TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 474
Previous part

Book: 12 
12
Hymn: 1 


Verse: 1 
Halfverse: a    satyáṃ br̥hád r̥tám ugráṃ dīkṣā́ tápo bráhma yajñáḥ pr̥tʰivī́ṃ dʰārayanti /
Halfverse: c    
sā́ no bʰūtásya bʰávyasya pátny urúṃ lokáṃ pr̥tʰivī́ naḥ kr̥ṇotu //1//

Verse: 2 
Halfverse: a    
asaṃbādʰáṃ madʰyató mānavā́nāṃ yásyā udvátaḥ pravátaḥ samáṃ bahú /
Halfverse: c    
nā́nāvīryā óṣadʰīr yā́ bíbʰarti pr̥tʰivī́ naḥ pratʰatāṃ rā́dʰyatāṃ naḥ //2//

Verse: 3 
Halfverse: a    
yásyāṃ samudrá utá síndʰur ā́po yásyām ánnaṃ kr̥ṣṭáyaḥ saṃbabʰūvúḥ /
Halfverse: c    
yásyām idáṃ jínvati prāṇád éjat sā́ no bʰū́miḥ pūrvapéye dadʰātu //3//

Verse: 4 
Halfverse: a    
yásyāś cátasraḥ pradíśaḥ pr̥tʰivyā́ yásyām ánnam kr̥ṣṭáyaḥ saṃbabʰūvúḥ /
Halfverse: c    
yā́ bíbʰarti bahudʰā́ prāṇád éjat sā́ no bʰū́mir góṣv ápy ánne dadʰātu //4//

Verse: 5 
Halfverse: a    
yásyāṃ pū́rve pūrvajanā́ vicakriré yásyāṃ devā́ ásurān abʰyávartayan /
Halfverse: c    
gávām áśvānāṃ váyasaś ca viṣṭʰā́ bʰágaṃ várcaḥ pr̥tʰivī́ no dadʰātu //5//

Verse: 6 
Halfverse: a    
viśvaṃbʰarā́ vasudʰā́nī pratiṣṭʰā́ híraṇyavakṣā jágato nivéśanī /
Halfverse: c    
vaiśvānaráṃ bíbʰratī bʰū́mir agním índrar̥ṣabʰā dráviṇe no dadʰātu //6//

Verse: 7 
Halfverse: a    
yā́ṃ rákṣanty asvapnā́ viśvadā́nīṃ devā́ bʰū́miṃ pr̥tʰivī́m ápramādam /
Halfverse: c    
sā́ no mádʰu priyáṃ duhām átʰo ukṣatu várcasā //7//

Verse: 8 
Halfverse: a    
yā́rṇavé 'dʰi salilám ágra ā́sīt yā́ṃ māyā́bʰir anvácaran manīṣíṇaḥ /
Halfverse: c    
yásyā hŕ̥dayaṃ paramé vyòmant satyénā́vr̥tam amŕ̥taṃ pr̥tʰivyā́ḥ /
Halfverse: e    
sā́ no bʰū́mis tvíṣiṃ bálaṃ rāṣṭré dadʰātūttamé //8//

Verse: 9 
Halfverse: a    
yásyām ā́paḥ paricarā́ḥ samānī́r ahorātré ápramādaṃ kṣáranti /
Halfverse: c    
sā́ no bʰū́mir bʰū́ridʰārā páyo duhām átʰo ukṣatu várcasā //9//

Verse: 10 
Halfverse: a    
yā́m aśvínāv ámimātāṃ víṣṇur yásyāṃ vicakramé /
Halfverse: c    
índro yā́ṃ cakrá ātmáne 'namitrā́ṃ śácīpátiḥ /
Halfverse: e    
sā́ no bʰū́mir sr̥jatāṃ mātā́ putrā́ya me páyaḥ //10// {1}

Verse: 11 
Halfverse: a    
giráyas te párvatā himávantó 'raṇyaṃ te pr̥tʰivi syonám astu /
Halfverse: c    
babʰrúṃ kr̥ṣṇā́m róhiṇīṃ viśvárūpāṃ dʰruvā́ṃ bʰū́miṃ pr̥tʰivī́m índraguptām /
Halfverse: e    
ájītó 'hato ákṣató 'dʰy aṣṭʰām pr̥tʰivī́m áham //11//

