TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 163
Previous part

Hymn: 163 
Verse: 1 
Halfverse: a    yád ákrandaḥ pratʰamáṃ jā́yamāna udyán samudrā́d utá púrīṣāt /
   
yád ákrandaḥ pratʰamáṃ jā́yamāna
   
yát ákrandaḥ pratʰamám jā́yamānaḥ
   
yád ákrandaḥ pratʰamáṃ jā́yamāna

Halfverse: b    
udyán samudrā́d utá púrīṣāt /
   
udyán samudrā́t utá púrīṣāt /
   
udyán samudrā́d utá púrīṣāt /

Halfverse: c    
śyenásya pakṣā́ hariṇásya bāhū́ upastútyam máhi jātáṃ te arvan //
   
śyenásya pakṣā́ hariṇásya bāhū́
   
śyenásya pakṣā́ hariṇásya bāhū́
   
śyenásya pakṣā́ hariṇásya bāhū́

Halfverse: d    
upastútyam máhi jātáṃ te arvan //
   
upastútyam máhi jātám te arvan //
   
upastútyam máhi jātáṃ te arvan //


Verse: 2 
Halfverse: a    
yaména dattáṃ tritá enam āyunag índra eṇam pratʰamó ádʰy atiṣṭʰat /
   
yaména dattáṃ tritá enam āyunag
   
yaména dattám tritáḥ enam āyunak
   
yaména dattáṃ tritá enam āyunag

Halfverse: b    
índra eṇam pratʰamó ádʰy atiṣṭʰat /
   
índraḥ enam pratʰamáḥ ádʰi atiṣṭʰat /
   
índra eṇam pratʰamó ádʰy atiṣṭʰat /

Halfverse: c    
gandʰarvó asya raśanā́m agr̥bʰṇāt sū́rād áśvaṃ vasavo nír ataṣṭa //
   
gandʰarvó asya raśanā́m agr̥bʰṇāt
   
gandʰarváḥ asya raśanā́m agr̥bʰṇāt
   
gandʰarvó asya raśanā́m agr̥bʰṇāt

Halfverse: d    
sū́rād áśvaṃ vasavo nír ataṣṭa //
   
sū́rāt áśvam vasavaḥ níḥ ataṣṭa //
   
sū́rād áśvaṃ vasavo nír ataṣṭa //


Verse: 3 
Halfverse: a    
ási yamó ásy ādityó arvann ási tritó gúhyena vraténa /
   
ási yamó ásy ādityó arvann
   
ási yamáḥ ási ādityáḥ arvan
   
ási yamó ási ādityó arvann

Halfverse: b    
ási tritó gúhyena vraténa /
   
ási tritáḥ gúhyena vraténa /
   
ási tritó gúhiyena vraténa /

Halfverse: c    
ási sómena samáyā vípr̥kta āhús te trī́ṇi diví bándʰanāni //
   
ási sómena samáyā vípr̥kta
   
ási sómena samáyā vípr̥ktaḥ
   
ási sómena samáyā vípr̥kta

Halfverse: d    
āhús te trī́ṇi diví bándʰanāni //
   
āhúḥ te trī́ṇi diví bándʰanāni //
   
āhús te trī́ṇi diví bándʰanāni //


Verse: 4 
Halfverse: a    
trī́ṇi ta āhur diví bándʰanāni trī́ṇy apsú trī́ṇy antáḥ samudré /
   
trī́ṇi ta āhur diví bándʰanāni
   
trī́ṇi te āhuḥ diví bándʰanāni
   
trī́ṇi ta āhur diví bándʰanāni

Halfverse: b    
trī́ṇy apsú trī́ṇy antáḥ samudré /
   
trī́ṇi apsú trī́ṇi antár samudré /
   
trī́ṇi apsú trī́ṇi antáḥ samudré /

Halfverse: c    
utéva me váruṇaś cʰantsy arvan yátrā ta āhúḥ paramáṃ janítram //
   
utéva me váruṇaś cʰantsy arvan
   
utá iva me váruṇaḥ cʰantsi arvan
   
utéva me váruṇaś cʰantsi arvan

Halfverse: d    
yátrā ta āhúḥ paramáṃ janítram //
   
yátra+ te āhúḥ paramám janítram //
   
yátrā ta āhúḥ paramáṃ janítram //


Verse: 5 
Halfverse: a    
imā́ te vājinn avamā́rjanānīmā́ śapʰā́nāṃ sanitúr nidʰā́nā /
   
imā́ te vājinn avamā́rjanāni_
   
imā́ te vājin avamā́rjanāni
   
imā́ te vājinn avamā́rjanāni

Halfverse: b    
_imā́ śapʰā́nāṃ sanitúr nidʰā́nā /
   
imā́ śapʰā́nām sanitúḥ nidʰā́nā /
   
imā́ śapʰā́nāṃ sanitúr nidʰā́nā /

Halfverse: c    
átrā te bʰadrā́ raśanā́ apaśyam r̥tásya yā́ abʰirákṣanti gopā́ḥ //
   
