TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 100
Chapter: 9
{BAUp
6
,M1/K2}
Paragraph: 1
Verse: 1
Sentence: a
śvetáketurha
vā́
āruṇeyáḥ
Sentence: b
pañcālā́nām
pariṣádamā́jagāma
sa
ā́jagāma
jaívalam
pravā́haṇam
paricāráyamāṇaṃ
támudī́kṣyābʰyùvāda
kúmārā3
íti
sá
bʰo3
íti
prátiśuśrāvā́nuśiṣṭo
nvási
pitretyomíti
hovāca
Verse: 2
Sentence: a
véttʰa
yátʰemā́ḥ
prajā́ḥ
Sentence: b
prayátyo
vipratipádyāntā3
íti
néti
hovāca
véttʰa
yátʰemáṃ
lokam
púnarāpádyāntā3
íti
néti
haivòvāca
véttʰa
yátʰāsaú
loká
evám
bahúbʰiḥ
púnaḥ
punaḥ
prayádbʰirná
sampūryátā3
íti
néti
haivòvāca
Verse: 3
Sentence: a
véttʰa
yátitʰyāmā́hutyāṃ
hutā́yām
Sentence: b
ā́paḥ
puruṣavā́co
bʰūtvā
samuttʰā́ya
vádantī3
íti
néti
haivòvāca
véttʰo
devayā́nasya
vā
patʰáḥ
pratipádam
pitr̥yā́ṇasya
vā
yátkr̥tvā́
devayā́naṃ
vā
pántʰānam
pratipádyate
pitr̥yā́ṇaṃ
vā
Verse: 4
Sentence: a
ápi
hi
na
ŕ̥ṣervácaḥ
śrutám
Sentence: b
dvé
sr̥tī́
aśr̥ṇavam
pitr̥̄ṇā́maháṃ
devā́nāmuta
mártyānāṃ
Sentence: c
tābʰyāmidaṃ
víśvaméjatsámeti
yádantarā́
pitáram
mātáraṃ
céti
nā̀hamáta
ékaṃ
caná
vedéti
hovāca
Verse: 5
Sentence: a
átʰa
hainaṃ
vásatyopamantrayā́ṃ
cakre
Sentence: b
ánādr̥tya
vásatiṃ
kumāraḥ
prádudrāva
sa
ā́jagāma
pitáraṃ
táṃ
hovācéti
vāva
kíla
no
bʰávānpurā́nuśiṣṭānávoca
íti
katʰáṃ
sumedʰa
íti
páñca
mā
praśnā́nrājanyábandʰuraprākṣīttáto
naíkaṃ
caná
vedéti
hovāca
katame
ta
ítīma
íti
ha
pratīkā́nyudā́jahāra
Verse: 6
Sentence: a
sá
hovāca
Sentence: b
tátʰā
nastváṃ
tāta
jānītʰā
yátʰā
yádahaṃ
kíṃ
ca
véda
sárvamahaṃ
tattúbʰyamávocam
préhi
tu
tátra
pratī́tya
brahmacaryáṃ
vatsyāva
íti
bʰávānevá
gacʰatvíti
Verse: 7
Sentence: a
sa
ā́jagāma
gautamó
Sentence: b
yátra
pravā́haṇasya
jaívalerā́sa
tásmā
āsanámāhā́ryodakámāhārayā́ṃ
cakārā́tʰa
hāsmā
argʰáṃ
cakāra
Verse: 8
Sentence: a
sá
hovāca
Sentence: b
váram
bʰávate
gautamā́ya
dadma
íti
sá
hovāca
prátijñāto
ma
eṣa
váro
yāṃ
tú
kumārasyā́nte
vā́camábʰāṣatʰāstā́m
me
brūhī́ti
Verse: 9
Sentence: a
sá
hovāca
Sentence: b
daíveṣu
vaí
gautama
tadváreṣu
mā́nuṣāṇām
brūhī́ti
Verse: 10
Sentence: a
sá
hovāca
Sentence: b
víjñāyate
hā́sti
híraṇyasyā́pāttaṃ
go
aśvā́nāṃ
dāsī́nām
pravarā́ṇām
paridʰānā́nām
mā́
no
bʰávānbahóranantásyāparyantásyābʰyavadā́nyo
bʰūdíti
sa
vaí
gautama
tīrtʰénecʰāsā
ityúpaimyaham
bʰávantīmíti
vācā́
ha
smaiva
pū́rva
úpayanti
Verse: 11
Sentence: a
sá
hopāyanakīrtā́
uvāca
Sentence: b
tátʰā
nastváṃ
gautama
mā́parādʰāstáva
ca
pitāmahā
yátʰeyáṃ
vidyètaḥ
pū́rvaṃ
na
kásmiṃścaná
brāhmaṇá
uvā́sa
tāṃ
tváháṃ
túbʰyaṃ
vakṣyāmi
ko
hí
tvaivam
brúvantamárhati
pratyā́kʰyātumíti
Verse: 12
Sentence: a
asau
vaí
lokò'gnírgautama
Sentence: b
tásyādityá
evá
samídraśmáyo
dʰūmó'hararcíścandrámā
áṅgārā
nákṣatrāṇi
viṣpʰulíṅgāstásminnetásminnagnaú
devā́ḥ
śraddʰā́ṃ
juhvati
tásyā
ā́huteḥ
sómo
rā́jā
sámbʰavati
Verse: 13
Sentence: a
parjányo
vā́
agnírgautama
Sentence: b
tásya
saṃvatsará
evá
samídabʰrā́ṇi
dʰūmó
vidyúdarcíraśániráṅgārā
hrādúnayo
viṣpʰulíṅgāstásminnetásminnagnaú
devāḥ
sómaṃ
juhvati
tásyā
ā́hutervŕ̥ṣṭiḥ
sámbʰavati