Verse: 12 
Halfverse: a    
yát te mádʰyaṃ pr̥tʰivi yác ca nábʰyaṃ yā́s ta ū́rjas tanvàḥ saṃbabʰūvúḥ /
Halfverse: c    
tā́su no dʰehy abʰí naḥ pavasva mātā́ bʰū́miḥ putró aháṃ pr̥tʰivyā́ḥ parjányaḥ pitā́ u naḥ pipartu //12//

Verse: 13 
Halfverse: a    
yásyāṃ védiṃ parigr̥hṇánti bʰū́myāṃ yásyāṃ yajñáṃ tanváte viśvákarmāṇaḥ /
Halfverse: c    
yásyāṃ mīyánte sváravaḥ pr̥tʰivyā́m ūrdʰvā́ḥ śukrā́ ā́hutyāḥ purástāt /
Halfverse: e    
sā́ no bʰū́mir vardʰayad várdʰamānā //13//

Verse: 14 
Halfverse: a    
no dvéṣat pr̥tʰivi yáḥ pr̥tanyā́d 'bʰidā́sān mánasā vadʰéna /
Halfverse: c    
táṃ no bʰūme randʰaya pūrvakr̥tvari //14//

Verse: 15 
Halfverse: a    
tváj jātā́s tváyi caranti mártyās tváṃ bibʰarṣi dvipádas tváṃ cátuṣpadaḥ /
Halfverse: c    
távemé pr̥tʰivi páñca mānavā́ yébʰyo jyótir amŕ̥taṃ mártyebʰya udyánt sū́ryo raśmíbʰir ātanóti //15//

Verse: 16 
Halfverse: a    
tā́ naḥ prajā́ḥ sáṃ duhratāṃ samagrā́ vācó mádʰu pr̥tʰivi dʰehi máhyam //16//

Verse: 17 
Halfverse: a    
viśvasvàṃ mātáram óṣadʰīnāṃ dʰruvā́ṃ bʰū́miṃ pr̥tʰivī́ṃ dʰármaṇā dʰr̥tā́m /
Halfverse: c    
śivā́ṃ syonā́m ánu carema viśváhā //17//

Verse: 18 
Halfverse: a    
mahát sadʰástʰaṃ mahatī́ babʰū́vitʰa mahā́n véga ejátʰur vepátʰuṣ ṭe /
Halfverse: c    
mahā́ṃs tvéndro rakṣaty ápramādam /
Halfverse: e    
sā́ no bʰūme prá rocaya híraṇyasyeva saṃdŕ̥śi mā́ no dvikṣata káś caná //18//

Verse: 19 
Halfverse: a    
agnír bʰū́myām óṣadʰīṣv agním ā́po bibʰraty agnír áśmasu /
Halfverse: c    
agnír antáḥ púruṣeṣu góṣv áśveṣv agnáyaḥ //19//

Verse: 20 
Halfverse: a    
agnír divá ā́ tapaty agnér devásyorv à1ntárikṣam /
Halfverse: c    
agníṃ mártāsa indʰate havyavā́haṃ gʰr̥tapríyam //20// {2}

Verse: 21 
Halfverse: a    
agnívāsāḥ pr̥tʰivy àsitajñū́s tvíṣīmantaṃ sáṃśitaṃ kr̥ṇotu //21//

Verse: 22 
Halfverse: a    
bʰū́myāṃ devébʰyo dadati yajñáṃ havyám áraṃkr̥tam /
Halfverse: c    
bʰū́myāṃ manuṣyā̀ jīvanti svadʰáyā́nnena mártyāḥ /
Halfverse: e    
sā́ no bʰū́miḥ prāṇám ā́yur dadʰātu jarádaṣṭiṃ pr̥tʰivī́ kr̥ṇotu //22//

Verse: 23 
Halfverse: a    
yás te gandʰáḥ pr̥tʰivi saṃbabʰū́va yáṃ bíbʰraty óṣadʰayo yám ā́paḥ /
Halfverse: c    
yáṃ gandʰarvā́ apsarásaś ca bʰejiré téna surabʰíṃ kr̥ṇu mā́ no dvikṣata káś caná //23//

Verse: 24 
Halfverse: a    
yás te gandʰáḥ púṣkaram āvivéśa yáṃ saṃjabʰrúḥ sūryā́yā vivāhé /
Halfverse: c    
ámartyāḥ pr̥tʰivi gandʰám ágre téna mā́ surabʰíṃ kr̥ṇu mā́ no dvikṣata káś caná //24//