átrā te bʰadrā́ raśanā́ apaśyam
   
átra+ te bʰadrā́ḥ raśanā́ḥ apaśyam
   
átrā te bʰadrā́ raśanā́ apaśyam

Halfverse: d    
r̥tásya yā́ abʰirákṣanti gopā́ḥ //
   
r̥tásya yā́ḥ abʰirákṣanti gopā́ḥ //
   
r̥tásya yā́ abʰirákṣanti gopā́ḥ //


Verse: 6 
Halfverse: a    
ātmā́naṃ te mánasārā́d ajānām avó divā́ patáyantam pataṃgám /
   
ātmā́naṃ te mánasārā́d ajānām
   
ātmā́nam te mánasā ārā́t ajānām
   
ātmā́naṃ te mánasārā́d ajānām

Halfverse: b    
avó divā́ patáyantam pataṃgám /
   
aváḥ divā́ patáyantam pataṃgám /
   
avó divā́ patáyantam pataṃgám /

Halfverse: c    
śíro apaśyam patʰíbʰiḥ sugébʰir areṇúbʰir jéhamānam patatrí //
   
śíro apaśyam patʰíbʰiḥ sugébʰir
   
śíraḥ apaśyam patʰíbʰiḥ sugébʰiḥ
   
śíro apaśyam patʰíbʰiḥ sugébʰir

Halfverse: d    
areṇúbʰir jéhamānam patatrí //
   
areṇúbʰiḥ jéhamānam patatrí //
   
areṇúbʰir jéhamānam patatrí //


Verse: 7 
Halfverse: a    
átrā te rūpám uttamám apaśyaṃ jígīṣamāṇam iṣá ā́ padé góḥ /
   
átrā te rūpám uttamám apaśyaṃ
   
átra+ te rūpám uttamám apaśyam
   
átrā te rūpám uttamám apaśyaṃ

Halfverse: b    
jígīṣamāṇam iṣá ā́ padé góḥ /
   
jígīṣamāṇam iṣáḥ ā́ padé góḥ /
   
jígīṣamāṇam iṣá ā́ padé góḥ /

Halfverse: c    
yadā́ te márto ánu bʰógam ā́naḷ ā́d íd grásiṣṭʰa óṣadʰīr ajīgaḥ //
   
yadā́ te márto ánu bʰógam ā́naḷ
   
yadā́ te mártaḥ ánu bʰógam ā́naṭ
   
yadā́ te márto ánu bʰógam ā́naḷ

Halfverse: d    
ā́d íd grásiṣṭʰa óṣadʰīr ajīgaḥ //
   
ā́t ít grásiṣṭʰaḥ óṣadʰīḥ ajīgar //
   
ā́d íd grásiṣṭʰa óṣadʰīr ajīgaḥ //


Verse: 8 
Halfverse: a    
ánu tvā rátʰo ánu máryo arvann ánu gā́vó 'nu bʰágaḥ kanī́nām /
   
ánu tvā rátʰo ánu máryo arvann
   
ánu tvā rátʰaḥ ánu máryaḥ arvan
   
ánu tvā rátʰo ánu máryo arvann

Halfverse: b    
ánu gā́vó 'nu bʰágaḥ kanī́nām /
   
ánu gā́vaḥ ánu bʰágaḥ kanī́nām /
   
ánu gā́vo ánu bʰágaḥ kanī́nām /

Halfverse: c    
ánu vrā́tāsas táva sakʰyám īyur ánu devā́ mamire vīryàṃ te //
   
ánu vrā́tāsas táva sakʰyám īyur
   
ánu vrā́tāsaḥ táva sakʰyám īyuḥ
   
ánu vrā́tāsas táva sakʰyám īyur

Halfverse: d    
ánu devā́ mamire vīryàṃ te //
   
ánu devā́ḥ mamire vīryàm te //
   
ánu devā́ mamire vīríyaṃ te //


Verse: 9 
Halfverse: a    
híraṇyaśr̥ṅgó 'yo asya pā́dā mánojavā ávara índra āsīt /
   
híraṇyaśr̥ṅgó 'yo asya pā́dā
   
híraṇyaśr̥ṅgaḥ áyaḥ asya pā́dāḥ
   
híraṇyaśr̥ṅgo áyo asya pā́dā

Halfverse: b    
mánojavā ávara índra āsīt /
   
mánojavāḥ ávaraḥ índraḥ āsīt /
   
mánojavā ávara índra āsīt /

Halfverse: c    
devā́ íd asya havirádyam āyan árvantam pratʰamó adʰyátiṣṭʰat //
   
devā́ íd asya havirádyam āyan
   
devā́ḥ ít asya havirádyam āyan
   
devā́ íd asya havirádyam āyan

Halfverse: d    
árvantam pratʰamó adʰyátiṣṭʰat //
   
yáḥ árvantam pratʰamáḥ adʰyátiṣṭʰat //
   
árvantam pratʰamó adʰyátiṣṭʰat //


Verse: 10 
Halfverse: a    
īrmā́ntāsaḥ sílikamadʰyamāsaḥ sáṃ śū́raṇāso divyā́so átyāḥ /
   