Verse: 14
Sentence: a
ayaṃ
vaí
lokò'gnírgautama
Sentence: b
tásya
pr̥tʰivyèvá
samídvāyúrdʰūmo
rā́trirarcirdiśó'ṅgārā
avāntaradíśo
viṣpʰulíṅgāstásminnetásminnagnaú
devā
vŕ̥ṣṭiṃ
juhvati
tásyā
ā́huteránnaṃ
sámbʰavati
Verse: 15
Sentence: a
púruṣo
vā́
agnírgautama
Sentence: b
tásya
vyā́ttamevá
samítprāṇó
dʰūmo
vā́garciścákṣuráṅgārāḥ
śrótraṃ
viṣpʰulíṅgāstásminnetásminnagnaú
devā
ánnaṃ
juhvati
tásyā
ā́hute
rétaḥ
sámbʰavati
Verse: 16
Sentence: a
yóṣā
vā́
agnírgautama
Sentence: b
tásyā
upástʰa
evá
samíllomā́ni
dʰūmo
yónirarciryádantáḥ
karóti
té'ṅgārā
abʰinándā
vis՚pʰulíṅgāstásminnetásminnagnaú
devā
réto
juhvati
tásyā
ā́huteḥ
púruṣaḥ
sámbʰavati
sá
jāyate
sá
jīvati
yā́vajjī́vatyátʰa
yadā́
mriyaté'tʰainamagnáye
haranti
Verse: 17
Sentence: a
tásyāgnírevā̀gnírbʰavati
Sentence: b
samítsamíddʰūmó
dʰūmò'rcírarciraṅgārā
viṣpʰulíṅgā
viṣpʰulíṅgāstásminnetásminnagnaú
devāḥ
púruṣaṃ
juhvati
tásyā
ā́huteḥ
púruṣo
bʰā́svaravarṇaḥ
sámbʰavati
Verse: 18
Sentence: a
te
yá
evámetádvidúḥ
Sentence: b
yé
cāmī
áraṇye
śraddʰā́ṃ
satyámupā́sate
tè'rcírabʰisámbʰavantyarciṣó'haráhnu
āpūryamāṇapakṣámāpūryamāṇapakṣādyānṣaṇmā́sānúdaṅṅāditya
éti
mā́sebʰyo
devalokáṃ
devalokā́dādityámādityādvaídyutaṃ
tānvaídyutātpúruṣo
mānasa
étya
brahmalokā́ngamayati
te
téṣu
brahmalokéṣu
párāḥ
parāváto
vasanti
téṣāmiha
na
púnarā́vr̥ttirasti
Verse: 19
Sentence: a
átʰa
yé
yajñéna
dānéna
tápasā
lokaṃ
jáyanti
té
dʰūmámabʰisámbʰavanti
dʰūmādrā́triṃ
rā́trerapakṣīyamāṇapakṣámapakṣīyamāṇapakṣādyānṣaṇmā́sāndakṣiṇā̀ditya
éti
mā́sebʰyaḥ
pitr̥lokám
pitr̥lokā́ccandraṃ
té
candram
prāpyā́nnam
bʰavanti
tāṃstátra
devā
yátʰā
sómaṃ
rā́jānamā́pyāyasvā́pakṣīyasvétyevámenāṃstátra
bʰakṣayanti
téṣāṃ
yadā
tátparyavaityátʰemámevā̀kāśámabʰiníṣpadyanta
ākāśā́dvāyúṃ
vāyorvŕ̥ṣṭiṃ
vŕ̥ṣṭeḥ
pr̥tʰivīṃ
té
pr̥tʰivīm
prāpyā́nnam
bʰavanti
tá
evámevā̀nupárivartanté'tʰa
yá
etau
pántʰānau
ná
vidusté
kīṭā́ḥ
patáṅgā
yádidáṃ
dandaśū́kam
Paragraph: 2
Verse: 1
Sentence: a
yó
ha
vai
jyéṣṭʰaṃ
ca
śréṣṭʰaṃ
ca
véda
Sentence: b
jyéṣṭʰaśca
śréṣṭʰaśca
svā́nām
bʰavati
prāṇo
vai
jyéṣṭʰaśca
śréṣṭʰaśca
jyéṣṭʰaśca
śréṣṭʰaśca
svā́nām
bʰavatyápi
ca
yéṣām
búbʰūṣati
yá
evaṃ
véda
Verse: 2
Sentence: a
yó
ha
vai
vásiṣṭʰāṃ
véda
Sentence: b
vásiṣṭʰaḥ
svā́nām
bʰavati
vāgvai
vásiṣṭʰā
vásiṣṭʰaḥ
svā́nām
bʰavati
yá
evaṃ
véda
Verse: 3
Sentence: a
yó
ha
vaí
pratiṣṭʰāṃ
véda
Sentence: b
prátitiṣṭʰati
same
prátitiṣṭʰati
durge
cákṣurvaí
pratiṣṭʰā
cákṣuṣā
hí
samé
ca
durgé
ca
prátitiṣṭʰati
prátitiṣṭʰati
same
prátitiṣṭʰati
durge
yá
evaṃ
véda
Verse: 4
Sentence: a
yó
ha
vaí
sampádaṃ
véda
Sentence: b
sáṃ
hāsmai
padyate
yaṃ
kā́maṃ
kāmáyate
śrótraṃ
vaí
sampacʰrótre
hī̀me
sárve
védā
abʰisámpannāḥ
sáṃ
hāsmai
padyate
yaṃ
kā́maṃ
kāmáyate
yá
evaṃ
véda
Verse: 5
Sentence: a
yó
ha
vā́
āyátanaṃ
véda
Sentence: b
āyátanaṃ
svā́nām
bʰavatyāyátanaṃ
jánānām
máno
vā́
āyátanamāyátanaṃ
svā́nām
bʰavatyāyátanaṃ
jánānāṃ
yá
evaṃ
véda
Verse: 6
Sentence: a
yó
ha
vai
prájātiṃ
véda
Sentence: b
prájāyate
prajáyā
paśúbʰī
réto
vai
prájātiḥ
prájāyate