Verse: 25 
Halfverse: a    
yás te gandʰáḥ púruṣeṣu strīṣú puṃsú bʰágo rúciḥ /
Halfverse: c    
áśveṣu vīréṣu mr̥géṣūtá hastíṣu /
Halfverse: e    
kanyā̀yāṃ várco yád bʰūme ténāsmā́m̐ ápi sáṃ sr̥ja mā́ no dvikṣata káś caná //25//

Verse: 26 
Halfverse: a    
śilā́ bʰū́mir áśmā pāṃsúḥ sā́ bʰū́miḥ sáṃdʰr̥tā dʰr̥tā́ /
Halfverse: c    
tásyai híraṇyavakṣase pr̥tʰivyā́ akaraṃ námaḥ //26//

Verse: 27 
Halfverse: a    
yásyāṃ vr̥kṣā́ vānaspatyā́ dʰruvā́s tíṣṭʰanti viśváhā /
Halfverse: c    
pr̥tʰivī́ṃ viśvádʰāyasaṃ dʰr̥tā́m acʰā́vadāmasi //27//

Verse: 28 
Halfverse: a    
udī́rāṇā utā́sīnās tíṣṭʰantaḥ prakrā́mantaḥ /
Halfverse: c    
padbʰyā́ṃ dakṣiṇasavyā́bʰyāṃ mā́ vyatʰiṣmahi bʰū́myām //28//

Verse: 29 
Halfverse: a    
vimŕ̥gvarīṃ pr̥tʰivī́m ā́ vadāmi kṣamā́ṃ bʰū́miṃ bráhmaṇā vāvr̥dʰānā́m /
Halfverse: c    
ū́rjaṃ puṣṭáṃ bíbʰratīm annabʰāgáṃ gʰr̥táṃ tvābʰi ṣīdema bʰūme //29//

Verse: 30 
Halfverse: a    
śuddʰā́ na ā́pas tanvè kṣarantu naḥ sédur ápriye táṃ dadʰmaḥ /
Halfverse: c    
pavítreṇa pr̥tʰivi mót punāmi //30// {3}

Verse: 31 
Halfverse: a    
yā́s te prā́cīḥ pradíśo yā́ údīcīr yā́s te bʰūme adʰarā́d yā́ś ca paścā́t /
Halfverse: c    
syonā́s tā́ máhyaṃ cárate bʰavantu mā́ paptaṃ bʰúvane śiśriyāṇáḥ //31//

Verse: 32 
Halfverse: a    
mā́ naḥ paścā́n mā́ purástān nudiṣṭʰā móttarā́d adʰarā́d utá /
Halfverse: c    
svastí bʰūme no bʰava mā́ vidan paripantʰíno várīyo yāvayā vadʰám //32//

Verse: 33 
Halfverse: a    
yā́vat te 'bʰí vipáśyāmi bʰū́me sū́ryeṇa medínā /
Halfverse: c    
tā́van me cákṣur mā́ meṣṭóttarāmuttarāṃ sámām //33//

Verse: 34 
Halfverse: a    
yác cʰáyānaḥ paryā́varte dákṣiṇaṃ savyám abʰí bʰūme pārśvám uttānā́s tvā pratī́cīṃ yát pr̥ṣṭī́bʰir adʰiśémahe /
Halfverse: c    
mā́ hiṃsīs tátra no bʰūme sárvasya pratiśīvari //34//

Verse: 35 
Halfverse: a    
yát te bʰūme vikʰánāmi kṣipráṃ tád ápi rohatu /
Halfverse: c    
mā́ te márma vimr̥gvari mā́ te hŕ̥dayam arpipam //35//

Verse: 36 
Halfverse: a    
grīṣmás te bʰūme varṣā́ṇi śarád dʰemantáḥ śíśiro vasantáḥ /
Halfverse: c    
r̥távas te víhitā hāyanī́r ahorātré pr̥tʰivi no duhātām //36//

Verse: 37 
Halfverse: a    
yā́pa sarpáṃ vijámānā vimŕ̥gvarī yásyām ā́sann agnáyo apsv àntáḥ /
Halfverse: c    
párā dásyūn dádatī devapīyū́n índraṃ vr̥ṇānā́ pr̥tʰivī́ vr̥trám śakrā́ya dadʰre vr̥ṣabʰā́ya vŕ̥ṣṇe //37//