īrmā́ntāsaḥ sílikamadʰyamāsaḥ
   
īrmā́ntāsaḥ sílikamadʰyamāsaḥ
   
īrmā́ntāsaḥ sílikamadʰyamāsaḥ

Halfverse: b    
sáṃ śū́raṇāso divyā́so átyāḥ /
   
sám śū́raṇāsaḥ divyā́saḥ átyāḥ /
   
sáṃ śū́raṇāso diviyā́so átyāḥ /

Halfverse: c    
haṃsā́ iva śreṇiśó yatante yád ā́kṣiṣur divyám ájmam áśvāḥ //
   
haṃsā́ iva śreṇiśó yatante
   
haṃsā́ḥ iva śreṇiśáḥ yatante
   
haṃsā́ iva śrayiṇiśó yatante

Halfverse: d    
yád ā́kṣiṣur divyám ájmam áśvāḥ //
   
yát ā́kṣiṣuḥ divyám ájmam áśvāḥ //
   
yád ā́kṣiṣur diviyám ájmam áśvāḥ //


Verse: 11 
Halfverse: a    
táva śárīram patayiṣṇv àrvan táva cittáṃ vā́ta iva dʰrájīmān /
   
táva śárīram patayiṣṇv àrvan
   
táva śárīram patayiṣṇú arvan
   
táva śárīram patayiṣṇú arvan

Halfverse: b    
táva cittáṃ vā́ta iva dʰrájīmān /
   
táva cittám vā́taḥ iva dʰrájīmān /
   
táva cittáṃ vā́ta iva dʰrájīmān /

Halfverse: c    
táva śŕ̥ṅgāṇi víṣṭʰitā purutrā́raṇyeṣu járbʰurāṇā caranti //
   
táva śŕ̥ṅgāṇi víṣṭʰitā purutrā́_
   
táva śŕ̥ṅgāṇi víṣṭʰitā purutrā́
   
táva śŕ̥ṅgāṇi víṣṭʰitā purutrā́

Halfverse: d    
_áraṇyeṣu járbʰurāṇā caranti //
   
áraṇyeṣu járbʰurāṇā caranti //
   
áraṇyeṣu járbʰurāṇā caranti //


Verse: 12 
Halfverse: a    
úpa prā́gāc cʰásanaṃ vājy árvā devadrī́cā mánasā dī́dʰyānaḥ /
   
úpa prā́gāc cʰásanaṃ vājy árvā
   
úpa prá agāt śásanam vājī́ árvā
   
úpa prā́gāc cʰásanaṃ vājī́ árvā

Halfverse: b    
devadrī́cā mánasā dī́dʰyānaḥ /
   
devadrī́cā mánasā dī́dʰyānaḥ /
   
devadrī́cā mánasā dī́dʰiyānaḥ /

Halfverse: c    
ajáḥ puró nīyate nā́bʰir asyā́nu paścā́t kaváyo yanti rebʰā́ḥ //
   
ajáḥ puró nīyate nā́bʰir asya_
   
ajáḥ puráḥ nīyate nā́bʰiḥ asya
   
ajáḥ puró nīyate nā́bʰir asya

Halfverse: d    
_ánu paścā́t kaváyo yanti rebʰā́ḥ //
   
ánu paścā́t kaváyaḥ yanti rebʰā́ḥ //
   
ánu paścā́t kaváyo yanti rebʰā́ḥ //


Verse: 13 
Halfverse: a    
úpa prā́gāt paramáṃ yát sadʰástʰam árvām̐ ácʰā pitáram mātáraṃ ca /
   
úpa prā́gāt paramáṃ yát sadʰástʰam
   
úpa prá agāt paramám yát sadʰástʰam
   
úpa prā́gāt paramáṃ yát sadʰástʰam

Halfverse: b    
árvām̐ ácʰā pitáram mātáraṃ ca /
   
árvān ácʰa+ pitáram mātáram ca /
   
árvām̐ ácʰā pitáram mātáraṃ ca /

Halfverse: c    
adyā́ devā́ñ júṣṭatamo gamyā́ átʰā́ śāste dāśúṣe vā́ryāṇi //
   
adyā́ devā́ñ júṣṭatamo gamyā́
   
adyá+ devā́n júṣṭatamaḥ gamyā́ḥ
   
adyā́ devā́ñ júṣṭatamo gamyā́

Halfverse: d    
átʰā́ śāste dāśúṣe vā́ryāṇi //
   
átʰa ā́ śāste dāśúṣe vā́ryāṇi //
   
átʰā́ śāste dāśúṣe vā́riyāṇi //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.