prajáyā
paśúbʰiryá
evaṃ
véda
Verse: 7
Sentence: a
té
hemé
prāṇā́ḥ
Sentence: b
ahaṃśréyase
vivádamānā
bráhma
jagmuḥ
kó
no
vásiṣṭʰa
íti
yásminva
útkrānta
idaṃ
śárīram
pā́pīyo
mányate
sá
vo
vásiṣṭʰa
íti
Verse: 8
Sentence: a
vāggʰóccakrāma
Sentence: b
sā́
saṃvatsaram
próṣyāgátyovāca
katʰámaśakata
mádr̥te
jī́vitumíti
té
hocuryátʰā
kaḍā́
avadánto
vācā́
prāṇántaḥ
prāṇéna
páśyantaścákṣuṣā
śr̥ṇvántaḥ
śrótreṇa
vidvā́ṃso
mánasā
prajā́yamānā
rétasaivámajīviṣméti
práviveśa
ha
vā́k
Verse: 9
Sentence: a
cákṣurhóccakrāma
Sentence: b
tátsaṃvatsaram
próṣyāgátyovāca
katʰámaśakata
mádr̥te
jī́vitumíti
té
hocuryátʰāndʰā́
apaśyántaścákṣuṣā
prāṇántaḥ
prāṇéna
vádanto
vācā́
śr̥ṇvántaḥ
śrótreṇa
vidvā́ṃso
mánasā
prajā́yamānā
rétasaivámajīviṣméti
práviveśa
ha
cákṣuḥ
Verse: 10
Sentence: a
śrótraṃ
hóccakrāma
Sentence: b
tátsaṃvatsaram
próṣyāgátyovāca
katʰámaśakata
mádr̥te
jī́vitumíti
té
hocuryátʰā
badʰirā́
aśr̥ṇvántaḥ
śrótreṇa
prāṇántaḥ
prāṇéna
vádanto
vācā
páśyantaścákṣuṣā
vidvā́ṃso
mánasā
prajā́yamānā
rétasaivámajīviṣméti
práviveśa
ha
śrótram
Verse: 11
Sentence: a
máno
hóccakrāma
Sentence: b
tátsaṃvatsaram
próṣyāgátyovāca
katʰámaśakata
mádr̥te
jī́vitumíti
té
hocuryátʰā
mugdʰā́
avidvā́ṃso
mánasā
prāṇántaḥ
prāṇéna
vádanto
vācā
páśyantaścákṣuṣā
śr̥ṇvántaḥ
śrótreṇa
prajā́yamānā
rétasaivámajīviṣméti
práviveśa
ha
mánaḥ
Verse: 12
Sentence: a
réto
hóccakrāma
Sentence: b
tátsaṃvatsaram
próṣyāgátyovāca
katʰámaśakata
mádr̥te
jī́vitumíti
té
hocuryátʰā
klībā́
aprajā́yamānā
rétasā
prāṇántaḥ
prāṇéna
vádanto
vācā
páśyantaścákṣuṣā
śr̥ṇvántaḥ
śrótreṇa
vidvā́ṃso
mánasaivámajīviṣméti
práviveśa
ha
rétaḥ
Verse: 13
Sentence: a
átʰa
ha
prāṇá
utkramiṣyán
Sentence: b
yátʰā
mahāsuhayáḥ
saindʰaváḥ
paḍvī́śaśaṅkūntsaṃvr̥hédeváṃ
haivèmā́tprāṇāntsáṃvavarha
té
hocurmā́
bʰagava
útkramīrna
vaí
śakṣyāmastvádr̥te
jī́vitumíti
tásya
vaí
me
balíṃ
kurutéti
tatʰéti
Verse: 14
Sentence: a
sā́
ha
vā́guvāca
Sentence: b
yadvā́
ahaṃ
vásiṣṭʰā́smi
tvaṃ
tadvásiṣṭʰo'sī́ti
cákṣuryadvā́
ahám
pratiṣṭʰā́smi
tvaṃ
tátpratiṣṭʰò'sī́ti
śrótraṃ
yadvā́
aháṃ
sampadásmi
tvaṃ
tátsampádasī́ti
máno
yadvā́
ahámāyátanamásmi
tvaṃ
tádāyátanamasī́ti
réto
yadvā́
aham
prájātirásmi
tvaṃ
tatprájātirasī́ti
tásyo
me
kimánnaṃ
kiṃ
vā́sa
íti
yádidaṃ
kiṃ
cā́
śvabʰya
ā
krímibʰya
ā́
kīṭapataṅgébʰyastatté'nnamā́po
vā́sa
íti
ná
ha
vā
asyā́nannaṃ
jagdʰám
bʰavati
nā́nannam
prátigr̥hītaṃ
yá
evámetádanasyā́nnaṃ
véda
Verse: 15
Sentence: a
tádvidvā́ṃsaḥ
śrótriyāḥ
Sentence: b
aśiṣyánta
ā́cāmantyaśitvā́cāmantyetaméva
tádanamánagnaṃ
kurvánto
manyante
tásmādevaṃvídaśiṣyannā́cāmedaśitvā́cāmedetámeva
tádanamánagnaṃ
kurute
Paragraph: 3
Verse: 1
Sentence: a
sa
yáḥ
kāmáyate
Sentence: b
mahatprā́pnuyāmítyudagayaná
āpūryamāṇapakṣé
puṇyā́he
dvā́daśāhamupasadvratī́
bʰūtvaúdumbare
kaṃsé
camasé
vā́
vā
sarvauṣadʰám
pʰalānī́ti
sambʰŕ̥tya
parisamúhya
parilípyāgnímupasamādʰā́yāvŕ̥tājyáṃ
saṃskŕ̥tya
puṃsā́
nakṣatréṇa
mántʰaṃ
saṃnī́ya
juhoti
Verse: 2
Sentence: a
yā́vanto
devāstváyi
jātavedaḥ
Sentence: b
tiryáñco