Verse: 38 
Halfverse: a    
yásyāṃ sadohavirdʰāné yū́po yásyāṃ nimīyáte /
Halfverse: c    
brahmā́ṇo yásyām árcanty r̥gbʰíḥ sā́mnā yajurvídaḥ yujyánte yásyām r̥tvíjaḥ sómam índrāya pā́tave //38//

Verse: 39 
Halfverse: a    
yásyāṃ pū́rve bʰūtakŕ̥ta ŕ̥ṣayo gā́ údānr̥cúḥ /
Halfverse: c    
saptá satréṇa vedʰáso yajñéna tápasā sahá //39//

Verse: 40 
Halfverse: a    
sā́ no bʰū́mir ā́ diśatu yád dʰánaṃ kāmáyāmahe /
Halfverse: c    
bʰágo anupráyuṅktām índra etu purogaváḥ //40// {4}

Verse: 41 
Halfverse: a    
yásyāṃ gā́yanti nŕ̥tyanti bʰū́myāṃ mártyā vyaìlabāḥ /
Halfverse: c    
yudʰyánte yásyām ākrandó yásyām vádati dundubʰíḥ /
Halfverse: e    
sā́ no bʰū́miḥ prá ṇudatāṃ sapátnān asapatnáṃ pr̥tʰivī́ kr̥ṇotu //41//

Verse: 42 
Halfverse: a    
yásyām ánnaṃ vrīhiyavaú yásyā imā́ḥ páñca kr̥ṣṭáyaḥ /
Halfverse: c    
bʰū́myai parjányapatnyai námo 'stu varṣámedase //42//

Verse: 43 
Halfverse: a    
yásyāḥ púro devákr̥tāḥ kṣétre yásyā vikurváte /
Halfverse: c    
prajā́patiḥ pr̥tʰivī́ṃ viśvágarbʰām ā́śāmāśāṃ ráṇyāṃ naḥ kr̥ṇotu //43//

Verse: 44 
Halfverse: a    
nidʰíṃ bíbʰratī bahudʰā́ gúhā vásu maṇíṃ híraṇyaṃ pr̥tʰivī́ dadātu me /
Halfverse: c    
vásūni no vasudā́ rā́samānā devī́ dadʰātu sumanasyámānā //44//

Verse: 45 
Halfverse: a    
jánaṃ bíbʰratī bahudʰā́ vívācasaṃ nā́nādʰarmāṇaṃ pr̥tʰivī́ yatʰaukasám /
Halfverse: c    
sahásraṃ dʰā́rā dráviṇasya me duhāṃ dʰruvéva dʰenúr ánapaspʰurantī //45//

Verse: 46 
Halfverse: a    
yás te sarpó vŕ̥ścikas tr̥ṣṭádaṃśmā hemantájabdʰo bʰr̥maló gúhā śáye /
Halfverse: c    
krímir jínvat pr̥tʰivi yádyad éjati prāvŕ̥ṣi tán naḥ sárpan mópa sr̥pad yác cʰiváṃ téna no mr̥ḍa //46//

Verse: 47 
Halfverse: a    
te pántʰāno bahávo janā́yanā rátʰasya vártmā́nasaś ca yā́tave /
Halfverse: c    
yaíḥ saṃcáranty ubʰáye bʰadrapāpā́s táṃ pántʰānaṃ jayemānamitrám ataskaráṃ yác cʰiváṃ téna no mr̥ḍa //47//

Verse: 48 
Halfverse: a    
malváṃ bíbʰratī gurubʰŕ̥d bʰadrapāpásya nidʰánaṃ titikṣúḥ /
Halfverse: c    
varāhéṇa pr̥tʰivī́ saṃvidānā́ sūkarā́ya jihīte mr̥gā́ya //48//

Verse: 49 
Halfverse: a    
ta āraṇyā́ḥ paśávo mr̥gā́ váne hitā́ḥ siṃhā́ vyāgʰrā́ḥ puruṣā́daś cáranti /
Halfverse: c    
uláṃ vŕ̥kaṃ pr̥tʰivi ducʰúnām itá r̥kṣī́kāṃ rákṣo ápa bādʰayāsmát //49//

