni śuklā́ni yájūṃṣi vājasaneyéna yājñavalkyenā́kʰyāyante



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.