gʰnánti
púruṣasya
kā́mān
tébʰyo'hám
bʰāgadʰéyaṃ
juhomi
té
mā
tr̥ptāḥ
kā́maistarpayantu
svā́hā
Verse: 3
Sentence: a
yā́
tiráścī
nipádyase'háṃ
vidʰaraṇī
íti
Sentence: b
tā́ṃ
tvā
gʰr̥tásya
dʰā́rayā
yáje
sáṃrādʰanīmahaṃ
svā́hā
Sentence: c
prájāpate
na
tvádetā́nyanya
íti
tr̥tī́yāṃ
juhoti
Verse: 4
Sentence: a
jyéṣṭʰāya
svā́hā
śréṣṭʰāya
svāhéti
Sentence: b
agnaú
hutvā
mántʰe
saṃsravamávanayati
prāṇā́ya
svā́hā
vásiṣṭʰāyai
svāhétyagnaú
cákṣuṣe
svā́hā
sampáde
svāhétyagnaú
śrótrāya
svā́hāyátanāya
svāhétyagnaú@
mánase
svā́hā
prájātyai
svāhétyagnaú@
rétase
svāhétyagnaú@
Verse: 5
Sentence: a
bʰūtā́ya
svāhéti
Sentence: b
agnaú@
bʰaviṣyáte
svāhétyagnaú@
víśvāya
svāhétyagnaú@
sárvāya
svāhétyagnaú@
Verse: 6
Sentence: a
pr̥tʰivyai
svāhéti
Sentence: b
agnaú@
antárikṣāya
svāhétyagnaú@
dive
svāhétyagnaú@
digbʰyaḥ
svāhétyagnaú@
bráhmaṇe
svāhétyagnaú@
kṣatrā́ya
svāhétyagnaú@
Verse: 7
Sentence: a
bʰūḥ
svāhéti
Sentence: b
agnaú@
bʰúvaḥ
svāhétyagnaú
svaḥ
svāhétyagnaú@
bʰūrbʰúvaḥ
sváḥ
svāhétyagnaú@
Verse: 8
Sentence: a
agnáye
svāhéti
Sentence: b
agnaú@
sómāya
svāhétyagnaú@
téjase
svāhétyagnaú@
śriyai
svāhétyagnaú@
lakṣmyai
svāhétyagnaú@
savitre
svāhétyagnaú@
sárasvatyai
svāhétyagnaú
víśvebʰyo
devébʰyaḥ
svāhétyagnaú@
prajā́pataye
svāhétyagnaú
hutvā
mántʰe
saṃsravamávanayati
Verse: 9
Sentence: a
átʰainamabʰímr̥śati
Sentence: b
bʰrámasi
jvaládasi
pūrṇámasi
prastabdʰámasyekasabʰámasi
hiṅkr̥támasi
hiṅkriyamāṇámasyudgītʰámasyudgīyamānámasi
śrāvitámasi
pratyāśrāvitámasyā́rdre
saṃdīptámasi
vibʰū́rasi
prabʰū́rasi
jyótirasyánnamasi
nidʰánamasi
saṃvargò'sī́ti
Verse: 10
Sentence: a
átʰainamúdyacʰati
Sentence: b
āmò'syāmaṃ
hí
te
máyi
sa
hi
rājéśānó'dʰipatiḥ
sá
mā
rājéśānó'dʰipatiṃ
karotvíti
Verse: 11
Sentence: a
átʰainamā́cāmati
Sentence: b
tátsaviturváreṇyam
Sentence: c
mádʰu
vā́tā
r̥tāyate
mádʰu
kṣaranti
síndʰavaḥ
mā́dʰvīrnaḥ
santvóṣadʰīḥ
Sentence: d
bʰūḥ
svā́hā
Verse: 12
Sentence: a
bʰárgo
devásya
dʰīmahi
Sentence: b
mádʰu
náktamutòṣáso
mádʰumatpā́rtʰivaṃ
rájaḥ
Sentence: c
mádʰu
dyaúrastu
naḥ
pitā́
Sentence: d
bʰúvaḥ
svā́hā
Verse: 13
Sentence: a
dʰiyo
yó
naḥ
pracodáyāt
Sentence: b
mádʰumānno
vánaspátirmádʰumām
astu
sū́ryaḥ
Sentence: c
mā́dʰvīrgā́vo
bʰuvantu
naḥ
Sentence: d
sváḥ
svāhéti
sárvāṃ
ca
sāvitrī́manvā́ha
sárvāśca
mádʰumatīḥ
sárvāśca
vyā́hr̥tīrahámevèdaṃ
sárvam
bʰūyāsam
bʰūrbʰúvaḥ
sváḥ
svāhétyantatá
ācamya
prakṣā́lya
prāṇī́
jagʰánenāgnim
prā́kśirāḥ
sáṃviśati
Verse: 14
Sentence: a
prātárādityamúpatiṣṭʰate
Sentence: b
diśā́mekapuṇḍarīkámasyahám
manuṣyā̀ṇāmekapuṇḍarīkám
bʰūyāsamíti
yátʰetamétya
jagʰánenāgnimā́sīno
vaṃśáṃ
japati
Verse: 15
Sentence: a
táṃ
haitámuddā́laka
ā́ruṇiḥ
Sentence: b
vājasaneyā́ya
yājñavalkyā́yāntevāsína
uktvòvācā́pi
yá
enaṃ
śúṣke
stʰāṇaú
niṣiñcejjā́yerañcʰā́kʰāḥ
prarohéyuḥ
pálāśānī́ti
Verse: 16
Sentence: a
etámu
haivá
vājasaneyó
yājñavalkyó
Sentence: b
madʰukā́ya
paiṅgyā́yāntevāsína
uktvòvācā́pi
yá
enaṃ
śúṣke
stʰāṇaú
niṣiñcejjā́yerañcʰā́kʰāḥ
prarohéyuḥ
pálāśānī́ti
{W
:
paiṅgyā́yāntevā
...
