TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 59
Previous part

Hymn: 59 
Verse: 1 
Halfverse: a    व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते ।
   
व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये
   
व॒याः इत् अग्ने अ॒ग्नयः ते अ॒न्ये
   
व॒या इद् अग्ने अ॒ग्नय॑स् ते अ॒न्ये

Halfverse: b    
त्वे विश्वे॑ अ॒मृता॑ मादयन्ते ।
   
त्वे विश्वे अ॒मृताः मादयन्ते
   
तु॒वे विश्वे अ॒मृता मादयन्ते

Halfverse: c    
वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ।।
   
वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां
   
वैश्वा॑नर नाभिः असि क्षिती॒नाम्
   
वैश्वा॑नर नाभि॑र् असि क्षिती॒नां

Halfverse: d    
स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ।।
   
स्थूणा इव जना॑न् उप॒मित् ययन्थ ।।
   
स्थूणे॑व जनाँ उप॒मिद् ययन्थ ।।


Verse: 2 
Halfverse: a    
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः ।
   
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या
   
मू॒र्धा दि॒वः नाभिः अ॒ग्निः पृ॑थि॒व्याः
   
मू॒र्धा दि॒वो नाभि॑र् अ॒ग्निः पृ॑थि॒व्या

Halfverse: b    
अथा॑भवदर॒ती रोद॑स्योः ।
   
अथ अभवत् अर॒तिः रोद॑स्योः
   
अथा॑भवद् अर॒ती रोद॑सीयोः

Halfverse: c    
तं त्वा॑ दे॒वासो॑ ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ।।
   
तं त्वा॑ दे॒वासो॑ ऽजनयन्त दे॒वं
   
तम् त्वा दे॒वासः जनयन्त ! दे॒वम्
   
तं त्वा दे॒वासो ऽजनयन्त दे॒वं

Halfverse: d    
वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ।।
   
वैश्वा॑नर ज्योतिः इत् आर्या॑य ।।
   
वैश्वा॑नर ज्योति॑र् इद् आरि॑याय ।।


Verse: 3 
Halfverse: a    
आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ ऽग्ना वसू॑नि ।
   
आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो
   
सूर्ये र॒श्मयः ध्रु॒वासः
   
सूरि॑ये र॒श्मयो ध्रु॒वासो

Halfverse: b    
वैश्वान॒रे द॑धिरे॒ ऽग्ना वसू॑नि ।
   
वै॑श्वान॒रे द॑धिरे अ॒ग्ना वसू॑नि
   
वै॑श्वान॒रे द॑धिरे ऽग्ना वसू॑नि

Halfverse: c    
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ।।
   
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु
   
या पर्व॑तेषु ओष॑धीषु अ॒प्सु
   
या पर्व॑तेषु ओष॑धीषु अ॒प्सु

Halfverse: d    
या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ।।
   
या मानु॑षेषु असि तस्य राजा ।।
   
या मानु॑षेषु असि तस्य राजा ।।


Verse: 4 
Halfverse: a    
बृ॑ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒ न दक्षः॑ ।
   
बृ॑ह॒ती इ॑व सू॒नवे॒ रोद॑सी
   
बृह॒ती इ॑व सू॒नवे रोद॑सी
   
बृह॒ती इ॑व सू॒नवे रोद॑सी

Halfverse: b    
गिरो॒ होता॑ मनु॒ष्यो॒ न दक्षः॑ ।
   
गिरः होता मनु॒ष्यः दक्षः
   
गिरो होता मनु॒षियो दक्षः

Halfverse: c    
स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ।।
   
स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्
   
स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीः
   
सुव॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्

Halfverse: d    
वैश्वान॒राय॒ नृत॑माय य॒ह्वीः ।।
   
वै॑श्वान॒राय नृत॑माय य॒ह्वीः ।।
   
वै॑श्वान॒राय नृत॑माय य॒ह्वीः ।।


Verse: 5 
Halfverse: a    
दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् ।
   
दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो
   
दि॒वः चि॑त् ते बृह॒तः जा॑तवेदः
   
दि॒वश् चित् ते बृह॒तो जा॑तवेदो

Halfverse: b    
वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् ।
   
वैश्वा॑नर प्र रि॑रिचे महि॒त्वम्
   
वैश्वा॑नर प्र रि॑रिचे महि॒त्वम्

Halfverse: c    
राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ।।
   
राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां
   
राजा कृष्टी॒नाम् असि मानु॑षीणाम्
   
राजा कृष्टी॒नाम् असि मानु॑षीणां

Halfverse: d    
यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ।।
   
यु॒धा दे॒वेभ्यः वरि॑वः चकर्थ ।।
   
यु॒धा दे॒वेभ्यो वरि॑वश् चकर्थ ।।


Verse: 6 
Halfverse: a    
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यम्पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते ।
   
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं
   
प्र नु+ म॑हि॒त्वम् वृष॒भस्य वोचम्
   
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य वोचं

Halfverse: b    
यम्पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते ।
   
यम् पू॒रवः वृत्र॒हण॑म् सच॑न्ते
   
यम् पू॒रवो वृत्र॒हणं सच॑न्ते

Halfverse: c    
वै॑श्वान॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रम्भेत् ।।
   
वै॑श्वान॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ
   
वै॑श्वान॒रः दस्यु॑म् अ॒ग्निः ज॑घ॒न्वान्
   
वैश्वान॒रो दस्यु॑म् अ॒ग्निर् जघ॒न्वाँ

Halfverse: d    
अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रम्भेत् ।।
   
अधू॑नोत् काष्ठाः अव शम्ब॑रम् भेत् ।।
   
अधू॑नोत् काष्ठा अव शम्ब॑रम् भेत् ।।


Verse: 7 
Halfverse: a    
वै॑श्वान॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
   
वै॑श्वान॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्
   
वैश्वान॒रः म॑हि॒म्ना वि॒श्वकृ॑ष्टिः
   
वैश्वान॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्

Halfverse: b    
भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
   
भ॒रद्वा॑जेषु यज॒तः वि॒भावा
   
भ॒रद्वा॑जेषु यज॒तो वि॒भावा

Halfverse: c    
शा॑तवने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ।।
   
शा॑तवने॒ये श॒तिनी॑भिर॒ग्निः
   
शा॑तवने॒ये श॒तिनी॑भिः अ॒ग्निः
   
शा॑तवने॒ये श॒तिनी॑भिर् अ॒ग्निः

Halfverse: d    
पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ।।
   
पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ।।
   
पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ।।


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.