Verse: 50 
Halfverse: a    
gandʰarvā́ apsaráso cārā́yāḥ kimīdínaḥ /
Halfverse: c    
piśācā́nt sárvā rákṣāṃsi tā́n asmád bʰūme yāvaya //50// {5}

Verse: 51 
Halfverse: a    
yā́ṃ dvipā́daḥ pakṣíṇaḥ saṃpátanti haṃsā́ḥ suparṇā́ḥ śakunā́ váyāṃsi /
Halfverse: c    
yásyāṃ vā́to mātaríśvéyate rájāṃsi kr̥ṇváṃś cyāváyaṃś ca vr̥kṣā́n /
Halfverse: e    
vā́tasya pravā́m upavā́m ánu vāty arcíḥ //51//

Verse: 52 
Halfverse: a    
yásyāṃ kr̥ṣṇám aruṇáṃ ca sáṃhite ahorātré víhite bʰū́myām ádʰi /
Halfverse: c    
varṣéṇa bʰū́miḥ pr̥tʰivī́ vr̥tā́vr̥tā sā́ no dadʰātu bʰadráyā priyé dʰā́manidʰāmani //52//

Verse: 53 
Halfverse: a    
dyaúś ca ma idáṃ pr̥tʰivī́ cāntárikṣaṃ ca me vyácaḥ /
Halfverse: c    
agníḥ sū́rya ā́po medʰā́ṃ víśve devā́ś ca sáṃ daduḥ //53//

Verse: 54 
Halfverse: a    
ahám asmi sáhamāna úttaro nā́ma bʰū́myām /
Halfverse: c    
abʰīṣā́ḍ asmi viśvāṣā́ḍ ā́śāmāśāṃ viṣāsahíḥ //54//

Verse: 55 
Halfverse: a    
adó yád devi prátʰamānā purástād devaír uktā́ vyásarpo mahitvám /
Halfverse: c    
ā́ tvā subʰūtám aviśat tadā́nīm ákalpayatʰāḥ pradíśaś cátasraḥ //55//

Verse: 56 
Halfverse: a    
grā́mā yád áraṇyaṃ yā́ḥ sabʰā́ ádʰi bʰū́myām /
Halfverse: c    
saṃgrāmā́ḥ sámitayas téṣu cā́ru vadema te //56//

Verse: 57 
Halfverse: a    
áśva iva rájo dudʰuve tā́n jánān ā́kṣiyan pr̥tʰivī́ṃ yā́d ájāyata /
Halfverse: c    
mandrā́grétvarī bʰúvanasya gopā́ vánaspátīnāṃ gŕ̥bʰir óṣadʰīnām //57//

Verse: 58 
Halfverse: a    
yád vádāmi mádʰumat tád vadāmi yád ī́kṣe tád vananti /
Halfverse: c    
tvíṣīmān asmi jūtimā́n ávānyā́n hanmi dódʰataḥ //58//

Verse: 59 
Halfverse: a    
śantivā́ surabʰíḥ syonā́ kīlā́lodʰnī páyasvatī /
Halfverse: c    
bʰū́mir ádʰi bravītu me pr̥tʰivī́ páyasā sahá //59//

Verse: 60 
Halfverse: a    
yā́m anvaícʰad dʰavíṣā viśvákarmāntár arṇavé rájasi práviṣṭām /
Halfverse: c    
bʰujiṣyà1ṃ pā́traṃ níhitaṃ gúhā yád āvír bʰóge abʰavan mātr̥mádbʰyaḥ //60//

Verse: 61 
Halfverse: a    
tvám asy āvápanī jánānām áditiḥ kāmadúgʰā papratʰānā́ /
Halfverse: c    
yát ta ūnáṃ tát ta ā́ pūrayāti prajā́patiḥ pratʰamajā́ r̥tásya //61//

Verse: 62 
Halfverse: a    
upastʰā́s te anamīvā́ ayakṣmā́ asmábʰyaṃ santu pr̥tʰivi prásūtāḥ /
Halfverse: c    
dīrgʰáṃ na ā́yuḥ pratibúdʰyamānā vayáṃ túbʰyaṃ balihŕ̥taḥ syāma //62//

Verse: 63 
Halfverse: a    
bʰū́me mātar dʰehi bʰadráyā súpratiṣṭʰitam /
Halfverse: c    
saṃvidānā́ divā́ kave śriyā́ṃ dʰehi bʰū́tyām //63// {6}

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.