}
Verse: 17
Sentence: a
etámu
haiva
mádʰukaḥ
paíṅgyaḥ
Sentence: b
cū́ḍāya
bʰāgavittáye'ntevāsína
uktvòvācā́pi
yá
enaṃ
śúṣke
stʰāṇaú
niṣiñcejjā́yerañcʰā́kʰāḥ
prarohéyuḥ
pálāśānī́ti
{W
:
bʰāgavittye'ntevā
...
}
Verse: 18
Sentence: a
etámu
haiva
cū́ḍo
bʰā́gavittiḥ
Sentence: b
jānakáya
āyastʰūṇā́yāntevāsína
uktvòvācā́pi
yá
enaṃ
śúṣke
stʰāṇaú
niṣiñcejjā́yerañcʰā́kʰāḥ
prarohéyuḥ
pálāśānī́ti
{W
:
āyastʰūṇā́yāntevā
...
}
Verse: 19
Sentence: a
etámu
haiva
jā́nakirāyastʰūṇaḥ
Sentence: b
satyákāmāya
jābālā́yāntevāsína
uktvòvācā́pi
yá
enaṃ
śúṣke
stʰāṇaú
niṣiñcejjā́yerañcʰā́kʰāḥ
prarohéyuḥ
pálāśānī́ti
{W
:
jābālā́yāntevā
...
}
Verse: 20
Sentence: a
etámu
haivá
satyákāmo
jābālò
Sentence: b
antevāsíbʰya
uktvòvācā́pi
yá
enaṃ
śúṣke
stʰāṇaú
niṣiñcejjā́yerañcʰā́kʰāḥ
prarohéyuḥ
pálāśānī́ti
támetaṃ
nā́putrāya
vā́nantevāsine
vā
brūyāt
Verse: 21
Sentence: a
caturaudumbaró
bʰavati
Sentence: b
aúdumbaraścamasa
aúdumbara
sruva
aúdumbara
idʰma
aúdumbaryā
upamantʰanyaù
Verse: 22
Sentence: a
dáśa
grāmyā́ṇi
dʰānyā̀ni
bʰavanti
Sentence: b
vrīhiyávāstílamā́ṣā
áṇupriyáṅgavo
godʰū́māśca
masū́rāśca
kʰálvāśca
kʰalákulāśca
tā́ntsārdʰám
piṣṭvā́
dadʰnā
mádʰunā
gʰr̥tenópasiñcatyā́jyasya
juhoti
Paragraph: 4
Verse: 1
Sentence: a
eṣāṃ
vaí
bʰūtā́nām
pr̥tʰivī
rásaḥ
Sentence: b
pr̥tʰivyā
ā́po'pāmóṣadʰaya
óṣadʰīnām
puṣpā́ṇi
puṣpā́ṇām
pʰalā́ni
pʰalā́nām
púruṣaḥ
púruṣasya
rétaḥ
Verse: 2
Sentence: a
sá
ha
prajā́patirīkṣā́ṃ
cakre
Sentence: b
hántāsmaí
pratiṣṭʰā́ṃ
kalpáyānī́ti
sa
stríyaṃ
sasr̥je
tā́ṃ
sr̥ṣṭvā̀dʰa
úpāsta
tásmātstríyamadʰa
úpāsīta
śrīrhyèṣā
sá
etam
prā́ñcaṃ
grā́vāṇamātmána
evá
samúdapārayatténaināmabʰyásr̥jat
Verse: 3
Sentence: a
tásyā
védirupástʰo
Sentence: b
lómāni
barhiścármādʰiṣávaṇe
sámiddʰo
madʰyatastaú
muṣkau
sa
yā́vānha
vaí
vājapéyena
yájamānasya
loko
bʰávati
tā́vānasya
lokó
bʰavati
yá
eváṃ
vidvā́nadʰòpahāsaṃ
cáratyā
sá
strīṇā́ṃ
sukr̥táṃ
vr̥ṅkté'tʰa
yá
idamávidvānadʰòpahāsaṃ
cáratyā̀sya
stríyaḥ
sukr̥táṃ
vr̥ñjate
Verse: 4
Sentence: a
etáddʰa
sma
vai
tádvidvā́nuddā́laka
ā́ruṇirāha
Sentence: b
etáddʰa
sma
vai
tádvidvānnā́ko
maúdgalya
āhaitáddʰa
sma
vai
tádvidvā́nkumārahāritá
āha
bahávo
Sentence: c
máryā
brāhmaṇāyanā́
nirindriyā́
visukŕ̥to'smā́llokātpráyanti
yá
idamávidvāṃso'dʰòpahāsaṃ
cárantī́ti
Verse: 5
Sentence: a
bahu
vā́
idáṃ
suptásya
vā
jā́grato
vā
réta
skandati
Sentence: b
tádabʰímr̥śedánu
vā
mantrayeta
yánme'dya
rétaḥ
