TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 59
Hymn: 59
Verse: 1
Halfverse: a
व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते ।
व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये
व॒याः
इत्
अग्ने
अ॒ग्नयः
ते
अ॒न्ये
व॒या
इद्
अग्ने
अ॒ग्नय॑स्
ते
अ॒न्ये
Halfverse: b
त्वे विश्वे॑ अ॒मृता॑ मादयन्ते ।
त्वे
विश्वे
अ॒मृताः
मादयन्ते
।
तु॒वे
विश्वे
अ॒मृता
मादयन्ते
।
Halfverse: c
वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ।।
वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां
वैश्वा॑नर
नाभिः
असि
क्षिती॒नाम्
वैश्वा॑नर
नाभि॑र्
असि
क्षिती॒नां
Halfverse: d
स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ।।
स्थूणा
इव
जना॑न्
उप॒मित्
ययन्थ
।।
स्थूणे॑व
जनाँ
उप॒मिद्
ययन्थ
।।
Verse: 2
Halfverse: a
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः ।
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या
मू॒र्धा
दि॒वः
नाभिः
अ॒ग्निः
पृ॑थि॒व्याः
मू॒र्धा
दि॒वो
नाभि॑र्
अ॒ग्निः
पृ॑थि॒व्या
Halfverse: b
अथा॑भवदर॒ती रोद॑स्योः ।
अथ
अभवत्
अर॒तिः
रोद॑स्योः
।
अथा॑भवद्
अर॒ती
रोद॑सीयोः
।
Halfverse: c
तं त्वा॑ दे॒वासो॑ ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ।।
तं त्वा॑ दे॒वासो॑ ऽजनयन्त दे॒वं
तम्
त्वा
दे॒वासः
जनयन्त
!
दे॒वम्
तं
त्वा
दे॒वासो
ऽजनयन्त
दे॒वं
Halfverse: d
वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ।।
वैश्वा॑नर
ज्योतिः
इत्
आर्या॑य
।।
वैश्वा॑नर
ज्योति॑र्
इद्
आरि॑याय
।।
Verse: 3
Halfverse: a
आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ ऽग्ना वसू॑नि ।
आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो
आ
सूर्ये
न
र॒श्मयः
ध्रु॒वासः
आ
सूरि॑ये
न
र॒श्मयो
ध्रु॒वासो
Halfverse: b
वैश्वान॒रे द॑धिरे॒ ऽग्ना वसू॑नि ।
वै॑श्वान॒रे
द॑धिरे
अ॒ग्ना
वसू॑नि
।
वै॑श्वान॒रे
द॑धिरे
ऽग्ना
वसू॑नि
।
Halfverse: c
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ।।
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु
या
पर्व॑तेषु
ओष॑धीषु
अ॒प्सु
या
पर्व॑तेषु
ओष॑धीषु
अ॒प्सु
Halfverse: d
या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ।।
या
मानु॑षेषु
असि
तस्य
राजा
।।
या
मानु॑षेषु
असि
तस्य
राजा
।।
Verse: 4
Halfverse: a
बृ॑ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒ न दक्षः॑ ।
बृ॑ह॒ती इ॑व सू॒नवे॒ रोद॑सी
बृह॒ती
इ॑व
सू॒नवे
रोद॑सी
बृह॒ती
इ॑व
सू॒नवे
रोद॑सी
Halfverse: b
गिरो॒ होता॑ मनु॒ष्यो॒ न दक्षः॑ ।
गिरः
होता
मनु॒ष्यः
न
दक्षः
।
गिरो
होता
मनु॒षियो
न
दक्षः
।
Halfverse: c
स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ।।
स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्
स्व॑र्वते
स॒त्यशु॑ष्माय
पू॒र्वीः
सुव॑र्वते
स॒त्यशु॑ष्माय
पू॒र्वीर्
Halfverse: d
वैश्वान॒राय॒ नृत॑माय य॒ह्वीः ।।
वै॑श्वान॒राय
नृत॑माय
य॒ह्वीः
।।
वै॑श्वान॒राय
नृत॑माय
य॒ह्वीः
।।
Verse: 5
Halfverse: a
दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् ।
दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो
दि॒वः
चि॑त्
ते
बृह॒तः
जा॑तवेदः
दि॒वश्
चित्
ते
बृह॒तो
जा॑तवेदो
Halfverse: b
वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् ।
वैश्वा॑नर
प्र
रि॑रिचे
महि॒त्वम्
।
वैश्वा॑नर
प्र
रि॑रिचे
महि॒त्वम्
।
Halfverse: c
राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ।।
राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां
राजा
कृष्टी॒नाम्
असि
मानु॑षीणाम्
राजा
कृष्टी॒नाम्
असि
मानु॑षीणां
Halfverse: d
यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ।।
यु॒धा
दे॒वेभ्यः
वरि॑वः
चकर्थ
।।
यु॒धा
दे॒वेभ्यो
वरि॑वश्
चकर्थ
।।
Verse: 6
Halfverse: a
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यम्पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते ।
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं
प्र
नु+
म॑हि॒त्वम्
वृष॒भस्य
वोचम्
प्र
नू
म॑हि॒त्वं
वृ॑ष॒भस्य
वोचं
Halfverse: b
यम्पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते ।
यम्
पू॒रवः
वृत्र॒हण॑म्
सच॑न्ते
।
यम्
पू॒रवो
वृत्र॒हणं
सच॑न्ते
।
Halfverse: c
वै॑श्वान॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रम्भेत् ।।
वै॑श्वान॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ
वै॑श्वान॒रः
दस्यु॑म्
अ॒ग्निः
ज॑घ॒न्वान्
वैश्वान॒रो
दस्यु॑म्
अ॒ग्निर्
जघ॒न्वाँ
Halfverse: d
अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रम्भेत् ।।
अधू॑नोत्
काष्ठाः
अव
शम्ब॑रम्
भेत्
।।
अधू॑नोत्
काष्ठा
अव
शम्ब॑रम्
भेत्
।।
Verse: 7
Halfverse: a
वै॑श्वान॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
वै॑श्वान॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्
वैश्वान॒रः
म॑हि॒म्ना
वि॒श्वकृ॑ष्टिः
वैश्वान॒रो
म॑हि॒म्ना
वि॒श्वकृ॑ष्टिर्
Halfverse: b
भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
भ॒रद्वा॑जेषु
यज॒तः
वि॒भावा
।
भ॒रद्वा॑जेषु
यज॒तो
वि॒भावा
।
Halfverse: c
शा॑तवने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ।।
शा॑तवने॒ये श॒तिनी॑भिर॒ग्निः
शा॑तवने॒ये
श॒तिनी॑भिः
अ॒ग्निः
शा॑तवने॒ये
श॒तिनी॑भिर्
अ॒ग्निः
Halfverse: d
पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ।।
पु॑रुणी॒थे
ज॑रते
सू॒नृता॑वान्
।।
पु॑रुणी॒थे
ज॑रते
सू॒नृता॑वान्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.