pr̥tʰivīmáskāntsīdyadóṣadʰīrapyásaradyádapáḥ
Sentence: c
idámahaṃ
tadréta
ā́dade
púnarmāmaitvindriyam
púnastéja
púnarbʰágaḥ
Sentence: d
púnaragnáyo
dʰíṣṇyā
yatʰāstʰānáṃ
kalpantāmítyanāmikāṅguṣṭʰā́bʰyāmādāyā́ntareṇa
stánau
vā
bʰrúvau
vā
nímr̥ñjyāt
Verse: 6
Sentence: a
átʰa
yádyudaka
ātmā́nam
páśyet
Sentence: b
tádabʰímantrayeta
máyi
téja
indriyaṃ
yáśo
dráviṇaṃ
sukr̥tamíti
Verse: 7
Sentence: a
śrī́rha
vā́
eṣā́
strīṇā́m
Sentence: b
yánmalodvā́sāstásmānmalodvā́sasaṃ
yáśasvinīmabʰikramyópamantrayeta
sā
cédasmai
ná
dadyātkā́mamenāmápakrīṇīyātsā
cédasmai
naìvá
dadyātkā́mamenāṃ
yaṣṭyā́
vā
pāṇínā
vopahatyā́tikrāmedindriyéṇa
te
yáśasā
yáśa
ā́dada
ítyayaśā́
evá
bʰavati
Verse: 8
Sentence: a
sa
yā́micʰét
Sentence: b
kāmáyeta
méti
tásyāmartʰáṃ
niṣṭʰā́pya
múkʰena
múkʰaṃ
saṃdʰā́yopástʰamasyā
abʰimŕ̥śya
japedáṅgātsámbʰavasi
hŕ̥dayādádʰi
jāyase
Sentence: c
sa
tvámaṅgakaṣāyò'si
dígdʰaviddʰāmiva
mādayéti
Verse: 9
Sentence: a
átʰa
yā́micʰét
Sentence: b
na
gárbʰaṃ
dadʰītéti
tásyāmartʰáṃ
niṣṭʰā́pya
múkʰena
múkʰaṃ
saṃdʰā́yābʰiprāṇyā́pānyādindriyéṇa
te
rétasā
réta
ā́dada
ítyaretā́
evá
bʰavati
Verse: 10
Sentence: a
átʰa
yā́micʰét
Sentence: b
gárbʰaṃ
dadʰītéti
tásyāmartʰáṃ
niṣṭʰā́pya
múkʰena
múkʰaṃ
saṃdʰā́yāpā́nyābʰiprā́ṇyādindriyéṇa
te
rétasā
réta
ā́dadʰāmī́ti
garbʰíṇyevá
bʰavati
Verse: 11
Sentence: a
átʰa
yásya
jāyā́yai
jāraḥ
syā́t
Sentence: b
taṃ
céddviṣyādā́mapātre'gnímupasamādʰā́ya
pratilomáṃ
śarabarhí
stīrtvā
tásminnetā́stisráḥ
śarábʰr̥ṣṭʰīḥ
pratilomā́ḥ
sarpíṣāttkā́
juhuyānmáma
sámiddʰé'hauṣīrāśāparākāśaú
ta
ā́dade'sāvíti
nā́ma
gr̥hṇāti
máma
sámiddʰé'hauṣīḥ
putrapaśū́ṃsta
ā́dade'sāvíti
nā́ma
gr̥hṇāti
máma
sámiddʰé'hauṣīḥ
prāṇāpānaú
ta
ā́dade'sāvíti
nā́ma
gr̥hṇāti
sa
vā́
eṣá
nirindriyó
visukŕ̥dasmā́llokātpraíti
yámevaṃvídbrāhmaṇaḥ
śápati
tásmādevaṃvicʰrótriyasya
jāyā́yā
upahāsaṃ
nècʰeduta
hyèvaṃvitpáro
bʰávati
Verse: 12
Sentence: a
átʰa
yásya
jāyā́mārtaváṃ
vindét
Sentence: b
tryaháṃ
kaṃse
ná
pibedáhatavāsā
naìnāṃ
vŕ̥ṣalo
na
vŕ̥ṣalyúpahanyāttrirātrāntá
āplū́ya
vrīhīnávagʰātayet
Verse: 13
Sentence: a
sa
yá
icʰét
Sentence: b
putró
me
gauró
jāyeta
védamánubruvīta
sárvamā́yuriyādíti
kṣīraúdanam
pācayitvā
sárpiṣmantamaśnīyā́tāmīśvarau
jánayitavaí
Verse: 14
Sentence: a
átʰa
yá
icʰét
Sentence: b
putró
me
kapiláḥ
piṅgaló
jāyeta
dvau
védāvánubruvīta
sárvamā́yuriyādíti
dadʰyódanam
pācayitvā
sárpiṣmantamaśnīyā́tāmīśvarau
jánayitavaí
{W
:
pācayitvā
...
}
Verse: 15
Sentence: a
átʰa
yá
icʰét
Sentence: b
putró
me
śyāmó
lohitākṣó
jāyeta
trīnvédānánubruvīta
sárvamā́yuriyādítyudaúdanam
pācayitvā
sárpiṣmantamaśnīyā́tāmīśvarau
jánayitavaí
{W
:
pācayitvā
...
}
Verse: 16
Sentence: a
átʰa
yá
icʰét
Sentence: b
duhitā́
me
paṇḍitā́
jāyeta
sárvamā́yuriyādíti
tilaúdanam
pācayitvā
sárpiṣmantamaśnīyā́tāmīśvarau
jánayitavaí
{W
:
pācayitvā
...
}
Verse: 17
Sentence: a
átʰa
yá
icʰét
Sentence: b
putró
me
paṇḍitó
vijigītʰáḥ
samitíṃgamaḥ
śūśrū́ṣitāṃ
vā́cam
bʰā́ṣitā
jāyeta
sárvānvédānánubruvīta
sárvamā́yuriyādíti
māṃsaúdanam
pācayitvā
sárpiṣmantamaśnīyā́tāmīśvarau
jánayitavā́
aukṣṇéna
vā́rṣabʰeṇa
vā
Verse: 18
Sentence: a
átʰābʰiprātárevá
Sentence: b
stʰālīpākāvr̥tā́jyaṃ
ceṣṭitvā́
stʰālīpākásyopagʰā́taṃ
juhotyagnáye
svāhā́numataye
svā́hā
devā́ya
savitré
satyáprasavāya
svāhéti
hutvòddʰr̥tya
prā́śnāti
prāśyétarasyāḥ
práyacʰati
prakṣā́lya
pāṇī́
udapātrám
pūrayitvā
ténaināṃ
trírabʰyùkṣatyútiṣṭʰātó
viśvāvaso'nyā́micʰa
prapʰarvyám
Sentence: c
sáṃ
jāyām
prátyā
sahéti
Verse: 19
Sentence: a
átʰaināmabʰípadyate
Sentence: b
amo'hámasmi
sā
tvaṃ
sā
tvámasyamó
aháṃ
sā́māhámasmi
r̥ktvaṃ
dyaúrahám
pr̥tʰivī
tvám
Sentence: c
tāvéhi
saṃrabʰā́vahai
saha
réto
dadʰā́vahai
Sentence: d
puṃsé
putrā́ya
víttaya
íti
Verse: 20
Sentence: a
átʰāsyā
ūrū
víhāpayati
Sentence: b
víjihītʰāṃ
dyāvāpr̥tʰivī
íti
tásyāmartʰáṃ
niṣṭʰā́pya
múkʰena
múkʰaṃ
saṃdʰā́ya
trírenāmánulomāmánumārṣṭi
víṣṇuryóniṃ
kalpayatu
tváṣṭā
rūpā́ṇi
piṃśatu
Sentence: c
ā́siñcatu
prajā́patirdʰātā
gárbʰaṃ
dadʰātu
te
Sentence: d
gárbʰaṃ
dʰehi
sinīvāli
gárbʰaṃ
dʰehi
pr̥tʰuṣṭuke
Sentence: e
gárbʰaṃ
te
aśvínau
devāvā́dʰattām
puṣkarasrájau
Verse: 21
Sentence: a
hiraṇyáyī
aráṇī
Sentence: b
yā́bʰyāṃ
nirmántʰatāmaśvínau
devaú
Sentence: c
táṃ
te
gárbʰaṃ
dadʰāmahe
daśamé
māsi
sū́tave
Sentence: d
yátʰāgnígarbʰā
pr̥tʰivī
yátʰā
dyauríndreṇa
garbʰíṇī
vāyúrdiśāṃ
yátʰā
gárbʰa
evaṃ
gárbʰaṃ
dadʰāmi
te'sāvíti
nā́ma
gr̥hṇāti
Verse: 22
Sentence: a
soṣyántīmadbʰírabʰyùkṣati
Sentence: b
yátʰā
vā́taḥ
puṣkaríṇīṃ
samīṅgáyati
sarvátaḥ
Sentence: c
evā́
te
gárbʰa
éjatu
sahā́vaitu
jarā́yuṇā
Sentence: d
índrasyāyáṃ
vrajáḥ
kr̥taḥ
sā́rgaḍaḥ
sápariśrayaḥ
Sentence: e
támindra
nírjahi
gárbʰeṇa
sā́varaṃ
sahéti
Verse: 23
Sentence: a
jātè'gnímupasamādʰā́ya
Sentence: b
aṅká
ādʰā́ya
kaṃsé
pr̥ṣadājyámānī́ya
pr̥ṣadājyásyopagʰā́taṃ
juhotyasmíntsahásram
puṣyāsamédʰamānaḥ
svágr̥he
asyópasadyām
mā́
cʰaitsītprajáyā
ca
paśúbʰiśca
svā́hā
máyi
prāṇāṃstváyi
mánasā
juhomi
svā́hā
Verse: 24
Sentence: a
yatkármaṇātyárīricam
Sentence: b
yádvā
nyū̀namihā́karam
agniṣṭátsviṣṭakŕ̥dvidvāntsvìṣṭaṃ
súhutaṃ
karotú
svāhéti
Verse: 25
Sentence: a
átʰāsyāyuṣyáṃ
karoti
Sentence: b
dákṣiṇaṃ
kárṇamabʰinidʰā́ya
vāgvāgíti
trirátʰāsya
nāmadʰéyaṃ
karoti
védo'sī́ti
tádasyaitadgúhyameva
nā́ma
syādátʰa
dádʰi
mádʰu
gʰr̥táṃ
saṃsr̥jyā́nantarhitena
jātarūpéṇa
prā́śayati
bʰūstváyi
dadʰāmi
bʰúvastváyi
dadʰāmi
bʰūrbʰúvaḥ
sváḥ
sárvaṃ
tváyi
dadʰāmī́ti
Verse: 26
Sentence: a
átʰainamabʰímr̥śati
Sentence: b
áśmā
bʰava
paraśúrbʰava
híraṇyamasrutám
bʰava
ātmā
vaí
putranā́māsi
sá
jīva
śarádaḥ
śatamíti
Verse: 27
Sentence: a
átʰāsya
mātáramabʰímantrayate
Sentence: b
íḍāsi
maitrāvaruṇī
vī́re
vīrámajījanatʰāḥ
Sentence: c
sā
tváṃ
vīrávatī
bʰava
yā̀smā́nvīrávató'karadíti
Verse: 28
Sentence: a
átʰainam
mātré
pradā́ya
stánam
práyacʰati
Sentence: b
yáste
stánaḥ
śaśayo
yó
mayobʰūryó
ratnadʰā́
vasuvidyáḥ
sudátraḥ
Sentence: c
yéna
víśvā
púṣyasi
vā́ryāṇi
sárasvati
támiha
dʰā́tave
karíti
Verse: 29
Sentence: a
taṃ
vā
etámāhuḥ
Sentence: b
átipitā
batā́bʰūrátipitāmaho
batā́bʰūḥ
paramā́m
bata
kā́ṣṭʰām
prā́pa
śriyā
yáśasā
brahmavarcaséna
yá
evaṃvído
brāhmaṇásya
putro
jā́yata
íti
Verse: 30
Sentence: a
átʰa
vaṃśáḥ
Sentence: b
tádidáṃ
vayam
bʰā́radvājīpútrādbʰā́radvājīpútro
vā́tsīmāṇḍavīpútrādvā́tsīmāṇḍavīpútraḥ
pā́rāśarīpútrātpā́rāśarīpútro
gā́rgīpútrādgā́rgīpútraḥ
pā́rāśarīkauṇḍinīpútrātpā́rāśarīkauṇḍinīpútro
gā́rgīpútrādgā́rgīpútro
gā́rgīpútrādgā́rgīpútro
bā́ḍeyīpútrādbā́ḍeyīpútro
maúṣikīpútrānmaúṣikīpútro
hā́rikarṇīpútrāddʰā́rikarṇīpútro
bʰā́radvājīpútrādbʰā́radvājīpútraḥ
paíṅgīpútrātpaíṅgīpútraḥ
śaúnakīpútrācʰaúnakīpútraḥ
Verse: 31
Sentence: a
kā́śyapībālākyāmāṭʰarīpútrātkā́śyapībālākyāmāṭʰarīpútraḥ
kaútsīpútrātkaútsīpútro
baúdʰīpútrādbaúdʰīpútro
śā́laṅkāyanīpútrācʰā́lankāyanīpútro
vā́rṣagaṇīpútrādvārṣagaṇīpútro
gaútamīpútrādgaútamīpútra
ā́treyīpútrādā́treyīpútro
gaútamīpútrādgaútamīpútro
vā́tsīpútrādvā́tsīpútro
bʰā́radvājīpútrādbʰā́radvājīpútraḥ
pā́rāśarīpútrātpā́rāśarīpútro
vā́rkāruṇīpútrādvā́rkāruṇīpútra
ā́rtabʰāgīpútrādā́rtabʰāgīpútraḥ
śaúṅgīpútrācʰaúṅgīpútraḥ
sā́ṃkr̥tīpútrātsā́ṃkr̥tīpútraḥ
Verse: 32
Sentence: a
ā́lambīpútrāt
Sentence: b
ā́lambīpútra
ā́lambāyanīpútrādā́lambāyanīputro
jā́yantīpútrājjā́yantīpútro
mā́ṇḍūkāyanīpútrānmā́ṇḍūkāyanīpútro
mā́ṇḍūkīpútrānmā́ṇḍūkīpútraḥ
śā́ṇḍilīpútrācʰā́ṇḍilīpútro
rā́tʰītarīpútrādrā́tʰītarīpútraḥ
kraúñcikīpútrābʰyāṃ
kraúñcikīpútrau
vaídabʰr̥tīpútrādvaídabʰr̥tīpútro
bʰā́lukīpútrādbʰā́lukīpútraḥ
prā́cīnayogīpútrātprā́cīnayogīpútraḥ
sā́ṃjīvīpútrātsā́ṃjīvīpútraḥ
kā́rśakeyīpútrātkā́rśakeyīpútraḥ
Verse: 33
Sentence: a
prā́śnīpútrāt
Sentence: b
ā́surivā́sinaḥ
prāśnīputrá
āsurāyaṇā́dāsurāyaṇá
āsurérāsuríryājñavalkyā́dyājñavalkyá
uddā́lakāduddā́lakó'ruṇādáruṇa
úpaveśerúpaveśiḥ
kúśreḥ
kúśrirvājaśrávaso
vājaśrávā
jihvā́vato
bā́dʰyogājjihvāyā
bā́dʰyogó'sitādvā́rṣagaṇādásito
vā́rṣagaṇo
háritātkáśyapāddʰáritaḥ
káśyapaḥ
śílpātkáśyapācʰílpaḥ
káśyapaḥ
káśyapānnaídʰruveḥ
káśyapo
naídʰruvirvā́co
vā́gambʰíṇyā
ambʰíṇyādityā́dādityā́nīmā́ni
śuklā́ni
yájūṃṣi
vājasaneyéna
yājñavalkyenā́kʰyāyante
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.